Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
1 result
     
     Apte Search  
1 result
     
pramathanam प्रमथनम् 1 Hurting, injuring, tormenting. -2 Killing, slaughter. -3 Churning, stirring about.
     Wordnet Search "pramathanam" has 3 results.
     

pramathanam

pādāghātaḥ, padapātaḥ, caraṇapātaḥ, pādāsphālanam, pādādhyāsaḥ, caraṇaskandanam, pramathanam   

padasya āsphālanam।

kasyacit pādāghātaḥ śrūyate।

pramathanam

vadhaḥ, hatyā, hananam, ghātaḥ, māraṇam, nāśaḥ, niṣūdanam, hiṃsā, hiṃsanam, ālambhaḥ, viśasanam, vyāpādanam, pramāpaṇam, nibarhaṇam, nikāraṇam, viśāraṇam, pravāsanam, parāsanam, saṃjñapanam, nirgranthanam, nistarhaṇam, kṣaṇanam, parivarjanam, nirvāpaṇam, pramathanam, krathanam, ujjāsanam, piñjaḥ, viśaraḥ, unmāthaḥ   

saṃharaṇam yasmin prāṇaiḥ viyujyate।

duṣṭānāṃ vadhaṃ kartuṃ īśvaraḥ avatarati।

pramathanam

pramathanam   

indrajālaviśeṣaḥ ।

pramathanaṃ śastre eva bhavati

Parse Time: 1.848s Search Word: pramathanam Input Encoding: IAST: pramathanam