 |
ā | rājānā divispṛśā RV.1.137.1d. |
 |
ā | rājānā maha ṛtasya gopā RV.7.64.2a. |
 |
abhiśikṣa | rājābhūm etc. see abhyaṣikṣi etc. |
 |
abudhne | rājā varuṇo vanasya RV.1.24.7a. |
 |
abudhneṣu | rajassv ā RV.8.77.5b. |
 |
achā | rājānā nama ety āvṛtam RV.2.36.6c. |
 |
adhirājo | rājasu rājayātai (TS. rājayāti; MS. rājayate) AVś.6.98.1b; TS.2.4.14.2b; MS.4.12.3b: 185.16. |
 |
adhvā | rajāṃsīndriyam VS.20.56c. See madhvā etc. |
 |
agnīd | rajanarauhiṇau (some mss. rāja-; Padap. rājan) rauhiṇau puroḍāśāv adhiśraya MS.4.9.2: 123.1. See next. |
 |
agniṃ | rājantaṃ divyena śociṣā RV.3.2.4d. |
 |
agniṃ | rājānaṃ cāntareṇa mā saṃcāriṣṭa Apś.10.31.7. |
 |
agrego | rājāpyas taviṣyate RV.9.86.45a; SV.2.966a. |
 |
ahaṃ | rājā varuṇo mahyaṃ tāni RV.6.42.2a. |
 |
aitu | rājā varuṇo revatībhiḥ Kś.25.5.28a; AG.2.9.5a. See praitu. |
 |
akṣadrugdho | rājanyaḥ AVś.5.18.2a; AVP.9.17.2a. |
 |
āmenyasya | rajaso yad abhra ā RV.5.48.1c. Fragment: abhra āṃ apaḥ N.5.5. |
 |
aṃho | rājan varivaḥ pūrave kaḥ RV.1.63.7d. Cf. hantā vṛtraṃ varivaḥ. |
 |
amitrān | rājā varuṇo viṣūcaḥ AVP.1.74.3b. |
 |
aṃśo | rājā vibhajati Kauś.71.1a. |
 |
antarikṣaprāṃ | rajaso vimānīm RV.10.95.17a. |
 |
apāṃsi | rājan naryāviveṣīḥ RV.4.19.10d. |
 |
āprā | rajāṃsi divyāni pārthivā RV.4.53.3a. |
 |
ariṣṭo | rājann agadaḥ parehi TB.3.7.13.4a. |
 |
aryamā | rājājaras tuviṣmān TB.3.1.1.8c. |
 |
asuṣvata | rājasūyāḥ pāyāṃsi AVP.14.2.8c. |
 |
athā | rājānaṃ trasadasyum asyāḥ RV.4.42.9c. |
 |
atho | rājann uttamaṃ mānavānām TB.2.4.7.8d. See uta rājñām. |
 |
atho | rājasu rocaya KS.40.13b. |
 |
atūrto | rājā śrava ichamānaḥ RV.1.126.1d; N.9.10d. |
 |
ava | rājan paśutṛpaṃ na tāyum RV.7.86.5c. |
 |
avainaṃ | rājā varuṇaḥ sasṛjyāt RV.1.24.13c. |
 |
ayaṃ | rājā jagataś carṣaṇīnām MS.4.14.13d: 236.5; TB.2.8.3.7d. |
 |
ayaṃ | rājā priya indrasya bhūyāt AVś.4.22.4c; AVP.3.21.4c; TB.2.4.7.8c. |
 |
ayodhayo | rajasa indra pāre RV.1.33.7b. |
 |
bāhū | rājanyaḥ kṛtaḥ (AVś.AVP. rājanyo 'bhavat) RV.10.90.12b; AVś.19.6.6b; AVP.9.5.6b; VS.31.11b; TA.3.12.5b; VāDh.4.2b. |
 |
bhago | rājā ny ā nayāt AVP.1.50.3b. |
 |
bhago | rājā pura etu prajānan AVś.14.1.59d. |
 |
bhava | rājan yajamānāya mṛḍa AVś.11.2.28a. |
 |
bhavo | rājā bhavāśarvau AVP.5.26.7a. |
 |
bhuvo | rājā bhuvanaṃ ca rājā Kauś.128.4b. |
 |
brahma | rājanyair viśvair vāvṛdhānaḥ AVP.4.27.5c. |
 |
brāhmaṇā | rājānaś cāyaṃ vo 'dhvaryū rājā Apś.20.3.1. |
 |
brahmaṇe | rājā tam avanti devāḥ RV.4.50.9d; AB.8.26.13. |
 |
brahmaṇo | rājanyā uta AVP.8.9.9b. |
 |
brūmo | rājānaṃ varuṇam AVś.11.6.2a; AVP.15.13.3a; MS.2.7.13a: 94.17. |
 |
dānena | rājanyo vaśāyāḥ AVś.12.4.32c. |
 |
darbho | rājā samudriyaḥ AVP.7.7.10c. |
 |
dāruṇaṃ | rājakilbiṣam BDh.3.6.5b. |
 |
daśa | rājānaḥ samitā ayajyavaḥ RV.7.83.7a. |
 |
dhāmno-dhāmno | rājan VS.6.22a; TS.1.3.11.1a; MS.1.2.18a: 28.5; KS.3.8a; śB.3.8.5.10a; Aś.3.6.24a; śś.8.12.11a; Lś.5.4.6a; Apś.7.27.16. P: dhāmno-dhāmnaḥ MS.3.11.10: 157.7; Kś.6.10.5; Mś.1.7.4.43; 1.7.7.11; 1.8.6.21; 5.2.11.36; MG.2.1.11; 17.5. See dāmno-dāmno. |
 |
dhruvo | rājā viśām ayam (KS. asi) RV.10.173.4d; AVś.6.88.1d; KS.35.7d; TB.2.4.2.8d; Apś.14.27.7d. |
 |
divo | raja uparam astabhāyaḥ RV.1.62.5d. |
 |
dyukṣo | rājā girām akṣitotiḥ RV.6.24.1d. |
 |
ekaṃ | rajasa enā paro anyad asti AVś.5.11.6a. See ekam enā. |
 |
eko | rājā jagato babhūva AVś.4.2.2b. See under eka id. |
 |
enā | rājan haviṣā mādayasva RV.10.14.4d; AVś.18.1.60d; TS.2.6.12.6d; MS.1.6.2d: 88.13; 4.14.16d: 243.3. P: enā rājan Mś.1.5.5.17. |
 |
gambhīraśaṃso | rajaso vimānaḥ RV.7.87.6c. |
 |
ghnanti | rājāna eṣām RV.1.41.3b. |
 |
gṛhaṃ | rājann ahaṃ gamam RV.7.89.1b. |
 |
gṛtso | rājā varuṇaś cakra etam RV.7.87.5c. |
 |
idaṃ | rajani rajaya AVś.1.23.1c; AVP.1.16.1c; TB.2.4.4.1c. |
 |
ihaitu | rājā varuṇo 'jirābhiḥ AVP.2.40.2a. |
 |
ime | rājāna iṣubhir ghnantu śatrūn AVP.10.4.2a. |
 |
ime | rājānaḥ pṛtanāḥ sahantām AVP.10.4.2c. |
 |
ime | rājānaḥ samityānyān vadheyuḥ AVP.10.4.2b. |
 |
indhe | rājā sam aryo namobhiḥ RV.7.8.1a; SV.1.70a. |
 |
indraṃ | rājānaṃ yaja Mś.5.1.10.24. |
 |
indraṃ | rājānaṃ savitāram etam TA.3.11.4a. |
 |
indro | rājā jagataś carṣaṇīnām RV.7.27.3a; AVś.19.5.1a; ArS.1.2a; MS.4.14.14a: 238.3; TB.2.8.5.8a. P: indro rājā śś.6.10.7. |
 |
indro | rājā jagato ya īśe TA.3.11.6a. |
 |
indro | rājā divas patiḥ AVP.9.12.12a. |
 |
ino | rājann aratiḥ samiddhaḥ RV.10.3.1a; SV.2.896a. |
 |
jyotirjarāyū | rajaso vimāne (KS. vimānaḥ) RV.10.123.1b; VS.7.16b; TS.1.4.8.1b; MS.1.3.10b: 34.1; KS.4.3b; śB.4.2.1.8b,10b; N.10.39b. |
 |
kāmapradāṃ | rajanīṃ viśvarūpām MG.2.13.6a. |
 |
kiṃ | rajasa enā paro anyad asti AVś.5.11.5c. See kim enā rajasaḥ. |
 |
kṛṣṇā | rajāṃsi taviṣīṃ dadhānaḥ RV.1.35.4d; MS.4.14.6d: 223.16; TB.2.8.6.1d. |
 |
kṛṣṇā | rajāṃsi patsutaḥ RV.8.43.6a; KS.7.16a; śś.3.5.10. |
 |
kṣapo | rājann uta tmanā RV.1.79.6a; SV.2.913a; VS.15.37a; TS.4.4.4.5a; MS.2.13.8a: 157.13; KS.39.15a. |
 |
kṣatraṃ | rājāna āśata RV.7.66.11d. |
 |
kṣatraṃ | rājānā pradivo dadhāthe RV.3.38.5d. |
 |
kṣatrasya | rājā varuṇo 'dhirājaḥ TB.3.1.2.7a. |
 |
kṣatrāya | rājanyam VS.30.5; TB.3.4.1.1. |
 |
kuvid | rājānaṃ maghavann ṛjīṣin RV.3.43.5b. |
 |
mā | rājapreṣito daṇḍaḥ PG.3.15.21b. |
 |
madhvā | rajāṃsi sukratū RV.3.62.16c; SV.1.220c; 2.13c; VS.21.8c; TS.1.8.22.3c; MS.4.11.2c: 166.12; KS.4.16c. |
 |
madhvā | rajāṃsīndriyam MS.3.11.3c: 143.12; KS.38.8c; TB.2.6.12.1c. See adhvā etc. |
 |
mado | rājann aduchunaḥ RV.9.61.17b; SV.2.240b. |
 |
māhaṃ | rājann anyakṛtena bhojam RV.2.28.9b; MS.4.14.9b: 228.15. |
 |
mahnā | rajāṃsi dīyathaḥ RV.5.73.3d. |
 |
maho | rājāna īśate RV.7.66.6c; SV.2.703c; JB.3.208c. |
 |
mano | rājānam iha vardhayantaḥ TB.3.12.3.4c. |
 |
mathnā | rajāṃsy aśvinā vi ghoṣaiḥ RV.1.181.5d. |
 |
mitro | rājāno aryamāpo dhuḥ RV.7.40.4b. |
 |
na | rājanyo na (AVP. na rājā nota) vaiśyaḥ AVś.5.17.9b; AVP.9.16.7b. |
 |
na | rājā varuṇo vibhuḥ TA.1.5.1b. |
 |
nāke | rājan prati tiṣṭha AVś.6.123.5a. |
 |
namo | rājavadhebhyaḥ AVś.6.13.1b. |
 |
panthāno | rājan diva ācaranti TS.2.3.14.4b; MS.4.12.4b: 190.9; KS.10.13b. |
 |
parṇo | rājāpidhānaṃ carūṇām AVś.18.4.53a. P: parṇo rājā Kauś.86.6. |
 |
patī | rājā viśām asi RV.8.95.3d. |
 |
pauṣṇau | rajatanābhī VS.29.59; TS.5.5.24.1; KSA.8.3. |
 |
pavyeva | rājann aghaśaṃsam ajara RV.6.8.5c. |
 |
pra | rājā vācaṃ janayann asiṣyadat RV.9.78.1a. |
 |
praitu | rājā varuṇo revatībhiḥ MG.2.11.17a. See aitu etc. |
 |
prakāmāya | rajayitrīm VS.30.12; TB.3.4.1.7. |
 |
pravidvān | rājan pra mumugdhi pāśān AVP.2.61.4c. |
 |
priyaṃ | rājan priyatamaṃ priyāṇām TB.3.1.1.3b. |
 |
priyaṃ | rājasu mā kuru (AVś.AVP. kṛṇu) RVKh.10.128.11b; AVś.19.62.1b; AVP.2.32.5b; ApMB.2.8.4d. See priyaṃ mā kuru rājasu. |
 |
purohito | rājan yakṣīha devān RV.10.1.6d. |
 |
purū | rajāṃsi payasā mayobhuvaḥ RV.1.166.3d. |
 |
pūṣā | rājānam āghṛṇiḥ RV.1.23.14a. |
 |
ṛṇaṃcaye | rājani ruśamānām RV.5.30.14b. |
 |
ṛtāvarī | rajaso dhārayatkavī RV.1.160.1b. |
 |
ṛtena | rājann anṛtaṃ viviñcan RV.10.124.5c. |
 |
tā | rājānā śucivratā RV.6.16.24a. |
 |
tā | rājānā sukṣitīs tarpayethām RV.7.64.4d. |
 |
tābhyāṃ | rājan pari dehy enam AVś.18.2.12c; TA.6.3.1c. See tābhyām enaṃ. |
 |
taṃ | rājan pārayāmasi RV.10.97.22d; VS.12.96d; TS.4.2.6.5d. |
 |
taṃ | rājā varuṇo maṇim AVś.10.6.15c. |
 |
tāṃ | rājānaḥ kavayo hṛtsu ketaiḥ AVP.1.92.2c. |
 |
tasmin | rājānam adhiviśrayemam AVP.4.3.1d; KS.37.9d; TB.2.7.15.3d; TA.1.7.2d. |
 |
tathā | rājānā karatho yad īmahe RV.1.136.4f. |
 |
te | rājann iha vivicyante TA.6.5.3a. |
 |
tīkṣṇo | rājā viṣāsahiḥ AVś.19.33.4a; AVP.11.13.4a. |
 |
tiro | rajāṃsi dhārayā RV.9.3.7b; SV.2.612b. |
 |
tiro | rajāṃsy aśvinā śatotiḥ RV.7.68.3b. |
 |
tiro | rajāṃsy aspṛtaḥ (RV.8.82.9b, aspṛtam; SV. astṛtaḥ) RV.8.82.9b; 9.3.8b; SV.2.613b. |
 |
trayo | rājanty asurasya vīrāḥ RV.3.56.8b. |
 |
trī | rajāṃsi paribhūs trīṇi rocanā RV.4.53.5b. |
 |
trīṇi | rajāṃsi divo aṅga tisraḥ AVś.13.3.21b. |
 |
trīṇi | rājānā vidathe purūṇi RV.3.38.6a. |
 |
tvaṃ | rājā janānām RV.8.64.3c; AVś.20.93.3c; SV.2.706c. |
 |
tvaṃ | rājā januṣāṃ dhehy asme RV.4.17.20c; AB.3.38.10c. |
 |
tvaṃ | rājā rayīṇām RV.8.19.8d. |
 |
tvaṃ | rājāsi pradivaḥ (VS.VSK. pratipat) sutānām RV.3.47.1d; VS.7.38d; VSK.28.10d; TS.1.4.19.1d; MS.1.3.22d: 38.2; KS.4.8d; N.4.8d. |
 |
tvāṃ | rājānaṃ suvidatram ṛñjate RV.2.1.8b. |
 |
tvayā | rājan gupitā rakṣamāṇāḥ AVś.18.4.70d. |
 |
ubhā | rājānā (AVś. -nau) svadhayā madantā (AVś. -tau) RV.10.14.7c; AVś.18.1.54c; MS.4.14.16c: 242.13. |
 |
udābhiṣikte | rājani yac ca varcaḥ AVP.5.29.3b. |
 |
ugraṃ | rājanyaiḥ saha AVP.3.9.3b. |
 |
ugro | rājā manyamānaḥ AVś.5.19.6a. |
 |
ūrg | rājānam ud avahat TB.3.12.9.5a. |
 |
ūrjasvatī | rājasvaś (AVP. rājasūyā; TS. rājasūyāya; MS.KS. rājasūyāś) citānāḥ (AVP. mayobhuvaḥ) AVP.14.1.6b; VS.10.1b; TS.1.8.11.1b; MS.2.6.8b: 68.9; KS.15.6b; śB.5.3.4.3. |
 |
yā | rājanye dundubhāv (KS. -bhā) āyatāyām AVP.2.18.3a; KS.36.15a; TB.2.7.7.1a. See rājanye. |
 |
yā | rājānaṃ (KSṃS. rājānā) sarathaṃ yātha (MS. yāta) ugrā TS.4.7.15.2c; MS.3.16.5c: 190.15; KS.22.15c. |
 |
yad | rājānam akurvata AVś.6.128.1b. |
 |
yad | rājāno vibhajante AVś.3.29.1a. P: yad rājānaḥ Kauś.64.2. |
 |
yakṣad | rājan sarvatāteva nu dyauḥ RV.6.12.2b. |
 |
yamaṃ | rājānaṃ haviṣā duvasya (TA. duvasyata; AVś. saparyata) RV.10.14.1d; AVś.18.1.49d; 3.13d; MS.4.14.16d: 243.7; TA.6.1.1d; N.10.20d. |
 |
yame | rājani te janāḥ TA.6.5.3b. |
 |
yamo | rājāti neṣati AVP.5.6.6d. |
 |
yamo | rājā pramṛṇābhiḥ punātu (TB. punātu mām) RVKh.9.67.5c; TB.1.4.8.6c. |
 |
yamo | rājābhitiṣṭhati (KSṃś. rājādhi-) KS.38.12d; TA.6.5.2d; Apś.16.6.4d; Mś.6.1.2.26d. |
 |
yāsāṃ | rājā vanaspatiḥ AVś.8.7.16d. |
 |
yāsāṃ | rājā varuṇo yāti madhye RV.7.49.3a; AVś.1.33.2a; AVP.1.25.2a; 14.1.3a; TS.5.6.1.1a; MS.2.13.1a: 151.11; ApMB.1.2.3a (ApG.2.4.8). P: yāsāṃ rājā TB.2.8.9.3. |
 |
yāsu | rājā varuṇo yāsu somaḥ RV.7.49.4a. |
 |
yathā | rājan madhavāna AVP.5.12.7a. |
 |
yathā | rājā viśā samanamad evaṃ mahyaṃ bhadrā saṃnatayaḥ saṃ namantu TS.7.5.23.2; KSA.5.20. |
 |
yatra | rājabhir daśabhir nibādhitam RV.7.83.6c. |
 |
yatra | rājā vaivasvataḥ RV.9.113.8a. |
 |
yavo | rājā yavo bhiṣak AVP.9.9.3a. |
 |
yuvo | rajāṃsi suyamāso aśvāḥ RV.1.180.1a. P: yuvo rajāṃsi Aś.4.15.2; śś.6.6.6. Cf. BṛhD.4.61. |
 |
yūyaṃ | rājānaḥ kaṃ cic carṣaṇīsahaḥ RV.8.19.35a. |
 |
yūyaṃ | rājānam īryaṃ janāya RV.5.58.4a. |
 |
akhidrāḥ | prajā abhivipaśya # KS.39.3. See aghoraḥ etc., and achinnapatrāḥ etc. |
 |
agnaye | ca prajāpataye ca rātrau # Kauś.73.2a. |
 |
agnaye | tvā mahyaṃ varuṇo dadātu (MS. dadāti), so 'mṛtatvam aśīya (VSK. aśyāt), āyur (MS. mayo) dātra edhi (MS. bhūyāt) mayo mahyaṃ pratigrahītre (śś. pratigṛhṇate) # VS.7.47; VSK.9.2.7,8; MS.1.9.4: 134.3; śB.4.3.4.28; śś.7.18.1. P: agnaye tvā Kś.10.2.28; Mś.5.2.14.9; --11.1.4. See rājā tvā varuṇo, and varuṇas tvā nayatu. |
 |
agnaye | prajanayitave # TB.1.2.1.8d; Apś.5.1.14d. |
 |
agnaye | svāhā somāya pavitravate varuṇāya dhanvantaraye manasā prājāpatyaṃ brahmaṇe 'gnaye sviṣṭakṛte # Svidh.1.3.7. |
 |
agnaye | svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛte # GDh.26.16; Svidh.1.2.5. |
 |
agniḥ | prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi # BDh.2.5.9.1. |
 |
agniḥ | prajāṃ bahulāṃ me karotu (MS. kṛṇotu) # VS.19.48a; MS.3.11.10a: 156.18; KS.38.2a; TB.2.6.3.5a; śB.12.8.1.22; śś.4.13.1a; Apś.6.11.5a. |
 |
agnijā | asi prajāpate retaḥ # TA.4.2.4; 5.2.10; Apś.15.2.1. |
 |
agnijihvebhyas | (MS. agnihvarebhyas) tvartāyubhya (MS. tvā ṛtāyubhyā) indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ # TS.3.5.8.1; MS.1.3.35: 41.16. P: agnijihvebhyas tvartāyubhyaḥ TS.3.5.9.2. See next. |
 |
agnijihvebhyas | tvartāyubhyo vātāpibhyaḥ parjanyātmabhya indrajyeṣṭhebhyo varuṇarājabhyaḥ # KS.29.5. See prec. |
 |
agnir | diśāṃ patiḥ prajāpatiḥ # KS.39.4. P: agniḥ TS.5.5.5.1. |
 |
agnir | deveṣu rājati # RV.5.25.4a; Aś.9.5.5. |
 |
agnir | dvihotā sa bhartā sa me dadātu prajāṃ paśūn puṣṭiṃ yaśaḥ bhartā ca me bhūyāt # TA.3.7.1. |
 |
agnir | na ye bhrājasā rukmavakṣasaḥ # RV.10.78.2a; N.3.15. |
 |
agnir | nas tena nayatu prajānan # AVP.5.6.7c. |
 |
agnir | nṛmedhaṃ prajayāsṛjat sam # RV.10.80.3d. |
 |
agnir | yena virājati # RVKh.10.128.12a; Apś.6.23.1a. |
 |
agnir | vibhrājate ghṛtaiḥ # RV.8.43.22b. |
 |
agnir | viśvaṃ virājati # KS.39.15d. |
 |
agnir | viśvasya rājati # KS.39.15c. |
 |
agnir | hotā gṛhapatiḥ sa rājā # RV.6.15.13a; MS.4.13.10a: 213.14; AB.4.7.4,8; 5.8.14; KB.23.3; TB.3.5.12.1a; Aś.1.10.5; 6.5.6; 8.8.6. P: agnir hotā gṛhapatiḥ śś.1.15.4; 9.20.7; 26.3; 10.6.19. |
 |
agniḥ | sarvaṃ virājati # KS.39.15e. |
 |
agnihutasyendrapīthasyendor | indriyāvataḥ, yo bhakṣo gosanir aśvasanir dhanasaniḥ prajāsanir lokasaniḥ, tasya ta upahūtasyopahūto bhakṣayāmi gāyatreṇa chandasā tejasā brāhmaṇavarcasena # Vait.19.16. Cf. Kś.25.12.6. |
 |
agneḥ | prajātaṃ pari yad dhiraṇyam # RVKh.10.128.6a; AVś.19.26.1a; AVP.1.82.1a. Cf. agne retaś. |
 |
agne | deveddha manviddha mandrajihvāmartyasya te hotar mūrdhann ā jigharmi rāyas poṣāya suprajāstvāya suvīryāya # TS.1.6.2.2. Cf. agnir deveddhaḥ, agnir manviddhaḥ, and deveddho manviddhaḥ. |
 |
agne | pṛthivyā adhipate vāyo 'ntarikṣasyādhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipata indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam # śś.4.10.1. P: agne pṛthivyā adhipate śś.4.18.3. Cf. prec., and agnir bhūtānām. |
 |
agne | prajāṃ prajākāmāyai dhehi # AVP.3.39.2d. |
 |
agne | ruca (MS.KSṃś. rucaḥ) stha prajāpater dhātuḥ somasya (MS. prajāpateḥ somasya dhātuḥ; KS. prajāpateḥ somasya dhātur bhūyāsaṃ prajaniṣīya) # TS.4.4.10.1; MS.2.13.20 (bis): 165.12; 166.10; KS.39.13. P: agne rucaḥ stha Mś.6.2.3.8. |
 |
agne | retaś candraṃ hiraṇyam # TB.1.2.1.4a; Apś.5.2.1a. Cf. agneḥ prajātaṃ. |
 |
agner | bhrājante arcayaḥ # RV.1.44.12d. |
 |
agner | bhrājasā sūryasya varcasā # VS.35.3; śB.13.8.2.6. Cf. agnes tejasā etc. |
 |
agne | vasu vidhate rājani tve # RV.6.1.13d; TB.3.6.10.5d; MS.4.13.6d: 207.16; KS.18.20d. |
 |
agne | virājam upasedha śakram # MG.2.11.14b. See under ugro virājann. |
 |
agnes | tejasā sūryasya varcasā # MS.2.7.12c: 91.12; TA.6.3.2; KS.16.12. Cf. agneṣ ṭvā tejasā sūryasya etc., agner bhrājasā, and the next four. |
 |
agre | rathānāṃ bhavati prajānan # RV.7.44.4b. |
 |
aghoraḥ | prajā abhivipaśya # Apś.16.25.2. See under akhidrāḥ. |
 |
acyutā | cic cyāvayanti rajāṃsi # RV.6.31.2b. |
 |
achidraḥ | prajayā bhūyāsam # Apś.4.14.4c; ApMB.2.9.14c; HG.1.13.4c. Cf. under ariṣṭā asmākaṃ. |
 |
achidrapatraḥ | prajā upāvarohośann uśatīḥ syonaḥ syonāḥ # Apś.10.30.15. |
 |
achinnapatrāḥ | (MS. -traḥ) prajā anuvīkṣasva # VS.13.30; MS.2.7.16: 100.5; śB.7.5.1.8. See under akhidrāḥ. |
 |
ajāyanta | maruto bhrājadṛṣṭayaḥ # RV.1.31.1d; VS.34.12d. |
 |
ajñātayakṣmād | uta rājayakṣmāt (AVP., erroneously, rājakṣmāt) # RV.10.161.1b; AVś.3.11.1b; 20.96.6b; AVP.1.62.1b. |
 |
añjanti | suprayasaṃ pañca janāḥ # RV.6.11.4d; MS.4.14.15d: 241.5. See yuñjantu suprajasaṃ. |
 |
añjasā | śāsatā rajaḥ # RV.1.139.4g. |
 |
atamerur | yajño 'tamerur yajamānasya prajā bhūyāt # VS.1.23; śB.1.2.2.17. P: atameruḥ Kś.2.5.25. |
 |
atichandāś | chandasaḥ (Mś. chandaso 'gnihutaḥ prajāpatipītasya) # Apś.14.4.16; Mś.2.5.3.29. |
 |
ati | viśvāni duritā rājānaḥ (AVP. puts rājānaḥ with the following pāda) # RV.10.126.6c; AVP.5.39.6c. |
 |
ato | bhūr ata ā utthitaṃ rajaḥ # RV.10.149.2c. |
 |
atriṃ | yaviṣṭham ā rajaḥ # RV.10.143.2d. |
 |
atho | akṣaparājayam # AVś.4.17.7b. |
 |
adabdhāsur | bhrājamāno 'heva # AVś.5.1.1c; AVP.6.2.1c. |
 |
adabdhena | tvā cakṣuṣāvapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāya (KS. omits last word) # KS.1.10; śś.4.8.1. See under prec. |
 |
adabdhena | tvā cakṣuṣāvekṣe (TS. -kṣe suprajāstvāya; MS. -kṣe rāyaspoṣāya suprajāstvāya) # TS.1.1.10.3; MS.1.1.11: 7.1; Apś.3.19.7; 6.6.6; Mś.1.2.5.12; MG.2.2.9. See under prec. but one. |
 |
adabdhena | vaś cakṣuṣāvapaśyāmi rāyaspoṣāya varcase (KS. omits varcase) suprajāstvāya # KS.1.6; 31.5; Apś.1.20.11. See adabdhena tvā etc. |
 |
adityā | ahaṃ devayajyayā pra prajayā ca paśubhiś ca janiṣīya # Apś.4.10.1. Cf. devānāṃ patnīnām. |
 |
aditsantaṃ | dāpayati (TSṃS. dāpayatu) prajānan # VS.9.24c; TS.1.7.10.1c; MS.1.11.4c: 165.6; KS.14.2c; śB.5.2.2.6c. See utāditsantaṃ. |
 |
aduḥ | prajāṃ bahulāṃ paśūn naḥ # AVś.11.1.17c. |
 |
adbhiḥ | pari prajātāḥ # Apś.1.24.5. See adbhyaḥ pariprajātā. |
 |
adbhyaḥ | pariprajātā (Mś. -tāḥ) stha # TS.1.1.8.1; TB.3.2.8.2; Mś.1.2.3.14. See adbhiḥ pari prajātāḥ. |
 |
adbhyas | tvā rājā varuṇo hvayatu (AVP. juhāva) # AVś.3.3.3a; AVP.2.74.3a. |
 |
adbhyaḥ | saṃbhūtam amṛtaṃ prajāsu # TB.1.2.1.4b; Apś.5.2.1b. Cf. amṛtaṃ jajñe, and amṛtaṃ dadhre. |
 |
adha | yad rājāna gaviṣṭau # RV.10.61.23a. |
 |
adha | sma (MS. smā) te vrajanaṃ kṛṣṇam asti (MS. kṛṣṇam astu; KS. -nam astu kṛṣṇam) # RV.7.3.2d; SV.2.570d; VS.15.62d; TS.4.4.3.3d; MS.2.8.14d: 118.10; KS.17.10d; JB.3.207; śB.8.7.3.12d. |
 |
adha | smā te vrajanaṃ etc. # see adha sma etc. |
 |
adhi | te rājā varuṇo bravītu # AVP.2.65.1c. |
 |
adhi | tripṛṣṭha uṣaso vi rājati (SV. rājasi) # RV.9.75.3d; SV.2.52d. |
 |
adhipatir | asy, adhipatiṃ mā kurv, adhipatir ahaṃ prajānāṃ bhūyāsam # TS.7.4.16.1; KSA.4.5; TB.3.9.16.2. Cf. adhipatiṃ māṃ etc. |
 |
adhi | vṛkṣād iva srajam # AVś.1.14.1b. See adhi śīrṣṇa etc. |
 |
adhi | śīrṣṇa iva srajam # AVP.1.15.1b. See adhi vṛkṣād etc. |
 |
adhi | śriyā virājataḥ # RV.1.188.6b. |
 |
adhvaryo | yeṣāṃ vā anādhṛṣṭāṃ (also anādhṛṣyāṃ, anāptāṃ, anāpyāṃ, anilayāṃ, annapatnīṃ, annādīṃ, apabhayāṃ, apūrvāṃ, abhrātṛvyāṃ, vai kalyāṇīṃ, vai bhadrāṃ) prajāpates tanvaṃ vidvān hotā bhavaty anādhṛṣṭo vai sa hotā bhavati (also anādhṛṣyo, anāpto, anāpyo, and further variations) anādhṛṣṭās te yajamānā bhavanti (also anādhṛṣyās, anāptās, anāpyās, and further variations) # śś.10.19.2. Cf. annādā cānnapatnī etc. |
 |
adhvasmabhiḥ | pathibhir bhrājadṛṣṭayaḥ # RV.2.34.5b. |
 |
anaḍvāhāv | iva vrajam # AVś.3.11.5b; 7.53.5b; AVP.1.61.3b. |
 |
anayā | tvā diśā prajāpatinā devatayānāptena chandasā śiśiram ṛtuṃ praviśāmi # KA.1.63; 2.63. |
 |
anayā | tvā pṛthivyā pātreṇa samudraṃ rasayā prajāpataye juṣṭaṃ gṛhṇāmi # Apś.21.10.2. |
 |
anavaso | anabhīśū rajastūḥ # RV.6.66.7c. |
 |
anu | tvā rājann arvato na hinvan # RV.5.36.2c. |
 |
anu | dvipadānu catuṣpadā vayam # VS.26.19c. See anu prajayānv. |
 |
anu | prajayānv indriyeṇa # TB.3.7.10.2c; Apś.9.14.1c. See anu dvipadānu. |
 |
anu | prayāṇam uṣaso vi rājati # RV.5.81.2d; AVś.7.73.6d; VS.12.3d; TS.4.1.10.4d; MS.2.7.8d: 84.15; 3.2.1: 15.3; KS.16.8d; śB.6.7.2.4; N.12.13d. |
 |
anu | mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa # śś.2.12.10. See anu mā tanuhy. |
 |
anuṣṭup | prajāpataye # VSK.2.3.2; Kś.2.1.19. See under prec. |
 |
anu | sapta rājāno ya utābhiṣiktāḥ # TB.2.7.8.2d. See sapta rājāno ya. |
 |
anena | vegān asṛjat prajāpatiḥ # AVP.2.40.3c. |
 |
anenāśvena | medhyeneṣṭvāyaṃ rājāpratidhṛṣyo 'stu # TB.3.8.5.2; Apś.20.4.2; ... rājā vṛtraṃ vadhyāt TB.3.8.5.1; Apś.20.4.1; ... rājā sarvam āyur etu TB.3.8.5.4; Apś.20.4.4; ... rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstu TB.3.8.5.2; Apś.20.4.3. See prec. |
 |
antar | arṇave rajasi praviṣṭām # AVś.12.1.60b. Cf. under antar mahaty. |
 |
antarikṣeṇa | rārajat # RV.9.5.2c. |
 |
antar | yeme antarikṣe purājāḥ # RV.10.5.5c. |
 |
antarhitaḥ | parameṣṭhī prajāpatiḥ # AVP.13.1.4b. |
 |
annam | āhuḥ prajananaṃ prajānām # TB.2.8.8.3d. |
 |
annavatām | odanavatām āmikṣavatām eṣāṃ rājā bhūyāsam # TB.2.7.16.4. P: annavatām Apś.22.28.24. |
 |
annād | vai prajāḥ prajāyante # TA.8.2.1a; TU.2.2.1a; MU.6.11a. |
 |
annena | prajayā saha # AVś.10.6.23e. |
 |
anvāhāryaṃ | prajāpateḥ # Kauś.73.11d. |
 |
apa | yā mātāṃ ṛṇuta vrajaṃ goḥ # RV.5.45.6b. |
 |
apa | vrajam ūrṇuthaḥ saptāsyam # RV.10.40.8d. |
 |
apa | vrajaṃ mahinā dāśuṣe vam # RV.10.28.7d. |
 |
apāṃ | yo madhyato (KS. madhye) rasas tam aham asmā (KS. asmā amuṣmā) āmuṣyāyaṇāya puṣṭyai (KS. prajāyai) prajananāya (KS. puṣṭyai) gṛhṇāmi # KS.36.15; TB.2.7.7.7. |
 |
apāṃ | yo madhye rasas tenāham imam amum āmuṣyāyaṇam amuṣyāḥ putraṃ prajāyai puṣṭyā abhiṣiñcāmi # KS.36.5. |
 |
apāṃ | vatsaḥ prajāpatiḥ # AVP.9.26.9b. |
 |
apām | agnir vīrudhāṃ rājasūyam # AVś.19.33.1b; AVP.11.13.1b. |
 |
apāmārga | prajayā # AVP.5.24.8c. |
 |
apāvṛṇod | duro aśmavrajānām (MS. asmadrathānām) # RV.10.139.6b; MS.4.9.11b: 132.4; TA.4.11.8b. |
 |
apo | devīḥ prajāpatim # AVś.11.6.11b; AVP.15.14.4b. |
 |
apo | devīr varuṇāya prajānan # AVP.14.1.1b. |
 |
apo | muñcāmi na prajām # VS.4.13; śB.3.2.2.20; Apś.10.13.9. P: apo muñcāmi Kś.7.4.37. |
 |
apo | yat tūrṇiś carati prajānan # RV.10.88.6d; N.7.27d. |
 |
apo | vṛtvī rajaso budhnam āśayat # RV.1.52.6b. |
 |
aprajastāṃ | (SMB. aprajasyaṃ) pautramṛtyum (SMB. pautramartyam) # SMB.1.1.14a; ApMB.1.4.11a (ApG.2.5.2); HG.1.19.7a; JG.1.20a. See next. |
 |
aprathataṃ | jīvase no rajāṃsi # RV.6.69.5d. |
 |
aprayuchan | taraṇir bhrājamānaḥ # RV.10.88.16d. |
 |
aprayuchan | pura etu prajānan (TA. pravidvān) # RV.10.17.5d; AVś.7.9.2d; MS.4.14.16d: 243.12; TB.2.4.1.6d; TA.6.1.1d. |
 |
apsu | te rājan varuṇa # AVś.7.83.1a. Ps: apsu te rājan Vait.10.22; Kauś.127.4; apsu te Vait.23.20; Kauś.32.14. See dvīpe. |
 |
abhayaṃ | naḥ prājāpatyebhyo bhūyāt # AG.2.3.5; MG.2.7.1 (with svāhā). |
 |
abhi | kṛṣṇena rajasā dyām ṛṇoti # RV.1.35.9d; VS.34.25d. |
 |
abhiniṣkāriṇaḥ | prajām # AVś.10.1.31b. |
 |
abhi | pra mande adhvareṣu rājan # RV.5.4.1b; TS.1.4.46.2b; KS.7.16b. |
 |
abhibhūr | agnir atarad rajāṃsi # TB.2.4.7.11a. |
 |
abhi | vardhasva prajayā vāvṛdhānaḥ # AVP.4.27.5a. |
 |
abhi | vrajaṃ tatniṣe gavyam aśvyam # RV.9.108.6c; SV.1.585c; JB.3.192c. Cf. abhi vrajaṃ na. |
 |
abhivrajann | akṣitaṃ pājasā rajaḥ # RV.1.58.5c. |
 |
abhi | vrajaṃ na tatniṣe # RV.8.6.25a. Cf. abhi vrajaṃ tatniṣe. |
 |
abhiśastipā | bhuvanasya rājā # RV.9.96.10c. |
 |
abhyaṣikṣi | (Mś. mss. abhiśikṣa) rājābhūm (MS. var. lec. -bhūt; Apśṃś. -bhūvam) # MS.4.4.9: 61.3; Apś.18.22.4; Mś.9.1.5.41. |
 |
amāvāsye | na tvad etāny anyaḥ # AVś.7.79.4a. Cf. prajāpate na etc. |
 |
amūṃs | ta ā dadhāmi prajayā reṣayainān # AVś.11.1.20c. |
 |
amṛtaṃ | devānām āyuḥ prajānām # TA.3.11.3d. |
 |
amoci | śukro rajasaḥ parastāt # AVś.13.2.8c. |
 |
ambho | aruṇaṃ rajataṃ rajaḥ sahaḥ # AVś.13.4.51a. |
 |
ayaṃ | yajño gātuvin nāthavit prajāvit # AVś.11.1.15c. |
 |
ayaṃ | yaḥ śveto raśmiḥ pari sarvam idaṃ jagat prajāṃ paśūn dhanāny asmākaṃ dadātu # TA.3.11.10. |
 |
ayaṃ | rakṣatu naḥ prajām # Kauś.89.13d. Cf. ayaṃ śraiṣṭhye. |
 |
ayaṃ | viśāṃ viśpatir astu rājā # AVś.4.22.3b; AVP.3.21.2b; TB.2.4.7.7b. |
 |
ayaṃ | stuto rājā vandi vedhāḥ # RV.10.61.16a. |
 |
ayakṣmāya | tvā saṃsṛjāmi prajābhyaḥ # VS.11.53d; TS.4.1.5.2; MS.2.7.5d: 80.4; KS.16.5d; śB.6.5.1.5. Cf. ayakṣmā vaḥ. |
 |
ayakṣmāya | prajābhyaḥ # VS.11.38b; TS.4.1.2.4b; MS.2.7.4b: 78.5; KS.16.4b; śB.6.4.3.2b. |
 |
ayakṣmā | vaḥ prajayā saṃsṛjāmi # KS.1.3a; 31.2; TB.3.7.4.15a; Apś.1.12.11a,14a,17; Mś.1.1.3.17a. Cf. ayakṣmāya tvā. |
 |
ayaṃ | kṣatreṇa prajayāstūgraḥ # AVP.15.12.8d. |
 |
ayaṃ | ghāso ayaṃ vrajaḥ # AVś.4.38.7c. P: ayaṃ ghāsaḥ Kauś.21.11. |
 |
ayaṃ | diva iyarti viśvam ā rajaḥ # RV.9.68.9a. |
 |
ayaṃ | devānām asuro vi rājati # AVś.1.10.1a; AVP.1.9.1a. P: ayaṃ devānām Kauś.25.37. |
 |
ayaṃ | devo vanaspatiḥ # AVś.6.85.1b; 10.3.5b,8e. See idaṃ devo etc., and cf. rājā devo. |
 |
ayaṃ | no rājā vṛtrahā # TS.1.8.9.2a; TB.1.7.3.7a; Apś.18.11.1. |
 |
ayaṃ | pṛṇātu rajaso vimānam (AVP. rajasor upastham) # AVP.4.3.4d; KS.37.9d. |
 |
ayāṭ | prajāpateḥ priyā dhāmāni # TB.3.5.7.6. |
 |
ariṣṭā | asmākaṃ vīrāḥ (Apś.ApMB.JG. vīrāḥ santu) # AVP.5.16.7c; Aś.3.11.6c; śś.4.11.6c; Kś.25.5.28c; Apś.13.18.1c; Mś.1.4.3.9c; śG.3.4.4; PG.1.3.14c; MG.2.11.18c; ApMB.2.15.16a; JG.1.4c. See ariṣṭās tanvo, ariṣṭāḥ sarvahāyasaḥ, and cf. achidraḥ prajayā. |
 |
aruṇo | 'ruṇarajāḥ puṇḍarīko viśvajid abhijit # TB.3.10.1.4. P: aruṇo aruṇarajāḥ TB.3.10.9.8; 10.3; Apś.19.12.11. |
 |
arutahanur | adbhutaṃ na rajaḥ # RV.10.105.7c. |
 |
arkaḥ | pavitraṃ rajaso vimānaḥ # TB.3.7.9.9a; Apś.21.20.7a. Cf. pavitram arko, and arkas tridhātū. |
 |
arkas | tridhātū rajaso vimānaḥ # RV.3.26.7c; VS.18.66c; MS.4.12.5c: 192.10; N.14.2c. Cf. under arkaḥ pavitraṃ, and see tridhātur arko. |
 |
arbudaḥ | kādraveyo rājā (Aś.śś. kādraveyaḥ), tasya sarpā viśas ta ima āsate, sarpavidyā (Aś. viṣavidyā) vedaḥ so 'yam # śB.13.4.3.9; Aś.10.7.5; śś.16.2.13--15. |
 |
arhan | niṣkaṃ yajataṃ (AVP. rajataṃ) viśvarūpam # RV.2.33.10b; AVP.15.20.7b; MS.4.9.4b: 124.10; TA.4.5.7b; KA.2.92b. |
 |
avaḥ | paśyanti vitataṃ yathā rajaḥ # RV.1.83.2b; AVś.20.25.2b. |
 |
ava | reṇum ava rajaḥ # AVP.7.3.7a. |
 |
aviṃ | jajñānāṃ rajasaḥ parasmāt # VS.13.44b; TS.4.2.10.3b; MS.2.7.17b: 102.6; KS.16.17b; śB.7.5.2.20. |
 |
avindañ | chakraṃ rajasi praviṣṭam # AVP.4.11.4c. |
 |
aśūdrā | abrāhmaṇās te prājāpatyāḥ # VS.30.22. |
 |
aśyāma | dyumnam ajarājaraṃ te # RV.6.5.7d; VS.18.74d; TS.1.3.14.3d. |
 |
aśvaṃ | na stomam apturaṃ rajasturam # RV.9.108.7b; SV.1.580b; 2.744b. |
 |
aśvas | tūparo gomṛgas te prājāpatyāḥ # VS.24.1; TS.5.5.23.1; MS.3.13.2: 168.10; KSA.8.2. P: aśvas tūparo gomṛgaḥ śB.13.5.1.13. |
 |
aśvinā | puṣkarasrajā # AVP.8.10.6d; Kauś.58.1c. |
 |
asito | dhānvo rājā (Aś. dhānvaḥ; śś. dhānvanaḥ), tasyāsurā viśas ta ima āsate, māyā (Aś.śś. asuravidyā) vedaḥ so 'yam # śB.13.4.3.11; Aś.10.7.7; śś.16.2.19--21. |
 |
asūrtā | sūrtā rajaso vimāne # TS.4.6.2.2c. See next. |
 |
asūrte | (MS.KS. asūrtā) sūrte rajasi niṣatte (MS. niṣattā; KS. na sattā) # RV.10.82.4c; VS.17.28c; MS.2.10.3c: 134.7; KS.18.1c; N.6.15. See prec. |
 |
asau | ya āpūryati sa sarveṣāṃ bhūtānāṃ prāṇair āpūryati mā me prajāyā mā paśūnāṃ mā mama prāṇair āpūriṣṭhāḥ # TA.1.14.1,2. |
 |
asau | yo 'pakṣīyati sa sarveṣāṃ bhūtānāṃ prāṇair apakṣīyati mā me prajāyā mā paśūnāṃ mā mama prāṇair apakṣeṣṭhāḥ # TA.1.14.2. |
 |
asau | yo 'stam eti sa sarveṣāṃ bhūtānāṃ prāṇān ādāyāstam eti mā me prajāyā mā paśūnāṃ mā mama prāṇān ādāyāstaṃ gāḥ # TA.1.14.1. |
 |
askann | (śś. askān) adhita prājani (JB. omits prājani) # JB.1.53; śB.12.4.1.7; śś.3.20.4; Kś.25.2.5. See askān ajani. |
 |
askān | ajani prājani # TB.3.7.10.4a; TA.4.13.1a; Apś.9.6.7a. See askann adhita. |
 |
asti | prajananaṃ kṛtam # RV.3.29.1b. |
 |
astṛto | nāma prājāpatyaḥ # AVP.6.12.4a. |
 |
asmān | prajān vocata kilbiṣāṇi # AVP.1.65.1b. |
 |
asmin | vāstau suprajaso bhavātha # AVP.7.6.3d. |
 |
asme | astu bhaga indra prajāvān # RV.3.30.18d; KS.8.17d. |
 |
asme | āyur ni didīhi prajāvat # RV.1.113.17d. |
 |
asya | tvaṃ dadataḥ soma rājan # AVP.1.46.1a. |
 |
asya | prajāvati gṛhe # RV.8.31.4a. |
 |
asya | viśvasya bhuvanasya rājā # RV.10.168.2d. Cf. ahaṃ etc., eko etc., tena etc., patir viśvasya, mūrdhnā etc., and somo etc. |
 |
asyai | prajāṃ jaradaṣṭiṃ sṛjasva # AVP.3.39.2b. |
 |
asvaṃ | tvāprajasaṃ kṛṇomi # AVś.7.35.3c. |
 |
ahaṃ | viśvasya bhuvanasya rājā # MS.1.3.26b: 39.9. Cf. under asya etc. |
 |
ahaṃ | janibhyo aparīṣu putrān # RV.10.183.3d; ApMB.1.11.9d; MG.1.14.16d. Cf. ahaṃ prajābhyo. |
 |
ahataḥ | somo rājā # Apś.12.10.2. |
 |
ahaṃ | prajā ajanayaṃ pṛthivyām (MG. pṛthivyāḥ; ApMB. pitṝṇām) # RV.10.183.3c; ApMB.1.11.9c; MG.1.14.16c; VārG.16.1a. |
 |
ahaṃ | prajāṃ vīravatīṃ videya # TB.3.7.6.14d; Apś.4.8.5d. |
 |
ahaṃ | prajābhyo bibharṣi putrān # VārG.16.1d (corrupt). Cf. ahaṃ janibhyo. |
 |
ahaṃ | bhuvaṃ yajamānasya rājani # RV.10.49.4c. |
 |
ahnāṃ | netrī janitrī (MS. janitry uta) prajānām # TS.4.3.11.5b; MS.2.13.10b: 159.14; KS.39.10b; PG.3.3.5b. |
 |
ā | kṛṣṇena (TS. satyena) rajasā vartamānaḥ # RV.1.35.2a; VS.33.43a; 34.31a; TS.3.4.11.2a; MS.4.12.6a: 196.16. Ps: ā kṛṣṇena rajasā MS.4.14.6: 224.1; ā kṛṣṇena YDh.1.299; BṛhPDh.9.214,304; Rvidh.1.18.2,3; ā satyena JG.2.9. |
 |
āgatena | prajā imāḥ # AVś.19.53.7d; AVP.11.8.7d. |
 |
āganta | pitaraḥ pitṛmān ahaṃ yuṣmābhir bhūyāsaṃ suprajaso mayā yūyaṃ bhūyāsta # TS.3.2.4.5. P: āganta pitaraḥ pitṛmān Apś.12.20.10. See next. |
 |
āganta | pitaraḥ somyāsas teṣāṃ vaḥ prativittā ariṣṭāḥ syāma supitaro vayaṃ yuṣmābhir bhūyāsma suprajaso yūyam asmābhir bhūyāsta # Mś.2.3.7.3. See prec. |
 |
āgneyaṃ | haviḥ prajananaṃ me astu # Apś.6.11.5a. See idaṃ haviḥ etc. |
 |
ā | ca parā ca carati prajānan # RV.10.17.6d; AVś.7.9.1d; MS.4.14.16d: 243.14; TB.2.8.5.4d; Apś.16.7.4d. |
 |
ātmann | amṛtam adhiṣi prajā jyotiḥ # Apś.6.10.11. |
 |
ātmasani | prajāsani (MS. adds kṣetrasani; Apś. adds paśusani) # VS.19.48c; MS.3.11.10c: 156.17; KS.38.2c; TB.2.6.3.5c; śB.12.8.1.22; śś.4.13.1c; Apś.6.11.5c. |
 |
ātmā | te vāto raja ā navīnot # RV.7.87.2a. |
 |
ātmā | devānāṃ janitā prajānām # ChU.4.3.7a. See next. |
 |
ā | tvā gobhir iva vrajam # RV.8.24.6a. |
 |
ātharvaṇam | asi vyāghrajambhanam # AVś.4.3.7d. |
 |
ādityaś | ca divā prājapatiś ca # Kauś.73.2b. |
 |
ādityās | tvā jāgatena chandasā punantu (JB. tvā punantu jāgatena chandasā suprajāvaniṃ rāyas poṣavanim) # PB.6.6.7; JB.1.73. P: ādityās tvā Lś.1.10.17. |
 |
ādityās | tvā varuṇarājāno bhakṣayantu # śś.4.21.10. Cf. ādityās tvā jāgatena chandasā bha-. |
 |
ādityebhiś | ca rājabhiḥ # RV.1.20.5c; KB.26.13. |
 |
ād | id deveṣu rājasi # RV.8.60.15d; SV.1.46d. |
 |
ād | id rājānaṃ mananā agṛbhṇata # RV.9.70.3d; SV.2.775d. |
 |
ā | dhattāṃ (AVP.12.3.4d, dhattaṃ) puṣkarasrajau (RV.AVś.AVP.ApMBṃG. -srajā) # RV.10.184.2d; RVKh.10.151.2d; AVś.3.22.4f; 5.25.3d; AVP.2.9.5d; 5.11.6d; 8.10.9f,11d; 12.3.4d; śB.14.9.4.20d; TA.10.40.1d; MahānU.16.5d; BṛhU.6.4.20d; AG.1.15.2d; SMB.1.4.7d; 5.9d; PG.2.4.8f; ApMB.1.12.2d; 2.12.2d; HG.1.6.4d; 8.4d; 25.1d; MG.2.18.2d; JG.1.22d; PG.1.13d (crit. notes; see Speijer, Jātakarma, p. 19). See kṛṇutaṃ puṣkarasrajā, and kṛṇutāṃ puṣkarasrajā. |
 |
ā | naḥ prajāṃ janayatu prajāpatiḥ # RV.10.85.43a; MS.2.13.23a: 169.4; KS.13.15a; 40.1a; Apś.14.28.4a; Mś.1.6.4.21; AG.1.8.9; SMB.1.2.18a; ApMB.1.11.5a (ApG.3.8.10); JG.1.21a. P: ā naḥ prajām KS.35.9; śG.1.6.6; VHDh.8.70. Cf. BṛhD.7.137 (B). See ā vāṃ prajāṃ, iha prajāṃ janayatu, and prajāpatī. |
 |
ānandaṃ | ratiṃ prajātiṃ te mayi dadhe (and ... me tvayi dadhāni) # KBU.2.15. |
 |
ānuṣṭubhaṃ | (sc. chando 'nuprajāyasva) # Lś.3.5.5; Kauś.69.23. |
 |
ā | no goṣu bhajatā (AVP. bhajantv ā) prajāyām # AVś.6.55.2c; AVP.1.106.3c. |
 |
ā | no goṣu viśatv auṣadhīṣu (MS. oṣadhīṣu; KS. ā tanūṣu; AVP. viśastv ā prajāyām) # AVP.15.2.8c; TS.4.2.7.2c; MS.2.7.14c: 95.9; KS.16.14c. See ā mā goṣu etc. |
 |
āntarikṣyaś | ca yāḥ prajāḥ # TB.3.12.7.1a. |
 |
āpaḥ | prajāpatir yajño (Apś. prajāpateḥ prāṇā) yajñasya bheṣajam asi (Apś. omits asi) # Kś.25.13.25; Apś.14.21.1. |
 |
ā | paprau pārthivaṃ rajaḥ # RV.1.81.5a. |
 |
āpaḥ | samudro varuṇaś ca rājā # Kauś.3.3c. |
 |
āpaḥ | svarāja stha rāṣṭradā rāṣṭram amuṣmai datta # VS.10.4; śB.5.3.4.21. P: āpaḥ svarājaḥ Kś.15.4.45. Cf. devīr āpo apāṃ napād rāṣṭradāḥ. |
 |
āpura | stā mā prajayā paśubhiḥ pūrayata # śś.8.8.11. See āpūryā, and cf. āpṛṇo. |
 |
āpūryā | sthā mā pūrayata prajayā ca dhanena ca # TS.3.2.5.5; Aś.6.12.4. P: āpūryā sthā mā pūrayata Apś.13.17.8. See under āpura stā. |
 |
āpṛṇo | 'si saṃpṛṇaḥ (Apś. āpṛṇoṣi saṃpṛṇa) prajayā mā paśubhir ā pṛṇa # śś.1.15.16; Apś.24.12.9. Cf. under āpura stā. |
 |
āpo | dīkṣā tayā varuṇo rājā dīkṣayā dīkṣitaḥ # TB.3.7.7.6; Apś.10.11.1. |
 |
ā | pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ # TS.1.1.1.1; TB.3.2.1.4 (in fragments). See under prec. |
 |
ā | pyāyadhvam aghnyā indrāya bhāgaṃ (KS. aghnyā devabhāgaṃ) prajāvatīr anamīvā ayakṣmāḥ # VS.1.1; KS.1.1; 30.10; śB.1.7.1.6,7. See under prec. but one. |
 |
āpyāyamānāḥ | prajayā dhanena # RV.10.18.2c; AVś.18.3.17c; TA.6.10.2c; MG.2.1.13c. |
 |
ā | pyāyayāsmān (TSṃS.KS. pyāyaya) sakhīn sanyā medhayā (GB.Vait. medhayā prajayā dhanena) # VS.5.7; TS.1.2.11.1; 6.2.2.5; MS.1.2.7: 16.18; KS.2.8; AB.1.26.4; GB.2.2.4; śB.3.4.3.18; Aś.4.5.6; śś.5.8.3; Vait.13.23; Lś.5.6.8. |
 |
ābhiḥ | prajābhir iha saṃvaseya # TB.1.2.1.21b; Apś.5.14.5b. |
 |
ā | māskān saha prajayā (Mś. prajayā saha paśubhiḥ) saha rāyas poṣeṇa # TS.3.1.8.3; Mś.2.3.3.10. P: ā māskān Apś.12.7.11. |
 |
ā | me gṛhā bhavantv ā prajā me # TS.7.3.13.1a; KSA.3.3a. P: ā me gṛhā bhavantu TB.3.8.17.3; Apś.20.11.9. |
 |
ā | morjā viśā gaupatyenā (MS.KS. gaupatyenā prajayā) rāyas poṣeṇa # TS.1.5.6.2; MS.1.5.2: 68.12; KS.7.1,7. See ūrjā māviśa. |
 |
āyaṃ | pṛṇaktu rajasī upastham # TB.2.7.8.2d; 15.3d. |
 |
āyuḥ | kīrtiṃ yaśo balam annādyaṃ prajām # PG.3.2.11. Cf. next but one. |
 |
āyuḥ | kīrtiṃ prajāṃ daduḥ # TA.1.27.3d. See cakṣuḥ prāṇaṃ prajāṃ. |
 |
āyuḥ | pṛthivyāṃ draviṇaṃ brahmavarcasam # Tā.10.36c. See āyuḥ prāṇaṃ prajāṃ. |
 |
āyuḥ | prajāṃ rayim asmāsu dhehi # TB.2.5.8.9c; śś.2.17.8c; Apś.6.28.12c; Mś.1.6.3.5c. Cf. prājāṃ paśūṃs, and prajāṃ puṣṭiṃ rayim. |
 |
āyuḥ | prāṇaṃ prajāṃ paśūn kīrtim # AVś.19.63.1c; 71.1c. See āyuḥ pṛthivyāṃ. |
 |
āyur | asmabhyaṃ dadhat (AVś.18.4.62c, dadhataḥ) prajāṃ ca # AVś.9.4.22c; 18.4.62c. See prajām asmabhyaṃ. |
 |
āyurdāvā | dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāhā # Kauś.72.18. |
 |
āyuṣā | ca balena (Apś.ApMB. dhanena) ca # JB.1.362d; TA.2.18.1d; Apś.14.18.1d; ApMB.2.6.1b; BDh.2.1.1.35d; 42.11d. See prajayā ca dhanena. |
 |
āyuṣā | varcasā prajayā dhanena (KS. adds sanyā medhayā) # VS.12.7b; MS.1.7.1b: 109.12; 2.8.14c (ter): 117.7,10,13; KS.16.8. See next. |
 |
āyuṣ | prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā # AVś.4.39.2,4,6,8. |
 |
āyuṣmat | patnī prajayā svarvit # ApMB.1.8.3b. See dīrghāyupatnī etc. |
 |
āyuṣmantaḥ | suprajasaḥ suvīrāḥ # AVP.1.103.2c. |
 |
ā | ye rajāṃsi taviṣībhir avyata # RV.1.166.4a. |
 |
ā | rātri pārthivaṃ rajaḥ # RVKh.10.127.1a; AVś.19.47.1a; AVP.6.20.1a; VS.34.32a; N.9.29a. |
 |
ā | rāṣṭre rājanyaḥ śūra iṣavyo 'tivyādhī (MS. omits 'tivyādhī) mahāratho jāyatām # VS.22.22; MS.3.12.6: 162.7; śB.13.1.9.2. Cf. JUB.1.4.2. See āsmin rāṣṭre. |
 |
āroko | bhrājaḥ paṭaraḥ pataṃgaḥ # AVP.5.6.10a. See next but one. |
 |
ā | vāṃ rājānāv adhvare vavṛtyām # RV.7.84.1a. P: ā vāṃ rājānau Aś.6.1.2; 8.2.16; śś.9.2.5; 12.10.5. |
 |
ā | vātasya dhrajato ranta ityāḥ # RV.7.36.3a. |
 |
ā | vāṃ prajāṃ janayatu prajāpatiḥ # AVś.14.2.40a. See under ā naḥ prajāṃ. |
 |
ā | viśa dīrghāyutvāya śaṃtanutvāya (TS. adds rāyas poṣāya varcase suprajāstvāya) # TS.3.2.5.1; Mś.2.4.1.33. |
 |
ā | vo rājānam adhvarasya rudram # RV.4.3.1a; SV.1.69a; TS.1.3.14.1a; MS.4.11.4a: 172.11; KS.7.16a. P: ā vo rājānam ṣB.5.11; AdB.11; TB.2.8.6.9; śś.14.57.3; Svidh.1.8.14; ā vo rājāSvidh.1.4.16. |
 |
āśīr | ṇa (TS.KS.Kś.Apś. ma; MSṃś. nā) ūrjam uta sauprajāstvam (TSṃS.KS.Kś. supra-) # AVś.2.29.3a; TS.3.2.8.5a; MS.4.12.3a: 185.13; KS.5.2a; Kś.10.5.3a. P: āśīr ṇa (Apś. ma; Mś. nā) ūrjam Vait.22.16; Apś.4.10.6; Mś.2.5.1.25. |
 |
ā | satyena rajasā etc. # see ā kṛṣṇena rajasā etc. |
 |
āsandī | rūpaṃ rājāsandyai # VS.19.16a. |
 |
ā | samudrād āntarikṣāt prajāpatir udadhiṃ cyāvayāti # TS.3.5.5.2. P: ā samudrāt Apś.13.9.15. |
 |
āsāṃ | prajānām eṣāṃ paśūnām (KS. puruṣāṇām eṣāṃ paśūnām) # VS.16.47c; KS.17.16c; śB.9.1.1.24. See eṣāṃ paśūnām, and eṣāṃ puruṣāṇām. |
 |
āsiktaṃ | puṣkarasrajā # AVP.8.10.1b. |
 |
ā | siñcatu prajāpatiḥ # RV.10.184.1c; AVś.5.25.5c; AVP.12.3.3c; śB.14.9.4.20c; BṛhU.6.4.20c; SMB.1.4.6c; ApMB.1.12.1c; HG.1.25.1c; MG.2.18.2c; JG.1.22c; PG.1.13c (crit. notes; see Speijer, Jātakarma, p. 18). |
 |
āsmin | rāṣṭre rājanya iṣavyaḥ śūro mahāratho jāyatām # TS.7.5.18.1; KSA.5.14; TB.3.8.13.1. Cf. JUB.1.4.2. See ā rāṣṭre. |
 |
āhur | viprāso aśvinā purājāḥ # RV.1.118.3d; 3.58.3d. |
 |
iḍāprajaso | # see iḍaprajaso. |
 |
iḍāvāṃ | (MS. iḍāvān) eṣo asura prajāvān # RV.4.2.5c; TS.1.6.6.4c; 3.1.11.1c; MS.1.4.3c: 51.3; 1.4.8c: 56.9; KS.5.6c; 32.6. |
 |
itaḥ | prajātāḥ pitaraḥ paretāḥ # śG.3.2.2b. |
 |
itarajanebhyaḥ | svāhā # Aś.2.4.13; Mś.1.6.1.47. Cf. sarpetarajanāñ. |
 |
iti | cin nu prajāyai paśumatyai # RV.5.41.17a. |
 |
ittham | eke pravrajanti # AVP.13.8.5a. |
 |
ity | āhur brāhmaṇīḥ prajāḥ # ApMB.2.11.13b; HG.2.1.3b. See imā mānuṣīḥ. |
 |
idaṃ | rāṣṭraṃ vardhayantu prajāvat # AVP.2.72.1d,2d. |
 |
idaṃ | haviḥ prajananaṃ me astu # VS.19.48a; MS.3.11.10a: 156.16; KS.38.2a; śB.12.8.1.22; TB.2.6.3.5a; śś.4.13.1a. Ps: idaṃ haviḥ prajananaṃ me MG.1.11.23; idaṃ haviḥ Kś.19.3.26; Apś.4.14.1; 19.8.12; Mś.5.2.11.31. See āgneyaṃ haviḥ. |
 |
idaṃ | kaver ādityasya svarājaḥ # RV.2.28.1a. Cf. BṛhD.4.83. |
 |
idam | ahaṃ jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnā viśvair devair devatayā prajāṃ te puṣṭim ādade 'sau # KS.36.15. |
 |
idam | aham amum āmuṣyāyaṇaṃ prajayā paśubhiḥ paryūhāmi # MS.4.9.1: 122.5. Cf. prec. but two. |
 |
idam | aham ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnā prajāpatinā devatayāyus te dīrghāyutvam ādade 'sau # KS.36.15. |
 |
idam | aham imāṃ padyāṃ virājam annādyāyādhitiṣṭhāmi # SMB.2.8.2; GG.4.10.2. P: idam aham imām KhG.4.4.5. |
 |
idam | ahaṃ manuṣyān saha rāyas poṣeṇa (MS. adds prajayā copāvarte) # VS.5.39; MS.1.2.13: 22.14; śB.3.6.3.19. P: idam ahaṃ manuṣyān Mś.2.2.4.37. |
 |
idam | ahaṃ manuṣyo manuṣyān saha rāyas poṣeṇa prajayā copāvarte (text -vartate) # MS.3.9.1: 13.15. See prec. |
 |
idam | ahaṃ manuṣyo manuṣyān somapīthānu mehi saha prajayā saha rāyas poṣeṇa # TA.4.11.8. |
 |
idam | ahaṃ māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmi # KA.1.36; 2.36. |
 |
idā | hi te veviṣataḥ purājāḥ # RV.6.21.5a. |
 |
induḥ | punānaḥ prajām urāṇaḥ # RV.9.109.9a. |
 |
indra | iva jyeṣṭho bhavatu prajāvān (AVP. prajānām) # AVP.4.3.4b; KS.37.9b; TB.2.7.15.3b. |
 |
indraṃ | vairājaṃ yaja # Mś.5.2.3.14. Cf. indrāya vairā-. |
 |
indraṃ | śriyai janayann apsu rājā # VS.19.94d; MS.3.11.9d: 155.2; KS.38.3d; TB.2.6.4.6d. |
 |
indraṃ | svarājānaṃ yaja # Mś.5.1.10.22. Cf. indrāya svarājñe. |
 |
indrajyeṣṭhebhyo | varuṇarājabhyaḥ # TB.3.7.10.4c; Apś.14.32.5c. |
 |
indrapītasya | prajāpatibhakṣitasya madhumata upahūta upahūtasya bhakṣayāmi # VS.38.28. |
 |
indra | prarājasi kṣitīḥ # RV.8.6.26b. |
 |
indram | adhirājānaṃ yaja # Mś.5.1.10.23. |
 |
indram | āvaha susrajam # AVś.20.128.15d; śś.12.16.1.2d. |
 |
indraṃ | maho vā rajasaḥ # RV.1.6.10c; AVś.20.70.6c. |
 |
indra | śikṣann apa vrajam # RV.1.132.4c. |
 |
indraś | ca sāmnā varuṇaś ca rājā # AVP.2.36.3c. |
 |
indraś | ca samrāḍ varuṇaś ca rājā # VS.8.37a; JB.1.205a; TB.3.7.9.7a; śś.9.6.21a; Lś.3.1.21a; Apś.14.3.5a. P: indraś ca samrāṭ Kś.12.6.2. |
 |
indrasya | gṛhāḥ śivā vasumanto (PG. gṛhā vasumanto) varūthinas tān ahaṃ pra padye saha jāyayā saha prajayā saha paśubhiḥ saha rāyas poṣeṇa saha yan me kiṃ cāsti tena (PG. pra padye saha prajayā paśubhiḥ saha) # śG.3.4.10; PG.3.4.18. See prec., next but one, and next but two. |
 |
indrasyāyaṃ | vrajaḥ kṛtaḥ # śB.14.9.4.22a; BṛhU.6.4.22a. |
 |
indrasyaujo | 'si prajāpate retaḥ # MS.4.9.1: 121.5. P: indrasyaujo 'si Apś.15.2.1; Mś.4.1.11. See prec. |
 |
indraḥ | sūro atarad rajāṃsi # TB.2.4.6.12a; Aś.2.11.8a. |
 |
indrāya | bhara sa hy asya rājā # RV.6.44.13b. |
 |
indrāya | vairājāyānu brūhi # MS.2.3.7: 35.4; KS.12.5; Mś.5.2.3.15. Cf. indraṃ vairā-. |
 |
indrāya | svarājñe 'nubrūhi # Mś.5.1.10.23. Cf. MS.2.2.8: 22.1, and indraṃ svarājānaṃ. |
 |
indro | bhūtasya bhuvanasya rājā # MS.4.14.7a: 225.3. P: indro bhūtasya VārG.2.12. |
 |
indro | yāto 'vasitasya rājā # RV.1.32.15a; AVP.12.13.5a; MS.4.14.13a: 237.11; TB.2.8.4.3a. |
 |
indro | viśvaṃ virājati # ā.5.3.1.2. Cf. indro viśvasya rājati. |
 |
indro | viśvasya rājati # SV.1.456; VS.36.8a; Aś.8.2.21; Svidh.2.6.7. Cf. indro viśvaṃ. |
 |
indhānās | tvā suprajasaḥ suvīrāḥ # TS.1.6.2.1c; MS.1.4.1c: 47.7; KS.4.14c; Kauś.3.1c. |
 |
ibhyān | na rājā vanāny atti # RV.1.65.7b. |
 |
imaṃ | gāvaḥ prajayā vardayātha # AVś.14.1.32b. |
 |
imaṃ | gāvaḥ prajayā saṃ viśātha # AVś.14.1.33a. |
 |
imaṃ | janā abhyutkrośata samrājaṃ sāmrājyaṃ bhojaṃ bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ parameṣṭhinaṃ pārameṣṭhyaṃ rājānaṃ rājapitaram # AB.8.17.5. Cf. imaṃ devā abhyutkrośata. |
 |
imaṃ | devā abhyutkrośata samrājaṃ sāmrājyaṃ bhojaṃ bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaraṃ parameṣṭhinaṃ pārameṣṭhyam # AB.8.12.5. Cf. imaṃ janā. |
 |
imaṃ | dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ # ā.5.1.1.28. |
 |
imaṃ | no yajñaṃ nayatu prajānan # TS.5.7.8.2b,3; TB.2.8.8.10b. |
 |
imāḥ | prajā ajanayan manūnām # RV.1.96.2b; MS.4.10.6b: 157.14; KS.21.14b; AB.2.33.6. |
 |
imā | gāvo vijāvatīḥ prajāvatīḥ # AVP.5.15.4a. |
 |
imāṃ | nārīṃ prajayā vardhayantu # AVś.14.1.54d. |
 |
imā | mānuṣīḥ prajāḥ # PG.1.15.8b. See ity āhur. |
 |
ime | catvāro rajaso vimānāḥ (Mś. vimāne) # KS.13.15a; Mś.1.6.4.21a. See ye panthāno bahavo, and ye catvāraḥ pathayo. |
 |
ime | dhāsur amṛtāsaḥ purājāḥ # RV.7.97.5b; KS.17.18b. |
 |
iyakṣantaḥ | patho rajaḥ # RV.9.22.4c. |
 |
iyakṣave | pūrave pratna rājan # RV.10.4.1d; TS.2.5.12.4d. |
 |
iyaṃ | te ketapā rājan # AVP.1.15.3a. See eṣā te kulapā etc. |
 |
iyaṃ | te rājan kanyā # AVP.1.15.2a. See eṣā te rājan etc. |
 |
iyam | asmākam edhatv (HG. -kaṃ bhrājatv) aṣṭamī # ApMB.1.9.7d; HG.1.22.14d. |
 |
iṣe | tvā sumaṅgali prajāvati susīme # Kauś.76.23. See under iṣa ekapadī. |
 |
iha | paśavo viśvarūpā ramantām # TB.3.7.4.5a; Apś.4.1.10a; 7.17.1a. See iha prajā vi-. |
 |
iha | prajāṃ ramayatu (śś. janayatu) prajāpatiḥ # VSK.3.2.5b; śś.2.10.1; Vait.7.17b; Kś.4.14.23b. See under ā naḥ prajāṃ, and cf. sa imāḥ prajā. |
 |
iha | prajā janaya yās ta āsu # AVś.7.111.1c. |
 |
iha | prajāṃ janayatu etc. # see iha prajāṃ ramayatu etc. |
 |
iha | prajāṃ janaya patye asmai # AVś.14.2.24c,31b. |
 |
iha | prajām agnir asyai dadhātu # AVP.5.37.6a. |
 |
iha | prajām iha rayiṃ rarāṇaḥ # RV.4.36.9a; 10.183.1c; ApMB.1.11.1c; MG.1.14.16c; VārG.16.1c. |
 |
iha | prajāṃ paśūn dṛṃha # Apś.6.6.10. |
 |
iha | prajā viśvarūpā ramantām # MS.4.2.10a: 32.14; TB.3.7.4.4a; Apś.4.1.10a; Mś.1.8.3.33; 9.5.6.10. See iha paśavo. |
 |
iha | priyaṃ prajayā (AVś. prajāyai) te sam ṛdhyatām # RV.10.85.27a; AVś.14.1.21a; AG.1.8.8; ApMB.1.9.4a (ApG.2.6.11); JG.1.22a. P: iha priyam śG.1.15.22; Kauś.77.20. |
 |
īkṣe | hi vasva ubhayasya rājan # RV.6.19.10c; N.6.6. |
 |
īśānaṃ | vasvaḥ svarājam # RV.8.81.4b. |
 |
īśāyai | (MS. īśāyā) manyuṃ rājānam # VS.21.57e; MS.3.11.5e: 148.2; TB.2.6.14.6e. |
 |
ukṣatāṃ | puṣkarasrajā # AVP.8.20.2f. |
 |
ukṣante | aśvān taruṣanta ā rajaḥ # RV.5.59.1c. |
 |
ugraḥ | prajayā saṃ sṛjainām # AVP.3.39.4d. |
 |
ugraṃ | cettāram adhirājam akran (AVś. akrata) # RV.10.128.9d; AVś.5.3.10d; AVP.5.4.14d; VS.34.46d; TS.4.7.14.4d; KS.40.10d. Cf. hvayāmy ugraṃ. |
 |
ugraś | cettā pañca kṛṣṭīr vi rāja # AVP.1.75.1d. |
 |
ugro | virājann apa vṛṅkṣva (ApMB. sedha) śatrūn # AVś.3.12.6b; ApMB.2.15.5b. See agne virājam, and ūrdhvo virājann. |
 |
uta | tryudhā purudha prajāvān # RV.3.56.3b. |
 |
uta | prajā uta prasūṣv antaḥ # RV.1.67.9b. |
 |
uta | prajāṃ suvīryam # RV.8.6.23c. |
 |
uta | prajātā bhaga etc. # see ṛtaprajātā bhaga etc. |
 |
uta | prajābhyo 'vido manīṣām # RV.5.83.10d. |
 |
uta | prajāyai gṛṇate vayo dhuḥ # RV.7.36.9c; Apś.13.18.1c; Mś.2.5.4.12c. |
 |
uta | rājñām (AVP. rājann) uttamaṃ mānavānām # AVś.4.22.5d; AVP.3.21.5d. See atho rājann. |
 |
uta | vrajam apavartāsi gonām # RV.4.20.8b. |
 |
utāditsantaṃ | dāpayatu (AVP. -yati) prajānan # AVś.3.20.8c; AVP.3.34.9c. See aditsantaṃ dāpayati. |
 |
utāntarikṣe | pari yāhi rājan (AVś. yāhy agne) # RV.10.87.3c; AVś.8.3.3c. |
 |
utedaṃ | viśvaṃ bhuvanaṃ vi rājasi # RV.5.81.5c. |
 |
utedam | uttamaṃ rajaḥ # RV.9.22.5c. |
 |
uteśire | amṛtasya svarājaḥ # RV.5.58.1d. |
 |
uto | kṛtyākṛtaḥ prajām # AVś.4.19.1c; AVP.5.25.1c. |
 |
uttamāyā | diśaḥ prajāpatinā rājñādhyakṣeṇa # AVP.4.30.7b. |
 |
uttaraṃ | rāṣṭraṃ prajayottarāvat # AVś.12.3.10a. |
 |
ut | tiṣṭha rājan parivarmāsy aśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi goptā # Lś.3.10.6. |
 |
ut | prajāpatir agrabhīt # AVś.8.1.17b. |
 |
udañcaḥ | prāñco 'bhi vrajanty eke # AVP.13.8.5c. |
 |
udadhiḥ | parvato rājā # N.6.5c. |
 |
udasthur | vrājam atriṇaḥ (AVP. bhrājam attriṇaḥ) # AVś.1.16.1b; AVP.1.10.3b. |
 |
ud | ahaṃ prajayā paśubhir (KS.Apś. pra paśubhir) bhūyāsam # MS.1.8.4: 119.12; KS.6.7; Apś.6.6.8; Mś.1.6.1.17. |
 |
ud | ejatu (AVP. -ti) prajāpatiḥ # AVś.4.4.2c; AVP.4.5.3c. Cf. yad ejati pra-. |
 |
ud | eta prajām uta (KS.Apś. āyur) varco dadhānāḥ # MS.1.3.39c: 46.8; KS.4.13a; 29.3; Apś.13.22.1a. |
 |
ud | ehi vediṃ prajayā vardhayainām (Mś. -yāsmān) # AVś.11.1.21a; Mś.1.6.1.21a. P: ud ehi vedim Kauś.61.41. |
 |
ud | dyām eṣi rajaḥ pṛthu # ArS.5.12a. See vi dyām etc. |
 |
udyan | bhrājabhṛṣṭibhir (PG. -bhṛṣṭir) indro marudbhir asthāt prātaryāvabhir asthāt # SMB.1.7.6; PG.2.6.16. Ps: udyan bhrājabhṛṣṭibhiḥ GG.3.4.20; udyan KhG.3.1.19. |
 |
udyan | bhrājabhṛṣṭibhir indro marudbhir asthāt sāṃtapanebhir asthāt # SMB.1.7.7. See next but one. |
 |
udyan | bhrājabhṛṣṭibhir (PG. -bhṛṣṭir) indro marudbhir asthāt sāyaṃyāvabhir asthāt # SMB.1.7.8; PG.2.6.16. |
 |
udyan | bhrājabhṛṣṭir indro marudbhir asthād divāyāvabhir asthāt # PG.2.6.16. See prec. but one. |
 |
ud | vācam un manīṣām ud indriyam ut prajām ut paśūn etaṃ sa ṛchatu yo maitasyā diśo 'bhidāsati # KS.37.15. P: ud vācam un manīṣām KS.37.16. Cf. ud āyur. |
 |
unnetar | ya ādhavanīye rājā taṃ prāñcaṃ saṃpāvayasva # Mś.2.3.5.19. |
 |
unnetaḥ | sarvaṃ rājānam unnaya mātirīrico daśābhiḥ kalaśau mṛṣṭvā nyubja # Apś.14.1.10. |
 |
upa | kṣatraṃ pṛñcīta hanti rājabhiḥ # RV.1.40.8a. |
 |
upakṣeti | hitamitro na rājā # RV.1.73.3b; 3.55.21b. |
 |
upa | tiṣṭhantu rājānaḥ # AVP.2.55.2b. |
 |
upa | dhrajantam adrayo vidhann it # RV.1.149.1c. |
 |
upaniṣade | suprajāstvāya # TB.3.7.5.11d; Apś.2.5.9d. |
 |
upa | no rājan sukṛte hvayasva # AVP.2.39.3d,6d; Vait.24.1d (bis). See upa mā rājan. |
 |
upaprabhinnam | iṣam ūrjaṃ prajābhyaḥ # TB.1.2.1.3a; Apś.5.1.7c. |
 |
upa | preta marutaḥ sudānava (KS. svatavasa) enā viśpatinābhy amuṃ rājānam # TS.2.3.1.2; KS.11.6. P: upa preta marutaḥ sudānavaḥ Apś.19.20.10. See preta marutaḥ. |
 |
upa | mā rājan sukṛte hvayasva # TB.3.7.13.3d. See upa no rājan. |
 |
upastaraṇam | ahaṃ prajāyai paśūnāṃ bhūyāsam # TA.4.1.1. |
 |
upastaraṇaṃ | me prajāyai paśūnāṃ bhūyāt # TA.4.1.1. |
 |
upasthāya | prathamajām ṛtasya # VS.32.11c. See upātiṣṭhe, prajāpatiḥ prathamajā, and viśvakarman prathama-. |
 |
upa | svarājam āsate # RV.1.36.7b; 8.69.17b; AVś.20.92.14b. |
 |
ubhayor | jīvatoḥ prajā # ApMB.1.8.5d. |
 |
ubhe | id asyobhayasya (AVś. asyobhe asya) rājataḥ # RV.10.13.5c; AVś.7.57.2c. |
 |
ubhe | te vidma rajasī pṛthivyāḥ # RV.7.99.1c; MS.4.14.5c: 221.6; TB.2.8.3.2c. |
 |
ubhe | bhayete rajasī apāre # RV.4.42.6d. |
 |
uruṃ | hi rājā varuṇaś cakāra # RV.1.24.8a; VS.8.23a; TS.1.4.45.1a; 6.6.3.2; MS.1.3.39a: 45.3; 4.8.5: 112.8; KS.4.13a; 29.3; śB.4.4.5.4a; Apś.13.20.2; Mś.1.7.4.35. P: uruṃ hi rājā śś.3.14.20; 8.10.2; uruṃ hi Kś.10.8.15. |
 |
uru | prajāyā amṛtaṃ varīmabhiḥ # RV.1.159.2d. |
 |
urvī | gabhīre rajasī sumeke # RV.4.42.3b; 56.3c; MS.4.14.7c: 224.10; TB.2.8.4.7c. |
 |
ūrjaṃ | prajām amṛtaṃ dīrgham āyuḥ (AG. amṛtaṃ pinvamānaḥ) # AG.2.4.14c; PG.3.3.6c; MG.2.8.6c. |
 |
ūrje | tvā (sc. sumaṅgali prajāvati susīme) # Kauś.76.24. See ūrje dvipadī, and dve ūrje. |
 |
ūrdhvaṃ | prajām udbharanty ud ūha # AVś.11.1.9d. P: ūrdhvaṃ prajām Kauś.61.24. |
 |
ūrdhvāyāṃ | diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām (Aś. saṃvatsaraḥ prajāpatir mārjayatām) # TS.1.6.5.2; Aś.1.11.7; JG.1.4. See ūrdhvayā diśā. |
 |
ūrdhvā | śośīṃṣi prasthitā rajāṃsi # RV.3.4.4b. |
 |
ūrdhvo | virājann apa sedha śatrūn # HG.1.27.7b. See under ugro vi-. |
 |
ṛkṣo | jatūḥ suṣilīkā (MS. śuśulūkā) ta itarajanānām # VS.24.36; MS.3.14.17: 176.4. |
 |
ṛgbhiḥ | pūtaṃ prajāpatiḥ # Vait.6.1a. |
 |
ṛṇor | apa vrajaṃ divaḥ # RV.9.102.8b. |
 |
ṛtadhītayo | vakmarājasatyāḥ # RV.6.51.10d. |
 |
ṛtāvānā | yajase pūtadakṣasā # RV.8.25.1c. Cf. ṛtāvānā samrājā pūta-. |
 |
ṛtāvānā | samrājā namase hitā # RV.8.25.7c. |
 |
ṛtāvānā | samrājā pūtadakṣasā # RV.8.23.30c. Cf. ṛtāvānā yajase. |
 |
ṛtūṃs | tanvate (KS. -vatīḥ) kavayaḥ prajānatīḥ # TS.4.3.11.3c; MS.2.3.10c: 161.9; KS.39.10c; PG.3.3.5c. |
 |
ṛtūnām | adhirājaṃ saṃvatsaram # AVP.14.7.5c. |
 |
ṛtena | bhrājann amṛtaṃ vicaṣṭe # Vait.14.1b. |
 |
ṛtena | viśvaṃ bhuvanaṃ vi rājathaḥ # RV.5.63.7c. |
 |
ṛbhavo | vājam aruhan divo rajaḥ # RV.1.110.6d. |
 |
ṛṣiṃ | vā yaṃ rājānaṃ vā suṣūdatha # RV.5.54.7d. |
 |
ṛṣīṇāṃ | putro adhirāja eṣaḥ (Aś. avirāja [?] eṣaḥ; AVś. abhiśastipā u; VS.śB. abhiśastipāvā; TB. abhiśastipā ayam) # AVś.4.39.9b; AVP.12.18.1b; 15.22.3b; VS.5.4b; TS.1.3.7.2b; MS.1.2.7b: 16.10; KS.3.4b; śB.3.4.1.25b; TB.2.7.15.1b; Aś.8.14.4b; SMB.2.2.12b; N.8.2. |
 |
eka | id rājā jagato babhūva # RV.10.121.3b; VS.23.3b; 25.11b; TS.4.1.8.4b; 7.5.16.1b; KSA.5.13b. See eko rājā, and patir viśvasya jagato. |
 |
ekam | enā rajasaḥ paro 'sti # AVP.8.1.6a. See ekaṃ rajasa. |
 |
ekarāḍ | asya bhuvanasya rājasi śacīpate # RV.8.37.3a. |
 |
ekaviṃśād | vairājam # VS.13.57; TS.4.3.2.2; MS.2.7.19: 104.10; KS.16.19; śB.8.1.2.5. |
 |
ekākṣarāḥ | pūṃrdaśamā virājaḥ # Apś.4.4.4a. |
 |
ekāṣṭake | suprajasaḥ suvīrāḥ (HG.ApMB. suprajā vīravantaḥ) # AVś.3.10.5c; AVP.1.105.1c; SMB.2.2.13c; HG.2.14.4c; MG.2.8.4c; ApMB.2.20.34c. |
 |
eko | viśvasya bhuvanasya rājā # RV.3.46.2c; 6.36.4d. Cf. under asya etc. |
 |
etaṃ | śuśruma gṛharājasya bhāgam # AVś.11.1.29c. |
 |
etad | annam addhi prajāpate # VS.23.8; TS.7.4.20.1; MS.3.12.19: 165.16; KSA.4.9; śB.13.2.6.8; TB.3.9.4.8. |
 |
etaṃ | tvaṃ prajanaya # AB.6.28.10. Cf. etasya tvaṃ prajanaya. |
 |
etaṃ | bhāgaṃ pari dadāmi vidvān # AVś.6.122.1a. P: etaṃ bhāgam Vait.22.23; Kauś.63.29. See taṃ prajānan, and sa prajānan. |
 |
etasya | tvaṃ prajanaya # GB.2.6.8. Cf. etaṃ tvaṃ prajanaya. |
 |
etāvān | ātmā paramaḥ prajāpateḥ # GB.1.5.23d; JB.2.73d. |
 |
ete | sadasi rājataḥ # AVś.7.54.1c. See vi te sadasi. |
 |
edhamānadviḍ | ubhayasya rājā # RV.6.47.16c; N.6.22. |
 |
edhasva | yamarājasu # AVś.18.2.25d. See next. |
 |
enam | enān adharācaḥ parāco 'vācas tapasas (read tamasas ?) tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām # Kauś.49.6. Doubtful text. |
 |
evam | aham āyuṣā medhayā varcasā prajayā paśubhir brahmavarcasena samindhe (SMB. brahmavarcasena dhanenānnādyena samedhiṣīya) # SMB.1.6.32; PG.2.4.3. See next, and evaṃ mām āyuṣā. |
 |
evam | aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā # JG.1.12. See under prec. |
 |
evaṃ | mām āyuṣā varcasā sanyā medhayā (HG. māṃ medhayā prajñayā) prajayā paśubhir brahmavarcasenānnādyena samedhaya # ApMB.2.6.2; HG.1.7.2. See under evam aham āyuṣā medhayā. |
 |
evā | mayi prajā paśavaḥ # AVś.10.6.33c. |
 |
evāsmān | (AVP.KS. evā mām) indro varuṇo bṛhaspatiḥ # AVP.1.102.4c; MS.4.9.27c: 140.4; 4.12.2c: 181.8; KS.10.12c. See tena no rājā, tenāsmān indro, and pibanti tena. |
 |
eṣa | te janate rājā # MS.2.6.9: 69.7; 4.4.3: 53.6; KS.15.7; Mś.9.1.3.11. See eṣa vaḥ kuravo, eṣa vaḥ kurupañcālā, eṣa vaḥ pañcālā, eṣa vo janatā, eṣa vo bharatā, and eṣa vo 'mī. |
 |
eṣa | vaḥ kuravo rājā # VSK.11.3.3; 6.3; Apś.18.12.7. See under eṣa te janate. |
 |
eṣa | vaḥ kurupañcālā rājā # Apś.18.12.7. See under eṣa te janate. |
 |
eṣa | vaḥ pañcālā rājā # VSK.11.3.3; 6.3; Apś.18.12.7. See under eṣa te janate. |
 |
eṣa | vo janatā rājā # Apś.18.12.7. See under eṣa te janate. |
 |
eṣa | vo bharatā rājā # TS.1.8.10.2; 12.2; TB.1.7.4.2; 6.7; Apś.18.12.7; 14.10. See under eṣa te janate. |
 |
eṣa | vo 'mī rājā # VS.9.40; 10.18; śB.5.3.3.12; 4.2.3; 9.4.3.16. See under eṣa te janate. |
 |
eṣā | te kulapā rājan # AVś.1.14.3a. See iyaṃ te ketapā etc. |
 |
eṣā | te rājan kanyā # AVś.1.14.2a. See iyaṃ te rājan etc. |
 |
eṣā | te śukra tanūr etad varcaḥ tayā saṃbhava bhrājaṃ gacha # VS.4.17; śB.3.2.4.9. P: eṣā te Kś.7.6.8. See iyaṃ te yajñiyā, and iyaṃ te śukra. |
 |
eṣāṃ | paśūnām āsāṃ prajānām # MS.2.9.9c: 127.7. See next, and āsāṃ prajānām. |
 |
aināṃ | prajāyā ṛṣabhāḥ śrayante # AVP.6.10.4b. |
 |
ojasvī | vīryāvān indriyāvī bhavati pra rājasabhāyāṃ madhuparkam āpnoty adhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.7. |
 |
oṃ | bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham # Kauś.69.23. See gāyatraṃ chando 'nu. |
 |
oṣadhayo | dīkṣā tayā somo rājā dīkṣayā dīkṣitaḥ # TB.3.7.7.6; Apś.10.11.1. |
 |
oṣadhībhyaḥ | prajābhyaḥ # TS.4.2.5.6d. See prajābhya. |
 |
oṣadhībhyas | tvā prajābhyo gṛhṇāmi # TS.3.3.6.3. P: oṣadhībhyas tvā prajābhyaḥ Apś.21.21.4. |
 |
oṣadhībhyo | 'dbhyo vanaspatibhyo 'ntarikṣāya prajābhyaḥ prajāpataye # Mś.7.2.5.3. |
 |
karomi | te prājāpatyam # ApMB.1.13.1a (ApG.3.8.13); HG.1.25.1a. See kṛṇomi etc. |
 |
karṇād | dattaṃ śukraṃ bhrājat # AVP.7.15.6d. |
 |
kardamena | prajā bhūtā # RVKh.5.87.11a. P: kardamena Rvidh.2.18.5. |
 |
kaviḥ | kāvyena pari pāhi rājan (AVś. pāhy agne) # RV.10.87.21b; AVś.8.3.20b. |
 |
kaviṃ | samrājam atithiṃ janānām # RV.6.7.1c; SV.1.67c; 2.490c; VS.7.24c; 33.8c; TS.1.4.13.1c; MS.1.3.15c: 36.3; KS.4.5c; JB.3.177,178,179; PB.4.6.21; śB.4.2.4.24c. |
 |
kāmān | me dhuṅdhvaṃ prājāṃ ca paśūṃś ca # Aś.6.12.4. |
 |
kāmo | ma ichañ carati prajānan # RV.3.54.2b. |
 |
kālaḥ | prajā (AVP. prajām) asṛjata # AVś.19.53.10a; AVP.11.8.10a. |
 |
kālo | agre prajāpatim # AVś.19.53.10b; AVP.11.8.10b. |
 |
kiṃ | svin no rājā jagṛhe kad asya # RV.10.12.5a; AVś.18.1.33a. |
 |
kim | enā rajasaḥ paro 'sti # AVP.8.1.5c. See kiṃ rajasa enā. |
 |
kuberāya | vaiśravaṇāya mahārājāya namaḥ # TA.1.31.6. Cf. udagdigadhi-. |
 |
kubero | vaiśravaṇo rājā (Aś.śś. vaiśravaṇas) tasya rakṣāṃsi viśas tānīmāny āsate devajanavidyā (Aś. piśācavidyā; śś. rakṣovidyā) vedaḥ so 'yam # śB.13.4.3.10; Aś.10.7.6; śś.16.2.16--18. |
 |
kumāraṃ | puṣkarasrajam # VS.2.33b; Aś.2.7.14b; śś.4.5.8b; Apś.1.10.11b; Mś.1.1.2.31b; Kauś.89.6b; SMB.2.3.16b; JG.2.2. |
 |
kulapā | na vrājapatiṃ carantam # RV.10.179.2d; AVś.7.72.2d. |
 |
kuvitsasya | pra hi vrajam # RV.6.45.24a; AVś.20.78.3a; SV.2.1018a. |
 |
kṛṇutaṃ | puṣkarasrajā # AVP.2.81.4d; 3.18.5d. See under ā dhattāṃ puṣkara-. |
 |
kṛṇutāṃ | puṣkarasrajā # AVP.8.12.1d. See under ā dhattāṃ puṣkara-. |
 |
kṛṇomi | te prājāpatyam # AVś.3.23.5a; AVP.3.14.5a. See karomi etc. |
 |
kṛdhi | prajāvatīr iṣaḥ # RV.9.23.3c. |
 |
kṛdhi | prajāsv ābhagam # RV.8.53 (Vāl.5).6b. |
 |
ketumān | udyan sahamāno rajāṃsi # AVś.13.2.28c. |
 |
kratve | dakṣāya suprajāvatīm iṣam # RV.1.111.2b. |
 |
krītaḥ | somo rājā # śB.3.3.3.3; Kś.7.8.13. P: krītaḥ Mś.2.1.4.10. |
 |
kva | svid asya rajaso mahas param # RV.1.168.6a. |
 |
kṣattārau | te prajāpate # AVś.3.24.7b. |
 |
kṣapo | vastuṣu rājasi # RV.8.19.31d; SV.2.1173d. |
 |
kṣayantam | asya rajasaḥ parāke # RV.7.100.5d; SV.2.976d; TS.2.2.12.5d; MS.4.10.1d: 144.7; KS.6.10d; N.5.9d. |
 |
kṣāmeva | naḥ sam ajataṃ rajāṃsi # RV.2.39.7b. |
 |
kṣuro | bhrajaś (TS. bhṛjvāñ; MS. bhṛjaś; VS. erroneously, bhrājaś) chandaḥ # VS.15.4; TS.4.3.12.3; MS.2.8.7: 111.15; KS.17.6; śB.8.5.2.4. |
 |
gatvā | patiṃ subhagā vi rājatu (AVP. rājāt) # AVś.2.36.3d; AVP.2.21.2d. |
 |
gandharvetarajanebhyaḥ | svāhā # Mś.1.6.1.47. Cf. under itarajanebhyaḥ. |
 |
garbhaṃ | yonyāṃ vijāṃ prajām # AVP.11.1.11d. |
 |
garbhaṃ | te mitrāvaruṇau (AVP. te rājā varuṇaḥ) # AVś.5.25.4a; AVP.12.3.5a. |
 |
garbhaṃ | prajām ejate viśvarūpām # AVP.11.1.9b. |
 |
garbho | janīnāṃ januṣām upastham # AVś.13.1.4b. See prajābhir vṛddhiṃ. |
 |
gavām | apa vrajaṃ vṛdhi # RV.1.10.7c. |
 |
gavām | urubjam abhy arṣati vrajam # RV.9.77.4d. |
 |
gāṃ | mā hiṃsīr aditiṃ virājam # VS.13.43d; TS.4.2.10.2d; MS.2.7.17d: 102.5; śB.7.5.2.19. See sa gāṃ etc. |
 |
gāyatraṃ | ca traiṣṭubhaṃ cānu rājati # RV.2.43.1d. |
 |
gāyatrīṃ | triṣṭubhaṃ jagatīm anuṣṭubham (MS. -tīṃ virājam) # AVś.8.9.14c; TS.4.3.11.2c; MS.2.13.10c: 160.8. See gāyatrī triṣṭub jagatī virāṭ. |
 |
gārhapatyaḥ | prajāyā (VSK. prajāvān) vasuvittamaḥ # VS.3.39b; VSK.3.4.3b; śB.2.4.1.9b; Aś.2.5.12b. See gārhapatyāt. |
 |
gārhapatyāt | prajāyā vasuvittamaḥ # śś.2.15.5b. See gārhapatyaḥ prajāyā. |
 |
gāva | uṣṇam iva vrajaṃ yaviṣṭha # RV.10.4.2b. |
 |
gāvaḥ | santu prajāḥ santu # AVś.9.4.20a. |
 |
gāvo | na vrajaṃ vy uṣā āvar tamaḥ # RV.1.92.4d. |
 |
girā | ca śruṣṭiḥ sabharā asan naḥ # RV.10.101.3c; VS.12.68c; TS.4.2.5.6c; MS.2.7.12c: 91.16; KS.16.12c; śB.7.2.2.5. See virājaḥ śruṣṭiḥ. |
 |
girer | bhṛṣṭir na bhrājate tujā śavaḥ # RV.1.56.3b. |
 |
gṛbhītaṃ | pārthivaṃ rajaḥ # AVP.9.7.10d. |
 |
gṛbhṇāmi | te saubhagatvāya (ApMB. suprajāstvāya) hastam # RV.10.85.36a; AG.1.7.3; śG.1.13.2; SMB.1.2.16a; PG.1.6.3a; ApMB.1.3.3a (ApG.2.4.15); MG.1.10.15c. P: gṛbhṇāmi te GG.2.2.16; KhG.1.3.31. Cf. BṛhD.7.135 (B). See gṛhṇāmi etc. |
 |
gṛham | indrājagantana # RV.10.86.22b; AVś.20.126.22b; N.13.3b. |
 |
gṛhā | mā bibhītopamaḥ svastye vo 'smāsu ca prajāyadhvaṃ mā ca vo gopatī riṣat # Aś.2.5.17. Metrical. |
 |
gṛhaiś | ca sarvaiḥ prajayā nv agre # TS.3.5.4.2c; MS.1.4.3c: 50.1; KS.5.6c. |
 |
gṛhṇāmi | te saubhagatvāya (HG. suprajāstvāya) hastam # AVś.14.1.50a; HG.1.20.1a; JG.1.21a; VārG.14.13a. See gṛbhṇāmi etc. |
 |
gobrāhmaṇaṃ | sthāvarajaṅgamāni sarvabhūtāni tṛpyantu # śG.4.9.3. |
 |
gomān | aśvavān ayam astu prajāvān # AVś.6.68.3d. Cf. aśvavān gomān. |
 |
goṣṭhe | no gā janaya yoniṣu prajāḥ # AVś.13.1.19b. |
 |
gharma | yā te 'ntarikṣe śug yā traiṣṭubhe chandasi yā rājanye yāgnīdhre tāṃ ta etenāvayaje svāhā # TA.4.11.1. P: gharma yā te 'ntarikṣe śuk Apś.15.13.3. See next, yā te gharmāntarikṣe śug yā triṣṭubhy, and yā te gharmāntarikṣe śug yā traiṣṭubhe. |
 |
gharmas | triśug vi rājati (śś. rocate) # VS.38.27c; śB.14.3.1.31; śś.7.16.8c. See under tisṛbhir gharmo. |
 |
gharmo | bhrājan tejasā rocamānaḥ # Vait.14.1b. |
 |
ghṛṇā | na yo dhrajasā patmanā yan # RV.6.3.7c. |
 |
ghṛtapāvā | rohito bhrājamānaḥ # AVś.13.1.24c. |
 |
ghṛtasya | kulyām anu saha prajayā saha rāyas poṣeṇa (MS. anu saha rāyas poṣeṇa) # TS.1.3.8.2; 6.3.8.4; MS.1.2.16: 26.5; 3.10.1: 128.6; KS.3.6; 9.4; śB.3.8.2.3. See under prec. |
 |
cakṣuḥ | prāṇaṃ prajāṃ daduḥ # AVś.10.2.29d. See āyuḥ kīrtiṃ prajāṃ. |
 |
candramāḥ | ṣaḍḍhotā sa ṛtūn kalpayāti sa me dadātu prajāṃ paśūn puṣṭiṃ yaśa ṛtavaś ca me kalpantām # TA.3.7.3. |
 |
carṣaṇīnām | ati dviṣaḥ # RV.10.126.6d. See rājānaś carṣaṇīnām etc. |
 |
cikitsatu | prajāpatiḥ # AVś.6.68.2c. See dhārayatu. |
 |
citra | id rājā rājakā id anyake # RV.8.21.18a. P: citra id rājā Rvidh.2.14.5. Cf. BṛhD.1.48; 2.137. |
 |
chṛṇattu | tvā prajāpatiḥ # KA.1.47; 2.47. |
 |
jagatī | prajāpataye # Vait.1.18. Cf. jagaty anuṣṭubhe. |
 |
jagaty | anuṣṭubhe # VSK.2.3.2; TB.3.7.6.2; Kś.2.1.19; Mś.5.2.15.2; Apś.3.18.4. Cf. uṣṇig, and jagatī prajāpataye. |
 |
jajanad | (TB. text, erroneously, prajanad) indram indriyāya svāhā (omitted in MS.) # MS.1.9.1: 131.5; TB.2.2.3.5; TA.3.2.1,2; śś.10.15.6. |
 |
janayan | prajā bahudhā viśvarūpāḥ # Kauś.124.2b,3b. |
 |
janayan | prajā bhuvanasya rājā (SV.JB. gopāḥ) # RV.9.97.40b; SV.1.529b; 2.603b; JB.3.240b; TA.10.1.15b; MahānU.6.1b; N.14.16b. |
 |
jamadagnir | ṛṣiḥ # VS.13.56; MS.2.7.19: 104.8; KS.16.19; śB.8.1.2.3. See vairājāj ja-. |
 |
jarāmṛtyuḥ | prajayā saṃ viśasva # AVś.19.24.8b; AVP.15.6.5b. |
 |
jaṣā | matsyā rajasā yebhyo asyasi # AVś.11.2.25b. |
 |
jahi | prajāṃ nayasva ca # AVś.1.8.3b; AVP.4.4.9b. |
 |
jāgataṃ | chando 'nuprajāyasva # TS.1.3.7.1; KS.3.4. P: jāgatam KS.26.7; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
jāgatena | chandasā saptadaśena stomena vāmadevyena sāmnā vaṣaṭkāreṇa vajreṇāparajān # TS.3.5.3.2. Cf. under ānuṣṭubhena chandasai-. |
 |
jitam | asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam # AVś.16.8.1--27. |
 |
jīvatas | tat prajāyate # śB.14.6.9.34b; BṛhU.3.9.34b. |
 |
jīvapatnī | patiloke vi rāja # SMB.1.1.13d; ApMB.1.4.9d; HG.1.19.7d; JG.1.20d. |
 |
jīvapatnī | prajāṃ vindeya # AG.1.7.22. |
 |
jīvasūr | devakāmā (HG. vīrasūḥ) syonā # ApMB.1.1.4c; HG.1.20.2c; JG.1.21c. See prajāvatī vīra-, and vīrasūr. |
 |
jyeṣṭhatātiṃ | barhiṣadaṃ svarvidam (TS. suvar-) # RV.5.44.1b; VS.7.12b; TS.1.4.9.1b; KS.4.3b; śB.4.2.1.9b. See jyeṣṭharājaṃ barhi-. |
 |
jyog | jīvantaḥ prajayā sacemahi # RV.1.136.6f. |
 |
jyotir | ahaṃ virajā vipāpmā bhūyāsaṃ svāhā # TA.10.51.1--57.1; 60.1; Tā.10.65 (quinq.); 10.66 (oct.); MahānU.20.15--21,24,25; BDh.3.8.12. |
 |
jyotiṣā | vibhrājan pari dyām antarikṣam # AVś.13.2.45b. |
 |
jyotiṣmad | bhrājamānaṃ mahasvat # TB.3.12.3.4b. |
 |
taṃ | vṛdhantaṃ mārutaṃ bhrājadṛṣṭim # RV.6.66.11a. |
 |
taṃ | vo dhiyā paramayā purājām # RV.6.38.3a. |
 |
taṃ | hi svarājaṃ vṛṣabhaṃ tam ojase (SV. -sā) # RV.8.61.2a; AVś.20.113.2a; SV.2.584a. |
 |
tataḥ | pari prajātena # AVś.6.89.1c. |
 |
tatṛdānāḥ | sindhavaḥ kṣodasā rajaḥ # RV.5.53.7a. |
 |
tato | yavaḥ prājāyat # AVP.9.11.11c. |
 |
tato | dhṛtavrato rājā # AVś.7.83.1c; KS.3.8c. See sa no dhṛta-. |
 |
tat | prajāpatir abravīt # AVś.6.11.2d; śG.1.19.8d. |
 |
tat | prajāvad apatyavat # AVś.12.4.1d. |
 |
tatropaviśya | suprajāḥ # AVś.14.2.23c. P: tatropaviśya Kauś.78.6; 79.5. |
 |
tat | satyaṃ yat tvaṃ prajāpatir asi # TS.7.1.20.1; KSA.1.11. |
 |
tat | somarājāya vidmahe # MS.2.9.1a: 120.8. |
 |
tathā | tapte prajāpateḥ # Apś.21.12.3d. |
 |
tad | akṣare parame prajāḥ # TA.10.1.1d; MahānU.1.3d. |
 |
tad | apaśyat tad abhavat tad āsīt (TA. abhavat prajāsu; MahānU. abhavat tat prajāsu) # VS.32.12d; TA.10.1.4d; MahānU.2.6d. |
 |
tad | ayaṃ rājā varuṇas tathāha # AVś.3.4.5c; AVP.3.1.5c. |
 |
tad | ayaṃ rājā varuṇo 'numanyatām # AG.1.13.6c (crit. notes); SMB.1.1.10c; PG.1.5.11c; ApMB.1.4.7c; HG.1.19.7c; JG.1.20c. See tad idaṃ. |
 |
tad | astu prajayā bahu # AVś.6.141.2d. |
 |
tad | ātmanā prajayā piśācāḥ # AVś.5.29.6c--9c; AVP.12.18.7c,8c. |
 |
tad | āpaḥ sa (VSK. āpas tat) prajāpatiḥ # VSK.35.3.2d; TA.10.1.2d; MahānU.1.7d. See tā āpaḥ. |
 |
tad | ā rohatu suprajā # AVś.14.2.22c. P: tad ā rohatu Kauś.78.5. |
 |
tad | idaṃ rājā varuṇo 'numanyatām # MG.1.10.10c. See tad ayaṃ etc. |
 |
tad | ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīyaṃ yadi me druhyeḥ # AB.8.15.2; ... -pūrtaṃ me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam AB.8.15.3. |
 |
tad | ehy asmān bhrājayā # AVP.14.9.6c. See tad etad asmān. |
 |
tad | bhaimīś cakrire srajaḥ # AVP.4.21.6c. |
 |
tad | yamo rājā bhagavān vicaṣṭām # TB.3.1.2.11b. |
 |
tanūbhiḥ | prajāpatiḥ # KB.35.15. |
 |
tantunā | prajābhyaḥ prajā jinva # MS.2.8.8: 112.9. See next. |
 |
tantuṃ | tataṃ rajaso etc. # see tantuṃ tanvan etc. |
 |
tantuṃ | tanvan (KS. tataṃ) rajaso bhānum anv ihi # RV.10.53.6a; KS.13.11a,12; TS.3.4.2.2a; 3.6; AB.3.38.5; 7.9.6; 12.3; Aś.1.11.9; 2.2.14; 3.10.15; 5.20.6; AG.4.6.7. P: tantuṃ tanvan Apś.3.10.5; 9.8.7; 19.17.12; śś.1.15.15; 2.6.13; 8.6.16; HG.1.26.10. |
 |
taṃ | devā budhne rajasaḥ sudaṃsasam # RV.2.2.3a. P: taṃ devā budhne śś.14.57.8. |
 |
tan | naḥ prajāṃ vīravatīṃ sanotu # TB.3.1.1.10c. |
 |
tan | no varuṇo rājā # TA.10.1.13c. See tan me etc. |
 |
tan | mayi prajāpatiḥ # AVś.6.69.3c. See parameṣṭhī prajāpatiḥ. |
 |
tan | mā dhinotu prajayā dhanena # VSK.3.9.1d. |
 |
tan | me varuṇo rājā # MahānU.5.2c. See tan no etc. |
 |
tapasas | tanūr asi prajāpater varṇaḥ # VS.4.26; TS.1.2.7.1; 6.1.10.3; MS.1.2.5: 14.10; KS.2.6; 24.6; śB.3.3.3.8. Ps: tapasas tanūr asi Apś.10.25.12; Mś.2.1.4.11; tapasas tanūḥ Kś.7.8.20. |
 |
tapaso | havir asi prajāpater varṇaḥ # KS.13.11,12. See manaso etc. |
 |
tapo | yonir asi (KS. asi prājāpatyam) # MS.2.13.2: 153.6; 3.2.6: 23.3; KS.39.2; Mś.6.1.7.1. |
 |
tam | asya rājā varuṇas tam aśvinā # RV.1.156.4a; AB.1.30.17a; KB.9.6; Aś.4.10.4. P: tam asya rājā śś.5.14.17. |
 |
tam | āhuḥ suprajā iti # RV.9.114.1c. |
 |
tam | ukṣamāṇaṃ rajasi sva ā dame # RV.2.2.4a. |
 |
tam | eva rājādhipatir babhūva # RVKh.7.55.9b. |
 |
taṃ | prajānan prati gṛhṇātu vidvān # AVP.2.60.2a. See under etaṃ bhāgaṃ. |
 |
taṃ | badhāna devebhyaḥ (Apś. devebhyo medhāya) prajāpataye tena rādhnuhi # VS.22.4; MS.3.12.1: 160.3; śB.13.1.2.4; Apś.20.3.4. Ps: taṃ badhāna devebhyaḥ Mś.9.2.1.17; taṃ badhāna Kś.20.1.28. |
 |
taṃ | mā kuru priyaṃ prajānām adhipatiṃ paśūnām (PG. adds ariṣṭiṃ tanūnām) # PG.1.3.15; HG.1.13.3. See taṃ mā priyaṃ. |
 |
taṃ | mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām # ApMB.2.9.12; 10.1. See taṃ mā kuru. |
 |
tarakṣuḥ | (KSA. -kṣaḥ) kṛṣṇaḥ śvā caturakṣo (KSA. -kṣyā) gardabhas ta itarajanānām # TS.5.5.19.1; KSA.7.9. See next, and śvā kṛṣṇaḥ. |
 |
taran | viśvāny avarā rajāṃsi # AVś.7.41.1c. |
 |
tava | śreṣṭhā prajā syāt # AB.7.17.6b; śś.15.25b. |
 |
tavemāḥ | prajā divyasya retasaḥ # RV.9.86.28a. |
 |
taveva | me dhrājamānasya dhrājo bhūyāsuḥ # MS.4.9.5: 125.14. |
 |
taveva | me bhrājamānasya bhrājo bhūyāsuḥ # MS.4.9.5: 126.1. |
 |
tasmā | āyuḥ prajāvad it # RV.1.132.5d. |
 |
tasmāt | prajananaṃ paramaṃ vadanti # TA.10.63.1; MahānU.22.1. |
 |
tasmin | yonau prajanau prajāyeya # TB.3.11.4.2. |
 |
tasmai | te nakṣatrarāja # AVś.6.128.4c. |
 |
tasmai | tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi # TS.3.5.9.2. |
 |
tasmai | tvā mahimne prajāpataye svāhā # TS.7.5.16.1; 17.1; KSA.5.11,12,13. |
 |
tasya | prajā apsaraso bhīruvaḥ (MS. bhīravo nāma) # TS.3.4.7.3; MS.2.12.2: 145.9. |
 |
tasya | mṛtyuś (KS. mṛtyoś; TB. mṛtyau) carati rājasūyam # AVś.4.8.1c; TB.2.7.15.2c; KS.37.9c; TB.2.7.15.2c. See sa te mṛtyuś etc. |
 |
tasyā | ātmā tasyā rūpaṃ tasyāḥ prajā tasyāḥ payas tasyā bandhuḥ # Apś.10.25.10. See tasyā rūpaṃ. |
 |
tasyāḥ | prajādhipatiḥ paśūnām # AVP.12.11.5c. |
 |
tasyāṃ | tvayy etāṃ dakṣiṇāṃ nidadhe 'kṣitim akṣīyamāṇāṃ śriyaṃ devānāṃ bṛhaj jyotir vasānāṃ prajānāṃ śaciṣṭhām ā vratam (read āvṛtam ?) anugeṣam # JB.2.258. Cf. śabali prajānāṃ. |
 |
tasyā | rūpaṃ tasyā varṇaṃ tasyā ātmā tasyāḥ prajās tasyāḥ payaḥ # Mś.2.1.4.10. See tasyā ātmā. |
 |
tasyai | prajāṃ draviṇaṃ ceha dhehi # AVś.18.3.1d; TA.6.1.3d. |
 |
tasyai | prajāpatir ajuhot svādhiṣṭhānā ceti svādhicaraṇa ceti # AVP.13.9.1. |
 |
tā | āpaḥ sa prajāpatiḥ # VS.32.1d. See tad āpas tat. |
 |
tā | īṃ viśo na rājānaṃ vṛṇānāḥ # RV.10.124.8c. |
 |
tā | na āpo rājasūyā avantu # AVP.14.1.1e,2d--10d; 14.2.1d--7d. Cf. under prec. |
 |
tā | naḥ prajāḥ saṃ duhratāṃ samagrāḥ # AVś.12.1.16a. |
 |
tān | gāyatrī nayatu prajānatī # KS.39.2c; Apś.16.29.1c. |
 |
tāṃ | tvā somo rājā vanu # Lś.3.5.15. |
 |
tābhyāṃ | viśvasya rājasi # RV.9.66.2a. |
 |
tābhyām | enaṃ pari dehi rājan # RV.10.14.11c. See tābhyāṃ rājan. |
 |
tāṃ | prajāpatiḥ saminddhe # MS.4.9.23: 137.5. |
 |
tāṃ | prajāpatiḥ samindhiṣṭa # MS.4.9.25: 138.2. |
 |
tārkṣyo | vaipaśyato rājā (Aś. vaipaścitas; śś. vaipaśyatas) tasya vayāṃsi viśas tānīmāny āsate purāṇaṃ (Aś. āsata itihāso; śś. āsate purāṇavedo) vedaḥ so 'yam # śB.13.4.3.13; Aś.10.7.9; śś.16.2.25--27. |
 |
tā | samrājā ghṛtāsutī # RV.1.136.1d; 2.41.6a; SV.2.262a; JB.3.63. |
 |
tāsāṃ | yā madhye rājati # AVś.10.10.28c. |
 |
tāsāṃ | vayaṃ prajayā saṃ sadema # RV.10.169.4d; TS.7.4.17.2d; KSA.4.6d. |
 |
tās | te yamo rājānu manyatām # AVś.18.3.69d; 4.26d,43d. |
 |
tās | tvā vadhu prajāvatīm # AVś.14.2.7c. See te tvā vadhu. |
 |
tigmajambhāya | taruṇāya rājate # RV.8.19.22a. |
 |
tigmam | ojo varuṇa soma rājan (KSṭA. varuṇa saṃ śiśādhi) # MS.2.3.4b: 31.11; KS.11.7b,8; 36.15b; TA.2.5.1b; śG.1.27.7b. See priyaṃ reto. |
 |
tigmo | vibhrājan tanvaṃ śiśānaḥ # AVś.13.2.33a. |
 |
tiraḥ | purū cid aśvinā rajāṃsi # RV.3.58.5a. |
 |
tisraḥ | kṣapas (TA. kṣapās) trir ahātivrajadbhiḥ # RV.1.116.4a; TA.1.10.3a. |
 |
tisraḥ | prajā āryā jyotiragrāḥ # RV.7.33.7b; JB.2.241b (bis). Cf. tisro vācaḥ. |
 |
tisraś | ca rājabandhavīḥ (HG. -vaiḥ) # HG.2.16.8d; ApMB.2.17.26d. See prajāḥ sarvāś, and sarvāś ca rāja-. |
 |
tisras | trivṛdbhir mithunāḥ prajātyai # TB.1.2.1.8d; Apś.5.6.1d. |
 |
tisro | vācaḥ pra vada jyotiragrāḥ # RV.7.101.1a. Cf. BṛhD.6.25; Rvidh.2.30.1. Cf. tisraḥ prajā. |
 |
tisro | ha prajā atyāyam āyan (JB. īyuḥ) # AVś.10.8.3a; JB.2.229a (ter). See prajā ha tisro. |
 |
tubhyaṃ | sarvāḥ prajā imāḥ # AVś.11.4.19b. |
 |
tuvidyumna | varṣiṣṭhasya prajāvataḥ # RV.3.16.3c. |
 |
tṛtīye | cakre rajasi priyāṇi # RV.10.123.8d; AVś.13.1.11d; SV.2.1198d. |
 |
tṛtīye | tvā rajasi tasthivāṃsam # RV.10.45.3c; VS.12.20c; TS.4.2.2.1c; MS.2.7.9c: 86.10; KS.16.9c; śB.6.7.4.4; ApMB.2.11.23c. |
 |
tṛtīye | santu rajasi prajāvatīḥ # RV.9.74.6b. |
 |
tṛptir | asi gāyatraṃ (also jāgataṃ, and traiṣṭubhaṃ) chandas tarpaya mā tejasā brahmavarcasena (also mā prajayā paśubhiḥ, and maujasā [Mś. mendriyeṇa] vīryeṇa) # Apś.4.8.1; Mś.1.2.6.24. |
 |
te | krīḍayo dhunayo bhrājadṛṣṭayaḥ # RV.1.87.3c; TS.4.3.13.7c; MS.4.11.2c: 168.5. |
 |
te | ghā rājāno amṛtasya mandrāḥ # RV.10.93.4a. |
 |
te | tvā manthantu prajayā saheha # AVś.11.1.1d. |
 |
te | tvā vadhu prajāvatīm # ApMB.1.7.9c. See tās tvā vadhu. |
 |
tena | no rājā varuṇo bṛhaspatiḥ # TS.2.4.14.1c; śś.5.8.4c. See under evāsmān. |
 |
tena | prajāṃ vardhayamāna āyuḥ # RV.1.125.1c. |
 |
tena | viśvasya bhuvanasya rājā # RV.5.85.3c; N.10.4c. Cf. under asya etc. |
 |
tena | suprajasaṃ kṛṇu (TA. kuru) # TA.1.30.1d; Vait.8.16f. |
 |
tenā | no yajñaṃ pipṛhi viśvavāre # AVś.7.20.4c; 79.1c. See sā naḥ prajāṃ kṛṇuhi, and sā no yajñaṃ. |
 |
tenāntarikṣaṃ | vimitā rajāṃsi # AVś.13.1.7c. |
 |
tenāham | indrajālena # AVś.8.8.8c. |
 |
tebhir | ātmānaṃ cinuhi prajānan # TS.5.7.8.1d; KS.40.5d. |
 |
te | mat prātaḥ prajaniṣyethe (Mś. prajanayiṣyete) # TB.1.2.1.4; Apś.5.8.8; Mś.1.5.2.4. |
 |
te | mā prajāte prajanayiṣyathaḥ (Mś. -yataḥ prajayā paśubhiḥ) # TB.1.2.1.14; Apś.5.8.8; Mś.1.5.2.4. |
 |
te | yajñaṃ pāntu rajasaḥ purastāt # TB.3.1.2.6c. |
 |
te | yantu prajānantaḥ # KS.39.2c; Apś.16.29.1c. |
 |
te | virājam abhisaṃyantu sarve # MS.1.6.2c (bis): 88.2; 89.7. See te samrājam. |
 |
teṣām | āyuṣmatīṃ prajām # AVP.1.104.3c; KS.40.2c; MG.2.8.4c. See sā na āyuṣmatīṃ. |
 |
te | samrājam abhisaṃyantu sarve # KS.7.14c. See te virājam. |
 |
te | hi prajāyā abharanta vi śravaḥ # RV.10.92.10a. |
 |
tau | mehāvataṃ varuṇaś ca rājā # RV.5.40.7d. |
 |
trayastriṃśaṃ | śataṃ (AB. -śac chataṃ) rājā # AB.8.23.6a; śB.13.5.4.12a. |
 |
triṃśad | dhāma (MSṃś. dhāmā) vi rājati # RV.10.189.3a; AVś.6.31.3a; 20.48.6a; SV.2.728a; ArS.5.6a; VS.3.8a; TS.1.5.3.1a; MS.1.6.1a: 85.11; KS.7.13a; śB.2.1.4.29a. P: triṃśad dhāmā Mś.1.5.2.20. |
 |
tridhātur | arko rajaso vimānaḥ # ArS.3.12c. See arkas tridhātū. |
 |
tridhā | samaktaṃ nayatu prajānan # RV.2.3.10c. |
 |
trir | ekasyāhnaḥ prajāḥ saṃpaśyasi # AVP.1.97.4d. |
 |
trīṇi | prajābhyaḥ # MG.1.11.18. See trīṇi rāyas-, trīṇi vratāya, and rāyaspoṣāya tripadī. |
 |
trīṇi | mitra dhārayatho rajāṃsi # RV.5.69.1b. |
 |
trīṇi | rāyaspoṣāya # PG.1.8.1; JG.1.21; VārG.14.23. See under trīṇi prajābhyaḥ. |
 |
trīṇi | vratāya # TB.3.7.7.11; Apś.10.22.12; SMB.1.2.8; ApMB.1.3.9 (ApG.2.4.16); HG.1.21.1. See under trīṇi prajābhyaḥ. |
 |
traiṣṭubhaṃ | chando 'nuprajāyasva # KS.3.4. P: traiṣṭubham KS.26.7; TS.1.3.7.1; Lś.3.5.5; Apś.7.13.2; Kauś.69.23. |
 |
traiṣṭubhaṃ | chando virājaṃ svarājaṃ samrājam # AVP.9.20.6. |
 |
tvaṃ | rudras tvaṃ prajāpatiḥ # MU.5.1b. |
 |
tvaṃ | lokas tvaṃ prajāpatiḥ # AVś.17.1.18b. |
 |
tvaṃ | vājasya śrutyasya rājasi # RV.1.36.12c. |
 |
tvaṃ | viśvasya bhuvanasya rājasi # RV.9.86.28b. |
 |
tvaṃ | viśveṣāṃ varuṇāsi rājā # RV.2.27.10a; 10.132.4b. |
 |
tvaṃ | sutasya kalaśasya rājasi # RV.10.167.1b. |
 |
tvaṃ | hy agne divyasya rājasi # RV.1.144.6a. |
 |
tvaco | budhne rajaso asya yonau # RV.4.17.14d. |
 |
tvaṃ | daivīr viśa imā vi rāja # AVś.6.98.2c. See daivīr viśas tvam. |
 |
tvam | agne rājā varuṇo dhṛtavrataḥ # RV.2.1.4a. |
 |
tvam | asya pāre rajaso vyomanaḥ # RV.1.52.12a. |
 |
tvam | indrādhirājaḥ śravasyuḥ # AVś.6.98.2a. See tvam indrāsy. |
 |
tvam | indrāsy adhirājaḥ # MS.4.12.2a: 181.13; 4.12.3: 185.13; KS.8.17a. See tvam indrādhirājaḥ. |
 |
tvam | eva rājan varuṇa # AVP.5.32.6a. |
 |
tvaṃ | pavitre rajaso vidharmaṇi # RV.9.86.30a. |
 |
tvaṃ | prajāpatis tvaṃ tat # Tā.10.68f. |
 |
tvaṃ | brahmā tvaṃ prajāpatiḥ # TA.10.31.1e; MahānU.15.6e. |
 |
tvaṃ | bhartā mātariśvā prajānām # TA.3.14.2d. |
 |
tvayā | dṛḍhāni sukrato rajāṃsi # RV.6.30.3d. |
 |
tvayā | lokam aṅgirasaḥ prājānan (AVP. pra jānan) # AVś.9.5.16b; AVP.3.38.9b. |
 |
tvayi | medhāṃ tvayi prajām # HG.1.4.9; ApMB.2.12.3--5 (ApG.6.15.4). Cf. mayi etc. |
 |
tvaṣṭā | patnībhiś carati prajānan # MS.4.14.9d (bis): 228.4,8. |
 |
tvaṣṭā | piṃśatu te prajām # AVP.11.1.5a. |
 |
tvaṣṭāram | agrajāṃ gopām # RV.9.5.9a. |
 |
tvaṣṭā | viṣṇuḥ prajayā saṃrarāṇaḥ (VS.KS.śB. -ṇāḥ) # AVś.7.17.4c; VS.8.17c; VSK.9.3.3c; TS.1.4.44.1c; KS.3.9c; 4.12c; 13.9c; śB.4.4.4.9c; Apś.12.6.3c; ApMB.1.7.12c. See viṣṇus tvaṣṭā. |
 |
tvaṣṭā | hotā ni minotu prajānan # AVP.3.20.4b. See bṛhaspatir ni etc. |
 |
tvaṣṭuḥ | prajānāṃ prathamaṃ janitram # VS.13.50c; TS.4.2.10.3c; KS.16.17c; śB.7.5.2.35. See tvaṣṭur devānāṃ. |
 |
tvām | oṣadhe somo rājā # VS.12.98c. |
 |
dakṣiṇāyai | tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate # AVś.12.3.56. Cf. AVś.3.27.2. |
 |
dakṣiṇe | pakṣe rathaṃtaram uttare bṛhad ātmani vāmadevyaṃ puche yajñāyajñiyaṃ dakṣiṇe nikakṣe prajāpatihṛdayam agnyukthaṃ śaṃsa # Kś.18.3.3. |
 |
dakṣo | vi rājati dyumān # RV.9.61.18b; SV.2.241b. |
 |
dattaṃ | brahmaprajāpatī # PG.3.4.8b. |
 |
dattaṃ | me puṣkarasrajā # AVP.8.20.11e; 10.6.13e. |
 |
dadāta | no amṛtasya prajāyai # RV.7.57.6c. |
 |
dadhātu | naḥ savitā suprajām iṣam # RV.4.53.7b; AB.1.13.19. |
 |
dā | agne (MG. agneḥ) prajayā saha # RV.10.85.38d; AVś.14.2.1d; PG.1.7.3d; ApMB.1.5.3d; MG.1.11.12d; VārG.14.20d. |
 |
dāmno-dāmno | (mss. dhāmno-dhāmno) rājan # AVś.7.83.2a. See dhāmno-dhāmno. |
 |
divaś | ca gmaś ca rājathaḥ (RV.1.25.20b, rājasi) # RV.1.25.20b; 5.38.3d. |
 |
divaḥ | samrājā payasā na ukṣatam # RV.5.63.5d; TB.2.4.5.4d. |
 |
divi | kṣayantā rajasaḥ pṛthivyām # RV.7.64.1a; AB.5.20.8; KB.26.15; Aś.8.11.1. P: divi kṣayantā śś.10.11.5. |
 |
divi | jātaḥ samudrajaḥ (AVP. samudrataḥ) # AVś.4.10.4a; AVP.4.25.6a. |
 |
divi | devān dṛṃha mayi prajām # Lś.1.7.10. |
 |
divi | śukro vi rājati # SV.2.1175b. Cf. divi ṣañ. |
 |
dive | pṛthivyai śaṃ ca prajāyai (SV. prajābhyaḥ) # RV.9.109.5b; SV.2.592b. |
 |
divo | dhartā bhuvanasya prajāpatiḥ # RV.4.53.2a; KB.21.4. |
 |
divyo | gandharvo rajaso vimānaḥ # RV.10.139.5b; TA.4.11.7b. |
 |
diśo | 'bhy ayaṃ rājābhūt # TS.1.8.16.2; TB.1.7.10.5. See under diśo abhy. |
 |
dīkṣāyai | varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya # PB.1.5.10. Fragments: dīkṣāyai ... tapaso ... manaso ... vācaḥ Lś.2.5.20. |
 |
dīrghāyupatnī | prajayā svarvit # VārG.14.3c. See āyuṣmat patnī etc. |
 |
dudhrakṛto | maruto bhrājadṛṣṭayaḥ # RV.1.64.11d. |
 |
duhitāsi | prajāpateḥ # AVś.3.10.13b. |
 |
dūto | devānāṃ rajasī sam īyase # RV.6.15.9b; SV.2.919b. |
 |
dūrearthas | taraṇir bhrājamānaḥ # RV.7.63.4b; KS.10.13b; TB.2.8.7.3b; Apś.16.2.1b. |
 |
dūre | pāre rajaso rocanākaram # RV.10.49.6d. |
 |
dṛḍhasya | cid gomato vi vrajasya # RV.6.62.11c. |
 |
dṛḍhāni | cin maruto bhrājadṛṣṭayaḥ # RV.1.168.4d. |
 |
devaṃ | divi varcasā bhrājamānam # AVś.13.3.16b. |
 |
deva | parameṣṭhinn apo (with ūhas, prajāpate 'po, and bṛhaspate 'po) dhehy udadhiṃ bhindhi # AVP.3.31.6a--8a. Cf. apo dattodadhiṃ, and udno dattodadhiṃ. |
 |
deva | prajāpate 'po dhehy etc. # see deva parameṣṭhinn apo etc. |
 |
devaṃ | manaḥ kuto (AVś. erroneously, kṛto) adhi prajātam # RV.1.164.18d; AVś.9.9.18d. |
 |
deva | savitaḥ soma rājan # AVś.6.99.3c. |
 |
devasyāhaṃ | barhiṣo devayajyayā prajāvān bhūyāsam # KS.5.3; 32.3. |
 |
devā | dvirājayodhinaḥ # AVP.1.108.3b. |
 |
devānāṃ | vasudhānīṃ virājam # TA.3.11.4b. |
 |
devānāṃ | patnīnām ahaṃ devayajyayā prajaniṣīya prajayā paśubhiḥ # Mś.1.4.3.1. See devānāṃ patnīr agnir, and cf. adityā ahaṃ. |
 |
devānāṃ | patnīr agnir gṛhapatir yajñasya mithunaṃ (KS. -patir mithunaṃ yajamānasya) tayor ahaṃ devayajyayā mithunena pra bhūyāsam (KS. pra janiṣīyāyuṣe varcase rāyaspoṣāya suprajastvāya) # TS.1.6.4.4; 7.4.5; KS.5.4; 32.4. See devānāṃ patnīnām. |
 |
devānāṃ | pitā janitā prajānām # MS.4.14.1b: 215.13; TB.2.8.1.3b. |
 |
devānāṃ | pūr asi tāṃ tvā praviśāmi tāṃ tvā pra padye saha gṛhaiḥ saha prajayā saha paśubhiḥ sahartvigbhiḥ saha sadasyaiḥ saha somyaiḥ saha dakṣiṇīyaiḥ saha yajñena saha yajñapatinā # KS.35.10. |
 |
devā | yattāḥ prajāpatau # AVP.9.12.7a. |
 |
devā | rājyāya yodhinaḥ # AVś.19.20.3b. See devā dvirājayodhinaḥ. |
 |
devās | tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu # TS.5.5.9.5; Mś.6.2.4.1. |
 |
devīr | āpo apāṃ napād rāṣṭradāḥ stha # MS.2.6.7: 67.18 (bis). P: devīr āpo apāṃ napāt Mś.9.1.2.34,35; MG.1.5.4. Cf. āpaḥ svarāja. |
 |
devebhyo | nir mame prajām # AVP.11.1.13d. |
 |
devebhyo | havyaṃ vahatu prajānan (AVP. prajānatī) # RV.10.16.9d; AVś.12.2.8d; AVP.5.15.8d; VS.13.34d; 35.19d; TS.2.2.4.8d; KS.3.4d; 7.13d; śB.7.5.1.30; TB.1.4.4.8d; Vait.10.17d; Kauś.133.6d. See next, devebhyo havyā vahatu, and devo devebhyo havyaṃ. |
 |
devebhyo | havyaṃ vaha naḥ (Kauś. omits naḥ) prajānan # TB.2.5.8.9b; Aś.3.10.8b; 12.22d; śś.2.17.8b; Apś.6.28.12b; Kauś.40.13b. See under prec. |
 |
devebhyo | havyā vahatu prajānan # MS.1.6.1e: 85.16; 1.8.8e: 127.11; Mś.1.6.3.5b; MG.2.1.8d. See under devebhyo havyaṃ vahatu. |
 |
devaiḥ | prajananaṃ kṛtam # AVP.8.16.10d. |
 |
devo | devebhyo havyaṃ vahatu prajānan # AVP.5.28.1d. See under devebhyo havyaṃ vahatu. |
 |
daivīr | viśas tvam utā virāja # MS.4.12.2c: 181.14; KS.8.17c. See tvaṃ daivīr. |
 |
dyāṃ | sadma (KS. dvitā; AVP. dvitaḥ) pārthivaṃ ca rajaḥ # AVś.4.1.4d; AVP.5.2.4b; TS.2.3.14.6d; KS.10.13b. See dyāṃ pitā. |
 |
dyāṃ | pitā sadma pārthivaṃ ca rajaḥ # Aś.4.6.3b. See dyāṃ sadma. |
 |
dyāvāpṛthivyor | ahaṃ devayajyayobhayor lokayor ṛdhyāsam (KS.5.1, devayajyayā prajaniṣeyaṃ prajayā paśubhiḥ; Mś.KS.32.1, devayajyayā prajaniṣīya prajayā paśubhiḥ) # KS.5.1; 32.1; Apś.4.10.1; Mś.1.4.2.6. |
 |
dyukṣo | madasya somyasya rājā # RV.6.37.2d. |
 |
dyauḥ | pitā pṛthivī mātā prajāpatir bandhuḥ # TB.3.7.5.4; Apś.4.9.6. Cf. dyaur me pitā, dyaur vaḥ pitā, dyauṣ ṭvā, dyauṣ pitā, dyaus te pitā, and pṛthivī te mātā. |
 |
druhe | rīṣantaṃ pari dhehi rājan # RV.2.30.9d. |
 |
dvādaśa | prajāvataḥ # RV.1.25.8b. |
 |
dvīpe | rājño varuṇasya # KS.3.8a; Aś.3.6.24a. See apsu te rājan. |
 |
dhanāyāyuṣe | prajāyai mā pātaṃ svāhā # AVP.2.43.2. |
 |
dhartā | divo rajasas pṛṣṭa ūrdhvaḥ # RV.3.49.4a. |
 |
dhartā | divo rajaso vibhāti (MS. vibhāti dhartā; TA. divo vibhāsi rajasaḥ) # MS.4.9.6: 126.8; TA.4.7.2; 5.6.6; KA.2.108A. See next. |
 |
dharma | indro rājā (Aś.śś. dharma indras) tasya devā viśas ta ima āsate sāmāni (Aś.śś. sāmavedo) vedaḥ so 'yam # śB.13.4.3.14; Aś.10.7.10; śś.16.2.28--30. |
 |
dharma | (ApMB. dharmas te) sthūṇārājaḥ # śG.3.3.8; ApMB.2.15.10 (ApG.7.17.6). See next. |
 |
dharmā | bhuvad vṛjanyasya rājā # RV.9.97.23c. |
 |
dhātā | prajāyā (KA.Aś. prajānām) uta rāya īśe (KA. īśiṣe) # TS.3.3.11.2a; KA.1.198.8a,26a; Aś.6.14.16a; śś.9.28.3a; śG.1.22.7a; ApMB.2.11.2a (ApG.6.14.2). |
 |
dhātā | mitraḥ prajāpatiḥ # AVś.11.9.25d. |
 |
dhāman-dhāman | vi rājati # AVś.20.49.3b. |
 |
dhārayatu | prajāpatiḥ # MG.1.21.3c; JG.1.11,11a. See cikitsatu. |
 |
dhārayā | mayi prajāṃ rāyas poṣaṃ gaupatyaṃ suvīryaṃ sajātān (MS. sajātān asmai) yajamānāya # VS.11.58 (quater); TS.4.1.5.4; MS.2.7.6 (quater): 80.14,16,18; 81.2; KS.16.5 (quater); śB.6.5.2.3--6. P: dhārayā mayi prajām KS.19.6. |
 |
dhiyo | viśvā vi rājati # RV.1.3.12c; VS.20.86c; N.11.27c. |
 |
dhukṣīmahi | prajām iṣam # TS.1.6.4.3c; 3.1.11.2c; 2.7.2b; MS.1.4.1c: 47.11; KS.5.3c; 19.14c; Vait.17.8b. See bhakṣīmahi etc. |
 |
dhurā | na yuktā (JB. -rā niyukta) rajaso vahanti # RV.1.164.19d; AVś.9.9.19d; JB.1.279d. |
 |
dhṛtavrato | maho ajmasya rājati # RV.4.53.4d. |
 |
dhenvā | adhi prajāto 'si # AVP.6.6.3c. |
 |
dhruvaṃ | te rājā varuṇaḥ # RV.10.173.5a; AVś.6.88.2a. |
 |
dhruvaṃ | paśyāmi prajāṃ vindeya # śG.1.17.4. |
 |
dhruvo | 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt (VSK. dhruvo 'smin yajamāna āyatane bhūyāt) # VS.5.28; VSK.5.7.4; śB.3.6.1.20. |
 |
na | karmaṇā na prajayā dhanena # TA.10.10.3a; MahānU.10.5a. |
 |
na | taṃ rājānāv adite kutaś cana # RV.10.39.11a. |
 |
na | te dūre paramā cid rajāṃsi # RV.3.30.2a; VS.34.19a. |
 |
na | te vivyaṅ mahimānaṃ rajāṃsi # RV.7.21.6b; TS.7.4.15.1b; KSA.4.4b. |
 |
na | tvā vivyāca raja indra pārthivam # RV.8.88.5c; SV.1.312c. |
 |
namaḥ | pāṃsavyāya ca rajasyāya ca # VS.16.45; TS.4.5.9.1; MS.2.9.8: 126.13; KS.17.15. |
 |
namaḥ | pūrvajāya cāparajāya ca # VS.16.32; TS.4.5.6.1; MS.2.9.6: 125.3; KS.17.14. |
 |
namaḥ | prajāpataye # TS.7.4.16.1; KSA.4.5; TB.3.9.16.1. |
 |
namas | tiraścirājaye # AVś.6.56.2b. |
 |
namas | te turīyāya darśatāya padāya parorajase 'sāv ado mā prāpat # śB.14.8.15.10; BṛhU.5.15.10. |
 |
namas | te rājanāya yas ta ātmā # ā.5.1.2.6. See namas te vāma-. |
 |
namas | te rājan varuṇāstu manyave # AVś.1.10.2a; AVP.1.9.2a. |
 |
namas | te vāmadevyāya yat ta ātmā yat te madhyam (śś. yat te madhyaṃ yas ta ātmā) # śś.17.13.4; Lś.3.11.3. See namas te rājanāya. |
 |
namo | brahmaṇaḥ putrāya prajāpataye # HG.1.22.14. Cf. namo brahmaputrāya. |
 |
namo | brāhmaṇebhyo rājanyebhyaś ca vo namaḥ # MS.2.9.5: 124.5. |
 |
narya | prajāṃ me 'jugupas tāṃ me pāhy eva # śś.2.15.5. |
 |
narya | prajāṃ me pāhi (TB.Apś. gopāya) # VS.3.37; śB.2.4.1.4; TB.1.1.10.2,4; 2.1.25a; Aś.2.5.2; śś.2.14.2; Apś.5.18.2a. P: narya Kś.4.12.13. |
 |
navakṛtva | indro rājā # KS.40.9a. |
 |
navyaṃ | kṛṇomi sanyase purājām # RV.3.31.19b. |
 |
na | sa rājā vyathate yasminn indraḥ # RV.5.37.4a. |
 |
na | sindhavo rajaso antam ānaśuḥ # RV.1.52.14b. |
 |
nāsya | prajāṃ śarvo hanti # AVP.8.15.11a. |
 |
nir | ito haritasrajam # AVP.13.4.1a. |
 |
nirbhaktaṃ | prajā anutapyamānam # AVś.2.35.2b. See nirbhaktā bhāgād, prajā nirbhaktā, and vihāya prajām. |
 |
nirbhaktā | bhāgād anu tapyamānāḥ # AVP.1.88.1b. See under nirbhaktaṃ prajā. |
 |
ni | vartayāmy āyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya # VS.3.63. P: ni vartayāmi Kś.5.2.17; PG.2.1.11. |
 |
ni | ṣṭyāyatāṃ deva soma (AVP.Vait. -tāṃ soma rājan) # AVP.2.39.1d; TB.3.7.13.1d; Vait.24.1d. |
 |
nū | gṛṇāno gṛṇate pratna rājan # RV.6.39.5a. |
 |
paṅktiḥ | prajāpataye # TB.3.7.6.2; Apś.3.18.4; Mś.5.2.15.2. |
 |
pañca | paśubhyaḥ # TB.3.7.7.11; Apś.10.22.12; SMB.1.2.10; PG.1.8.1; ApMB.1.3.11 (ApG.2.4.16); HG.1.21.1. See pañca prajābhyaḥ, and pañca bhavāya. |
 |
pañca | prajābhyaḥ # JG.1.21; VārG.14.23. See under pañca paśubhyaḥ. |
 |
patiḥ | prajānām # VS.37.14; MS.4.9.6: 126.5; śB.14.1.4.3; TA.4.7.4; 5.6.8; KA.2.112. |
 |
patiṃ | te rājā varuṇaḥ # AVP.8.10.12a. |
 |
patir | viśvasya bhuvanasya rājasi # RV.9.86.5d; SV.2.238d; JB.3.58. |
 |
patnīmantraiḥ | prajām āyuḥ # Vait.4.23c. |
 |
patheva | yantāv anuśāsatā rajaḥ # RV.1.139.4f. |
 |
payaḥ | somaṃ prajāpatiḥ # VS.19.75c,79c; MS.3.11.6c: 149.15; KS.38.1c; TB.2.6.2.3c. |
 |
parameṣṭhī | prajāpatiḥ # AVś.9.3.11d; AVP.9.26.8b; ArS.3.1c. See tan mayi. |
 |
parameṣṭhī | prajābhyaḥ # TB.1.5.5.6b; Apś.8.21.1b. |
 |
parā | vrajatu kṛntati # AVP.2.31.5a. |
 |
pari | jrayāṃsi bharate rajāṃsi # RV.10.75.7b. |
 |
pari | prajātaḥ kratvā babhūtha # RV.1.69.2a. |
 |
pari | vrajaṃ svarita # AVP.2.31.6e. |
 |
parīmaṃ | yajamānaṃ manuṣyāḥ saha rāyas poṣeṇa prajayā ca vyayantām # MS.1.2.14: 24.5. See prec. and next. |
 |
parīmāṃ | pari me prajām # AVś.2.7.4a. See pari māṃ pari. |
 |
parīvṛto | brahmaṇā varmaṇāham # AVś.17.1.28a. See next, and prajāpater āvṛto. |
 |
pavamānaḥ | prajāpatiḥ # RV.9.5.9d; AB.4.26.12. |
 |
pavamāno | vi rājati # RV.9.5.1b. |
 |
pavitram | arko rajaso vimānaḥ # TB.3.7.9.9a; Apś.21.20.7a. Cf. under arkaḥ pavitraṃ. |
 |
paśubhyaḥ | pañcapadī # śG.1.14.6. See prajābhyaḥ etc. |
 |
paśyantī | prajāṃ sumanasyamānām # SMB.1.1.13e; ApMB.1.4.9e. See prajāṃ paśyantī. |
 |
pāṅktaṃ | chandaḥ prajāpatiṃ saṃvatsaram # AVP.9.20.12. |
 |
pārayāmi | tvā rajasaḥ # AVś.8.2.9b. |
 |
pitaras | tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu (MS. dakṣiṇato rocayantu) # TS.5.5.9.4; MS.4.9.5: 125.5; Mś.6.2.4.1. |
 |
pitaras | tvā yamarājāno bhakṣayantu # śś.4.21.9. |
 |
pitā | virājām ṛṣabho rayīṇām # TB.2.8.8.9a. P: pitā virājām TB.3.12.1.1. See vatso virājo. |
 |
pipartu | no aditī rājaputrā # RV.2.27.7a. |
 |
piyārūṇāṃ | prajāṃ jahi # AVś.11.2.21d. |
 |
putravatī | dakṣiṇata indrasyādhipatye prajāṃ me dāḥ # VS.37.12; MS.4.9.3: 124.1; śB.14.1.3.20; TA.4.5.3; KA.2.82--83. |
 |
punas | te rājā varuṇo dadātu # AVP.2.80.4a. |
 |
pupoṣa | prajāḥ purudhā jajāna # RV.3.55.19b; N.10.34b. |
 |
purāṇair | enaṃ puṇyakṛdbhī rājabhiḥ saṃgāyata # śś.16.1.25. |
 |
purudaṃsā | purutamā purājā # RV.7.73.1c; KS.17.18c. |
 |
puruṣarājāya | markaṭaḥ # TS.5.5.11.1; KSA.7.1. See manurājāya, and manuṣyarājāya. |
 |
purūṇi | cin ni tatānā rajāṃsi # RV.10.111.4c. |
 |
purūṇy | annā sahasā vi rājasi # RV.5.8.5c. |
 |
puṣṭimatī | paśumatī prajāvatī gṛhamedhinī bhūyāsam # Apś.3.10.9. |
 |
pūr | asi taṃ tvā prapadye saha grahaiḥ saha pragrahaiḥ saha prajayā saha paśubhiḥ sahartvigbhyaḥ saha somyaiḥ saha sadasyaiḥ saha dākṣiṇeyaiḥ saha yajñena saha yajñapatinā # Apś.14.26.1. |
 |
pūrve | ardhe rajaso aptyasya # RV.1.124.5a. |
 |
pūrve | ardhe rajaso bhānum añjate # RV.1.92.1b; SV.2.1105b; N.12.7b. |
 |
pūṣann | ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejo yat te rūpaṃ kalyāṇatamaṃ tat te paśyāmi # VSK.40.16. |
 |
pūṣṇo | 'haṃ devayajyayā prajaniṣīya prajayā paśubhiḥ (KSṃś. -yajyayā puṣṭimān paśumān bhūyāsam) # KS.5.1; 32.1; Apś.4.10.1; Mś.1.4.2.6. |
 |
pṛthak | sarve prājāpatyāḥ # AVś.11.5.22a. |
 |
pṛthag | vrajantīḥ pari ṣīm avṛñjan # RV.3.56.4d. |
 |
pragāyāmasy | agrataḥ # PG.1.7.2d; ApMB.1.3.5d. See next, and prajāyāmasy. |
 |
prajananaṃ | vai pratiṣṭhā loke sādhuprajāyās (MahānU. sādhuprajāvāṃs) tantuṃ tanvānaḥ pitṝṇām anṛṇo bhavati tad eva tasyānṛṇam # TA.10.63.1; MahānU.22.1. |
 |
prajananam | # see prajananaḥ. |
 |
prajayā | paśubhiḥ saha # TS.7.1.6.6b; 7.2b; Apś.22.15.11d,13d,15d. See prajayā sūnṛte, and vasumān vasubhiḥ. |
 |
pra | jayāmahai rudra prajayā # see pra jāyāmahai etc. |
 |
prajayā | sūnṛte (!) saha # Mś.9.4.1.27c. See prajayā paśubhiḥ saha. |
 |
prajāḥ | kṛṇvan janayan virūpāḥ # MS.2.13.22b: 167.20. See prajā vikṛṇvañ. |
 |
prajāḥ | piparti bahudhā (RV.VS. prajāḥ pupoṣa purudhā) vi rājati # RV.10.170.1d; SV.2.803d; ArS.5.2d; VS.33.30d; MS.1.2.8d: 18.11; KS.2.9d; Apś.7.4.5d. |
 |
prajāḥ | pra janayāvahai # JUB.1.54.6d. See prajām ā, and prajāṃ pra. |
 |
prajāṃ | yoniṃ mā nir mṛkṣam (KS. dakṣam) # TS.1.1.13.1; KS.1.10; TB.3.3.9.4. P: prajāṃ yonim Apś.2.4.7; 3.6.1. |
 |
prajāṃ | vṛṣṭiṃ me pinvasva # KS.5.2. Cf. prajāṃ paśūn me. |
 |
prajāṃ | suvīrāṃ (PG. suvīryāṃ) kṛtvā # TS.5.7.2.1c; PG.3.2.2c. See prajām ajaryāṃ. |
 |
prajāṃ | kṛṇvāthām iha puṣyataṃ rayim # AVś.14.2.37d. See bahvīṃ prajāṃ. |
 |
prajā | (Vait. prajāṃ) jinva # TS.3.5.2.3; 4.4.1.2; KS.17.7; 37.17; PB.1.10.1; Vait.25.1. |
 |
prajāṃ | jinva # see prajā jinva. |
 |
prajānaty | aghnye jīvalokam # AVś.18.3.4a. P: prajānaty aghnye Kauś.80.37; 81.20. |
 |
prajānantaḥ | prati gṛhṇantu (TS.KS.Apś. gṛhṇanti) pūrve (AVP. -antu devāḥ) # AVś.2.34.5a; AVP.3.32.7a; TS.3.1.4.1a; KS.30.8a,9; Apś.7.12.10; 15.4; Mś.1.8.3.3a. P: prajānantaḥ Kauś.44.15; 81.33. |
 |
prajānan | yajñam upa yāhi vidvān # VS.8.20d; VSK.9.3.6d; TS.1.4.44.2d; śB.4.4.4.12d. See next but one, pravidvān yajñam, and vidvān prajānan. |
 |
prajānāṃ | patir adhipatir āsīt # MS.2.8.6: 110.6. See prajāpatir adhi-. |
 |
prajāṃ | dadātu parivatsaro naḥ # MS.2.13.22a: 168.2; Apś.17.13.2a. See prajāṃ pipartu, and cf. prajāpatir janayati. |
 |
prajāṃ | no narya pāhi # Apś.6.24.3. Cf. prajāṃ me etc. |
 |
prajāṃ | no naryājūgupaḥ # Apś.6.26.1. Cf. prajāṃ me etc. |
 |
prajāpataye | (sc. namaḥ) # MG.2.12.3; JG.1.6. Cf. namaḥ prajā-. |
 |
prajāpataye | tvā # TS.1.7.12.2; 3.2.1.3; 5.10.1; MS.1.11.4 (bis): 166.5,6; KS.14.1,3 (quater); Apś.12.16.11; Mś.5.2.14.11; --11.1.4. P: prajāpataye GG.4.7.36; MG.1.8.9. |
 |
prajāpataye | tvā juṣṭaṃ prokṣāmi # VS.22.5; MS.3.12.1: 160.4; śB.13.1.2.5; 2.7.12; TB.3.8.7.1; Apś.20.5.2; Mś.9.2.1.22. P: prajāpataye tvā Kś.20.1.37. |
 |
prajāpataye | tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi # TS.3.5.8.1; 9.2; MS.1.3.35: 41.15; KS.29.5; Apś.12.7.7. P: prajāpataye tvā Mś.2.3.2.29; 2.3.5.16; 7.2.3.9. |
 |
prajāpataye | tvā pari dadāmi (VārG. paridadāni; SMB.GG. dadāmy asau) # śB.11.5.4.3; SMB.1.6.23; GG.2.10.31; PG.2.2.21; VārG.7.12. P: prajāpataye tvā KhG.2.4.17. |
 |
prajāpataye | tvā prajābhyaḥ # KS.30.5 (bis); Mś.7.2.4.21 (bis). Cf. prajābhyas tvā prajāpataye. |
 |
prajāpataye | prajābhyaḥ # Mś.7.2.4.21. |
 |
prajāpataye | 'śvasya tūparasya gomṛgasya vapānāṃ medasām anubrūhi (and preṣya) # Apś.20.19.3. P: prajāpataye Mś.9.2.4.23,24. |
 |
prajāpataye | sam anaman tasmai prajābhiḥ sam anaman # AVP.5.35.11. See prec. |
 |
prajāpataye | svāhā # VS.18.28; 22.32; TS.3.4.2.1; 7.3.15.1; KS.13.11,12; 35.16; KSA.3.5; PB.9.9.9; śB.12.6.1.4; 14.9.3.8; TB.3.1.4.2; 5.3; 8.11.1; 12.2.2--8; 4.2--6; Tā.10.67.2; BṛhU.6.3.8; MahānU.19.2; śś.13.12.8; Lś.1.7.8; Kś.25.11.29; 12.10; Mś.1.3.1.5; 1.6.1.40 (cf. Apś.2.12.7); --3.6.14; 7.1.3.31; śG.2.14.4; Kauś.72.27,28; PG.1.9.3,4; 11.3; 12.3; HG.1.7.18; 23.8; JG.1.3,23; BDh.3.9.4; Svidh.3.3.5. P: prajāpataye MG.1.10.11; 2.3.1,2; VārG.14.12; GDh.26.16; Svidh.1.2.5. Cf. svāhā prajāpataye. |
 |
prajāpatiḥ | parameṣṭhī mano gandharvaḥ # MS.2.12.2: 145.8. P: prajāpatiḥ parameṣṭhī Mś.6.2.5.32. See prajāpatir viśvakarmā mano. |
 |
prajāpatiḥ | parameṣṭhī virāṭ (TS. virājā) # AVś.4.11.7b; 8.5.10c; AVP.1.53.2b; TS.5.7.4.4b. |
 |
prajāpatiḥ | prajayā vardhayantu # AVś.14.2.13d. |
 |
prajāpatiḥ | prajayā saṃrarāṇaḥ # AVś.2.34.4d; VS.8.36c; 32.5c; MS.1.2.15d: 25.6; JB.1.205c; śś.9.5.1c; Mś.1.8.3.3d. See next, and viśvakarmā prajayā. |
 |
prajāpatiḥ | prajayā (Vait.Kauś. prajābhiḥ) saṃvidānaḥ # AVP.3.32.4d--6d; TS.3.1.4.2d (bis); KS.30.8d; PB.12.13.32c; TB.3.7.9.5c; TA.3.11.12d (bis); 10.10.2c; MahānU.9.4c; NṛpU.2.4d; Vait.25.12c; Apś.14.2.13c; Kauś.124.4d. See under prec. |
 |
prajāpatiḥ | prajānām adhyakṣaḥ # AVP.15.9.2. Cf. prajāpate prajānām. |
 |
prajāpatiḥ | prajāpatau sādayatu # KS.38.13. |
 |
prajāpatiḥ | prajābhir ud akrāmat # AVś.19.19.11; AVP.8.17.11a. |
 |
prajāpatiḥ | prajābhiḥ saṃ# see prec. but two. |
 |
prajāpatiḥ | prathamajā ṛtasya # AVś.12.1.61d; AVP.2.60.2b; MS.4.14.1c: 216.3; TB.2.8.1.4c; TA.1.23.9c; 2.6.1b; 10.1.4c; MahānU.2.7c. See under upasthāya prathama-, and cf. prajāpatiṃ prathamajām. |
 |
prajāpatiḥ | prathamo 'yaṃ jigāya # Aś.2.2.4d. See prajāpatir yaṃ. |
 |
prajāpatiḥ | prāyachad jayān indrāya # MS.1.4.14a: 64.6. P: prajāpatiḥ prāyachat Mś.1.5.6.20; VārG.1.27. See prajāpatir jayān. |
 |
prajāpatigṛhītayā | tvayā cakṣur gṛhṇāmi prajābhyaḥ # VS.13.56; TS.4.3.2.2; MS.2.7.19: 104.8; KS.16.19; śB.8.1.2.3. |
 |
prajāpatigṛhītayā | tvayā prāṇaṃ gṛhṇāmi prajābhyaḥ # VS.13.54; TS.4.3.2.1; MS.2.7.19: 104.2; KS.16.19; śB.8.1.1.6. P: prajāpatigṛhītayā tvayā śB.8.1.3.2. |
 |
prajāpatigṛhītayā | tvayā mano gṛhṇāmi prajābhyaḥ # VS.13.55; TS.4.3.2.1; MS.2.7.19: 104.5; KS.16.19; śB.8.1.1.9. |
 |
prajāpatigṛhītayā | tvayā vācaṃ gṛhṇāmi prajābhyaḥ # VS.13.58; TS.4.3.2.3; MS.2.7.19: 104.15; KS.16.19; śB.8.1.2.9. |
 |
prajāpatigṛhītayā | tvayā śrotraṃ gṛhṇāmi prajābhyaḥ # VS.13.57; TS.4.3.2.2; MS.2.7.19: 104.11; KS.16.19; śB.8.1.2.6. |
 |
prajāpatiṃ | tarpayāmi # BDh.2.5.9.5. Cf. prajāpatis tṛpyatu. |
 |
prajāpatiṃ | te prajananavantam ṛchantu, ye māghāyavo dhruvāyā diśo 'bhidāsān # AVś.19.18.9; AVP.7.17.9. |
 |
prajāpatim | ahaṃ tvayā samakṣam ṛdhyāsam # GB.2.1.7; Vait.3.20. See prajāpatir ahaṃ. |
 |
prajāpatiṃ | parameṣṭhinaṃ virājam # AVś.11.5.7b. |
 |
prajāpatiṃ | prathamajām ṛtasya # MS.4.14.1c: 215.12; TB.2.8.1.3c. Cf. prajāpatiḥ prathamajā. |
 |
prajāpatir | adhipatir āsīt # VS.14.28; TS.4.3.10.1; KS.17.5; śB.8.4.3.3. See prajānāṃ patir. |
 |
prajāpatir | anumatiḥ # AVś.6.11.3a. P: prajāpatiḥ Kauś.19.14; 35.17. See prajāpatir vy. |
 |
prajāpatir | ahaṃ tvayā sākṣād ṛdhyāsam # Mś.1.4.2.12. See prajāpatim ahaṃ. |
 |
prajāpatir | āyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu # AVP.7.14.11. Perhaps sa prajābhir āyuṣmān is to be supplied after prajāpatir āyuṣmān, cf. AVP.2.75.1. |
 |
prajāpatir | janayati prajā imāḥ # AVś.7.19.1a. Ps: prajāpatir janayati Kauś.59.19; prajāpatiḥ Kauś.19.14; 35.17. Cf. under prajāṃ dadātu parivatsaro. |
 |
prajāpatir | jayān indrāya vṛṣṇe # TS.3.4.4.1a; PG.1.5.9a. P: prajāpatir jayān Apś.5.24.3. See prajāpatiḥ prāyachad. |
 |
prajāpatir | diśāṃ patiḥ prajāpatiḥ # KS.39.4. P: prajāpatiḥ TS.5.5.5.1. |
 |
prajāpatir | dīkṣito mano dīkṣā sā mā dīkṣā dīkṣayatu (JB. dīkṣeta) tayā dīkṣayā dīkṣe # JB.2.65; Apś.10.10.6. See yayā dīkṣayā prajāpatir. |
 |
prajāpatir | nidhipatir no (VS.śB. nidhipā devo) agniḥ # AVś.7.17.4b; VS.8.17b; TS.1.4.44.1b; śB.4.4.4.9b. See prājāpatir varuṇo. |
 |
prajāpatir | manasi sārasvato vāci visṛṣṭāyām (Mś. adds svāhā) # KS.34.14; Mś.3.6.2. See prajāpatir vāci. |
 |
prajāpatir | mātariśvā prajābhyaḥ # AVś.19.20.2b; AVP.1.108.2b. |
 |
prajāpatir | mā prajananavān saha pratiṣṭhayā dhruvāyā diśaḥ pātu # AVś.19.17.9; AVP.7.16.9. |
 |
prajāpatir | yaṃ prathamo jigāya # śś.2.6.7d; Apś.6.1.8d; Mś.1.6.1.4d; ApMB.2.15.14d. See prajāpatiḥ prathamo 'yaṃ. |
 |
prajāpatir | yo vasati prajāsu # VārG.13.4a. |
 |
prajāpatir | varuṇo mitro agniḥ # MS.1.3.38b: 44.4; KS.4.12b; 13.9b; Mś.3.5.13b (abbreviated). See prajāpatir nidhipatir. |
 |
prajāpatir | vāci vyāhṛtāyām # VS.8.54. See prajāpatir manasi sārasvato vāci visṛṣṭāyām. |
 |
prajāpatir | vi rājati # AVś.11.5.16c. |
 |
prajāpatir | viśvakarmā mano gandharvaḥ # VS.18.43; TS.3.4.7.1; KS.18.14; śB.9.4.1.12. See prajāpatiḥ parameṣṭhī mano. |
 |
prajāpatir | vṛṣāsi retodhā reto mayi dhehi # VS.8.10; śB.4.4.2.18. P: prajāpatir vṛṣāsi Kś.10.7.3. |
 |
prajāpatir | vy adadhāt # śG.1.19.9a. See prajāpatir anumatiḥ. |
 |
prajāpatiś | ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam # AVś.9.7.1. P: prajāpatiś ca Kauś.66.19. |
 |
prajāpatiṣ | ṭvā sādayatu pṛthivyāḥ etc. # see prajāpatis tvā etc. |
 |
prajāpatiṣ | ṭvā sādayatu pṛṣṭhe pṛthivyā jyotiṣmatīm # VS.13.24; śB.7.4.2.27. P: prajāpatiḥ Kś.17.4.23. See prajāpatis tvā sādayatu pṛthivyāḥ. |
 |
prajāpatisṛṣṭānāṃ | prajānām # TB.1.2.1.3a; Apś.5.1.7a. |
 |
prajāpatis | tanvaṃ me juṣasva # MG.1.14.16a. See prajāpate etc. |
 |
prajāpatis | tṛpyatu # śG.4.9.3; 6.6.10. Cf. AG.3.4.1, and prajāpatiṃ tarpayāmi. |
 |
prajāpatis | tvā (MSṃś. -patiṣ ṭvā) sādayatu pṛthivyāḥ pṛṣṭhe (KS. pṛṣṭhe jyotiṣmatīṃ vyacasvatīṃ prathasvatīm; TS. pṛṣṭhe vyacasvatīṃ prathasvatīm) # TS.4.2.9.1; KS.39.3; MS.2.8.14: 117.15; 4.9.16: 135.3; Apś.16.23.1; Mś.6.1.5.34. P: prajāpatiṣ ṭvā sādayatu Mś.6.1.7.9. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
prajāpatiḥ | saṃvatsaro mahān kaḥ # TB.3.10.1.4; Apś.19.12.15. P: prajāpatiḥ saṃvatsaraḥ TB.3.10.9.8; 10.4. |
 |
prajāpatiḥ | salilād ā samudrāt # AVś.4.15.11a; AVP.5.7.10a. P: prajāpatiḥ salilāt Kauś.127.9. |
 |
prajāpatiḥ | somo varuṇo yena rājā # TB.3.7.14.2b; Apś.13.21.3b. |
 |
prajāpatī | ramayatu prajā iha # KS.13.16a. See under ā naḥ prajāṃ, and cf. sa imāḥ prajā. |
 |
prajāpateḥ | prajayā prajāvān bhūyāsam # KS.5.5; 32.5. |
 |
prajāpateḥ | prajayā saṃ sṛjainām # AVP.3.39.3d. |
 |
prajāpateḥ | prajā abhūma (KS. abhūvan) # VS.9.21; 18.29; TS.1.7.9.2; MS.1.11.3: 164.4; KS.14.1; 18.12; śB.5.2.1.11; 9.3.3.14; TB.1.3.7.5. P: prajāpateḥ Kś.14.5.8. |
 |
prajāpate | tanvaṃ me juṣasva # ApMB.1.11.4a (ApG.3.8.10); VārG.16.1a. See prajāpatis etc. |
 |
prajāpate | na tvad etāny anyaḥ (MS.4.14.1a, na hi tvat tāny anyaḥ; KS. nahi tvad anya etā) # RV.10.121.10a; AVś.7.80.3a; VS.10.20a; 23.65a; VSK.29.36a; TS.1.8.14.2a; 3.2.5.6a; MS.2.6.12a: 72.4; 4.14.1a: 215.9; KS.15.8a; ṣB.1.6.19a; śB.5.4.2.9a; 13.5.2.23; 14.9.3.3; TB.1.7.8.7; 2.8.1.2a; 3.5.7.1a; Tā.10.54a; BṛhU.6.3.3; Aś.2.14.12; 3.10.23; Vait.1.3; 2.12; 7.12; AG.1.4.4; 14.3; 2.4.14; Kauś.5.9; SMB.2.5.8a; ApMB.2.22.19a (ApG.8.23.9); JG.1.4a; N.10.43a. Ps: prajāpate na tvad etāni Apś.1.10.8; 9.2.4; 13.6.11; 12.12; 18.16.14; prajāpate na tvat śś.16.7.3; Apś.9.20.1 (comm.); Mś.1.1.2.38; 9.1.4.27; prajāpate TS.2.2.12.1; 6.11.4; TB.3.7.11.3; śś.4.10.4; 18.4; 10.13.23; 21.1; 15.13.11; Kś.15.6.11; Apś.3.11.2; 9.12.4; 14.32.6; śG.1.18.4; 22.7; Kauś.59.19; GG.4.6.9; HG.1.3.6; 8.16; 9.7; 17.6; 18.6; 19.8; 26.14; 27.1; 28.1; 2.1.3; 2.2; 4.10; 5.2; 6.2; 15.13; JG.1.20; BṛhPDh.9.323. Designated as prājāpatyā (sc. ṛk) KhG.4.1.20. Cf. amāvāsye na. |
 |
prajāpate | prajānām adhipate # śś.4.10.1. Cf. prajāpatiḥ prajānām. |
 |
prajāpater | dhātuḥ somasya # TS.4.4.10.1. See prajāpateḥ somasya. |
 |
prajāpater | bhāgo 'sy ūrjasvān payasvān # VSK.2.3.7; TS.1.6.3.3; 7.3.4; KS.5.5; 8.13; GB.2.1.7; Aś.1.13.4; Vait.3.20; śś.4.9.4; Lś.4.11.21; Kś.3.4.30; Mś.1.4.2.12. P: prajāpater bhāgo 'si Lś.4.11.20. |
 |
prajāpateṣ | ṭvā prāṇenābhi etc. # see prajāpates etc. |
 |
prajāpates | tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmi # Apś.20.20.3. |
 |
prajāpates | tvā (Mś. prajāpateṣ ṭvā) prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇa mahyaṃ dīrghāyutvāya śataśāradāya śataṃ śaradbhya āyuṣe varcase jīvātvai puṇyāya (Mś. pūṣṇaḥ poṣāya mahyaṃ dīrghāyutvāya śataśāradāya) # TB.1.2.1.19; Apś.5.11.5; Mś.1.5.3.6. |
 |
prajāpateḥ | somasya dhātuḥ # MS.2.13.20: 165.12. See prajāpater dhātuḥ. |
 |
prajābhya | (MS. -bhyā) oṣadhībhyaḥ # VS.12.72d; MS.2.7.14b: 95.10; KS.16.12d; śB.7.2.2.12d. See oṣadhībhyaḥ prajābhyaḥ, and cf. prec. |
 |
prajābhyas | tvā prajāpataye gṛhṇāmi (KS. omits gṛhṇāmi) # TS.3.3.6.3; KS.30.5 (bis). P: prajābhyas tvā prajāpataye Apś.21.21.4. Cf. prajāpataye tvā prajābhyaḥ. |
 |
prajābhyaḥ | svāhā # TS.7.1.19.3; 3.16.2; 5.12.2; KSA.1.10; 3.6; 5.3; TB.3.1.4.2. Cf. prajāyai svāhā. |
 |
prajābhyā | etc. # see prajābhya. |
 |
prajām | ajaryāṃ naḥ kuru # SMB.2.2.18c. See prajāṃ suvīrāṃ. |
 |
prajām | anuprajāyase # TB.1.5.5.6a; Apś.8.21.1a; ApDh.2.9.24.1. |
 |
prajām | asmāsu dhehi # VS.37.20. Cf. prajāṃ me dāḥ. |
 |
prajām | ā janayāvahai # AVś.14.2.71e. See under prajāḥ pra. |
 |
prajāṃ | paśūṃs tejo rayim asmāsu dhehi # Kauś.70.1b. Cf. under āyuḥ prajāṃ. |
 |
prajāṃ | paśūn me pinvasva # TB.3.7.6.6; Apś.4.6.2. Cf. prajāṃ vṛṣṭiṃ. |
 |
prajāṃ | paśūn saubhāgyaṃ mahyaṃ dīrghāyuṣṭvaṃ (JG. dīrgham āyuḥ) patyuḥ # SMB.1.5.5; JG.1.7. P: prajām GG.2.7.10; KhG.2.2.27. |
 |
prajāṃ | paśyantī sumanasyamānām (JG. -mānā svāhā) # HG.1.19.7e; JG.1.20e. See paśyantī prajāṃ. |
 |
prajāṃ | pāhi # MS.4.6.3: 81.8. See prajāṃ me pāhi. |
 |
prajāṃ | pipartu parivatsaro naḥ # KS.40.12a. See under prajāṃ dadātu. |
 |
prajāṃ | puṣṭiṃ rayim asmāsu dhehi # Aś.3.10.8c. Cf. under āyuḥ prajāṃ. |
 |
prajāṃ | pra janayāvahai # AG.1.7.6b; 1.13.4c; PG.1.6.3c. See under prajāḥ pra. |
 |
prajāṃ | me dāḥ # VS.37.12; TS.3.3.5.1; MS.4.9.3: 124.2; śB.14.1.3.20; TA.4.5.3; KA.2.83. See prajāṃ me yacha, and cf. prajām asmāsu. |
 |
prajāṃ | me dhukṣva # Kś.3.4.13. Cf. brahma prajāṃ. |
 |
prajāṃ | me narya pāhi # MS.1.5.14 (bis): 82.17; 83.10; KS.7.3,11; Apś.6.24.6; Mś.1.6.3.7; MG.1.16.2. Cf. prajāṃ no etc. |
 |
prajāṃ | me naryājugupaḥ (Apś. var. lect. -jūgupaḥ) # MS.1.5.14: 84.4; KS.7.3,11; Apś.6.26.5; Mś.1.6.3.14. Cf. prajāṃ no etc. |
 |
prajāṃ | me pāhi # śś.4.9.2. See prajāṃ pāhi. |
 |
prajāṃ | me yacha # KS.6.5; 7.14; Apś.6.11.4; Mś.1.6.1.43. See prajāṃ me dāḥ. |
 |
pra | jāyante vīrudhaś ca prajābhiḥ # RV.2.35.8d. |
 |
pra | jāyasva prajayā putrakāma # RV.10.183.1d; ApMB.1.11.1d; MG.1.14.16d; VārG.16.1d. |
 |
pra | jāyasva prajayā putrakāme # RV.10.183.2d; ApMB.1.11.2d; MG.1.14.16d; VārG.16.1d. |
 |
prajāyā | ābhyāṃ prajāpate # ApMB.1.8.5a (ApG.2.6.10). |
 |
pra | jāyāmahai (text jayāmahai) rudra prajayā # AVP.7.3.10d. See next but one. |
 |
prajāyemahi | rudra (AB. also with ūha, rudriya) prajābhiḥ # RV.2.33.1d; TB.2.8.6.9d; AB.3.34.6d. See prec. but one. |
 |
prajāyai | me prajāpatī # SMB.1.5.12b. |
 |
prajāyai | svāhā # TB.3.1.4.12; 5.3. Cf. prajābhyaḥ svāhā. |
 |
prajāvatā | rādhasā te syāma # RV.1.94.15d; N.11.24d. See prajāvanto rādhasā. |
 |
prajāvatīr | yaśaso viśvarūpāḥ # TB.3.7.4.14b; Apś.1.11.10b. See prajāvarīr etc. |
 |
prajāvatīḥ | sūyavasaṃ (AVś. sūyavase) ruśantīḥ (RV. riśantīḥ) # RV.6.28.7a; AVś.4.21.7a; 7.75.1a; TB.2.8.8.12a. P: prajāvatīḥ Kauś.19.14; 21.10. |
 |
prajāvanto | rādhasā te syāma # AVP.13.6.5d. See prajāvatā rādhasā. |
 |
prajāvarīr | yaśase viśvarūpāḥ # Mś.1.1.3.7b. See prajāvatīr etc. |
 |
prajā | vikṛṇvañ (Apś. vikurvañ) janayan virūpam (Apś. virūpāḥ) # KS.40.12b; Apś.17.13.2b. See prajāḥ kṛṇvan. |
 |
prajāḥ | sarvāś ca rājabāndhavaiḥ (MG. -bāndhavyaḥ) # PG.2.14.4d; MG.2.7.1d. See under tisraś ca rāja-. |
 |
prajāḥ | (and prajās) spṛtāḥ # see prajā etc. |
 |
prajā | ha tisro atyāyam īyuḥ # RV.8.101.14a; śB.2.5.1.4a; ā.2.1.1.4a,5. P: prajā ha Rvidh.2.35.5. Cf. BṛhD.6.127,128 (B). See tisro ha prajā. |
 |
prati | prajāyāṃ prati tiṣṭhāmi bhavye (MS. pṛṣṭhe; śG. tiṣṭhāmy anne) # MS.3.11.8: 152.13; TB.3.7.10.3c; Apś.9.14.2; śG.4.18.11; ApMB.2.18.5. |
 |
prati | viśvāmitrajamadagnī dame # RV.10.167.4d. |
 |
prathayi | prajayā paśubhiḥ suvarge loke # TB.3.7.6.10b; Apś.4.7.2b. |
 |
pra | prajābhir jāyate dharmaṇas pari # RV.6.70.3c; 8.27.16c; 10.63.13b. |
 |
prabhrājamānāṃ | hariṇīm # AVś.10.2.33a. See vibhrāja-. |
 |
prabhrājamānānāṃ | rudrāṇāṃ (and prabhrājamānīnāṃ rudrāṇīnāṃ) sthāne svatejasā bhāni # TA.1.17.1,2. |
 |
prayajyavo | maruto bhrājadṛṣṭayaḥ # RV.5.55.1a; KB.23.8; 25.9; ā.1.5.3.12; 18.23.3. P: prayajyavaḥ Aś.7.7.8; śś.10.8.15. |
 |
pra | va evāsaḥ svayatāso adhrajan # RV.1.166.4b. |
 |
pravidvān | yajñam upa yāhi somam # AVś.7.97.1d. See under prajānan yajñam. |
 |
praśāsta | ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye # śś.1.4.5; Apś.24.11.2. |
 |
pra | samrājaṃ carṣaṇīnām # RV.8.16.1a; AVś.20.44.1a; SV.1.144a; ā.5.2.5.2; śś.12.1.4; 18.13.6. P: pra samrājam Aś.6.4.10; VHDh.6.38; 8.14; Rvidh.2.31.1. |
 |
pra | samrājam asurasya etc. # see pra samrājo. |
 |
pra | samrājaṃ prathamam adhvarāṇām # TS.1.6.12.3a. See virājantaṃ. |
 |
pra | samrājo (SV. samrājam) asurasya praśastim (SV. praśastam) # RV.7.6.1a; SV.1.78a; KB.22.9. P: pra samrājaḥ śś.10.5.24. Cf. BṛhD.5.161. |
 |
prasvaḥ | stha preyaṃ prajayā bhuvane śoceṣṭa # ApMB.1.9.3 (ApG.2.6.11). |
 |
prāṅ | viśāṃ patir ekarāṭ tvaṃ vi rāja # AVś.3.4.1b; AVP.3.1.1b. |
 |
prācīnam | anyad anu vartate rajaḥ # RV.10.37.3c. |
 |
prācyā | diśas tvam indrāsi rājā # AVś.6.98.3a. See prācyāṃ diśi tvam. |
 |
prācyāṃ | diśi tvam indrāsi rājā # TS.2.4.14.1a; MS.4.12.2a: 181.9; KS.8.17a. Ps: prācyāṃ diśi tvam indra Apś.19.22.4; prācyāṃ diśi Mś.5.1.10.21. See prācyā diśas. |
 |
prājāpatyo | 'si # PB.1.2.4; 6.5.3. P: prājāpatyaḥ PB.6.5.6. |
 |
prāṇaḥ | prajā anu vaste # AVś.11.4.10a. |
 |
prāṇaḥ | prajānām amṛtasya nābhiḥ # AVś.9.1.4b. |
 |
prāṇaḥ | prajānām udayaty eṣa sūryaḥ # MU.6.8d; PraśU.1.8d. |
 |
prāṇam | āhuḥ prajāpatim # AVś.11.4.12d. |
 |
prāṇaṃ | prajābhyo amṛtaṃ divas pari # AVś.4.15.10d; AVP.5.7.8d. |
 |
prāsārayanta | purudhā prajā anu # RV.10.56.5d. |
 |
prāsrāg | bāhū bhuvanasya prajābhyaḥ # RV.4.53.4c. |
 |
priyaḥ | paśūnāṃ (AVś.17.1.3f, prajānāṃ) bhūyāsam # AVś.17.1.3f,4f. |
 |
priyaṃ | reto varuṇa soma (AVś.AVP. mitra) rājan # AVś.2.28.5b; AVP.15.5.3b; TS.2.3.10.3b; TB.2.7.7.5b; ApMB.2.4.2b. See tigmam ojo. |
 |
priyaṃ | mā kuru rājasu # HG.1.10.6d. See priyaṃ rājasu. |
 |
prīyatāṃ | dharmarājā # VāDh.28.19. |
 |
preta | marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhi # MS.2.2.1: 15.9; Mś.5.1.8.11 (12). See upa preta etc. |
 |
preṣyāntevāsino | vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājāno 'nnam abhayam āyuḥ kīrtir varco yaśo balaṃ brahmavarcasam annādyam ity etāni mayi sarvāṇi dhruvāṇy acyutāni santi # HG.1.22.14. |
 |
barhiṣo | 'haṃ devayajyayā prajāvān bhūyāsam # TS.1.6.4.1; 7.4.1; Apś.4.12.1; Mś.1.4.2.15. |
 |
balāsaṃ | kāsam udyugam (AVP. udrajam) # AVś.5.22.11b; AVP.5.21.6b. |
 |
bahv | idaṃ rājan varuṇa # AVś.19.44.8a; AVP.15.3.8a. |
 |
bahvīṃ | prajāṃ janayantīṃ sarūpām (ApMB.1.8.3c, janayantī suratnā; ApMB.1.11.7d, janayantau saretasā) # TA.10.10.1b; MahānU.9.2b; ApMB.1.8.3c; 11.7d. See prajāṃ kṛṇvāthām. |
 |
bārhaspatyam | asi vānaspatyaṃ prajāpater mūrdhāty āyupātram # JB.1.73 (bis, once in fragments). Cf. under prec. |
 |
budhne | nadīnāṃ rajassu ṣīdan # RV.7.34.16b; N.10.44. |
 |
bṛhatīṃ | puṣkarasrajam # VārG.9.11b. |
 |
bṛhad | dha (vḷ. bṛhan ha) tasthau rajaso vimāne # JB.2.229c (ter). See under prec. |
 |
bṛhan | mahānta urviyā vi rājatha # RV.5.55.2b. |
 |
bṛhan | ha tasthau rajaso vimānaḥ # AVś.10.8.3c,40c. See under bṛhad dha. |
 |
bṛhaspataye | vācaspataye paiṅgarājaḥ # VS.24.34; MS.3.14.16: 175.12. |
 |
bṛhaspatiḥ | praty etu prajānan # AVP.5.28.7b. |
 |
bṛhaspatiṃ | vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe # GB.2.2.15; Vait.17.7. Cf. bṛhaspatiṃ viśvān. |
 |
bṛhaspatir | ā nayatu prajānan # AVś.2.26.2b; AVP.2.12.2b. |
 |
bṛhaspatir | ni minotu prajānan # AVś.3.12.4b; AVP.7.6.6b. See tvaṣṭā hotā ni etc. |
 |
bṛhaspatiṣ | ṭvā (SMBḥG.JG. -tis tvā) niyunaktu mahyam (JG. mayi) # AG.1.21.7d; śG.2.4.1d; SMB.1.2.21d; HG.1.5.11d; MG.1.22.10d; JG.1.12d. See prajāpatiṣ ṭvā etc. |
 |
bṛhaspatiṣ | ṭvā (TS.Apś. -tis tvā) sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya (MS. adds vyānāyodānāya pratiṣṭhāyai caritrāya) # TS.4.4.6.1; MS.2.7.16: 99.7. Ps: bṛhaspatis tvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīm Apś.16.24.7; bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe MS.4.9.15: 134.12; bṛhaspatiṣ ṭvā sādayatu Mś.6.1.7.19. See prajāpatiṣ ṭvā sādayatu pṛṣṭhe. |
 |
bṛhaspatis | tvā prajāpataye jyotiṣmatīṃ (KS. jyotiṣmate jyotiṣmatīṃ) juhotu (KS. adds svāhā) # TS.3.3.10.1; KS.13.11,12. |
 |
bṛhaspate | suprajā vīravantaḥ # RV.4.50.6c; AVś.20.88.6c; TS.1.8.22.2c; MS.4.11.2c: 166.10; KS.17.18c; AB.4.11.3. |
 |
brahmakośaṃ | prapadye # TA.2.19.1. Cf. next, and prajāpater brahma-. |
 |
brahmacārī | prajāpatiḥ # AVś.11.5.16b. |
 |
brahmacārī | brahma bhrājad bibharti # AVś.11.5.24a. |
 |
brahmaṇā | tvā mahyaṃ pratigṛhṇāmy asau # HG.1.13.19d. See prajāpatinā tvā etc. |
 |
brahmann | aśvaṃ (TB.Apś. aśvaṃ medhyaṃ) bhantsyāmi devebhyaḥ (Apś. devebhyo medhāya) prajāpataye # VS.22.4; MS.3.12.1: 160.2; śB.13.1.2.4; TB.3.8.3.1; Apś.20.3.3. P: brahmann aśvaṃ bhantsyāmi Kś.20.1.27; Mś.9.2.1.16. |
 |
brahmann | indraprajāpatī # TB.2.8.8.10b. |
 |
brahma | prajāpatir dhātā # AVś.19.9.12a. |
 |
brahma | prajāṃ me dhukṣva # ā.5.3.2.4. Cf. prajāṃ me dhukṣva. |
 |
brahma | prajāvad ā bhara # RV.6.16.36a; SV.2.748a; śś.9.22.4. |
 |
brahma | prajāvad rayim aśvapastyam # RV.9.86.41c. |
 |
brahma | bhrājad udagād antarikṣaṃ divaṃ ca # Kauś.97.8a. |
 |
brahmavaniṃ | tvā kṣatravaniṃ (TS. kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ; KS. kṣatravaniṃ devavaniṃ sajātavaniṃ rāyaspoṣavaniṃ) paryūhāmi # TS.1.3.1.2; 6.2; MS.1.2.11: 21.1; 1.2.14: 24.1; 3.8.9: 108.5; 3.9.3: 118.3; KS.2.12; 3.3; Mś.1.8.2.20; 2.2.3.17. P: brahmavaniṃ tvā kṣatravanim TS.6.2.10.5; 3.4.5; KS.25.10; 26.5; Apś.7.10.12. See prec. but one. |
 |
brahma | śūdrā rājanyānām # AVP.8.9.10a. |
 |
brahmā3n | (TB. -mā3ṃ) tvaṃ rājan brahmāsi # TS.1.8.16.1 (bis),2 (bis); TB.1.7.10.2,3 (ter); Apś.18.18.10,11. See under brahmaṃs tvaṃ. |
 |
brahmāhaṃ | gāyatrīṃ vācaṃ prāṇaṃ prajāpatiṃ prapadye 'śmānam ākhaṇaṃ paryūhe # Lś.1.11.15. |
 |
bhakṣīmahi | prajām iṣam # RV.7.96.6c; 9.8.9c; SV.2.535c; PB.1.3.8b; 5.12b,15b; 6.3b. See dhukṣīmahi. |
 |
bhagaṃ | te varuṇo rājā # MG.2.14.26a; YDh.1.281a. |
 |
bhago | no rājā ni kṛṣiṃ tanotu # AVś.3.12.4d; AVP.3.20.4d. Cf. somo no rājā. |
 |
bhadrāham | asmabhyaṃ rājan # AVś.6.128.3c. |
 |
bhartrī | prajānām uta mānuṣāṇām # Kauś.106.7b. |
 |
bhīmaṃ | na manyuṃ rājānam # VS.21.39c; MS.3.11.2c: 142.15; TB.2.6.11.8c. |
 |
bhuvaḥ | prajāpatināty ṛṣabheṇa skandayāmi # HG.1.25.2. |
 |
bhuvo | janasya divyasya rājā # RV.6.22.9a; AVś.20.36.9a. |
 |
bhuvo | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.2. |
 |
bhuvo | yajñasya rajasaś ca netā # RV.10.8.6a; VS.13.15a; 15.23a; TS.4.4.4.1a; MS.2.7.15a: 98.2; KS.16.15a; KB.12.7; śB.7.4.1.42; 13.4.1.13; TB.3.5.7.1a. Ps: bhuvo yajñasya MS.4.10.1: 141.1; 4.10.3: 149.9; KS.20.15; Aś.1.6.1; 2.10.11 (comm.); śś.1.8.5; 6.10.1; Kś.17.12.7; Apś.16.22.6; Mś.5.1.1.21; 5.1.3.8; 5.1.5.25; 6.1.7.6; bhuvaḥ TS.1.5.11.4; 4.1.11.1; TB.3.1.3.3; 12.3.4. |
 |
bhūḥ | prajāpatināty ṛṣabheṇa skandayāmi # HG.1.25.2. |
 |
bhūtaṃ | bhaviṣyad bhuvanaṃ (? ms. vicanaṃ) prajāpatiḥ # JB.2.72d. |
 |
bhūya | evātaḥ somo rājārhati mahāṃs tv eva gor mahimā # śB.3.3.3.1,3; Kś.7.8.8. |
 |
bhūyo | vā ataḥ somo rājārhati # śB.3.3.3.1,3; Kś.7.8.7; Apś.10.25.5; Mś.2.1.4.9. |
 |
bhūri | tvaṣṭeha rājati # RV.6.47.19b. |
 |
bhūr | brahma prāṇam amṛtaṃ prapadyate 'yam asau śarma varmābhayaṃ svastaye, saha prajayā saha paśubhiḥ # AB.8.11.1. |
 |
bhṛjaś | chandaḥ # MS.2.8.7: 112.1. See bhrajaś. |
 |
bhrajaś | (KS. ed. bhrājaś, vḷ. bhrajaś) chandaḥ # VS.15.5; TS.4.3.12.2; KS.17.6; śB.8.5.2.5. See bhṛjaś. |
 |
bhrājaś | chandaḥ # see bhrajaś etc. |
 |
bhrājasvān | (śś. bhrājasvy) ahaṃ manuṣyeṣu bhūyāsam # VSK.8.15.1; 16.1; 17.1; śś.10.4.12. See under prec. |
 |
bhrājiṣṭho | 'haṃ manuṣyeṣu bhūyāsam # VS.8.40; śB.4.5.4.12. See under bhrājasvāntaṃ. |
 |
makṣū | na vahniḥ prajāyā upabdiḥ # RV.10.61.9a. |
 |
matsyaḥ | sāṃmado rājā (Aś.śś. matsyaḥ sāṃmadas) tasyodakecarā (śś. -kacarā) viśas ta ima āsata itihāso (Aś. āsate purāṇavidyā; śś. āsata itihāsavedo) vedaḥ so 'yam # śB.13.4.3.12; Aś.10.7.8; śś.16.2.22--24. |
 |
madhumat | pārthivaṃ rajaḥ # RV.1.90.7b; VS.13.28b; TS.4.2.9.3b; MS.2.7.16b: 99.20; KS.39.3b; śB.14.9.3.12b; TA.10.10.2b; 49.1b; BṛhU.6.3.12b; MahānU.9.9b; 17.7b; Kauś.91.1b. |
 |
madhor | adhi prajātāsi # AVś.1.34.1c; AVP.2.9.1c. |
 |
madhye | divas taraṇiṃ bhrājamānam # AVś.13.2.36b. |
 |
madhye | brahma virājati # JB.3.373e. |
 |
manasā | me mano dīkṣatāṃ prajāpataye samaṣṭavā u # JB.2.65; Apś.10.10.6. See under prec. |
 |
manaso | havir asi prajāpater varṇaḥ # TS.3.4.2.2. P: manaso havir asi TS.3.4.3.7; Apś.19.17.14. See tapaso etc. |
 |
manurājāya | markaṭaḥ # MS.3.14.11: 174.8. See under puruṣarājāya. |
 |
manur | vaivasvato rājā (Aś.śś. manur vaivasvataḥ) tasya manuṣyā viśas ta ima āsate ṛco (śś. ṛcovedo) vedaḥ so 'yam # śB.13.4.3.3; Aś.10.7.1; śś.16.2.1--3. |
 |
manuṣyarājāya | markaṭaḥ # VS.24.30. See under puruṣarājāya. |
 |
mano | 'si prājāpatyam # TS.1.6.2.2; 10.5; KS.4.14; 31.15; Apś.4.9.4; Mś.1.4.1.22. |
 |
mandamāna | ṛtād adhi prajāyai # RV.10.73.5a; śś.14.16.10. |
 |
mandāno | asya barhiṣo vi rājasi # RV.8.13.4c; 15.5c; AVś.20.61.2c; SV.2.231c. Fragment: virājasi JB.1.183. |
 |
mama | padyāya vi rāja # ApMB.2.9.13. See mayi dohaḥ, mayi padyā, and mayi padyāyai. |
 |
mayā | patyā prajāvatī # RVKh.10.85.6c; AVś.14.1.52c; PG.1.8.19c; ApMB.1.8.9c. |
 |
mayi | dohaḥ padyāyai virājaḥ (MG. virājaḥ kalpatām) # AG.1.24.22; HG.1.13.1; MG.1.9.7; VārG.11.5. See under mama padyāya. |
 |
mayi | prajām # TS.3.3.1.2 (ter); TA.4.42.2 (ter); Tā.10.44 (ter); AG.1.21.4 (ter); HG.1.8.6. |
 |
mayi | prajāṃ prajāpatiḥ svāhā # SMB.2.4.7d. |
 |
mayi | prajāṃ mayy āyur (KS. mayi puṣṭiṃ; TS. mayi varco) dadhāmi # AVś.7.82.2c; TS.5.7.9.1c; KS.7.12c. |
 |
mayuḥ | prājāpatyaḥ # VS.24.31; TS.5.5.12.1; MS.3.14.12: 174.11; KSA.7.2. |
 |
martvijo | mo imāḥ prajāḥ # KS.35.5b; TB.3.7.8.3b; Apś.14.30.3b. |
 |
maryāso | bhadrajānayaḥ # RV.5.61.4b. |
 |
mahat | tejo vasumad rājato divi # TB.2.8.9.1b. |
 |
mahānti | cit saṃ vivyācā rajāṃsi # RV.10.111.2d. |
 |
mahān | bhogaḥ prajāpateḥ # TA.3.14.4b. |
 |
mahān | mahi prajayā mā tanūbhiḥ # KS.40.10c. |
 |
mahā | bhūtvā prajāpatiḥ # śB.7.5.1.21b. |
 |
mahi | kṣāman rajasī vi ṣkabhāyati # AVP.5.2.6b. See mahī kṣemaṃ. |
 |
mahi | dhāma dviṣate soma rājan # KS.40.10d. |
 |
mahi | bhrājante (TSṃS.KS. -ty) arcayo vibhāvaso # RV.10.140.1b; SV.2.1166b; VS.12.106b; TS.4.2.7.2b; MS.2.7.14b: 95.12; KS.16.14b; śB.7.3.1.29. |
 |
mahivrataṃ | na sarajantam adhvanaḥ # RV.10.115.3d. |
 |
mahī | apāre rajasī vivevidat # RV.9.68.3c. |
 |
mahī | dhruvā salilāsi sā svargaṃ lokaṃ prajānihi # KS.38.13. |
 |
maho | gotrasya kṣayati svarājaḥ (AVś.5.2.8c, -rājā) # RV.10.120.8c; AVś.5.2.8c; 20.107.11c; AVP.6.1.8c. |
 |
maho | budhne rajaso asya yonau # RV.4.1.11b. |
 |
maho | vrajān gomato deva eṣaḥ # RV.6.73.3b; AVś.20.90.3b; KS.4.16b; 40.11b; TB.2.8.2.8b; Apś.17.21.7b. |
 |
mahnā | dakṣasya rājathaḥ # RV.3.62.17b; SV.2.14b. |
 |
mahyaṃ | tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāya # JB.1.84. |
 |
mahyaṃ | dattvā vrajata (Tā. prajātuṃ) brahmalokam # AVś.19.71.1e; Tā.10.36d. |
 |
mahyam | āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasva # KA.2.140. |
 |
mahyaṃ | prajām āyuś ca vājin dhehi # Vait.6.1b. |
 |
māgadhaḥ | puṃścalī kitavaḥ klībo 'śūdrā abrāhmaṇās (VSK. puṃścalī klīvaḥ kitavo 'śūdrābrāhmaṇās) te prājāpatyāḥ # VS.30.22; VSK.34.22. |
 |
mā | tvā prajābhi bhūn mota sūtuḥ # AVś.7.35.3b. |
 |
mā | devānām ugra rājan # AVP.15.20.9a. |
 |
mā | naḥ prajāṃ rīriṣo (TB.3.1.1.3d, rīriṣan) mota vīrān # RV.10.18.1d; VS.35.7d; śB.13.8.3.4d; TB.3.1.1.3d; 7.14.5d; TA.3.15.2d; 6.7.3d; Tā.10.46d; Apś.21.4.1d; SMB.1.1.15f; HG.1.28.1d; MG.2.18.2d; N.11.7d. |
 |
mā | brāhmaṇasya rājanya # AVś.5.18.1c; AVP.9.17.1c. See sā etc. |
 |
mā | mā rājan vi bībhiṣaḥ # TS.3.2.5.2a; Mś.2.4.1.39a. |
 |
mā | me prajāyā mā paśūnāṃ mā mama prāṇair apa prasṛpa motsṛpa (and ... prasṛpata motsṛpata) # TA.1.14.2--4 (each three times). |
 |
mā | radhāma dviṣate soma rājan # RV.10.128.5d; AVś.5.3.7d; AVP.5.4.6d; TS.4.7.14.2d; ApMB.2.9.6d; HG.1.22.13; ViDh.86.16d. |
 |
mā | rāyo rājan suyamād ava sthām # RV.2.27.17c; 28.11c; 29.7c. |
 |
mā | vi bībhiṣathā rājan # RV.8.79.8b. |
 |
mā | vi rikṣi tanvā mā prajayā mā paśubhiḥ # Kauś.117.2d. |
 |
māsmākaṃ | prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ (KBU.2.9, apakṣeṣṭhāḥ) # KBU.2.8,9. |
 |
māsya | prajāṃ rīriṣan mota vīrān # AVP.3.27.5c. |
 |
māhaṃ | prajāṃ parāsicam # Aś.1.11.8a; 6.12.11. |
 |
māhaṃ | prāṇena mātmanā mā prajayā # AVś.3.29.8c. |
 |
mā | hāsmahi prajayā mā tanūbhiḥ (AVP. dhanena) # RV.10.128.5c; AVś.5.3.7c; AVP.5.4.6c; TS.4.7.14.2c; ApMB.2.9.6c; ViDh.86.16c. P: mā hāsmahi prajayā HG.1.22.12. |
 |
mā | hiṃsīs tanvā (TS. tanuvā) prajāḥ # VS.12.32d; TS.4.2.3.1d; 5.2.2.3; MS.2.7.10d: 87.12; KS.16.10d; śB.6.8.1.9. |
 |
mitrāvaruṇābhyām | ānuṣṭubhābhyām ekaviṃśābhyāṃ vairājābhyāṃ śāradābhyāṃ payasyā (MS. payasyām; VS. vairājābhyāṃ payasyā) # VS.29.60; TS.7.5.14.1; MS.3.15.10: 180.10; KSA.5.10. |
 |
mitro | janān kalpayati prajānan # TB.3.7.2.3a; Apś.9.2.6a. See next. |
 |
mitro | janān yātayati bruvāṇaḥ (TS.Apś. prajānan) # RV.3.59.1a; TS.3.4.11.5a; KS.23.12a; 35.19a; Aś.3.11.22; Apś.6.26.7; Mś.3.2.8a; N.10.22a. Ps: mitro janān yātayati BDh.2.4.7.11; mitro janān TB.2.8.7.5; 3.7.9.5; Apś.13.4.6. Cf. BṛhD.4.122. See prec., and cf. janaṃ ca mitro. |
 |
mūrdhā | viśvasya bhuvanasya rājā # AVP.1.74.2c. Cf. under asya etc. |
 |
mūlaṃ | prajāṃ vīravatīṃ videya # TB.3.1.2.2a. |
 |
mṛgaṃ | na bhīmam upahatnum ugram # RV.2.33.11b; TS.4.5.10.4b; NṛpU.2.4b. See rājānaṃ bhīmam. |
 |
mṛtyuḥ | prajānām adhipatiḥ sa māvatu # AVś.5.24.13. |
 |
mṛtyuṃ | ca nirajāmasi # AVś.12.2.2d. |
 |
mṛtyunā | prajāḥ # KS.35.15. |
 |
mṛtyur | vājaḥ prajāpatiḥ # AVś.11.7.3d. |
 |
medhayā | prajayā dhanena # AVP.1.41.1c; TS.4.2.1.2c; Kauś.72.14d. |
 |
medhām | agniḥ prajāpatiḥ # VS.32.15b. |
 |
medhāṃ | mahyaṃ prajāpatiḥ # ApMB.2.4.5c. |
 |
medhāṃ | me varuṇo dadātu (RVKh. rājā) # RVKh.10.151.2a; VS.32.15a. |
 |
medhāvī | bhūyāsam ajarājariṣṇuḥ # RVKh.10.151.6e. |
 |
mokhā | bhrājanty abhi vikta jaghriḥ # RV.1.162.15b; VS.25.37b; TS.4.6.9.2b; MS.3.16.1b: 183.10; KSA.6.5b. |
 |
mlāpayāmi | bhrajaḥ śibhram # AVś.7.90.2c. |
 |
ya | imāḥ prajā viśvakarmā jajāna # MS.2.7.17c: 102.9. See yena prajā viśva-. |
 |
ya | īṃ rajānāv ṛtuthā vidadhat # RV.6.62.9a. |
 |
ya | udīcyāṃ diśi rohitapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
ya | udīcyāṃ diśi sarparāja eṣa te baliḥ # SMB.2.1.4. |
 |
ya | ūrdhvāyāṃ diśy aruṇapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
ya | eko vasvo varuṇo na rājati # RV.1.143.4d. |
 |
yaḥ | pārthivasya kṣamyasya rājā # RV.2.14.11b. |
 |
yaḥ | pārthivāni vimame rajāṃsi # RV.1.154.1b; AVś.7.26.1b; VS.5.18b; TS.1.2.13.3b; MS.1.2.9b: 19.8; KS.2.10b; śB.3.5.3.21b. |
 |
yaḥ | pitāsīt prajāpateḥ # AVś.19.53.8d; AVP.11.8.8d. |
 |
yaḥ | prajānām ekarāṇ mānuṣīṇām # TA.3.15.2c. |
 |
yaḥ | prajānāṃ prajāpatiḥ # AVP.11.1.11b. |
 |
yaḥ | pratīcyāṃ diśi rajatapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
yaḥ | pratīcyāṃ diśi sarparāja eṣa te baliḥ # SMB.2.1.3. |
 |
yaḥ | prācyāṃ diśi śvetapipīlikānāṃ rājā tasmai svāhā # Kauś.116.3. |
 |
yaḥ | prācyāṃ diśi sarparāja eṣa te baliḥ # SMB.2.1.1; GG.3.7.13. P: yaḥ prācyām KhG.3.2.2. |
 |
yaḥ | prāṇato nimiṣataś ca rājā # KS.4.16a; 40.1a; MS.2.13.23a: 168.7; 3.12.17a: 165.5. P: yaḥ prāṇataḥ MS.4.12.1: 177.13; KS.8.17; 10.13; 22.14; KA.1.198.34; Mś.5.1.9.10; 9.2.3.5. See next. |
 |
yaṃ | vayaṃ dviṣmas tam abhiprajānan # AVP.1.45.3d. |
 |
yac | ca rājasv āhitam # AVP.2.34.2b. |
 |
yac | ca varco rājarathe # AVP.2.34.2a. |
 |
yaj | jyotir antar amṛtaṃ prajāsu # VS.34.3b. |
 |
yajñaṃ | ca nas tanvaṃ ca prajāṃ ca # RV.10.157.2a; AVś.20.63.1c; 124.4c; SV.2.461a; VS.25.46a; MS.4.14.9a: 228.11; JB.3.171; TA.1.27.1a; Apś.21.22.1c; Mś.7.2.6.6c. |
 |
yajñaṃ | naḥ pātu (TB. pāntu) rajasaḥ (TB. vasavaḥ) parasmāt (TB.Apś. purastāt) # MS.2.13.22d: 168.1; KS.40.12d; TB.3.1.2.7a; Apś.17.13.2d. |
 |
yajñaṃ | no rājā varuṇa upayātu # TB.3.1.2.7a. |
 |
yajñaṃ | prajāṃ mā nirmārjīḥ # MS.1.1.11: 6.13; Mś.1.2.5.6. |
 |
yata | āñjana prajāyase # AVP.8.3.9c. |
 |
yataḥ | kuṣṭha prajāyase # AVP.1.31.3c. |
 |
yataḥ | prajajña indro asya veda # RV.10.73.10d; JB.3.364d,365d. |
 |
yataḥ | prajā akhidrā ajāyanta tasmai tvā prajāpataye vibhūdāvne jyotiṣmate jyotiṣmantaṃ juhomi (KS. vibhūdāvne juhomi svāhā) # TS.3.5.8.1; KS.29.5. See yena prajā. |
 |
yato | jātaḥ prajāpatiḥ # VS.23.63d; Aś.10.9.5d; śś.16.7.1d. |
 |
yat | te grāvṇā cichiduḥ (Mś. vichindat) soma rājan # AVP.2.39.2a; TB.3.7.13.1a; Vait.24.1a; Mś.2.5.4.24a. P: yat te grāvṇā Apś.13.20.8. |
 |
yat | te niyānaṃ rajasam # AVś.8.2.10a. |
 |
yat | te prajāpate śaraṇaṃ chandas tat prapadye # śś.1.4.5; Apś.24.11.2. |
 |
yat | te prajāyāṃ paśuṣu # AVś.14.2.62a. |
 |
yat | te rājañ (AG. rājaṃ) chṛtaṃ haviḥ # RV.9.114.4a; AG.3.5.7; śG.4.5.8. |
 |
yat | pṛthivyāṃ (MahānU. -vyā) rajaḥ svam # TA.10.1.14a; MahānU.5.8a. |
 |
yat | pṛthivyā rajaḥ etc. # see prec. but one. |
 |
yat | prajā anujīvanti sarvāḥ # KS.38.12e. |
 |
yatra | skambhaḥ prajanayan # AVś.10.7.26a. |
 |
yatrādityā | virājatha # RV.1.188.4c. |
 |
yat | sīṃ vāṃ pṛkṣo bhurajanta pakvāḥ # RV.4.43.5d. |
 |
yathā | devo divi stanayan vi rājati # Kauś.98.2a. |
 |
yathā | prajāpataye prajābhiḥ samanaman # AVP.5.35.11b. See next. |
 |
yathā | prajāpatir bhūtaiḥ samanamad evaṃ mahyaṃ bhadrāḥ saṃnatayaḥ saṃ namantu # TS.7.5.23.2. See prec. |
 |
yathā | yajñaṃ kalpayasi prajānan # AVś.4.23.2b; AVP.4.33.3b. |
 |
yathā | yaśaḥ prajāpatau # AVś.10.3.24a. |
 |
yathā | vasu vīrajātaṃ naśāmahai # RV.10.36.11c. |
 |
yad | agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānūkāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiś ca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāhā # AG.3.9.1. See yad brāhmaṇānāṃ. |
 |
yad | aṅgirobhyo 'vṛṇor apa vrajam # RV.1.132.4b. |
 |
yad | antarikṣaṃ rajaso vimānam # AVś.9.3.15c. Cf. yo antarikṣe. |
 |
yad | annam agnir bahudhā virāddham (var. lects. virājam, viruddham) # PrāṇāgU.1a. Cf. next. |
 |
yad | apūrvaṃ yakṣam antaḥ prajānām # VS.34.2c. |
 |
yad | araṇyāni prajāpatiḥ # Apś.21.12.3a. |
 |
yad | aśuddhaḥ parājaghāna tad va etena śundhantām # KS.1.5. See under yad vo 'śuddha. |
 |
yad | asya pāre rajasaḥ (AVP. tamasaḥ; MS. rajaso mahaḥ) # AVP.5.27.8a; TS.4.2.5.2a; MS.2.7.12a: 91.4; 3.2.4a: 20.7; KS.16.12a; 20.2; TB.3.7.8.1a; Apś.9.17.6; 16.15.7; 16.1; Mś.6.1.5.14,20; BDh.2.10.17.33. |
 |
yad | āśavaḥ padyābhis titrato rajaḥ # RV.2.31.2c. |
 |
yad | ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apy etu # AB.5.24.13; Aś.8.13.26; Vait.34.2. Quasi metrical. |
 |
yad | ejati prajāpatiḥ # AVP.4.22.2c. Cf. ud ejatu pra-. |
 |
yad | dīdayac (MS. -yañ) chavasa (TS. chavasā; MS. śavasa) ṛtaprajāta (KS. chavasarta-) # RV.2.23.15c; VS.26.3c; TS.1.8.22.2c; MS.4.14.4c: 220.4; KS.4.16c; 40.11c; AB.4.11.8. |
 |
yad | brahmaṇi rājani vā yajatrā # RV.1.108.7b. |
 |
yad | brāhmaṇānāṃ brahmaṇi vrataṃ yad agnes sendrasya saprajāpatikasya sadevasya sadevarājasya samanuṣyasya samanuṣyarājasya sapitṛkasya sapitṛrājasya sagandharvāpsaraskasya yan ma ātmana ātmani vrataṃ tenāhaṃ sarvavrato bhūyāsam # ApMB.2.5.10 (ApG.4.11.18). See yad agneḥ sendrasya. |
 |
yad-yad | aichat prajāpatau # AVś.11.5.15c. |
 |
yady | asyāḥ prajā varuṇena guṣpitāḥ # AVP.5.37.2a. |
 |
yad | vā tokeṣu tanuṣu prajāsu # KS.35.12c. |
 |
yad | veda rājā varuṇaḥ # RVKh.10.128.7a; AVś.5.25.6a; 19.26.4a; AVP.1.82.4a; 12.4.6a. |
 |
yaṃ | tvā samudraja vayam # AVP.9.7.8c. |
 |
yaṃ | nu nakiḥ pṛtanāsu svarājam # RV.3.49.2a. |
 |
yamarājye | virājasi # TA.6.7.2d. |
 |
yam | imaṃ prajayaṃ prājaiṣaṃ tam anvasāni # śś.18.21.8. |
 |
yamo | vaivasvatān rājā # AVP.5.6.5c. |
 |
yamo | vaivasvato rājā (Aś.śś. vaivasvataḥ, omitting rājā) tasya pitaro viśas ta ima āsate yajūṃṣi (Aś.śś. yajurvedo) vedaḥ so 'yam # śB.13.4.3.6; Aś.10.7.2; śś.16.2.4--6. |
 |
yaṃ | bahava upajīvanti yo janānām asad vaśī taṃ videya prajāṃ videya # Aś.1.11.1. Two metrical pādas at the beginning. |
 |
yayā | dīkṣayā prajāpatir dīkṣitas tayā dīkṣayā dīkṣe # JB.2.53. See prajāpatir dīkṣito. |
 |
yayā | varuṇo rājā dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.6; Apś.10.11.1. |
 |
yayā | somo rājā dīkṣayā dīkṣitas tayā tvā dīkṣayā dīkṣayāmi # TB.3.7.7.7; Apś.10.11.1. |
 |
yayor | ojasā skabhitā rajāṃsi # AVś.7.25.1a; VS.8.59a; MS.4.14.6a: 223.7; AB.3.38.3; 7.5.4; ṣB.1.5.13a; śB.4.5.7.7a; TB.2.8.4.5a; Aś.5.20.6a; śś.3.20.4a; Mś.2.5.2.25. P: yayor ojasā śś.4.11.6; 8.6.16; 9.5; Kś.25.2.9; Kauś.59.19. |
 |
yaś | ca veda prajāpatim # AVś.10.7.17d. |
 |
yas | te deva varuṇa gāyatrachandāḥ pāśas taṃ ta etenāvayaje (Apś. adds svāhā) # TB.1.4.2.3; Apś.19.4.9 (with ūhas). See yas te rājan varuṇa gāyatra-. |
 |
yas | te deva varuṇa jagatīchandāḥ pāśas taṃ ta etenāvayaje # TB.1.4.2.4. See yas te rājan varuṇa jagac-. |
 |
yas | te deva varuṇa triṣṭupchandāḥ pāśas taṃ ta etenāvayaje # TB.1.4.2.4. See yas te rājan varuṇa triṣṭup-. |
 |
yas | te rājan varuṇa gāyatrachandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje (KS. pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.10; KS.12.6. P: yas te rājan varuṇa gāyatrachandāḥ Mś.5.2.1.20. See yas te deva varuṇa gāyatra-. |
 |
yas | te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.12. See yas te deva varuṇa jagatī-. |
 |
yas | te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje (KS. triṣṭupchandā jagacchandā anuṣṭupchandāḥ pāśas taṃ ta etad avayaje) # MS.2.3.3: 30.11; KS.12.6. See yas te deva varuṇa triṣṭup-. |
 |
yas | te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje (KS. ta etad avayaje) # MS.2.3.1: 28.2; KS.11.11. P: yas te rājan varuṇa deveṣu Mś.5.2.1.3. |
 |
yas | te rājan varuṇa druhaḥ pāśas triṣṭupchandā (also pāśo gāyatrachandāḥ, pāśo jagacchandā, and pāśo 'nuṣṭupchandā) antarikṣam (also pṛthivīm, divam, and diśo) anvāviveśa (once 'nvāviveśa, after diśo) kṣatre (also brahmaṇi, viśi, and paśuṣu) pratiṣṭhitas taṃ ta etad avayaje # KS.17.19. |
 |
yas | te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje # MS.2.3.1: 28.4. P: yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu Mś.5.2.1.3. See next but one, and cf. yo vām indrāvaruṇā dvipātsu. |
 |
yas | te rājan varuṇānuṣṭupchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje # MS.2.3.3: 30.14. |
 |
yas | te rājan varuṇānne dvipātsu catuṣpātsu paśuṣu vanaspatiṣv oṣadhīṣv apsu pṛthivyāṃ pāśas taṃ ta etad avayaje # KS.11.11. See prec. but one. |
 |
yas | te rājan varuṇānne pāśas taṃ ta etenāvayaje # MS.2.3.1: 28.3. P: yas te rājan varuṇānne Mś.5.2.1.3. |
 |
yas | te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje # MS.2.3.1: 28.5. P: yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu Mś.5.2.1.3. |
 |
yas | te rātrau saṃvatsare mahimā saṃbabhūva yas te pṛthivyām agnau mahimā saṃbabhūva yas te nakṣatreṣu candramasi mahimā saṃbabhūva tasmai te mahimne prajāpataye devebhyaḥ svāhā # VS.23.4. Ps: yas te rātrau saṃvatsare mahimā saṃbabhūva śB.13.5.3.7; yas te rātrau Kś.20.7.26. |
 |
yas | te soma prajāvat so 'bhi so aham # MahānU.17.6. See yās te etc. |
 |
yas | te 'han saṃvatsare mahimā saṃbabhūva yas te vāyāv (VSK. vāyā) antarikṣe mahimā saṃbabhūva yas te divi sūrye mahimā saṃbabhūva tasmai te mahimne prajāpataye svāhā devebhyaḥ # VS.23.2; VSK.25.2. Ps: yas te 'han saṃvatsare mahimā saṃbabhūva śB.13.5.2.23; yas te 'han Kś.20.7.16. |
 |
yasmād | viśvaṃ prajāyate # AVś.9.3.20d. |
 |
yasmiṃś | cittaṃ sarvam otaṃ prajānām # VS.34.5c. |
 |
yasmin | nakṣatre yama eti rājā # TB.3.1.2.11a. |
 |
yasminn | otāḥ prajā imāḥ # AVś.10.8.37b,38b. |
 |
yasmin | brahmā rājani pūrva eti # RV.4.50.8d; TB.2.4.6.4d; AB.8.26.9. |
 |
yasmin | virāṭ parameṣṭhī prajāpatiḥ # AVś.13.3.5a. |
 |
yasmin | stabdhvā prajāpatiḥ # AVś.10.7.7a. |
 |
yasyāsau | panthā rajaso vimānaḥ # AVś.4.2.3c. |
 |
yasyedam | ā rajo yujaḥ (ā. omits yujaḥ; śś. -dam oja ārujaḥ) # AVś.6.33.1a; ArS.1.3a; ā.5.2.1.2a; śś.18.3.2a. P: yasyedam ā rajaḥ Kauś.23.17; 59.18. Designated as grīvāḥ ā.5.2.1.1; as graivaṃ tṛcam śś.18.3.1. |
 |
yā | te agne 'yāśayā rajāśayā harāśayā tanūr varṣiṣṭhā gahvareṣṭhā # TS.1.2.11.2. P: yā te agne 'yāśayā tanūḥ Apś.11.3.12. See prec. two. |
 |
yā | te agne rajaḥśayā (MSṃś. rajā-) tanūr varṣiṣṭhā gahvareṣṭhā # VS.5.8; śB.3.4.4.24. P: yā te agne rajāśayā MS.1.2.7: 17.6; Mś.2.2.1.39. See next. |
 |
yā | te agne rajāśayā harāśayā tanūr varṣiṣṭhā gahaneṣṭhā varṣiṣṭhā gahvareṣṭhā # KS.2.8. See prec. |
 |
yā | te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsau # PG.1.11.4. See under prec. |
 |
yā | te prajāpihitā parābhūt (AVP.3.37.1a, purābhūt, read parā-) # AVP.3.39.1a; 5.37.1a. |
 |
yā | dhartārā rajaso rocanasya # RV.5.69.4a. |
 |
yā | naḥ prajāṃ manuṣyāṃ saṃ sṛjante # Kauś.130.2d; 131.2d. |
 |
yāni | trīṇi prajāpatau # AVś.10.7.40d. |
 |
yāni | rakṣāṃsy abhito vrajanti # MG.1.11.9a. Cf. yāni kāni ca ghorāṇi. |
 |
yāṃ | devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ # AB.5.25.13; Aś.8.13.10. |
 |
yābhir | indram abhyaṣiñcat prajāpatiḥ # AB.8.7.3a. |
 |
yābhir | vaśaṃ daśavrajam # RV.8.8.20b. |
 |
yā | mānuṣeṣv asi tasya rājā # RV.1.59.3d. |
 |
yām | āhur vācaṃ kavayo virājam # AVś.9.2.5b. |
 |
yāvad | bhrājati candramāḥ # RVKh.10.142.8b. |
 |
yā | vai prajā bhraṃśyante # TA.1.3.4c. |
 |
yā | samrājā manasā na prayuchataḥ # RV.10.65.5b. |
 |
yāsāṃ | prajāpatir udājatāyur nāma rūpaṃ paśūnām aparāhṇaṃ dhāma paśyamānas tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ svāhā # MS.4.2.11: 34.12. |
 |
yā | sisratū rajasaḥ pāre adhvanaḥ # RV.8.59 (Vāl.11).2c. |
 |
yās | ta āhuḥ prajāpateḥ # AVP.3.25.8a. |
 |
yās | te prajā amṛtasya # RV.1.43.9a. |
 |
yās | te soma prajā vatso 'bhi so aham # TA.10.48.1. See yas te etc. |
 |
yāsyā | aputryā (śG. -triyā) tanūs tām asyā apajahi # śG.1.18.3; SMB.1.4.3. See yāsyai prajāghnī. |
 |
yāsyāṃ | patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīm asyai tāṃ kṛṇomi svāhā # ApMB.1.10.3--6. See under yā te patighnī tanūḥ. |
 |
yāsyai | prajāghnī tanūs tām asyai nāśaya (JG. tām asyā apajahi) svāhā # PG.1.11.2; JG.1.22. See yāsyā aputryā. |
 |
yuñjantu | suprajasaṃ pañca janāḥ # AVP.2.74.1d. See añjanti suprayasaṃ. |
 |
yudhmasya | te vṛṣabhasya svarājaḥ # RV.3.46.1a; MS.4.14.14a: 238.7; AB.5.5.2; KB.22.8; śś.18.19.6. P: yudhmasya te Aś.7.11.28; 8.12.22; śś.10.5.20; 12.3.7. |
 |
yunaktu | devaḥ savitā prajānan # AVś.5.26.2a; AVP.9.2.1c. |
 |
yuvaṃ | hi vasva ubhayasya rājathaḥ # RV.7.83.5c. |
 |
yuvaṃ | hy apnarājāv asīdatam # RV.10.132.7a. |
 |
yuvā | sudakṣo rajaso vidharmaṇi # RV.6.71.1d. |
 |
yuve | 'haṃ yamarājagān # TA.1.27.6d. |
 |
yūyaṃ | dhattha rājānaṃ śruṣṭimantam # RV.5.54.14d. |
 |
ye | ke ca rājan pratiśatravas te # AVś.4.22.6b; AVP.3.21.6b. |