Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
r has 3 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√ṛgatiprāpaṇayoḥ1657
√ṛgatau326
√ṝgatau928
 
 
r has 5 results
Root WordIAST MeaningMonier Williams PageClass
√ऋgoing, moving / gati347/3Cl.3
√ऋreaching / prāpaṇa707/2Cl.3
√ऋgoing, moving / gati347/3Cl.3
√ऋinjuring, hurting, killing / hiṃsā1297/3Cl.5
√ऋृgoing, moving / gati347/3Cl.9
Amarakosha Search
3380 results
WordReferenceGenderNumberSynonymsDefinition
ā3.3.248MasculineSingularprakarṣaḥ, lagnaḥ
abaddhamMasculineSingularanarthakamunmeaning
abādham3.1.83MasculineSingularnirargalam
abandhyaḥ2.4.5MasculineSingularphalegrahiḥ
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhicāraḥ2.4.19MasculineSingularhiṃsākarma
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhihāraḥ2.4.17MasculineSingularabhigrahaṇam
abhijanaḥ3.3.115MasculineSingulardhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhimānaḥ3.3.118MasculineSingularvajram, taḍit
abhiprāyaḥ3.3.95MasculineSingularcandraḥ, agniḥ, arkaḥ
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
ābhīrī2.6.13FeminineSingularmahāśūdrī
abhirūpaḥ3.3.138MasculineSingularsarpaḥ, sūcakaḥ
abhisaṅgaḥ3.3.29MasculineSingularprādhānyam, sānu
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
abhivādakaḥ3.1.26MasculineSingularvandāruḥ
abhiyogaḥ3.4.13MasculineSingularabhigrahaḥ
ābhogaḥ1.2.138MasculineSingularparipūrṇatā
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, ridaḥ, dhārādharaḥ, rivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhyamitryaḥ2.8.76MasculineSingularabhyamitrīyaḥ, abhyamitrīṇaḥ
abhyantaramNeuterSingularantarālamincluded space
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
ācchādanam3.3.132NeuterSingularviralam, stokam
āḍhakīFeminineSingularkākṣī, mṛtsnā, tuvarikā, mṛttālakam, surāṣṭrajam
adhamaḥ3.3.152MasculineSingularbhrātṛjaḥ, dviṣ
adharaḥ3.3.197MasculineSingularuttamaḥ, ram, anātmā
adhikāraḥ2.8.31MasculineSingularprakriyā
adhikṣiptaḥ3.1.40MasculineSingularpratikṣiptaḥ
adhīraḥ3.1.25MasculineSingularkātaraḥ
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
adhyāhāraḥMasculineSingulartarkaḥ, ūhaḥreasoning
adhyakṣaḥ3.3.233MasculineSingularraṅgaḥ
ādiḥ3.1.79MasculineSingularrvaḥ, paurastyaḥ, prathamaḥ, ādyaḥ
ādrakam2.9.38NeuterSingularśṛṅgaveram
ādram3.1.105MasculineSingularuttam, sāndram, klinnam, timitam, stimitam, samunnam
ādyūnaḥ3.1.20MasculineSingularaudarikaḥ
agādhamMasculineSingularatalasparśamvery deep
agaḥ3.3.24MasculineSingularkramukaḥ, vṛndaḥ
āgaḥ3.3.238NeuterSingularguṇaḥ, strīpuṣpam
agastyaḥMasculineSingularkumbhasambhavaḥ, maitrāvaruṇiḥagyasta, the sage
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
agresaraḥ2.8.73MasculineSingularpurogamaḥ, purogāmī, purogaḥ, praṣṭhaḥ, agrataḥsaraḥ, puraḥsaraḥ
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhatamMasculineSingularmṛṣārthakaman impossibility
airāvataḥ1.1.48MasculineSingularabhramuvallabhaḥ, abhramātaṅgaḥ, airāvaṇaḥthe elephant of indra
airāvataḥMasculineSingularnāgaraṅgaḥ
ajaḥ3.3.36MasculineSingularvalgudarśanaḥ
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ājiḥ3.3.38FeminineSingularcetanā, hastādyaiḥarthasūcanā
ajinam2.7.50NeuterSingularcarma, kṛttiḥ
ajiram3.3.189NeuterSingulardvāramātram
ajitaḥ3.3.68MasculineSingulardvāḥsthaḥ, kṣattriyāyāṃśūdrajaḥ, rathiḥ
ajñaḥ3.1.47MasculineSingularbāliśaḥ, mūḍhaḥ, yathājātaḥ, rkhaḥ, vaidheyaḥ
ākāraḥ3.3.170MasculineSingulardānavaḥ, dhvāntaḥ, ariḥ
ākhyāyikāFeminineSingularupalabdhārthātale
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
akṣam3.3.229NeuterSingularaparādhaḥ
akṣāntiḥFeminineSingularīrṣyādetraction
ākṣāritaḥ3.1.41MasculineSingularkṣāritaḥ, abhiśastaḥ
akṣoṭaḥ2.4.28MasculineSingularkarparālaḥ
alakaḥ2.6.97MasculineSingularrṇakuntalaḥ
alakṣmīḥ1.9.2FeminineSingularnirṛtiḥmisfortune or misery
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alaṅkāraḥ2..9.97MasculineSingularrajatam, rūpyam, kharram, śvetam
alaṅkar2.6.101MasculineSingularalaṅkariṣṇuḥ
alarkaḥMasculineSingularpratāpasaḥ
alīkam3,.3.12NeuterSingularśūlaḥ, śaṅkaradhanvā
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, ryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, rvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, supar, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amarṣaṇaḥ3.1.30MasculineSingularkrodhanaḥ, krodhī
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
ambarīṣam2.9.31MasculineSingularbhrāṣṭraḥ
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmreḍitamNeuterSingulardvistriruktamrepettition
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
anāmayam2.6.50NeuterSingularārogyam
ānandanam03.04.2007NeuterSingularsabhājanam, āpracchannam
anantaḥ3.3.88MasculineSingularamlaḥ, paruṣaḥ
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andham3.3.110NeuterSingularryaḥ, vahniḥ
andhuḥ1.10.26MasculineSingularprahiḥ, kūpaḥ, udapānamwell
aṅgalīyakaḥ2.6.108MasculineSingularūrmikā
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅganamNeuterSingularcatvaram, ajiram
aṅgāradhānikā2.9.30FeminineSingularaṅgāraśakaṭī, hasantī, hasa‍nī
aṅgasaṃskāraḥ2.6.122MasculineSingularparikarma
aṅgulī2.6.83FeminineSingularkaraśākhā
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
aṅkaḥ3.3.4MasculineSingularambuḥ, śiraḥ
aṅkyaḥ1.7.5MasculineSingularāliṅgyaḥ, ūrdhvakaḥdrum, a synonm of mridanga
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
antarā2.4.10MasculineSingularantareṇa, antare
antaram3.3.195NeuterSingularvraṇakārī
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
antikā2.9.29FeminineSingularuddhānam, adhiśryaṇī, culliḥ, aśmantam
antram2.6.66NeuterSingularpurītat
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anuhāraḥ2.4.17MasculineSingularanukāraḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
anulāpaḥMasculineSingularmuhurbhāṣātatulogy
ānupūr2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
anurodhaḥ2.8.12MasculineSingularanuvartanam
anveṣitam3.1.105MasculineSingularmṛgitam, gaveṣitam, anviṣṭam, rgitam
ānvīkṣikī1.6.5FeminineSingulartarkavidyālogic
apacitiḥ3.3.74FeminineSingularḍimbaḥ, pravāsaḥ
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, ram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, ri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpannaḥ3.1.41MasculineSingularāpatprāptaḥ
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
apratyakṣam3.1.78MasculineSingularatīndriyam
āptaḥ2.8.12MasculineSingularpratyayitaḥ
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
arciḥ3.3.238MasculineSingulartejaḥ, purīṣaḥ
arhitaḥ3.1.102MasculineSingularnamasyitam, namasim, apacāyitam, arcitam, apacitam
arimedaḥ2.2.50MasculineSingularviṭkhadiraḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ārṣabhyaḥ2.9.63MasculineSingular‍gopatiḥ, iṭcaraḥ
arśasaḥ2.6.59MasculineSingulararśorogayutaḥ
arśoghnaḥMasculineSingularśūraṇaḥ, kandaḥ
arthyaḥ3.3.168MasculineSingularsundaraḥ, somadaivatam
artiḥ3.3.74FeminineSingularyugaḥ, agnitrayaḥ
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
aruntudaḥ3.1.82MasculineSingularmarmaspṛk
aruṣkaraḥ3.3.197MasculineSingularupari, udīcī, reṣṭhaḥ
aryāṇī2.6.14FeminineSingularar
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
āsaṅgavacanam3.2.2NeuterSingularturāyaṇam
āśīḥFeminineSingularahidaṃṣṭrikājawas
asihetiḥ2.8.71MasculineSingularnaistriṃśikaḥ
aśmarī2.6.57FeminineSingularmūtrakṛccham
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭāFeminineSingularviṣṇukrāntā, aparājitā, girikarṇī
asraḥ3.3.172MasculineSingularvāyuḥ, karbukaḥ
asrī2.9.35MasculineSingularśākam, haritakam
astaḥMasculineSingularcaramakṣmābhṛt
āsthā3.3.94FeminineSingularputraḥ, parīvāraḥ
āśugaḥ3.3.24MasculineSingularpravāhaḥ, javaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, rvadevaḥ, dānavaḥ, daiteyaḥgiant
āśuvrīhiḥ2.9.16MasculineSingularpāṭalaḥ, vrīhiḥ
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, ar, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
asvaraḥ3.1.36MasculineSingularasaumyasvaraḥ
ātañcanam3.3.122NeuterSingularkrīḍādiḥ
ātaraḥMasculineSingulartarapaṇyamfare or freight
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
ati3.3.249MasculineSingularpratīcī, caramaḥ
atikramaḥ2.4.33MasculineSingularparyayaḥ, atipātaḥ, upātyayaḥ
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsantī, mādhavīlatā
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmaguptāFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
ātmajaḥ2.6.27MasculineSingulartanayaḥ, ‍sunuḥ, ‍sutaḥ, putraḥ
āttagarvaḥ3.1.39MasculineSingularabhibhūraḥ
atyāhitam3.3.84NeuterSingularrupyam
atyayaḥ3.3.158MasculineSingularviśrambhaḥ, yācñā, premā
aurasaḥ2.6.28MasculineSingularurasyaḥ
avadānam3.2.3NeuterSingularkarmavṛttam
avadhiḥ3.3.106MasculineSingularnadaviśeṣaḥ, abdhiḥ, sarit
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avagītaḥ3.1.92MasculineSingularagarhaṇaḥ
avagrāhaḥMasculineSingularavagrahaḥdraught
avahitthāFeminineSingularākāraguptiḥdissimulation
avalgujaḥMasculineSingularvākucī, somarājī, pūtaphalī, suvalliḥ, somavallikā, kālameśī, kṛṣṇaphalā
avanatānatam3.1.70MasculineSingularavāgram, ānatam
āvāpakaḥ2.6.108MasculineSingularrihāryaḥ, kaṭakaḥ, valayaḥ
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avasaraḥ2.4.24MasculineSingularprastāvaḥ
avaskaraḥ3.3.175MasculineSingulardvāḥsthaḥ, pratīhārī, dvāram
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
avekṣā2.4.28FeminineSingularpratijāgaraḥ
avi:3.3.215MasculineSingularutsekaḥ, amarṣaḥ, icchāprasavaḥ, mahaḥ
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, rtsnyam, r
avyathāFeminineSingularraṭī, padmacāriṇī, aticarā, padmā
āyāmaḥ2.6.115MasculineSingulardairghyam, ārohaḥ
ayanam2.1.15NeuterSingularpadavī, rgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
bāḍham3.3.50NeuterSingularbalisutaḥ, śaraḥ
badhyaḥ3.1.44MasculineSingularśīrṣacchedyaḥ
bāhlīkam3.3.9NeuterSingularaśvasyakhuraḥ
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, rapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ3.3.213MasculineSingularpatiḥ, śākhī, naraḥ
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
bālapāśyā2.6.104FeminineSingularritathyā
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
baliḥ3.3.203MasculineSingularāyudham, ruk
bāliśaḥ3.3.226MasculineSingularpragraham, raśmiḥ
bāṇaḥ2.8.87MasculineSingularrgaṇaḥ, khagaḥ, pṛṣatkaḥ, pa‍ttrī, kalambaḥ, ajihmagaḥ, i‍ṣuḥ, śaraḥ, ā‍śugaḥ, ‍viśikhaḥ, ropaḥ
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
bāndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
bandhanam3.4.14NeuterSingularprasitiḥ, raḥ
bāndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
barham3.3.244MasculineSingularrāḥ
barivāsitaḥ3.1.102MasculineSingularvarivasyitam, upāsitam, upacaritam
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, rtsnyam, maṅgalam, anantaram
bhadramustakaḥMasculineSingulargundrā
bhāgineyaḥ2.6.32MasculineSingularsvasrīya
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, ruṇam, bhayaṅkaramhorrer
bhakṣakaḥ3.1.19MasculineSingularghasmaraḥ, admaraḥ
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhaṃgaḥMasculineSingularūrmiḥ, vīciḥ, taraṅgaḥwave
bhāṇḍam3.3.50NeuterSingulararbhakaḥ, straiṇagarbhaḥ
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhānuḥ3.3.112MasculineSingularśailaḥ, taruḥ
bhāradvājaḥ2.5.17MasculineSingularvyāghrāṭaḥ
bhāravāhaḥ2.10.15MasculineSingularbhārikaḥ
bhar3.3.66MasculineSingularruḥ
bhartsanamNeuterSingularapakāragīḥreproach
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhekaḥMasculineSingularmaṇḍūkaḥ, varṣābhūḥ, śālūraḥ, plavaḥ, darduraḥa frog
bhekīFeminineSingularvarṣābhvīa female frog
bherī3.3.3FeminineSingularrutaḥ, vedhāḥ, bradhnaḥ
bhikṣā3.3.232FeminineSingularraviḥ, śvetaḥ, chadaḥ
bhikṣuḥ2.7.45MasculineSingularrāśarī, maskarī, parivrāṭ, karmandī
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhittamNeuterSingularśakalam, khaṇḍam, ardhaḥa part
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
bhrakuṃsaḥMasculineSingularbhrukuṃsaḥ, bhrūkuṃsaḥa male dancer in woman's appearl
bhrakuṭiḥFeminineSingularbhrukuṭiḥ, bhrūkuṭiḥa frown
bhramaḥMasculinePluraljalanirgamaḥa drain
bhramaḥ3.4.9MasculineSingularbhramiḥ
bhrāntiḥ1.5.4FeminineSingularmithyāmatiḥ, bhramaḥmistake
bhrātarau2.6.36MasculineDualbhrā‍tṛbhaginyau
bhrātṛjaḥ2.6.36MasculineSingularbhrātrīyaḥ
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhṛṅgārī2.5.30FeminineSingularrukā, rī, jhillikā
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaur, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūbhṛt3.3.67MasculineSingularrathiḥ, tvaṣṭā
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, ur, kuḥ
bhujaḥ2.6.80Ubhaya-lingaSingularbāhuḥ, praveṣṭaḥ, doḥ
bhujāntaram2.6.78NeuterSingularkroḍam
bhūriḥ3.3.190NeuterSingularagāram, nagaram, mandiram
bhūrjaḥ2.2.46MasculineSingularcar, mṛdutvak
bhūṣā2.6.102FeminineSingularalaṅkriyā
bhūtakeśaḥ2.9.112MasculineSingularraktacandanam
bhūtam3.3.84MasculineSingularrupyam, sitam, hema
bhūtiḥ1.1.59-60Ubhaya-lingaSingularbhasma, kṣāraḥ, rakṣā, bhasitamash
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bilvaḥMasculineSingularśailūṣaḥ, mālūraḥ, śrīphalaḥ, śāṇḍilyaḥ
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, rvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brahmabandhuḥ3.3.111MasculineSingularrkhaḥ, nīcaḥ
brahmatvam2.7.55NeuterSingularbrahmabhūyam, brahmasāyujyam
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhiḥ
brāhmīFeminineSingularvāṇī, sarasvatī, bhāratī, bhāṣā, gīḥ, vākthe goddess of spech
brāhmīFeminineSingularsomavallarī, matsyākṣī, vayasthā
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, rpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
bṛhatī3.3.81FeminineSingularrupyam, hema
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
bukkā2.6.65FeminineSingularagramāṃsam
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
caitraḥMasculineSingularmadhuḥ, caitrikaḥchaitra
cakram3.3.190NeuterSingularrahaḥ, antikam
cakram2.8.56NeuterSingularrathāṅgam
cakravar2.8.2MasculineSingularsarvabhau‍maḥ
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, riplavam, calācalam, kampram
cāmaram2.8.31NeuterSingularpra‍kīrṇam
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
cañcuḥ2.5.39FeminineSingulartroṭiḥ
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
caṇḍāṃśoḥ paripārśvikaḥ1.3.31MasculinePluraldaṇḍaḥ, māṭharaḥ, piṅgalaḥsun's attendant
candraśālāFeminineSingularśirogṛham
cāṅgerīFeminineSingularcukrikā, dantaśaṭhā, ambaṣṭhā, amlaloṇikā
capalaḥ3.1.45MasculineSingularcikuraḥ
capeṭaḥ2.6.84MasculineSingularpratalaḥ, prahastaḥ
raḥ2.8.12MasculineSingularpraṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
car2.6.123FeminineSingularrcikyam, sthāsakaḥ
car1.5.2FeminineSingularsaṅkhyā, vicāraṇāreflection
cariṣṇuḥ3.1.73MasculineSingularjaṅgamam, caram, trasam, iṅgam, carācaram
carmaprabhedikā2.10.35NeuterSingularārā
carmaprasevikā2.10.33FeminineSingularbhastrā
caṣakaḥ2.10.43MasculineSingularpānapātram
caturabdā2.9.69FeminineSingulartrihāyaṇī
caurakaḥ2.10.24MasculineSingularparāskandī, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
caurikā2.10.25FeminineSingularstainyam, cauryam, steyam
cayaḥMasculineSingularvapram
chandaḥ3.3.240NeuterSingularambu, kṣīram
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chatram2.8.32NeuterSingularātapatram
chattrāFeminineSingularaticchatraḥ, pālaghnaḥ
chāyā3.3.165FeminineSingularsajjaḥ, nirāmayaḥ
churikā2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikitsā2.6.50FeminineSingularrukpratikriyā
ciram2.4.1MasculineSingularcirasya, ciram, cireṇa, cirāt, cirāya, cirarātrāya
cirivilvaḥ2.2.47MasculineSingularnaktamālaḥ, karajaḥ, karañjakaḥ
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citrabhānuḥ3.3.112MasculineSingularpakṣī, śaraḥ
citrakaraḥ2.10.7MasculineSingularraṅgājīvaḥ
citram1.5.17MasculineSingularkarburaḥ, kirraḥ, kalmāṣaḥ, śabalaḥ, etaḥvariegated
citraśikhaṇḍinaḥMasculinePluralsaptarṣayaḥursa major
cittābhogaḥMasculineSingularmanaskāraḥcosciousness of pleasure or pain
colaḥ2.6.119MasculineSingularrpāsakaḥ
cūḍālāFeminineSingularcakralā, uccaṭā
cūḍāmaṇiḥ2.6.103MasculineSingularśiroratnam
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
dakṣaṇīyaḥ3.1.3MasculineSingulardakṣiṇyaḥ, dakṣiṇārhaḥ
dākṣāyyaḥ2.5.24MasculineSingulargṛdhraḥ
dakṣiṇaḥ3.1.6MasculineSingularsaralaḥ, udāraḥ
dampatī2.6.38FeminineDual‍jampatī, ‍jāyāpatī, bhāryāpatī
daṇḍanītiḥFeminineSingulararthaśāstramadministration of justice, judicature as a science
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
daraḥMasculineSingularsādhvasam, bhayam, trāsaḥ, bhītiḥ, bhīḥfear or terror
darīFeminineSingularkandaraḥ
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
darpaṇaḥ1.2.140MasculineSingularmukuraḥ, ādarśaḥ
daśā3.3.224FeminineSingularatiprasiddhaḥ
daśamīsthaḥ3.3.94MasculineSingularabhiprāyaḥ, vaśaḥ
daśanaḥ2.6.92MasculineSingularradanaḥ, dantaḥ, radaḥ
dātram2.9.13NeuterSingularlavitram
davaḥ3.3.214MasculineSingularāhvānam, adhvaraḥ, ājñā
dāyādaḥ3.3.95MasculineSingulartrātā, ruṇaḥraṇaḥ, rāvaḥ, ruditam
dayāluḥ3.1.14MasculineSingularruṇikaḥ, kṛpāluḥ, rataḥ
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
devakhātamNeuterSingularbilam, guhā, gahvaram
devanam3.3.124NeuterSingularvipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhanuḥ2.8.84FeminineSingularrmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhanvī
dhānyam2.9.22NeuterSingularvrīhiḥ, stambakariḥ
dhārāsaṃpātaḥMasculineSingularāsāraḥa hard shower
dharmaḥ3.3.146MasculineSingularkrāntiḥ
dharmaḥ1.4.25MasculineSingularpuṇyam, śreyaḥ, sukṛtam, vṛṣaḥvirtue or moral merit
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavaryama
dhātuḥ3.3.72MasculineSingularrātriḥ, veśma
dhīḥ2.4.25FeminineSingularniṣkramaḥ
dhik3.3.248MasculineSingularsaha, ekavāram
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
dhūliḥ2.8.101FeminineSingularreṇuḥ, pāṃśuḥ, rajaḥ
dhurāvahaḥ2.9.66MasculineSingularsarvadhurīṇaḥ
dhūrtaḥ2.10.44MasculineSingularakṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ
dhvāṅkṣaḥ3.3.227MasculineSingularsukṛtaḥ, vṛṣabhaḥ, śukralaḥ, mūṣikaḥ, śreṣṭhaḥ
ḍimbaḥ3.4.14MasculineSingularviplavaḥ, ḍamaraḥ
ḍimbhaḥ3.3.142MasculineSingularbherī, akṣedundubhiḥ
dīnaḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
dīpaḥ1.2.139MasculineSingularpradīpaḥ
rghasūtraḥ3.1.15MasculineSingularcirakriyaḥ
diśFeminineSingularkakup, kāṣṭhā, āśā, haritquarter or region pointed at/ direction
divaukasaḥ3.3.234MasculineSingularhitāśaṃsā, ahidaṃṣṭraḥ
dṇḍāhatam2.9.54NeuterSingularariṣṭam, gorasaḥ, kālaśeyam
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
dolā2.8.53FeminineSingularpreṅkhā
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keliḥ, parīhāsaḥdalliance or blandishnment
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
dravyam3.3.162NeuterSingulargaurī, śrīḥ
dṛḍhaḥ3.3.51MasculineSingularpramathaḥ, saṅghātaḥ
drdruṇaḥ2.6.59MasculineSingulardardrurogī
dṛk3.3.225FeminineSingularsuraḥ, matsyaḥ
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
drutāvadīrṇaḥ3.1.88MasculineSingularavadīrṇaḥ
dugdham2.9.52NeuterSingularpayaḥ, kṣīram
duhitā2.6.27FeminineSingulartanayā, ‍sunū, ‍sutā, putrī, ātmajā
dundubhiḥ3.3.143MasculineSingularkiraṇaḥ, pragrahaḥ
ram3.1.67MasculineSingularviprakṛṣṭam
durmanā3.1.6MasculineSingularvimanāḥ, antarmanāḥ
durmukhaḥ3.1.33MasculineSingularabaddhamukhaḥ, mukharaḥ
durnāmāFeminineSingularrghakośikāa cockle
durnāmakam2.6.54NeuterSingulararśaḥ
durodaraḥ3.3.179NeuterSingularcamūjaghanam, hastasūtram, pratisaraḥ
rFeminineSingularbhārgavī, ruhā, anantā, śataparvikā, sahasravīr
durvaṇam2..9.97NeuterSingularārakūṭaḥ
dūṣaḥ2.9.17MasculineSingularkodravaḥ
dūṣyā2.8.42FeminineSingularkakṣyā, varatrā
dūtaḥ2.8.15MasculineSingularsaṃdeśaharaḥ
dūtī2.6.17FeminineSingularsaṃcārikā
dvāḥFeminineSingulardvāram, pratīhāraḥ
dvaipaḥ2.8.54MasculineSingularvaiyāghraḥ
dvāparaḥ3.3.170MasculineSingulardrumaḥ, śailaḥ, arkaḥ
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
dveṣyaḥ3.1.43MasculineSingularkaśārhaḥ
dvijāFeminineSingularkauntī, kapilā, bhasmagandhinī, hareṇū, reṇukā
dvijaḥ3.3.36MasculineSingularrdvāraḥ, kṣetram
dvijihvaḥ3.3.141MasculineSingularbrahmā, trilocanaḥ
dvīpam1.10.8NeuterSingularantarīpamisland
dvīyaḥ3.1.67MasculineSingularsudūram, daviṣṭham
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, rāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
ekāgraḥ3.3.198MasculineSingularsvāduḥ, priyaḥ
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛttiḥ, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
ekahāyanī2.9.69FeminineSingularcaturhāyaṇī
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
etahi2.4.22MasculineSingularadhunā, sāmpratam, saṃprati, idānīm
evam3.3.258MasculineSingularbhūṣaṇam, paryāptiḥ, śaktiḥ, raṇam
gaḍakaḥ1.10.17MasculineSingularśakulārbhakaḥsheat fish
gahvaram3.3.191NeuterSingularbhayaḥ, śvabhraḥ
gairikam3,.3.12NeuterSingularsāṣṭaṃśataṃsuvarṇam, hema, urobhūṣaṇam, palam, dīnāraḥ
gajabandhanī2.8.43FeminineSingularrī
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kundurukī, sallakī
gālavaḥMasculineSingularrjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gaṇaḥ3.3.52MasculineSingularbhāskaraḥ, varṇabhedaḥ
gandhasāraḥ1.2.132MasculineSingularcandanaḥ, malayajaḥ, bhadrrīḥ
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
gandholī2.5.30FeminineSingularvaraṭā
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhukā
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, ryapriyā, kāntiḥ
gaṇikā2.6.19FeminineSingularrūpājīvā, rastrī, veśyā
gañjā2.1.18FeminineSingularrumā, lavaṇākaraḥ
gañjāFeminineSingularmadirāgṛham
garbhaḥ2.6.39MasculineSingularbhrūṇaḥ
garbhāśayaḥ2.6.38MasculineSingular‍jarāyuḥ, ulbam
gardabhāṇḍaḥ2.2.43MasculineSingularplakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, rkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garutmān3.3.64MasculineSingularpavanaḥ, amaraḥ
garvaḥMasculineSingularabhimānaḥ, ahaṅkāraḥpride
gātram2.8.41NeuterSingularavaram
gātrānulepanī1.2.134FeminineSingularvarttiḥ
gauḥ2.9.67-72FeminineSingularupasar, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gaurī2.6.8FeminineSingularnagnikā, anāgatārtavā
gavalam2.9.101NeuterSingularamalam, girijam
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghanāghanaḥ3.3.117MasculineSingularnartakī, dūtī
ghanaḥ3.3.117MasculineSingularsravantī
ghaṇṭāpathaḥMasculineSingularsaṃsaraṇam
ghasraḥMasculineSingulardinam, ahaḥ, divasaḥ, vāsaraḥday
ghoṇā2.8.49FeminineSingularprotham
ghoṇṭā2.4.169FeminineSingularkhapuraḥ, pūgaḥ, kramukaḥ, guvākaḥ
ghoṣaḥMasculineSingularābhīrapallī
ghrāṇaghrātaḥ3.1.89MasculineSingularghrātam
ghṛṇā3.3.57FeminineSingulargṛham, rakṣitā
ghṛtamājyam2.9.53NeuterSingularājyam, haviḥ, sarpiḥ
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, jīvanāpekṣikarma
ghūrṇitaḥ3.1.31MasculineSingularpracalāyitaḥ
rṇiḥ3.4.11MasculineSingulargiriḥ
godhikātmajaḥ2.2.7MasculineSingulargaudhāraḥ, gaudheraḥ, gaudheyaḥ
gojihvāFeminineSingulardarvikā
golomīFeminineSingulargaṇḍālī, śakulākṣakaḥ, śatavīr
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
gopīFeminineSingularśārivā, anantā, utpalaśārivā, śyāmā
gopuram3.3.190NeuterSingularupadravaḥ
goṣpadam3.3.101NeuterSingularpratyagraḥ, apratibhaḥ
govindaḥ3.3.98MasculineSingularṛtuḥ, vatsaraḥ
grāhaḥMasculineSingularavahāraḥa shark
grahaḥ03.04.2008MasculineSingulargrāhaḥ
grahaḥ3.3.244MasculineSingularstriyāḥśroṇiḥ
grahaṇī2.6.55FeminineSingularpravāhikā
grāmadhīnaḥ2.10.9MasculineSingulargrāmādhīnaḥ
grāmaṇīḥ3.3.55MasculineSingularjugupsā, karuṇā
granthiḥMasculineSingularparva, paruḥ
grāvan3.3.113MasculineSingularrathiḥ, hayārohaḥ
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
gṛhaḥ3.3.246MasculineSingularparicchadaḥ, nṛpārhaḥ, arthaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gṛhapatiḥ2.8.14MasculineSingularsatrī
gṛhayāluḥ3.1.25MasculineSingulargrahītā
grīvā2.6.89FeminineSingularśirodhiḥ, kandharā
guhyam3.3.162NeuterSingularśubhāśubhaṃkarma
gulmaḥ3.3.150MasculineSingularśārivā, niśā
gundraḥMasculineSingulartejanakaḥ, śaraḥ
guṇṭhitaḥ3.1.88MasculineSingularrūṣitaḥ
guptiḥ3.3.81FeminineSingularphalguḥ, arogaḥ
guruḥ3.3.170MasculineSingulardharādharaḥ, dhanvaḥ
halam2.9.14NeuterSingularraḥ, lāṅgalam, godāraṇam
hallakam1.10.36NeuterSingularraktasandhyakamred lotus
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, mānasaukāḥ, śvetagarut
haṃsaḥ3.3.234MasculineSingularkarṇapūraḥ, śekharaḥ
hañjikāFeminineSingularvardhakaḥ, bhār, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
hariḥ3.3.183MasculineSingularnidrā, pramīlā
hariṇaḥMasculineSingularpāṇḍuraḥ, pāṇḍuḥyellowish
hariṇī3.3.56MasculineSingularpratyak, surā
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastaḥ3.3.65MasculineSingularprāṇyantaraḥ, mṛtaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, raṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
hāyanaḥ3.3.115MasculineSingularśakraḥ, ghātukaḥ, varṣukābdaḥ
hayapucchīFeminineSingularmāṣaparṇī, mahāsahā, kāmbojī
hetuḥMasculineSingularraṇam, bījamcause
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hiṃsā3.3.237FeminineSingularpāpam, aparādhaḥ
hiṅgulīFeminineSingularrtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
hṛṣṭaḥ3.1.103MasculineSingularprītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ
huṃ3.3.260MasculineSingularvistāraḥ, aṅgīkṛtiḥ
hūtiḥFeminineSingularākāraṇā, āhvānaminvocation
iḍā3.3.48FeminineSingularaśvābharaṇam, amatram
ikṣugandhāFeminineSingularkāṇḍekṣuḥ, kokilākṣaḥ, ikṣuraḥ, kṣuraḥ
ilā3.3.48FeminineSingularbhṛśam, pratijñā
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, rṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
iṅgudī2.2.46Ubhaya-lingaSingulartāpasataruḥ
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, rtsnyam, paricchadaḥ
īrruḥFeminineSingularkarkaṭī
īṣatplāṇḍuḥ1.5.13MasculineSingulardhūsaraḥgray
iṣṭiḥ3.3.45FeminineSingularantarjaṭharam, kusūlam, antargṛham
ītiḥ3.3.75FeminineSingularnāgānāṃnadī, nāgānāṃnagarī
itihāsaḥMasculineSingularpurāvṛttamhistory
jagaraḥ2.8.66MasculineSingularkaṅkaṭakaḥ, kavacaḥ, tanutram, varma, daṃśanam, uraśchadaḥ
jāgarūkaḥ3.1.31MasculineSingularjāgaritā
jāgar2.4.19FeminineSingularjāgarā
jagat3.3.86MasculineSingularkṛtrimam, lakṣaṇopetam
jaivātṛkaḥ3.3.11MasculineSingularsvarṇaḥ
jalāśayaḥMasculineSingularjalādhāraḥa lake or pond
jālikaḥ3.3.20MasculineSingularkariṇī
jālikaḥ2.10.14MasculineSingular‍vāgurikaḥ
jālmaḥ3.1.16MasculineSingularasamīkṣyakārī
jalocchvāsāḥMasculinePluralparīvāhāḥinundation
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
jambīraḥ2.4.24MasculineSingulardantaśaṭhaḥ, jambhaḥ, jambhīraḥ, jambhalaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
janatā2.4.42FeminineSingularkhaḍgaḥ, śaraḥ
jaṅghā2.6.73FeminineSingularprasṛtā
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
jānūḥ2.6.73MasculineSingularurupūrvam, aṣṭhīvat
janyam3.3.167MasculineSingularpraśastyaḥ, rūpam
jarā2.6.41FeminineSingularvisrasā
jaṭā3.3.44FeminineSingulargahanam, kṛcchram
jaṭharaḥ3.3.197MasculineSingularśreṣṭhaḥ, adhaḥ
jatukā2.5.28FeminineSingularajinapattrā
jatukam2.9.40NeuterSingularsahasravedhi, ‍vāhlīkam, hiṅgu, rāmaṭham
jayā2.2.66FeminineSingulartarrī, kaṇikā, vaijayantikā, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jāyakam2.6.126NeuterSingularkālīyakam, kālānusāryam
jetā2.8.79MasculineSingularjiṣṇuḥ, jitvaraḥ
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jīmūtaḥ3.3.65MasculineSingularyānapātram, śiśuḥ
rakaḥ2.9.37MasculineSingularkaṇā, jaraṇaḥ, ajājī
rṇavastram2.6.116NeuterSingularpaṭaccaram
jīvaḥMasculineSingulara‍sudhāraṇam
jīvantīFeminineSingularjīvanī, jīvā, jīvanīyā, madhuḥ, sravā
jīvikā2.9.1FeminineSingular‍ājīvaḥ, r, vṛttiḥ, vartanam, jīvanam
jñātā3.1.29MasculineSingularviduraḥ, vinduḥ
jvālaḥUbhaya-lingaSingulararciḥ, hetiḥ, śikhā, kīlaḥflame
jvaraḥ2.4.38MasculineSingularrtiḥ
jyā2.8.86FeminineSingularmaur, ‍śiñjinī, guṇaḥ
jyaiṣṭhaḥ1.4.16MasculineSingularśukraḥjaishtha
jyāniḥ3.4.9FeminineSingularnirrṇiḥ
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchapī3.3.139FeminineSingularghaṭaḥ, bhamūrdhāṃśaḥ
kacchūḥ2.6.53FeminineSingularpāma, pāmā, vicarcikā
kadalīFeminineSingularrambhā, mocā, aṃśumatphalā, kāṣṭhilā, raṇavusā
kaḍaṅgaraḥ2.9.23MasculineSingularkaḍaṅgaraḥ
kaḍāraḥ1.5.16MasculineSingularkadruḥ, piṅgalaḥ, kapilaḥ, piṅgaḥ, piśaṅgaḥtwany
kaidārakam2.9.12NeuterSingular‍kaidāryam, kṣaitram, kaidārikam
kaivartaḥ1.10.15MasculineSingulardāśaḥ, dhīvaraḥfisherman
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kalā3.3.206FeminineSingularśarkarā
kalabhaḥ2.8.36MasculineSingularkariśāvakaḥ
kaladhautam3.3.83NeuterSingularyuktam, kṣmādiḥ, ṛtam, prāṇī, atītaḥ
kālaguru2.6.128NeuterSingularaguru
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, rī, sthaulyam
kalikā3.3.15FeminineSingulardāmbhikaḥ, adūreritākṣaḥ
kalikā3.3.21FeminineSingulardarpaḥ, aśmadāraṇī
kalikāFeminineSingularkorakaḥ
kālindīFeminineSingularśamanasvasā, ryatanayā, yamunāyamuna(river)
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kalkaḥ3.3.14MasculineSingularkarṇabhūṣaṇam, karihastaḥ, aṅguliḥ, padmabījakośī
kāmaḥ3.3.146MasculineSingularnāgaraḥ, vaṇik
kamalaḥ3.3.202MasculineSingularśaṭhaḥ, śvāpadaḥ, sarpaḥ
kamalottram2.9.107NeuterSingularūrṇāyuḥ
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, ‍nikāmam
kambalaḥ2.6.117MasculineSingularrallakaḥ
kāmbalaḥ2.8.55MasculineSingularvāstraḥ
kāminī3.3.119FeminineSingularprajāpatiḥ, tattvam, tapaḥ, brahma, brahmā, vipraḥ, vedāḥ
kāmpilyaḥFeminineSingularrocanī, karkaśaḥ, candraḥ, raktāṅgaḥ
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kamitā, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayitā, abhīkaḥ
kaṇā2.9.37FeminineSingularupakuñcikā, suṣavī, ravī, pṛthvī, pṛ‍thuḥ, kālā
kaṇaḥ3.3.52MasculineSingularstutiḥ, akṣaraḥ, dvijādiḥ, śuklādiḥ
kanakādhyakṣaḥ2.8.7MasculineSingularbhaurikaḥ
kañcukaḥ2.8.63MasculineSingularrabāṇaḥ
kañcukaḥMasculineSingularnirmokaḥthe skin of a snake
kāṇḍavān2.8.70MasculineSingularkāṇḍīraḥ
kaṇḍūḥ2.6.53FeminineSingularkharjūḥ, kaṇḍūyā
kaṅguḥ2.9.20FeminineSingularpriyaṅguḥ
kaṇiśam2.9.21NeuterSingularsasyamañjarī
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kaṅkaṇam2.6.109NeuterSingularkarabhūṣaṇam
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kanyā2.6.8FeminineSingularkumārī
kapāṭamNeuterSingularararam
kaphoṇiḥ2.6.81Ubhaya-lingaSingularrparaḥ
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, vānaraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapilā2.2.63FeminineSingularbhasmagarbhā
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
karaḥ3.3.172MasculineSingularparyaṅkaḥ, parivāraḥ
karālaḥ3.3.213MasculineSingularharaḥ, janma
raṇāFeminineSingularyātanā, tīvravedanāagony
karapatram2.10.35FeminineSingularkrakacaḥ
karaṭaḥ3.3.40MasculineSingularakāryam, matsaraḥ, tīkṣṇaḥ, rasaḥ
karatoyāFeminineSingularsadānīrākaratoya(river)
karrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
kareṇuḥ3.3.58FeminineSingularpramātā, hetuḥ, maryādā, śāstreyattā
rikā3.3.15FeminineSingularprabhorbhāladarśī, ryākṣamaḥ
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
karīraḥ3.3.181MasculineSingularsurā, āpaḥ, bhūḥ, vāk
karīraḥMasculineSingularkrakaraḥ, granthilaḥ
karkandhūḥFeminineSingularbadarī, kolī
karkareṭuḥ2.5.21MasculineSingularkareṭuḥ
karkaśaḥ3.1.75MasculineSingularrtimat, krūram, rttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karmakaraḥ3.1.17MasculineSingularbharaṇyabhuk
karmakṣamaḥ3.1.16MasculineSingularalaṅkarmīṇaḥ
karmaśīlaḥ3.1.17MasculineSingularrmaḥ
karmaśūraḥ3.1.17MasculineSingularkarmaṭhaḥ
karṇaḥ2.6.95MasculineSingularśrotram, śrutiḥ, śravaṇam, śravaḥ, śabdagrahaḥ
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇikā2.6.104FeminineSingulartālapattram
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
rottaraḥ2.10.43NeuterSingularsurāmaṇḍaḥ
karparī2.9.102FeminineSingularrasagarbham, tākṣryaśailam
karram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
karṣaḥ2.9.87MasculineSingular‍suvarṇaḥ
karṣakaḥ2.9.6MasculineSingular‍kṛṣikaḥ, ‍kṛṣīvalaḥ, kṣetrājīvaḥ
kartarī2.10.34FeminineSingularkṛpārṇī
rtikaḥMasculineSingularbāhulaḥ, ūrjaḥ, rtikikaḥkaartikah
rtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, rakajit, agnibhūḥ, rvatīnandanaḥkaarttik
ruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kāsāraḥMasculineSingularsarasī, saraḥartificial lake for lotus
kaṣṭam3.3.45MasculineSingularutkarṣaḥ, sthitiḥ, diśā
kāṣṭhā3.3.47FeminineSingularsarpaḥ, māṃsātpaśuḥ
kāṣṭhamNeuterSingularru
kaṭakaḥ3.3.18MasculineSingularvyāghraḥ
kaṭiḥ2.6.75FeminineSingularśroṇiḥ, kakudmatī
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭu3.3.41MasculineSingularatyutkarṣaḥ, āśrayaḥ
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaukkuṭikaḥ3.3.17MasculineSingularmadhyaratnam, netā
kaulīnam3.3.123NeuterSingularpratirodhaḥ, virodhācaraṇam
kauśikaḥ3.3.10MasculineSingularvyāghraḥ
kavalaḥ2.9.55MasculineSingulargrāsaḥ
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
ketuḥ3.3.67MasculineSingularstrīkusumam
kevalam3.3.211MasculineSingulardakṣaḥ, ruḥ
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khadyotaḥ2.5.31MasculineSingularjyotiriṅgaṇaḥ
khagaḥ3.3.238MasculineSingularrāhuḥ, dhvāntaḥ, guṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khalapūḥ3.1.15MasculineSingularbahukaraḥ
khalinī2.4.42FeminineSingularkhalyā, svargaḥ, ākāśaḥ
khalu3.3.263MasculineSingularviṣādaḥ, śuk, artiḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
khaniḥFeminineSingularākaraḥ
khanitram2.9.13NeuterSingularavadāraṇam
kharaṇāḥ2.6.46MasculineSingularkharaṇasaḥ
kharāśvāFeminineSingularravī, dīpyaḥ, mayūraḥ, locamastakaḥ
khārīvāpaḥ2.9.11MasculineSingular‍khārīkaḥ
kharvaḥ2.6.46MasculineSingularhrasvaḥ, vāmanaḥ
kheyamNeuterSingularparikhāa moat or ditch
khilam2.1.5MasculineSingularaprahatam
khuraṇāḥ2.6.47MasculineSingularkhuraṇasaḥ
kila3.3.262MasculineSingularantardhiḥ, tiryak
kīlālam3.3.208NeuterSingularchadiḥ, netraruk, samūhaḥ
kilmiṣam3.3.231NeuterSingularrtsnyam, nikṛṣṭaḥ
kim3.3.259MasculineSingularaprathamaḥ, bhedaḥ
kiṃvadantī1.6.7FeminineSingularjanaśrutiḥrumour
kīnāśaḥ3.3.223MasculineSingularstrī, kariṇī
kiñjalakaḥMasculineSingularkesaraḥa filament
kiṅkiṇī2.6.111MasculineSingularkṣudraghaṇṭikā
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
kiṣkuḥ3.3.7MasculineSingularsitam, khadiram
klībam3.3.221MasculineSingularrahaḥ, prakāśaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
klpaḥ2.7.43MasculineSingularvidhiḥ, kramaḥ
kokaḥ2.5.25MasculineSingularrathāṅgaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
koṇaḥ2.8.95MasculineSingularpāliḥ, ri, koṭiḥ
kopaḥMasculineSingularpratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
kośaḥ3.3.226MasculineSingularpreṣaṇam, mardanam
kośātakī3.3.8FeminineSingulartāpaḥ, śaṅkā, ruk
kovidāraḥ2.4.22MasculineSingularyugapatrakaḥ, camarikaḥ, kuddālaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam2.8.109NeuterSingularyodhasaṃrāvaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
kranditamNeuterSingularruditam, kruṣṭamweeping
krauñcaḥ2.5.24MasculineSingularkruṅ
krīḍāFeminineSingularrdanam, khelāa play or game
kṛkaṇaḥ2.5.21MasculineSingularkrakaraḥ
kṛkavākuḥ2.5.19MasculineSingularcaraṇāyudhaḥ, tāmracūḍaḥ, kukkuṭaḥ
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, ‍kṛtapuṅkhaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtāntaḥ3.3.71MasculineSingularlatā, vistāraḥ
kṛtyā3.3.166FeminineSingularru
krūraḥ3.3.199MasculineSingularsaṃyatāḥkeśāḥ, cūḍā, kirīṭam
kṣamam3.3.150MasculineSingularādiḥ, pradhānaḥ
kṣaṇaḥ3.3.53MasculineSingularravaḥ
kṣaṇaḥ1.7.38MasculineSingularutsavaḥ, uddharṣaḥ, mahaḥ, uddhavaḥa festival
kṣatavrataḥ2.7.58MasculineSingularavakīrṇī
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, rddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣattriyā2.6.14FeminineSingularkṣatriyāṇī
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rājikā, ‍kṛṣṇikā, āsurī
kṣetrajñaḥMasculineSingularātmā, puruṣaḥthe soul
kṣetram2.9.11NeuterSingular‍kedāraḥ, vapraḥ
kṣīram3.3.190NeuterSingularadhikam, upari, puraḥ
kṣullakaḥ3.3.10MasculineSingularkapiḥ, kroṣṭā, śvānaḥ
kṣveḍaḥ1.8.9MasculineSingularviṣam, garalamthe venom of a snake
ku3.3.248MasculineSingularavadhāraṇam, bhedaḥ
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadhar, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukṣiṃbhariḥ3.1.20MasculineSingularātmambhari
kukubhaḥMasculineSingularprasevakaḥthe belly below the neck of a lute
kukūlam3.3.211NeuterSingulardanturaḥ, tuṅgaḥ
kulakaḥ2.10.5MasculineSingularkulaśreṣṭhī
kūlam1.10.7NeuterSingularram, pratīram, taṭam, rodhaḥa shore or bank
kulīraḥMasculineSingularkarkaṭakaḥcrab
kumāraḥ1.7.12MasculineSingularbhartṛdārakaḥa prince
kumbhaḥ3.3.142MasculineSingularpraṇayaḥ
kumudam1.10.37NeuterSingularkairavamthe esculent white lily
kuṇḍalam2.6.104NeuterSingularkarṇaveṣṭnam
kuṇiḥ2.6.48MasculineSingularkukaraḥ
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kuntaḥ2.8.95MasculineSingularprāsaḥ
kūpakaḥMasculineSingularvidārakaḥa temporarry well
kūpakaḥ2.6.76MasculineDualkukundaram
kuraṇṭakaḥMasculineSingularsahacarī
kuraraḥ2.5.25MasculineSingularutkrośaḥ
rcaśīrṣaḥMasculineSingularśṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ
rcikā2.9.44FeminineSingularrcikā
kuśalam3.3.212NeuterSingularrkhaḥ, arbhakaḥ
kuśamMasculineSingularpavitram, kuthaḥ, darbhaḥ
kuśam3.3.224NeuterSingularsāhasikaḥ, kaṭhoraḥ, avasṛṇaḥ
kusīdakaḥ2.9.6MasculineSingularrdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ
kūṣmāṇḍakaḥMasculineSingularkarruḥ
kuṣṭham2.6.54NeuterSingularśvitram
kūṭaḥMasculineSingularśikharam, śṛṅgam
kuṭajaḥ2.2.66MasculineSingulargirimallikā, śakraḥ, vatsakaḥ
kūṭam3.3.43MasculineSingularjñānam, akṣi, darśanam
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
kuṭharaḥ2.9.75MasculineSingular‍gargarī
kūtuḥ2.9.33FeminineSingularsnehapātram
kuṭumbanī2.6.6FeminineSingular‍purandhrī
‍kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhiḥ
kuvādaḥ3.1.35MasculineSingularkucaraḥ
labdham3.1.105MasculineSingularāsāditam, bhūtam, prāptam, vinnam, bhāvitam
lābhaḥ2.9.81MasculineSingular‍naimeyaḥ, ‍nimayaḥ, parīvarttaḥ
laghuḥ3.3.33MasculineSingularraḥ, stabakaḥ
lajjāśīlaḥ3.1.26MasculineSingularapatrapiṣṇuḥ
lajjitaḥ3.1.91MasculineSingularhrīṇaḥ, hrītaḥ
lākṣā2.6.126FeminineSingularrākṣā, jatu, yāvaḥ, alaktaḥ, drumāmayaḥ
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakṣmīvataḥ3.1.13MasculineSingularśrīmān, lakśmaṇaḥ, śīlaḥ
lakṣyam2.8.87NeuterSingularla‍kṣam, śaravyam
lalāmam3.3.151NeuterSingularrṇam, paribhuktam
lālāṭikaḥ3.3.17MasculineSingularparikaraḥ
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lastakaḥ2.8.86MasculineSingulardhanurmadhyam
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
latārkaḥMasculineSingulardurdrumaḥ
lavaṅgam2.6.126NeuterSingulardevakusumam, śrīsaṃjñam
lekhāFeminineSingularrājiḥ
lekhakaḥ2.8.15MasculineSingularakṣaracaṇaḥ, akṣaracuñcuḥ, lipiṃkaraḥ
liṅgam3.3.30NeuterSingularvṛndaḥ, ambhasāṃrayaḥ
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
lohakāraḥ2.10.7MasculineSingularvyokāraḥ
lokaḥ3.3.2MasculineSingularudyotaḥ, darśanam
lokālokaḥMasculineSingularcakravālaḥ
lolaḥ3.3.213MasculineSingularśailaḥ, meṣaḥ, arkaḥ
lubdhakaḥ3.3.19MasculineSingularpuṣpareṇuḥ
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
luptavarṇapadamMasculineSingulargrastamspoken fast
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, raḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ
madhuvārā2.10.41MasculineSingularmadhukramaḥ
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ
madhyamā2.6.8FeminineSingular‍dṛṣṭarajāḥ
mahaḥ3.3.239NeuterSingularbalam, rgaḥ
mahāmātraḥ2.8.5MasculineSingularpradhānam
mahāraṇyamNeuterSingulararaṇyānī
mahat3.3.85MasculineSingularrāgi, nīlyādiḥ
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarciḥ
mahīdhraḥ2.3.1MasculineSingulargiriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ
maithunam3.3.129NeuterSingularāhvānam, rodanam
makarandaḥMasculineSingularpuṣparasaḥ
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
malīmasam3.1.54MasculineSingularmalinam, kaccaram, maladūṣitam
mālyam1.2.136NeuterSingularmālā, srak
māṃsam2.6.63NeuterSingularpiśitam, tarasam, palalam, kravyam, āmiṣam
manaḥśilā2.9.109FeminineSingularyavāgrajaḥ, ‍pākyaḥ
mandagāmī2.8.74MasculineSingularmantharaḥ
mandaḥ3.3.102MasculineSingularparyāhāraḥ, rgaḥ
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
maṇḍaḥ2.9.50MasculineSingularmāsaraḥ, ācāmaḥ
mandākinīFeminineSingularviyadgaṅgā, svarṇadī, suradīrghikāthe river of heaven
mandākṣamFeminineSingularhrīḥ, trapā, vrīḍā, lajjāblashfulness
maṇḍanaḥ3.1.27MasculineSingularalaṅkariṣṇuḥ
maṇḍapaḥMasculineSingularjanāśrayaḥ
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
maṇḍitaḥ2.6.101MasculineSingularalaṅkṛtaḥ, bhūṣitaḥ, pariṣkṛtaḥ, prasādhitaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, rghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
maṇitam1.6.21MasculineSingularratikūjitammurmering at cohabitation
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manohataḥ3.1.40MasculineSingularpratibaddhaḥ, hataḥ, pratihataḥ
manthanī2.9.75FeminineSingularkramelakaḥ, mayaḥ, mahāṅgaḥ
mantraḥ3.3.175MasculineSingularabhiyogaḥ, cauryam, saṃhananam
manuṣyaḥ2.6.1MasculineSingularmānuṣaḥ, martyaḥ, manujaḥ, mānavaḥ, naraḥ
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agniḥ
marakata2.9.93NeuterSingularśoṇaratnam, padmarāgaḥ
raṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, raṇam, pramathanam, ālambhaḥ, ghātaḥ
rdāṅgikā2.10.13MasculineSingularmaurajika
rgaśīrṣaḥMasculineSingularsahāḥ, rgaḥ, āgrahāyaṇikaḥagrahayana
rjanā2.6.122FeminineSingularrṣṭiḥ, mṛjā
rkavaḥMasculineSingularbhṛṅgarājaḥ
maruḥ3.3.171MasculineSingularbhaṅgaḥ, rīruk, bāṇaḥ
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
marutaḥ3.3.65MasculineSingulargrahabhedaḥ, dhvajaḥ
māsavaḥ2.10.42MasculineSingularmaireyam, śīdhuḥ
mastiṣkam2.6.66NeuterSingulargordam
matallikāFeminineSingularuddhaḥ, tallajaḥ, macarcikā, prakāṇḍamexcellence or happiness
mātaṅgaḥ3.3.26MasculineSingularhariṇaḥ, śabalaḥ, cātakaḥ
mātrā3.3.185FeminineSingularnideśaḥ, granthaḥ
mātṛṣvasuḥ2.6.25MasculineSingularmātṛṣvasrīyaḥ
matsaraḥ3.3.180MasculineSingularkarparāṃśaḥ
matsyaṇḍī2.9.44FeminineSingularphāṇitam, khaṇḍavikāraḥ
mattaḥ2.8.36MasculineSingularprabhinnaḥ, garjitaḥ
mauliḥ3.3.201Ubhaya-lingaSingularprāvāraḥ
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
māyākāraḥ2.10.11MasculineSingularprātihārakaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, bar
medhiḥ2.9.15MasculineSingularkhaledāru
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
meghajyotiḥMasculineSingularirammadaḥa flash of lighting
mekhalā2.6.109FeminineSingularkāñcī, saptakī, raśanā, rasanam
meruḥ1.1.52MasculineSingularsumeruḥ, hemādriḥ, ratnasānuḥ, surālayaḥmountain
mīḍham3.1.95MasculineSingularmūtritam
mitraḥ3.3.175MasculineSingularparicchadaḥ, jaṅgamaḥ, khaḍgakośaḥ
mogham3.1.80MasculineSingularnirarthakam
moraṭam2.9.111NeuterSingular‍pippalīmūlam, granthikam
mṛdaṅgāḥMasculinePluralmurajāḥdrum
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mṛgaḥ3.3.24MasculineSingularsnānīyam, rajaḥ, kausumaḥreṇuḥ
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ
mṛganābhiḥ1.2.130MasculineSingularmṛgamadaḥ, kastūrī
mṛgaśīrṣamNeuterSingularmṛgaśiraḥ, āgrahāyaṇīthe wing of pegasus
mṛgatṛṣṇā1.3.35FeminineSingularmarīcikāmirage
mṛtaḥ2.8.119MasculineSingularpramītaḥ, parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥjoy or pleasure
mudgaraḥ2.8.91MasculineSingulardrughaṇaḥ, ghanaḥ
mūkaḥ3.3.22MasculineSingularindriyam
mukhamNeuterSingularnissaraṇam
mukham2.6.90NeuterSingularvadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam
muktiḥ1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mukuṭam2.6.103NeuterSingularkirīṭam
mūlakarma3.2.4NeuterSingularrmaṇam
mūlamNeuterSingularbudhnaḥ, aṅghrināmakaḥ
mūlam3.3.208NeuterSingularsvarūpaḥ, adhaḥ
mūlyam2.9.80NeuterSingularpa‍ripaṇaḥ, mūladhanam
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
muṇḍitam4.1.84MasculineSingularparivāpitam
rcchālaḥ2.6.62MasculineSingularrttaḥ, rcchitaḥ
rcchitaḥ3.3.89MasculineSingularāśrayaḥ, avātaḥ, śastrābhedyaṃvarma
rdhābhiṣiktaḥ3.3.68MasculineSingularprājñaḥ
rkhaḥ3.3.112MasculineSingularlipsā, upagrahaḥ
rFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
mūṣā2.10.33FeminineSingulartaijasāvartanī
musalaḥ2.9.26MasculineSingularayograḥ
muṣṭibandhaḥ3.4.14MasculineSingularsaṃgrāhaḥ
mūtram2.6.68NeuterSingularprasrāvaḥ
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, dīptiḥ, balam, śukram
nabhasyaḥ1.4.17MasculineSingularprauṣṭhapadaḥ, bhādraḥ, bhādrapadaḥfoggy, misty
nadhrī2.10.31FeminineSingularvardhrī, varatrā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nāḍī3.3.49FeminineSingularsthūlaḥ, pragāḍham, śaktaḥ
nāḍī2.6.65FeminineSingulardhamaniḥ, sirā
nadīsarjaḥ2.2.45MasculineSingularrataruḥ, indradruḥ, kakubhaḥ, arjunaḥ
nagaḥ3.3.24MasculineSingularryaḥ, pakṣī
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nāgāḥMasculinePluralkādraveyāḥgreat darkness or dulusion of the mind
nāgasīsaḥ2.9.106NeuterSingulartrapu, raṅgam, vaṅgam
nagnaḥ3.1.38MasculineSingulardigambaraḥ, avāsāḥ
naigamaḥ3.3.147MasculineSingularceṣṭā, alaṅkāraḥ, bhrāntiḥ
nākaḥ3.3.2MasculineSingularcipiṭaḥ, arbhakaḥ
nakraḥMasculineSingularkumbhīraḥcrocodile
nakṣatramNeuterSingularbham, rā, rakā, uḍuḥ, ṛkṣamstar
nākulīFeminineSingularrāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī
namaskārīFeminineSingulargaṇḍakālī, samaṅgā, khadirā
nānā3.3.255MasculineSingularardham, jugupsā
nandīMasculineSingularbhṛṅgī, riṭiḥ, tuṇḍī, nandikaḥ, nandikeśvaraḥ, śṛṅgīnandi
nāndīvādī3.1.36MasculineSingularnāndīkaraḥ
nāpitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrttiḥ, antāvasāyī
naptrī2.6.29FeminineSingularpautrī, sutātmajā
rācaḥ2.8.87MasculineSingularprakṣveḍanaḥ
rakaḥMasculineSingularnarakaḥ, nirayaḥ, durgatiḥhell
nāsā2.6.90FeminineSingulargandhavahā, ghoṇā, nāsikā, ghrāṇam
naṣṭaḥ2.8.118MasculineSingulartirohitaḥ
nasyotaḥ2.9.64MasculineSingularyugapārśvagaḥ
natanāsikaḥ2.6.45MasculineSingularavaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ
nauḥ1.10.10FeminineSingulartaraṇiḥ, tariḥa boat
nāyakaḥ3.3.19MasculineSingulargrāmaḥ, phalakaḥ
nemiḥFeminineSingulartrikāthe land near to the well
nemiḥ2.8.56FeminineSingularpradhiḥ
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
nicolaḥ2.6.117MasculineSingularpracchadapaṭaḥ
nidhanam3.3.130NeuterSingularcihnam, pradhānam
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī
nigrahaḥ3.4.13MasculineSingularnirodhaḥ
niḥ3.3.261MasculineSingularr, sambhāvyam
nijaḥ3.3.38MasculineSingularkhalatiḥ, duṣcar, maheśvaraḥ
nikāraḥ3.4.15MasculineSingularviprakāraḥ
nikāraḥ2.4.36MasculineSingularutkāraḥ
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, ar, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.40MasculineSingularviprakṛtaḥ
nīlāmbujanmaNeuterSingularindīvaramblue lotus
nīlaṅguḥ2.2.15MasculineSingularkrimiḥ
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
nimnamMasculineSingulargabhīram, gambhīramdeep
nīpaḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirantaram3.1.66MasculineSingularsāndram, ghanam
nirastam1.6.20MasculineSingulartvaritoditamsputtered
nirraḥ2.4.17MasculineSingularabhyavakarṣaṇam
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
niryātanam3.3.127NeuterSingularguhyam, akāryam
niṣadvaraḥ1.10.9MasculineSingularjambālaḥ, paṅkaḥ, śādaḥ, kardamaḥmud or clay
niṣkalā2.6.22FeminineSingularvigatārtavā
niṣkuhaḥMasculineSingularkoṭaram
niṣprabhaḥ3.1.99MasculineSingularvigataḥ, ārokaḥ
niśreṇiḥFeminineSingularadhirohaṇī
niṣṭhāFeminineSingularnirvahaṇamthe catasthrope
niṣṭuramMasculineSingularparuṣamharsh
nīvākaḥ2.4.23MasculineSingularprayāmaḥ
nivātaḥ3.3.91MasculineSingularāgamaḥ, ṛṣijuṣṭajalam, guruḥ, nipānam
nivītam2.6.114NeuterSingularprāvṛtam
niyamaḥ2.7.41MasculineSingularvratam
nṛgavādyā3.1.49MasculineSingularjarāyujaḥ
nṛpāsanam2.8.31NeuterSingularbhadrāsanam
nṛśaṃsaḥ3.1.47MasculineSingularpāpaḥ, dhātukaḥ, krūraḥ
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ
nūnam3.3.258MasculineSingularvitarkaḥ, paripraśnaḥ
nūpuraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
nyakṣam3.3.233MasculineSingulartarkaṇaḥ, varṣam
nyāyaḥ2.8.23MasculineSingularabhreṣaḥ, kalpaḥ
oghaḥ3.3.32MasculineSingularviparyāsaḥ, vistaraḥ
ojaḥ3.3.241NeuterSingularvṛddhaḥ, praśasyaḥ
om2.4.12MasculineSingularevam, paramam
oṃṅkāraḥ1.6.4MasculineSingularpraṇavaḥthe sacred name of god
oṣṭhaḥ2.6.91MasculineSingularadharaḥ, radanacchadaḥ, daśanavāsaḥ
pādāgraḥ2.6.72NeuterSingularprapadam
pādaḥ3.3.96MasculineSingularanurodhaḥ
pādaḥ2.6.72MasculineSingularpat, aṅghriḥ, caraṇaḥ
pādaḥMasculinePluralpratyantaparvataḥ
padam3.3.100NeuterSingularmūḍhaḥ, alpapaṭuḥ, nirbhāgyaḥ
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, rasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
paitṛṣvaseyaḥ2.6.25MasculineSingularpaitṛṣvasrīya
pākaḥ3.3.19MasculineSingulardeśyaḥ, guruḥ
pākasthānam2.9.27NeuterSingularmahānasam, rasavatī
pākhaṇḍā2.7.49MasculineSingularsarvaliṅgī
pakkaṇaḥ2.2.20MasculineSingularśavarālayaḥ
pakṣaḥ3.3.228MasculineSingularr, karīṣāgniḥ, kulyā
pakṣatiḥFeminineSingularpratipatthe first day of half month
pakṣatiḥ3.3.79FeminineSingularyoṣit, janitātyarthānurāgāyoṣit
pakṣma3.3.128NeuterSingulardhīḥ, paramātmā
pakvam3.1.95MasculineSingularpariṇatam
palam3.3.210NeuterSingularpuṇyam, śikṣitaḥ, paryāptiḥ, kṣema
palaṅkaṣāFeminineSingulargokṣurakaḥ, vanaśṛṅgāṭaḥ, ikṣugandhā, śvadaṃṣṭrā, svādukaṇṭakaḥ, gokaṇṭakaḥ
pālaṅkīFeminineSingularmukundaḥ, kundaḥ, kunduruḥ
pālaśadaṇḍaḥ2.7.49MasculineSingularrāmbhaḥ, āṣāḍhaḥ
pālāśaḥ1.5.14MasculineSingularharitaḥ, haritgreen
palāśaḥMasculineSingularvātapothaḥ, kiṃśukaḥ, parṇaḥ
pāliḥ3.3.204FeminineSingularvilāsaḥ, kriyā
pāmanaḥ2.6.59MasculineSingularkacchuraḥ
paṃkam1.4.24MasculineSingularkalmaṣam, pāpmā, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
paṇaḥ3.3.52MasculineSingularśarvaḥ
pāñcālikā2.10.29FeminineSingular‍‍‍putrikā
paṇḍitaḥ3.3.107MasculineSingularstrī, jāyā, snuṣā
parāgaḥ2.4.17MasculineSingularsumanorajaḥ
paraidhitā2.10.17MasculineSingular‍‍parācitaḥ, pariskandaḥ, parajātaḥ
parājitaḥ2.8.117MasculineSingularparābhūtaḥ
parākramaḥ3.3.146MasculineSingularru, sitaḥ, balaḥ(balarāmaḥ), nīlaḥ
paramparākam2.7.28NeuterSingularśamanam, prokṣaṇam
parāṅmukhaḥ3.1.32MasculineSingularparācīnaḥ
parānnaḥ3.1.19MasculineSingularparapiṇḍādaḥ
raśavaḥ3.3.218MasculineSingulargaurī, pheravaḥ
paratantraḥ3.1.14MasculineSingularnāthavān, parādhīnaḥ, paravān
rāvataḥ2.5.16MasculineSingularkalaravaḥ, kapotaḥ
paribarhaḥ3.3.247MasculineSingularnirbhartsanam, nindā
ribhadraḥMasculineSingularnimbataruḥ, mandāraḥ, rijātakaḥ
paricaraḥ2.8.63MasculineSingularparidhisthaḥ
paridhiḥ3.3.104MasculineSingularparicchedaḥ, bilam
parighaḥ2.8.93MasculineSingularparighātanaḥ
parighaḥ3.3.32MasculineSingularmṛdbhedaḥ, dṛgruk, śikyam
parigrahaḥ3.3.245MasculineSingulararkaḥ, agniḥ, induḥ
parikaraḥ3.3.173MasculineSingularryaḥ
parīkṣakaḥ3.1.5MasculineSingularraṇikaḥ
pariṇāmaḥ3.4.15MasculineSingularvikāraḥ, vikṝtiḥ, vikriyā
parirambhaḥ2.4.30MasculineSingularpariṣvaṅgaḥ, saṃśleṣaḥ, upagūhanam
parisarpaḥ2.4.20MasculineSingularparikriyā
parisar2.4.21FeminineSingularparīsāraḥ
paritaḥ2.4.12MasculineSingularsamantataḥ, sarvataḥ, viṣvak
parīvāpaḥ3.3.136MasculineSingularśayyā, aṭṭaḥ, rāḥ
parīvāraḥ3.3.177MasculineSingulardyūtakāraḥ, paṇaḥ, dyūtam
pariveṣaḥ1.3.32MasculineSingularparidhiḥ, upasūryakam, maṇḍalamhalo
parjanyaḥ3.3.154MasculineSingularrghadveṣaḥ, anutāpaḥ
parṇāsaḥMasculineSingularkaṭhiñjaraḥ, kuṭherakaḥ
paryaṅkaḥ3.3.19MasculineSingulardhīvaraḥ
paryantabhūḥFeminineSingularparisaraḥ
paryaṭanam2.7.38NeuterSingularvrajyā, aṭāṭyā
paryeṣaṇā2.7.34FeminineSingularparīṣṭiḥ
pāṣāṇaḥMasculineSingularupalaḥ, aśmaḥ, śilā, dṛṣat, prastaraḥ, grāvā
paścād3.3.251MasculineSingularharṣaḥ, anukampā, vākyārambhaḥ, viṣādaḥ
paścāttāpaḥ1.7.25MasculineSingularanutāpaḥ, vipratīsāraḥrepeantance
paṭaḥ2.10.18MasculineSingularuṣṇaḥ, dakṣaḥ, caturaḥ, ‍‍‍peśalaḥ, sūtthānaḥ
paṭalam3.3.209NeuterSingulartuṣānalaḥ, śaṅkubhiḥkīrṇaḥśvabhraḥ
pātālam3.3.210NeuterSingularaṅkuraḥ
pāṭaliḥ2.2.54MasculineSingularkuberākṣī, pāṭalā, amoghā, kācasthālī, phaleruhā, kṛṣṇavṛntā
pāṭhāFeminineSingularpāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī
pāṭhīMasculineSingularcitrakaḥ, vahnisañjñakaḥ
patiḥ2.6.25MasculineSingulardhavaḥ, priyaḥ, bhar
patnī2.6.5FeminineSingularjāyā, ‍dārā, ‍pāṇigṛhītī, dvitīyā, sahadharmiṇī, bhār
patralekhā2.6.123FeminineSingularpattrāṅguliḥ
pātram3.3.187NeuterSingularpatnī, śarīram
patram3.3.187NeuterSingularmukhāgram(śūkarasya), kroḍam, halam
pattiḥ3.3.79FeminineSingularvedaḥ, śravaḥ
pattramNeuterSingulardalam, parṇam, chadaḥ, palāśam, chadanam
paṭuparṇīFeminineSingularhaimavatī, svarṇakṣīrī, himāvatī
paurṇamāsīFeminineSingularrṇimāday of full moon
pauṣkaraṃ mūlamNeuterSingularkāśmīram, padmapatram
payaḥ3.3.241NeuterSingularhiṃsraḥ
pāyasaḥ1.2.129MasculineSingularsaraladravaḥ, śrīvāsaḥ, vṛkadhūpaḥ, śrīveṣṭaḥ
payodharaḥ3.3.171MasculineSingularajātaśṛṅgaḥgauḥ, kāleऽpiaśmaśruḥnā
pecakaḥ3.3.6MasculineSingularekadeśaḥ, pratikūlaḥ
pelavam3.1.66MasculineSingularviralam, tanu
peśalaḥ3.3.213MasculineSingularmantrī, sahāyaḥ
peṭakaḥ3.3.20MasculineSingularstrīdhanam
phalakaḥ2.8.91MasculineSingularphalam, carmaḥ
phālam2.6.112MasculineSingularrpāsam, bādaram
phalam3.3.209NeuterSingularvastram, adhamaḥ
phalam2.9.13NeuterSingularkuṭakam, phālaḥ, kṛṣakaḥ, nirīśam
phalapūraḥMasculineSingularbījapūraḥ
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
picchilā2.2.46FeminineSingularmocā, sthirāyuḥ, śālmaliḥ, raṇī
picchilā2.2.62FeminineSingularaguru, śiṃśapā
pīḍā1.9.3FeminineSingularamānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkhammental halu
pīḍanam2.8.112NeuterSingularavamardaḥ
pīluḥMasculineSingularguḍaphalaḥ, sraṃsī
pīluḥ3.3.201MasculineSingularprāṇyaṅgajābaliḥ, karaḥ, upahāraḥ
pinākaḥ3.3.14MasculineSingularmukhyaḥ, rūpī
pīnasaḥ2.6.51MasculineSingularpratiśyāyaḥ
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
pīnoghnī2.9.72FeminineSingulardroṇadugdhā
pipāsā2.9.56FeminineSingularudanyā, tṝṭ, tarṣaḥ
piśunaḥ3.3.134MasculineSingularparicchedaḥ, paryuptaḥ, salilasthitaḥ
pītadruḥ2.2.60MasculineSingularsaralaḥ, pūtikāṣṭham
pītadruḥMasculineSingularpacampacā, ruharidrā, parjanī, kālakeyaḥ, haridraḥ, r
pītaḥMasculineSingularharidrābhaḥ, gauraḥyellow
pītanaḥMasculineSingularāmrātakaḥ, kapītanaḥ
pitarau2.6.37MasculineDualprasūjanayitārau, mātāpitarau, mātarapitarau
pītasālakaḥ2.2.43MasculineSingularbandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ
plakṣaḥMasculineSingularjaṭī, parkaṭī
plavaṃgamaḥ3.3.145MasculineSingularvaṇikpathaḥ, puram, vedaḥ
potaḥ3.3.66MasculineSingularbhūmidharaḥ, nṛpaḥ
potaḥ2.5.40MasculineSingularśāvakaḥ, śiśuḥ, pākaḥ, arbhakaḥ, ḍimbhaḥ, pṛthukaḥ
potram3.3.188NeuterSingularrāṣṭram
prabhāFeminineSingularśociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, dīptiḥ, bhāḥ, ruciḥlight
prabhavaḥ3.3.218MasculineSingularparipaṇam, strīkaṭīvastrabandhaḥ
prābhṛtam2.8.27NeuterSingularpradeśanam
pracchannamNeuterSingularantardvāram
pracetāḥ1.1.63MasculineSingularpāśī, yādasāmpatiḥ, appatiḥ, varuṇaḥvaruna
pradhānam3.3.129NeuterSingularśarīram, pramāṇam
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
pradhānam1.4.29NeuterSingularprakṛtiḥnatur
pradoṣaḥ1.4.6MasculineSingularrajanīmukhamevening
pradrāvaḥ2.8.116MasculineSingular‍vidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃ‍dāvaḥ
prāduḥ3.3.264MasculineSingularhetuḥ, avadhāraṇam
prāḍvivākaḥ2.8.5MasculineSingularakṣadarśakaḥ
pragalbhaḥ3.1.24MasculineSingularpratibhānvitaḥ
praghāṇaḥ2.2.12MasculineSingularalindaḥ, praghaṇaḥ
pragrāhaḥ3.3.245MasculineSingularvṛtraḥ
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prajanaḥ2.4.25MasculineSingularupasaraḥ
prājanam2.9.13NeuterSingulartodanam, tottram
prajane2.9.71FeminineSingularbālagarbhiṇī
prajāvatī2.6.30FeminineSingularbhrātṛjāyā
prajñānam3.3.129NeuterSingularprabhāvaḥ, gṛham, dehaḥ, tviṭ
prājñī2.6.12FeminineSingular‍prajñā
prajñuḥ2.6.47MasculineSingularpragatanāsikaḥ
prākāraḥMasculineSingularvaraṇaḥ, sālaḥ
prakāraḥ3.3.170MasculineSingularabdaḥ, strīstanaḥ
prakīryaḥ2.2.48MasculineSingularpūtikarajaḥ, pūtikaḥ, kalimārakaḥ
prakramaḥ2.4.26MasculineSingularabhyādānam, udghātaḥ, ārambhaḥ, upakramaḥ
pramāṇam3.3.60NeuterSingularkramaḥ, nimnor, prahvaḥ, catuṣpathaḥ
pramilā3.3.184FeminineSingularālekhyam, āścaryam
pramītaḥ2.7.28MasculineSingularupasaṃpannaḥ, prokṣitaḥ
pramitiḥ3.4.10FeminineSingularpramā
praṇayaḥ2.4.25MasculineSingularprrayaḥ
prāṅgaḥ2.9.112NeuterSingular‍tryūṣaṇam, vyoṣam
prāṇīMasculineSingularjantuḥ, janyuḥ, śarīrī, cetanaḥ, janmīanimal
praṇidhiḥ3.3.107MasculineSingularramyaḥ
prapañcaḥ3.3.33MasculineSingularvipraḥ, aṇḍajaḥ, dantaḥ
prapauṇḍarīkamNeuterSingularpauṇḍaryam
prāptaḥ3.1.86MasculineSingularpraṇihitam
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
praryāptiḥ03.04.2005FeminineSingularparitrāṇam, hastavāraṇam
prasabham2.8.110NeuterSingularbalātkāraḥ, haṭhaḥ
prasādaḥ3.3.98MasculineSingularnāma, jñānam, saṃbhāṣā, kriyākāraḥ, ājiḥ
prasādaḥ1.3.16MasculineSingularprasannatāpurity or brightness
prasaraḥ2.4.23MasculineSingularvisarpaṇam
prasaraṇam2.8.97NeuterSingularāsāraḥ
prasavaḥ3.3.216MasculineSingularśastraḥ, śūdrāyāṃvipratanayaḥ
prasavyaḥ3.1.83MasculineSingularapaṣṭhu, pratikūlam, apasavyam
prasphoṭanam2.9.26NeuterSingularśṛrpam
prasthaḥ3.3.94MasculineSingularaṅghriḥ, turyāṃśaḥ, raśmiḥ
prasūtā2.6.16FeminineSingularprasūtikā, jātāpatyā, prajātā
prasūtam3.1.62MasculineSingularbhūyaḥ, puru, bahulam, pracuram, sphiram, puruham, adabhram, bhūri, bhūyiṣṭham, bahu, prājyam
prasūtiḥ3.4.10FeminineSingularprasavaḥ
pratāpaḥ2.8.19MasculineSingularprabhāvajaḥ
prāthitaḥ3.1.96MasculineSingulararditaḥ
pratibandhaḥ2.4.27MasculineSingularpratiṣṭambhaḥ
pratigrāhaḥ1.2.140MasculineSingularpatadgrahaḥ
pratihāsaḥMasculineSingularkaravīraḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ
pratīkaḥ3.3.7MasculineSingularrāmaṭham
pratīkāraḥ2.8.112MasculineSingularvairaśuddhiḥ, vairaniryātanam
pratimā2.10.36MasculineSingularpratiyātanā, praticchāyā, pratikṛtiḥ, ar, pratimānam, pratinidhiḥ, pratibimbam
pratisīrā2.6.121FeminineSingularjavanikā, tiraskariṇī
pratiśrayaḥ3.3.161MasculineSingularbalam, prabhāvaḥ
pratiśrut1.7.1FeminineSingularpratidhvānaḥan echo
pratītaḥ3.1.7MasculineSingularvijñātaḥ, viśrutaḥ, prathitaḥ, khyātaḥ, vittaḥ
prativākyam1.6.10NeuterSingularuttaraman answer
pratiyatnaḥ3.3.114MasculineSingularcandraḥ, agniḥ, arkaḥ
pratyādiṣṭaḥ3.1.39MasculineSingularnirastaḥ, pratyākhyātaḥ, nirākṛtaḥ
pratyākhyānam2.4.32NeuterSingularnirākṛtiḥ, nirasanam, pratyādeśaḥ
pratyakṣam3.1.78MasculineSingularaindriyakam
pratyāsāraḥ2.8.80MasculineSingularvyūhaparṣṇiḥ
pratyayaḥ3.3.155MasculineSingularatikramaḥ, kṛcchraḥ, doṣaḥ, daṇḍaḥ
pratyūṣaḥMasculineSingularaharmukham, kalyam, uṣaḥ, pratyuṣaḥ, prabhātamdawn
pratyutkramaḥ2.4.26MasculineSingularprayogārthaḥ
pravāhaḥ2.4.18MasculineSingularpravṛttiḥ
pravalhikā1.6.6FeminineSingularprahelikāriddle/ name of the atharvaveda
pravaṇam3.3.62MasculineSingularpakṣī, rkṣyaḥ
prāvāraḥ2.6.118MasculineSingularuttarāsaṅgaḥ, bṛhatikā, saṃvyānam, uttarīyam
praveṇī2.8.43FeminineSingularvarṇaḥ, paristomaḥ, ‍kuthaḥ, āstaraṇam
pravṛddhaḥ3.1.87MasculineSingularprasṛtaḥ
pravṛddham3.1.76MasculineSingularprauḍham, edhitam
prāvṛṣFeminineSingularvarṣāḥrains
prāyaḥ3.3.161MasculineSingularbhavyam, guṇāśrayam
prekṣā3.3.232FeminineSingularaprema, acikkaṇaḥ
premāMasculineSingularprema, snehaḥ, priyatā, rdamafllection or kindness
pretya2.4.8MasculineSingularamutra
proṣṭapadāḥ1.3.22FemininePluralbhadrapadāḥname of a doouble naksatra of the 3rd and 4th lunar mansions
proṣṭhī1.10.18FeminineSingularśapharīa sort of carp (one kind of fish)
pṛṣat1.10.6NeuterPluralpṛṣataḥ, vipruṭ, binduḥa drop of water
pṛśniparṇīFeminineSingularsiṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā
pṛṣṭhyaḥ2.8.46MasculineSingularsthaurī
pṛthag2.4.2MasculineSingularhiruk, nānā, vinā, antareṇa, ṛte
pṛthagjanaḥ3.3.112MasculineSingularvahniḥ, bar
pṛthukaḥ3.3.3MasculineSingularnāgaḥ, vardhakyaḥ
pṛthuromāMasculineSingularvisāraḥ, jhaṣaḥ, śakalī, matsyaḥ, mīnaḥ, vaisāriṇaḥ, aṇḍajaḥa fish
pṛthvīkāFeminineSingularelā, niṣkuṭiḥ, bahulā, candrabālā
pūḥFeminineSingularnagarī, pattanam, puṭabhedanam, sthānīyam, nigamaḥ, purī
pūjā2.7.36FeminineSingularnamasyā, apacitiḥ, sapar, ar, arhaṇā
pūjyaḥ3.1.3MasculineSingularpratīkṣyaḥ
pūjyaḥ3.3.158MasculineSingularyasyayojñātastatraśabdādikam
pulomajāFeminineSingularśacī, indrāṇīsaci, indra's wife
punaḥ3.3.261MasculineSingularsvargaḥ, paraḥlokaḥ
punarbhavaḥ2.6.84MasculineSingularkararuhaḥ, nakhaḥ, nakharaḥ
puṇḍarīkaḥ3.3.11MasculineSingularapriyam, anṛtam
punnāgaḥ2.4.25MasculineSingulardevavallabhaḥ, puruṣaḥ, tuṅgaḥ, kesaraḥ
puṇyam3.3.168MasculineSingularnivahaḥ, avasaraḥ
purā3.3.261MasculineSingularjijñāsā, anunayaḥ, niṣedhaḥ, vākyālaṅkāraḥ
puradvāram2.2.16NeuterSingulargopuram
puraḥ2.4.7MasculineSingularpurataḥ, agrataḥ
puraḥ3.3.191MasculineSingularpradhānam, siddhāntaḥ, sūtravāyaḥ, paricchadaḥ
puram3.3.191NeuterSingularcāmaraḥdaṇḍaḥ, śayanam, āsanam
purāṇaḥ3.1.76MasculineSingularpurātanam, cirantanam, pratanam, pratnam
puraskṛtaḥ3.3.90MasculineSingularabhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ
purastāt3.3.254MasculineSingularanunayaḥ, āmantraṇam, praśnaḥ, avadhāraṇam, anujñā
rṇaḥ3.1.97MasculineSingularritaḥ
rṇakumbhaḥ2.8.32MasculineSingularbhadrakumbhaḥ
purohitaḥ2.8.5MasculineSingularpurodhāḥ
puruṣaḥ3.3.227MasculineSingularśiroveṣṭam, kirīṭam
puruṣaḥ2.6.1MasculineSingularpañcajanaḥ, ruṣaḥ, naraḥ, pumān
rvaḥ3.3.141MasculineSingulararbhakaḥ, kukṣiḥ, bhrūṇaḥ
rvajaḥ2.6.43MasculineSingularagrajaḥ, agriyaḥ
puṣkaram3.3.194NeuterSingulararuṇaḥ, sitaḥ, pītaḥ
pūtaḥ2.7.49MasculineSingularpavitraḥ, prayataḥ
pūtam3.1.54MasculineSingularpavitram, medhyam
pūtigandhiḥMasculineSingulardurgandhaḥan ill smelling substance
rabhasaḥ3.5.21MasculineSingular
racanā1.2.138FeminineSingularparisyandaḥ
rādhāFeminineSingularviśākhāstar in the cancer
rāḥ3.3.173MasculineSingularvedabhedaḥ, guhyavādaḥ
rahasyam2.8.21MasculineSingular
rājā2.8.1MasculineSingularmahīkṣit, rāṭ, rthivaḥ, kṣamābhṛt, nṛpaḥ, bhūpaḥ
rājā3.3.118MasculineSingulardehaḥ, tvak
rājabījī2.7.2MasculineSingularrājavaṃśyaḥ
rājādanaḥ2.2.45MasculineSingularphalādhyakṣaḥ, kṣīrikā
rājādanamMasculineSingularsannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ
rajaḥ2.6.21NeuterSingularpuṣpam, ārtavam
rajaḥ3.3.239NeuterSingularkham, śrāvaṇaḥ
rājahaṃsaḥ2.5.26MasculineSingular
rajakaḥ2.10.10MasculineSingularnirṇejakaḥ
rājakam2.8.3NeuterSingular
rājanvānMasculineSingular
rājasūyam3.5.31NeuterSingular
rajasvalā2.6.20FeminineSingularātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ
rajatam3.3.86MasculineSingularyuktaḥ, atisaṃskṛtaḥ, marṣī
rājavānMasculineSingular
rājilaḥ1.8.5MasculineSingularḍuṇḍubhaḥamphisbaena
rājyāṅgāni2.8.16NeuterSingular
rākāFeminineSingularmoon,quite full
rakṣaḥsabham3.5.27NeuterSingular
rākṣasaḥMasculineSingularrakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥgiant
rākṣasīFeminineSingularkṣemaḥ, duṣpatraḥ, gaṇahāsakaḥ, caṇḍā, dhanaharī
rakṣivargaḥ2.8.6MasculineSingularanīkasthaḥ
rakṣṇaḥ03.04.2008FeminineSingulartrāṇaḥ
raktakaḥMasculineSingularbandhūkaḥ, bandhujīvakaḥ
raktam3.3.86MasculineSingularanavadhiḥ
raktapā1.10.22FeminineSingularjalaukasaḥ, jalaukāa leech
raktotpalam1.10.41NeuterSingularkokanadamred lotus
rallakaḥ3.5.17MasculineSingular
rāmaḥ3.3.148MasculineSingularruk, stambaḥ, senā
raṃhaḥ1.1.64NeuterSingulartaraḥ, rayaḥ, syadaḥ, javaḥspeed or velocity
raṇaḥ03.04.2008MasculineSingularkvaṇaḥ
raṇaḥ3.3.55MasculineSingularpipāsā, spṛhā
rāṅkavam2.6.112MasculineSingular
rāsabhā3.5.9FeminineSingular
rasāḥ1.5.9MasculinePluralrasa,which can be tasted
rasāḥMasculinePluralkaruṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, raḥ, raudraḥone kind of acting,vigorous
rasajñā2.6.92FeminineSingularrasanā, jihvā
rasālaḥMasculineSingularikṣuḥ
rasāñjanam2.9.102NeuterSingulargandhikaḥ, saugandhikaḥ
rāśiḥ1.3.27MasculinePluralascension
rāśiḥ3.3.222MasculineSingularnimittam, padam, lakṣyam
rasilaḥ2.8.77MasculineSingularurasvān
raśmiḥ3.3.145MasculineSingularupāyapūrvaḥārambhaḥ, upadhā
rāṣṭaḥ3.3.192MasculineSingularpadmam, karihastāgram, rthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam
rāṣṭriyaḥMasculineSingularking's brother in law
rathaguptiḥ2.8.57FeminineSingularva‍rūthaḥ
rathaḥ2.8.51MasculineSingularśatāṅgaḥ, syandanaḥ
rathakāraḥ2.10.4MasculineSingular
rathakāraḥ2.10.9MasculineSingulartakṣā, ‍vardhakiḥ, tvaṣṭāḥ, kāṣṭhataṭ
rathakuṭumbinaḥ2.8.61MasculineSingulardakṣiṇasthaḥ, yantā, sūtaḥ, kṣattā, rathiḥ, niyantā, savyeṣṭhaḥ, prājitā
rathāṅgam2.8.56NeuterSingularapaskaraḥ
rathī2.8.77MasculineSingularrathinaḥ, rathikaḥ
rathī2.8.61MasculineSingularsyandanārohaḥ
rathyāFeminineSingularpratolī, viśikhā
rathyaḥ2.8.46MasculineSingular
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, rtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
ratnam3.3.133NeuterSingularūnaḥ, garhyaḥ
ratniḥ2.6.87FeminineSingular
raudram1.7.20MasculineSingularugramwrath or anger
rauhiṇeyaḥMasculineSingularbudhaḥ, saumyaḥmercury
raumakam2.9.43NeuterSingularvasukam
ravaṇaḥ3.1.36MasculineSingularśabdanaḥ
revā1.10.32FeminineSingularnarmadā, somodbhavā, mekalakanyakānarmada(river)
riṅgaṇamNeuterSingularskhalanamcreeding or tumbling
riṣṭam3.3.42NeuterSingularmūlam, lagnakacaḥ
rītiḥ2.9.98FeminineSingular‍śulbam, mlecchamukham, dvyaṣṭam, variṣṭham, udumbaram
rītiḥ3.3.75FeminineSingularbhasma, sampat
rītipuṣpam2.9.104NeuterSingularpiñjaram, pītanam, tālam, ālam
ṛjāvajihmaḥ3.1.71MasculineSingularpraguṇaḥ, ajihmaḥ
ṛkṣagandhāFeminineSingularchagalāntrī, āvegī, vṛddhadārakaḥ, juṅgaḥ
ṛṇam2.9.3NeuterSingularparyudañcanam, uddhāraḥ
rocanaḥ2.2.47MasculineSingularkūṭaśālmaliḥ
rodanam2.6.94NeuterSingularasru, netrāmbu, asram, ru
rodasī3.3.237FeminineSingularkhagaḥ, bālyādiḥ
rogaḥ2.6.51MasculineSingulargadaḥ, āmayaḥ, ruk, rujā, upatāpaḥ, vyādhiḥ
rogahārī2.6.57MasculineSingularagadaṅkāraḥ, bhiṣak, vaidyaḥ, cikitsakaḥ
rohī2.2.49MasculineSingularrohitakaḥ, plīhaśatruḥ, dāḍimapuṣpakaḥ
rohitaḥMasculineSingularlohitaḥ, raktaḥred
rohitam1.3.10NeuterSingularindra's bow unbent
romāñcaḥMasculineSingularromaharṣaṇamhorripilation
romanthaḥ3.5.19MasculineSingular
ṛtuḥ3.3.68MasculineSingularśāstram, nidarśanam
ṛtvijaḥ2.7.19MasculineSingularāgnīdhraḥ, yājakaḥ
rucakaḥMasculineSingularmātuluṅgakaḥ
ruciḥ3.3.34FeminineSingulargoṣṭhaḥ, dhvaniḥ, vahaḥ
rudhiram2.6.64NeuterSingularkṣatajam, śoṇitam, asṛk, lohitam, asram, raktam
rugṇam3.1.90MasculineSingularbhugnam
ruhastakaḥ2.9.34MasculineSingulartardūḥ
rūkṣaḥ3.3.233MasculineSingularrāgaḥ, dravaḥ, śṛṅgārādiḥ, viṣam, ryam, guṇaḥ
rūpyādhyakṣaḥ2.8.7MasculineSingularnaiṣkikaḥ
rupyam2.9.92NeuterSingularharinmaṇiḥ, rutmatam, aśmagarbhaḥ
rūpyam3.3.168MasculineSingularprastaraḥ, adhvaraḥ
ruśatīMasculineSingularinauspicious speech
śabdaḥ1.2.24MasculineSingularnisvānaḥ, nirghoṣaḥ, ravaḥ, ninadaḥ, virāvaḥ, āravaḥ, nādaḥ, svānaḥ, dhvānaḥ, ninādaḥ, saṃrāvaḥ, nisvanaḥ, nirhrādaḥ, svanaḥ, dhvaniḥ, ārāvaḥsound
sabhā3.3.145FeminineSingularśauryaḥ, parākramaḥ
sabhāsadaḥ2.7.18MasculineSingularsabhāstāraḥ, sabhyaḥ, sāmājikaḥ
sabhikā2.10.44MasculineSingulardyūtakārakaḥ
sāci2.4.6MasculineSingulartiraḥ
sacivaḥ3.3.214MasculineSingularpuṣpam, garbhamocanam, utpādaḥ, phalam
śādaḥ3.3.97MasculineSingularharṣaḥ, āmodaḥ
sādhanam3.3.126NeuterSingularnetracchedaḥ, adhvā
sādhīyaḥ3.3.243NeuterSingularādānam, mūlam, śāpaḥ, patnī, parijanaḥ
sādhīyān3.3.243MasculineSingulartulāsūtram, aśvādiraśmiḥ
sādhuḥ3.3.108MasculineSingularkṣaudram, madyam, puṣparasaḥ
sadhurandharaḥ2.9.66MasculineSingularekadhurīṇaḥ, ekadhuraḥ
sahāFeminineSingulartaraṇiḥ, kumārī
sahaḥ3.3.240NeuterSingularnimnagārayaḥ, indriyam
sāhasraḥ2.8.62MasculineSingularsāhasrī
sāhasrakārīṣam2.4.42NeuterSingularkroṣṭā, varuṇaḥ
sahasravedhīFeminineSingularamlavetasaḥ, śatavedhī, cukraḥ
sahodaraḥ2.6.34MasculineSingularsahajaḥ, sagarbhyaḥ, samānodaryaḥ, sodaryaḥ
śaikṣāḥ2.7.13MasculineSingularprāthamakalpikāḥ
śailūṣaḥ2.10.12MasculineSingularśailālī, jāyājīvaḥ, ‍kṛśāśvī, bharataḥ, naṭaḥ
sainikaḥ2.8.62MasculineSingularsenārakṣaḥ
sajjanaḥ2.7.3MasculineSingularāryaḥ, sabhyaḥ, sādhuḥ, mahākulaḥ, kulīnaḥ
sajjanam2.8.33NeuterSingularuparakṣaṇam
sākalyavacanam3.2.2NeuterSingularparāyaṇam
śākaṭabhāraḥ2.9.88MasculineSingularrṣikaḥ
śaklaḥ3.1.33MasculineSingularpriyaṃvadaḥ
śakrapādapaḥ2.2.53MasculineSingulardevadāru, bhadradāru, drukilimam, pītadāru, ru, pūtikāṣṭham, ribhadrakaḥ
śakṛt2.6.68NeuterSingularpurīṣam, gūtham, varcaskam, uccāraḥ, viṣṭhā, avaskaraḥ, viṭ, śamalam
sakṛt3.3.250MasculineSingularpratyakṣam, tulyam
sakthi2.6.74NeuterSingularūruḥ
śākyamuniḥ1.1.14-15MasculineSingularsarrthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, māyādevīsutaḥ, śākyasiṃhaḥbuddha
sālaḥ2.2.44MasculineSingularsasyasaṃvaraḥ, sarjaḥ, rṣyaḥ, aśvakarṇakaḥ
śāleyaḥMasculineSingularśītaśivaḥ, chatrā, madhurikā, misiḥ, miśreyaḥ
samādhiḥ3.3.105MasculineSingularcaraḥ, prārthanam
samagram3.1.66MasculineSingularrṇam, akhilam, kṛtsnam, sarvam, anūnakam, sakalam, nikhilam, aśeṣam, samam, akhaṇḍam, niḥśeṣam, samastam, viśvam
samāhṛtiḥFeminineSingularsaṅgrahaḥcompilation
samajyā2.7.17FeminineSingularāsthānī, pariṣat, āsthānam, goṣṭhī, sadaḥ, sabhā, samitiḥ, saṃsat
samākarṣinMasculineSingularnirrīfar spreading odour
samāna:3.3.134MasculineSingularsaṃhataḥ, bhūṣaṇam, barham, tūṇīraḥ
samarthanam2.8.25NeuterSingularsaṃ‍pradhāraṇā
samastulyaḥ2.10.37NeuterSingularsamānaḥ, samaḥ, tulyaḥ, sadṛkṣaḥ, sadṛk, sādhāraṇaḥ
samasyāFeminineSingularsamāsārthāa part of a stanza to be completed
samayā3.3.260MasculineSingularvistāraḥ, aṅgīkṛtiḥ
samayā2.4.7MasculineSingularnikaṣā, hiruk
sambhramaḥ2.4.26MasculineSingulartvarā
śaṃbhuḥMasculineSingularkapar, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51)shiva, god
śambhuḥ3.3.142MasculineSingulargauḥ, strī
saṃgaraḥ3.3.174MasculineSingularryam, ravaḥ, gajendrāṇāṃgarjitam
samīraṇaḥMasculineSingularmaruvakaḥ, prasthapuṣpaḥ, phaṇijjakaḥ, jambīraḥ
samitiḥ3.3.77FeminineSingularprabhāvaḥ
saṃkalpaḥMasculineSingularpraṇidhānam, avadhānam, samādhānamdetermination
saṃkramaḥ2.4.25MasculineSingulardurgasaṃcaraḥ
saṃkulamMasculineSingularkliṣṭam, parasparaparāhṛtaminconsistent
saṃnaddhaḥ2.8.67MasculineSingularvarmitaḥ, sajjaḥ, daṃśitaḥ, vyūḍhakaṅkaṭaḥ
śampā1.3.9FeminineSingularcañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatīlighting
samparāyaḥ3.3.158MasculineSingularvirodhaḥ
sampattiḥ2.8.82FeminineSingularśrīḥ, lakṣmīḥ, saṃpat