pitsan | khagaḥ, vihagaḥ, pakṣī, pakṣiṇī, vihaṅgaḥ, vihaṅgamaḥ, patagaḥ, patrī, patatrī, vihāyāḥ, garutmān, nīḍajaḥ, nīḍodbhavaḥ, dvijaḥ, aṇḍajaḥ, nagaukāḥ, pakṣavāhanaḥ, śakuniḥ, śakunaḥ, vikiraḥ, viṣkiraḥ, vājī, patan, śakuntaḥ, nabhasaṅgamaḥ, patrarathaḥ, viḥ, pitsan  yasya pakṣau cañcuḥ vidyate tathā ca yaḥ aṇḍakoṣāt jāyate। taḍāge naike citrāḥ khagāḥ santi।
|