Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"puram" has 3 results
puram: neuter nominative singular stem: pur
puram: feminine accusative singular stem: pur
puram: neuter accusative singular stem: pur
Amarakosha Search
5 results
WordReferenceGenderNumberSynonymsDefinition
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
plavaṃgamaḥ3.3.145MasculineSingularvaṇikpathaḥ, puram, vedaḥ
puradvāram2.2.16NeuterSingulargopuram
puram3.3.191NeuterSingularcāmaraḥdaṇḍaḥ, śayanam, āsanam
Bloomfield Vedic
Concordance
0 results0 results1 result
puram id dhṛṣṇv arcata SV.1.362d. See prec. but one.
Vedabase Search
Wordnet Search
"puram"" has 3 results.

puram

puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ   

janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti।

mumbaī iti bhāratasya bṛhattaraṃ puram।

puram

trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ   

ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā।

pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।

puram

nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ   

nagaravāsinaḥ।

puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।

Parse Time: 1.076s Search Word: puram" Input Encoding: IAST: puram