pita
vaikalpika, vikalpaka, savikalpaka, ānukalpika, vikalpita , savikalpa, aicchika, kāmya
dvayoḥ bahuṣu vā ekasya svecchayā cayanam।
praśnapatrikāyāṃ dvau anivāryau tathā ca catvāraḥ vaikalpikāḥ praśnāḥ santi।
pita
svayaṅkalpita , svayaṅkṛta, svataḥkalpita
yad svasya kalpanayā vinirmitam।
eṣā mama svayaṅkalpitā racanā।
pita
pita rau, mātāpita rau, tātajanayitryau, janakajananyau
yayoḥ sambandhena yayoḥ śarīrāt anya(sva)śarīrotpattiḥ।
mātāpitarayoḥ sevā kartavyā।
pita
kalpita , kālpanika, ayathārtha, manobhava
kalpanodbhavaḥ।
saḥ kalpitāṃ kathāṃ śṛṇoti।
pita
citrita, varṇita, varṇagata, rañjita, citragata, citrārpita , ālithita, abhilikhita, ālekhyagata
yasyopari citram ālekhitam asti।
dvāre citritaḥ paṭaḥ baddhaḥ।
pita
satyāpita , pramāṇita
yasya satyāpanaṃ kṛtam।
āvedanapatraiḥ saha caritrapramāṇapatrasya satyāpitā pratilipi api upayujyatām।
pita
visthāpita , sthānacyuta
svasya sthānāt cyotitaḥ।
sā visthāpitāni vastūni punarekavāraṃ paśyati।
pita
pītacandanam
pītavarṇīyaṃ candanam।
sajjanena sthāne sthāne pītacandanaṃ liptam।
pita
kusumita, kusumavāna, puṣpita , praphulla, phullavat, puṣpin, vikasin, puṣpada
puṣpaiḥ yuktam।
sītāyāḥ udyāne naikāḥ puṣpitāḥ kṣupāḥ santi।
pita
puṣpahīna, apuṣpita , puṣparahita, apuṣpa, kusumarahita
puṣpaiḥ vihīnaḥ।
eṣaḥ puṣpahīnaḥ kṣupaḥ।
pita
kalpita sthānam
tat sthānaṃ yad kalpanāyāṃ vartate।
kaviḥ kāvye kalpitasthāne nayati।
pita
niścala, dṛḍha, sthira, acala, avicalita, dhīra, dhṛtimat, dhairyavat, stheyas, stheṣṭha, akampita , akṣubdha, askhalita, avyabhicārin, vyavasthita, sthita, sthitimat, gāḍha, pragāḍha
yaḥ na vicalati।
niścalaḥ puruṣaḥ svadhyeyaṃ prāpnoti। / samādhau acalā buddhiḥ।
pita
kalpita jīvaḥ
kalpanāyāṃ vartamānaḥ paśuḥ।
matsyakanyā iti kalpitajīvaḥ asti yasya varṇanaṃ kathāsu dṛśyate।
pita
kalpita -krīḍakaḥ
kāsucana krīḍāsu saḥ kalpitaḥ krīḍakaḥ yasya sthāne upasthitaḥ krīḍakaḥ eva krīḍati।
kalpita-krīḍakasya krīḍā vayaṃ na krīḍāmaḥ।
pita
vyūḍha, saṃvyūḍha, vinyasta, vihita, prativihita, vyavasthāpita , saṃsthāpita , racita, viracita, kalpita , parikalpita , sṛṣṭa, ghaṭita, paripāṭīkṛta
yasmin kāpi vyavasthā vā kopi niyamo vā asti।
tena kakṣe samyak viracitāni vastūni vikīrṇāni।
pita
kalpita , parikalpita , kālpanika, manaḥkalpita , kṛtrima, kṛtaka
yad manasā nirmitaṃ racitam vā।
śyāmasya kathanam aviśvasyaṃ tasya kathanaṃ kalpitam syāt।
pita
akampana, akampita tā, spandanahīnatā
kampanarahitasya bhāvaḥ।
kānicana vastūni kampanarahitāni dṛśyante paraṃ teṣu kampanāni bhavanti।
pita
nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ, yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ।
nimbaḥ atīva upayogī vṛkṣaḥ asti।
pita
cintita, sucintita, sañcintita, saṃcintita, parāmṛṣṭa, samīkṣita, ālocita, nirupita , vicārita, sunirupita , pratīkṣita, nirīkṣita, vigaṇita, mata, smṛta
yasya samīkṣā kṛtā vartate।
ayaṃ viṣayaḥ asmābhiḥ cintitaḥ asti atra punarvicārasya āvaśyakatā nāsti।
pita
uktiḥ, vyāhāraḥ, lapita m, bhāṣitam, vacanam, vacaḥ
yad prāgeva uktam।
ācāryasya viṣaye tasya uktiṃ śrutvā vayaṃ sarve vismitāḥ abhavan।
pita
kuṅkumam, vāhnīkam, vāhnikam, varavāhnīkam, agniśikham, varaḥ, varam, baraḥ, baram, kāśmīrajanma, kāśmīrajaḥ, pītakam, pītanam, pītacandanam, pītakāveram, kāveram, raktasaṃjñam, raktam, śoṇitam, lohitam, lohitacandanam, gauram, haricandanam, ghusṛṇam, jāguḍam, saṅkocam, piśunam, ghīram, kucandanam
puṣpaviśeṣaḥ।
mahyaṃ kāśmīrajena yuktā kulphīprakāraḥ rocate।
pita
puṣpita , kusumita, praphullita, praphulita, smita, vikasita
gātrāṇāṃ dalānāṃ vā anyonyaviśleṣaḥ।
sūryodaye padmaṃ phullaṃ bhavati।
pita
gururatnam, pītamaṇiḥ, pītasphaṭikam, pītāśmaḥ, puṣparāgaḥ, mañjumaṇiḥ, vācaspativallabhaḥ, somālakaḥ
mūlyavat pītaratnam।
tasya aṅguliḥ gururatnena śobhate।
pita
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
pita
agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpita ḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
pita
nirarthaka, asaṅgata, asambaddha, jalpita , pralapita
yad yathārthaṃ nāsti।
nirarthakaṃ mā vada।
pita
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
pita
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
pita
brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ, sadānandaḥ, rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ
devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti।
nāradaḥ brahmaṇaḥ putraḥ asti।
pita
kalpanātīta, akalpanīya, akalpita , acintya
kalpanīyāt param।
eṣā vicāradhārā kalpanātītā।
pita
aguru, vaṃśikam, rājārham, loham, kṛmijam, joṅgakam, kṛṣṇam, tohākhyam, laghu, pītakam, varṇaprasādanam, anārthakam, asāram, kṛmijagdham, kāṣṭhakam
kāṣṭhaviśeṣaḥ, sugandhikāṣṭhaviśeṣaḥ, āyurvede asya guṇāḥ tiktatvaṃ, lepe rūkṣatvam,vraṇakaphavāyuvāntimukharoganāsitvādi;
agurū pravaṇaṃ lohaṃ rājārhaṃ yogajam tathā vaṃśikaṃ kṛmijañcāpi kṛmijagdhamanāryakam।
pita
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
pita
amāpita , aparimāpita
yaḥ na māpitaḥ।
amāpitasya kṣetrasya vibhājanasya viṣaye bahuvivādaḥ jātaḥ।
pita
pratyarpita
yat pratidīyate।
pratyarpitasya ṛṇasya prāptikā adyāpi na prāptā।
pita
saṃsthāpita , adhiṣṭhita, adhiṣṭhāpita , sthāpita , virājita
yasya sthāpanā kṛtā।
eṣā pāṭhaśālā mama pitāmahena saṃsthāpitā।
pita
apuṣpita , avikasita, mukulita, aphulla, asphuṭa
yaḥ puṣpitaḥ nāsti।
apuṣpitaṃ puṣpaṃ mā utpāṭaya।
pita
vacanam, vāṇī, svaraḥ, gīḥ, girā, ravaḥ, vāk, kaṇaṭharavaḥ, vacas, uktaḥ, vyāhāraḥ, vyāhṛtiḥ, bhāṣitam, lapita m, kaṇṭhadhvaniḥ
manuṣyasya mukhāt nirgataḥ sārthaḥ śabdaḥ।
tad vacanaṃ vada yad subhāṣitam asti।
pita
kruddha, krodhita, kupita , kṣubdha
yaḥ kupyati।
kruddhasya vyakteḥ vivekaḥ bhraṣṭo bhavati।
pita
pitā, tātaḥ, janakaḥ, vaptā, janayitā, janmadaḥ, guru, janyaḥ, janitā, bījī, vapraḥ
pāti rakṣati apatyam yaḥ।
mama pitā adhyāpakaḥ asti। / janako janmadātā ca rakṣaṇācca pitā nṛṇām।
pita
kalpanā, manogatam, manaḥkalpita m, manoguptam, manasijam
manasi utpannaḥ vicāraḥ।
asya kāryasya samāptiḥ adhunā bhavati iti mama kalpanā।
pita
koṣṭhaḥ, kapāṭikā, piṭaḥ, piṭam, koṣṭhakaḥ
bṛhadāyatanaḥ kośaḥ yasmin vastunidhānārthe śālāraḥ asti।
sarvāṇi vastrāṇi koṣṭhe nidhāpayatu।
pita
kāṃsyam, ghaṇṭāśabdaḥ, ghoṣaḥ, ghorapuṣpam, tāmrārdham, pītaloham
rāsāyanikadhātuviśeṣaḥ tāmraraṅgamiśritadhātuḥ, tasya guṇāḥ cakṣurhitakāritvam, vātakaphavikāranāśitvam।
kāṃsyakāraḥ kāṃsasya pātraṃ karoti।
pita
nimbaphalam, ariṣṭaphalam, hiṅguniryāsaphalam, mālakaphalam, picumardaphalam, arkapādapaphalam, kaiṭaryaphalam, chardighnaphalam, prabhadraphalam, pāribhadrakaphalam, kākaphalam, kīreṣṭaphalam, netāphalam, viśīrṇaparṇaphalam, yavaneṣṭaphalam, pītasārakaphalam, śītaphalam, picumandaphalam, tiktakaphalam, kīkaṭaphalam, śūkamālakaphalam
nimbasya phalam।
nimbaphalaṃ bheṣajanirmāṇe upayujyate।
pita
vāstavikam, vāstavikaḥ, vāstavikī, vāstavaḥ, vāstavī, vāstavam, tathyaḥ, tathyam, tathyā, yathārthaḥ, yathārtham, yathārthā, san, sat, satī, satyaḥ, satyam, satyā, prakṛtaḥ, prakṛtā, prakṛtam, akalpita ḥ, akalpita m, akalpitā
yad yathārthabhūtam asti tad।
śaśaśṛṅgaṃ na vāstavikaḥ padārthaḥ asti।
pita
campakaḥ, cāmpeyaḥ, hemapuṣpakaḥ, svarṇapuṣpaḥ, śītalachadaḥ, subhagaḥ, bhṛṅgamohī, śītalaḥ, bhramarātithiḥ, surabhiḥ, dīpapuṣpaḥ, sthiragandhaḥ, atigandhakaḥ, sthirapuṣpaḥ, hemapuṣpaḥ, pītapuṣpaḥ, hemāhvaḥ, sukumāraḥ, vanadīpaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya puṣpāṇi pītavarṇīyāni sugandhitāni ca santi।
tasya prāṅgaṇe campakaḥ kundam ityādīni santi।
pita
kuśūlaḥ, dhānyāgāram, śasyāgāram, annakoṣṭhaḥ, kaṇḍolaḥ, piṭaḥ, kṛdaraḥ, marāraḥ
annasya āgāram।
śāsanena dhānyahaṭe kuśūlaṃ nirmitaṃ yat kṛṣakaiḥ vaṇikbhiśca upayujyate। / ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ ।
pita
agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam
puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।
agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
pita
piṭakaḥ, peṭakaḥ, peṭā, ḍalakam, ḍallakaḥ, karaṇḍaḥ, mañjūṣā, kaṇḍolaḥ
vaṃśavetrādimayasamudgakaḥ।
saḥ śirasi piṭakam ādhṛtya śākān vikrīṇāti।
pita
prapitāmahī
prapitāmahasya patnī।
mama prapitāmahī śatādhikaṃ daśa varṣāṇi ajīvat।
pita
garjaram, pītakandam, śikhāmūlam, svādumūlam, piṇḍamūlam, gṛñjanam
madhuraḥ kandaḥ yaḥ khādyate।
garjare kārbohāīḍreṭa ityasya mātrā adhikā asti।
pita
gājaram, gārjaraḥ, piṅgamūlaḥ, yavanaḥ, gṛñjanam, gṛñjanakam, supītam, nāraṅgam, śikhāmūlam, sthauṇeyam, sthauṇeyakam, sumūlakam
ekaḥ kṣupaḥ yasya kandaḥ miṣṭaḥ asti।
saḥ kṛṣīkṣetrāt gājarāṇi unmūlayati।
pita
parivartita, anyathākṛta, anyathābhūta, ūḍha, ūhita, vikapita , vikārita, vipariṇata, vyasta
yasmin parivartanaṃ jātam।
santasamāgamena tasya hṛdayaṃ parivartitaṃ jātam।
pita
anupradānam, aṃhitiḥ, apavargaḥ, apasarjanam, ijyaḥ, utsargaḥ, utsarjanam, udāttaḥ, upasattiḥ, upasadaḥ, dattam, dādaḥ, dānīyam, dāyaḥ, namas, niryātanam, nirvapaṇam, pradānam, vilambhaḥ, viśraṇanam, vihāpita m, sparśanam, apavarjanam
kasyāpi sāmājike dhārmikādeḥ kāryārthe dānarūpeṇa vibhinnajanāt saṅkalitaṃ dhanādiḥ।
tena mandirārthe saṅkalitena anupradānena svasya gṛhaṃ vinirmitam।
pita
vipitā
saḥ puruṣaḥ yaḥ mātuḥ patiḥ asti kintu apatyasya pitā nāsti।
rāmasya vipitā sajjanaḥ asti।
pita
bhāṣā, bhāṣaṇam, vāk, vāṇī, vācā, goḥ, girā, uktiḥ, vākśaktiḥ, vadantiḥ, nigadaḥ, nigādaḥ, vyāhāraḥ, vyāhṛtiḥ, vacanam, vādaḥ, tāpaḥ, abhilāpaḥ, lapita m, lapanam, bhaṇitiḥ, bhāratī, sarasvatī, rādhanā, kāsūḥ
mukhanirgataḥ sārthakaḥ dhvanisamūhaḥ।
bhāṣā samparkasya mādhyamam ।
pita
ākampita
yaḥ kampitaḥ।
śatrubhayena ākampitā senā raṇāt palāyitā।
pita
haridrā, harit, suvarṇā, kāñcanī, pītā, gaurī, svarṇavarṇā, kāverī, umā, śivā, dīrgharāgā, haladdī, pauñjā, pītavālukā, hemanāśā, rañjanī, bhaṅgavāsā, gharṣiṇī, pītikā, rajanī, mehaghnī, bahulā, varṇinī, rātrināmikā, niśāhvā, niśā, śarvarī, varavarṇinī, varṇadātā, maṅgalapradā, hemarāgiṇī, gharṣaṇī, janeṣṭā, kṛmaghnī, lasā, yāminī, varāṅgī, varā, varṇadātrī, pavitrā, haritā, viṣaghnī, piṅgā, maṅgalyā, maṅgalā, lakṣmīḥ, bhadrā, śiphā, śobhā, śobhanā, subhagāhvayā, śyāmā, jayantikā
oṣadhiviśeṣaḥ asya pītavarṇīyāni mūlāni pākādiṣu vyañjanatvena upayujyante raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu api upayujyante।
samaye akṛtena siṃcanena haridrā śuṣkā jātā। / haridrā kapha-pittāstraśotha-kaṇḍuvraṇāpahā।
pita
tapta, ātapta, uttāpita , pratapta, paritapta
yad tāpitam।
taptena pātrena hastaḥ ajalat।
pita
indravallī, viśālā, aindrī, citrā, gavākṣī, gajacirbhaṭā, mṛgervāruḥ, piṭaṅkīkī, mṛgādanī, indrā, aruṇā, gavādanī, kṣudrasahā, indracirbhiṭī, sūryā, viṣaghnī, gaṇakarṇikā, amarā, mamātā, sukarṇī, suphalā, tārakā, vṛṣabhākṣī, pītapuṣpā, indravallarī, hemapuṣpī, kṣudraphalā, vāruṇī, bālakapriyā, raktairvāruḥ, viṣalatā, śakravallī, viṣāpahā, amṛtā, viṣavallī, citraphalā, gavākṣaḥ
ekā vanyā latā yasyāḥ phalāni raktavarṇīyāni santi।
indravalyaḥ phalaṃ tiktam asti।
pita
siddha, samupakalpita
yad kāryasampādanāya upayoktum sajjaḥ।
siddhāni vastūni prakoṣṭhe sthāpitāni।
pita
pitāmahaḥ, prapitā
pituḥ pitā।
mama pitāmahaḥ dharmaniṣṭhaḥ asti।
pita
bilvam, kapītanaḥ, karkaṭāhvaḥ, karkoṭakam, gandhaphalam, goharītakī, trijaṭā, mahākapitthaḥ, mahāphalam, maheśabandhuḥ, māṅgalyam, lakṣmīphalam, śrīphalam, śāṇḍilyaḥ
bilvavṛkṣasya phalaṃ yad rasayuktam asti।
bilvasya peyam udarasya kṛte upakāri asti।
pita
pītāmbaram
pītaṃ vastram।
mahātmā pītāmbaraṃ dhārayati।
pita
pīta, piṅga, piṅgala, piṅgalaka, hari, harit, harita, kādrava, pāṇḍu
haridrāyāḥ varṇaḥ iva varṇaḥ yasya।
tasya vastraṃ pītam āsīt।
pita
dharmapitā
yaḥ kasyacit janmataḥ eva pitā nasti paraṃ yaṃ kaścana pitārūpeṇa manyate।
dinānāthamahodayaḥ naikeṣām anāthānāṃ dharmapitā asti।
pita
laghupiṭakaḥ
laghuḥ piṭakaḥ।
vyālikaḥ laghupiṭakāt sarpaṃ nirakāsayat।
pita
māpita
yad miyate।
ete vrīhayaḥ māpitāḥ santi।
pita
varṇita, nirūpita , citrita
yad varṇyate।
rāmāyaṇe bhagavataḥ rāmasya caritraṃ viśeṣatvena varṇitam asti।
pita
śirīṣaḥ, bhaṇḍilaḥ, bhaṇḍiraḥ, bhaṇḍīlaḥ, bhaṇḍīraḥ, mṛdupuṣpaḥ, śukataruḥ, viśanāśanaḥ, śītapuṣpaḥ, bhaṇḍikaḥ, svarṇapuṣpakaḥ, śukeṣṭaḥ, varhapuṣpaḥ, viṣahantā, supuṣpakaḥ, uddānakaḥ, śukrataruḥ, lomaśapuṣpakaḥ, kapītakaḥ, kaliṅgaḥ, śyāmalaḥ, śaṅkhiniphalaḥ, madhupuṣpaḥ, vṛttapuṣpaḥ, śikhinīphalaḥ, bhaṇḍiḥ, plavagaḥ, śukapuṣpaḥ
tīkṣṇasārāsadṛśaḥ dīrghaḥ vṛkṣaḥ।
śirīṣasya kāṣṭhaṃ dṛḍham asti।
pita
haridrā, harit, suvarṇā, kāñcanī, pītā, gaurī, svarṇavarṇā, kāverī, umā, śivā, dīrgharāgā, haladdī, pauñjā, pītavālukā, hemanāśā, rañjanī, bhaṅgavāsā, gharṣiṇī, pītikā, rajanī, mehaghnī, bahulā, varṇinī, rātrināmikā, niśāhvā, niśā, śarvarī, varavarṇinī, varṇadātā, maṅgalapradā, hemarāgiṇī, gharṣaṇī, janeṣṭā, kṛmaghnī, lasā, yāminī, varāṅgī, varā, varṇadātrī, pavitrā, haritā, viṣaghnī, piṅgā, maṅgalyā, maṅgalā, lakṣmīḥ, bhadrā, śiphā, śobhā, śobhanā, subhagāhvayā, śyāmā, jayantikā
oṣadhimūlaviśeṣaḥ। haridrā nāma oṣadheḥ pītavarṇīyāni mūlāni ye janaiḥ pākādiṣu vyañjanatvena upayujyante। raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu upayujyante।
haridrāyāḥ lepena tvakśuddhiḥ bhavati।
pita
nāpita ḥ, kṣurī, muṇḍī, divākīrti, antāvasāyī, kalpakaḥ
jātiviśeṣaḥ- yaḥ muṇḍanādikāryāṇi karoti।
rāmaḥ muṇḍanārthe nāpitasya ālayaṃ gataḥ।
pita
kampita , kampāyamāna, kampamāna
yasmin kampanāni jāyante।
bālakena vāraṃvāraṃ giṭāravādyasya tantrī kampitā kṛtā।
pita
pitāmahī, pitāmahapatnī
pitāmahasya patnī piturmātā ca।
satyavatiḥ dhṛtarāṣṭrasya pitāmahī āsīt।
pita
prapitāmahaḥ
prakarṣeṇa pitāmahaḥ, pitāmahasya pitā ca।
pitā yasya tu vṛttaḥ syādjīvedvāpi pitāmahaḥ। pituḥ sa nāma saṃkīrtaya kīrtayet prapitāmaham ॥
pita
pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam
dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।
pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।
pita
methikā, methinī, methī, dīpanī, bahuputrikā, bodhinī, gandhabījā, jyotiḥ, gandhaphalā, vallarī, candrikā, manthā, miśrapuṣpā, keravī, kuñcikā, bahuparṇī, pītabījā
ekaḥ kṣupaḥ yasya parṇānāṃ śākaṃ kriyate।
saḥ gṛhasya pṛṣṭhabhāge ekasmin laghukhaṇḍe methikām avapat।
pita
methinī, methī, dīpanī, bahuputrikā, bodhinī, gandhabījā, jyotiḥ, gandhaphalā, vallarī, candrikā, manthā, miśrapuṣpā, keravī, kuñcikā, bahuparṇī, pītabījā
ekasya kṣupaviśeṣasya bījam।
methinyāḥ upayogaḥ vyañjanarūpeṇa kriyate।
pita
jāmātṛpitā, snuṣāpitā
jāmātuḥ pitā snuṣāyāḥ pitā vā।
bhoḥ mama snuṣāpitā mahān paṇḍitaḥ।
pita
samarpita
yasya samarpaṇaṃ kṛtam।
gāndhī mahodayena svasya jīvanaṃ samājasevārthe samarpitam asti।
pita
kalpita kathā, mithyākathā
kālpanikī kathā।
pitāmahī nidrāsamaye kalpitakathāṃ śrāvayati sma।
pita
abhihitam, kathitam, uktam, bhaṇitam, bhāṣitam, uditam, jalpita m, ākhyātam, lapita m, gaditam, nigaditam, īritam, udīritam, bhaṇitam, laḍitam, rapita m, raṭhitam, bhaṭitam, raṭitam, vyāhṛtam
yad prāg eva uktam।
yad vibhāgapramukhena abhihitaṃ tad eva karaṇīyam।
pita
indravāruṇī, viśālā, aindrī, citrā, gavākṣī, gajacirbhacā, mṛgervāru, piṭaṅgikī, mṛgādanī, indrā, aruṇā, gavādanī, kṣudrasahā, indracarbhiṭī, sūryā, viṣaghnī, gaṇakarṇikā, amarā, mātā, sukarṇī, suphalā, tārakā, vṛṣabhākṣī, potapuṣpā, indravallarī, hemapuṣpī, kṣudraphalā, vāruṇī, bālakapriyā, raktairvāruḥ, viṣalatā, śakravallī, viṣāpahā, amṛtā, viṣavallī, citraphalā
latāviśeṣaḥ yaḥ bheṣajayuktaḥ dīrghajīvī asti tathā ca yasya parṇāni tāmbulasya parṇasadṛśāni santi।
indravāruṇeḥ puṣpāṇi pītavarṇīyāni santi tathā ca samūharūpeṇa santi।
pita
tāta, janaka, pitā
pitrarthe sambodhanam।
vayam pituḥ tāta iti samāhvayāmaḥ।
pita
piṭakaḥ, peṭakaḥ, peḍā, mañjūṣā, peṭaḥ, peṭikā, tariḥ, tarī, mañjuṣā, peḍikā
vaṃśaśalākayā vinirmitaṃ pidhānayuktaṃ pātram।
piṭake sarpaḥ asti।
pita
paribhraṣṭa, kṣayita, vinidhvasta, vidhvasta, dhvaṃsita, paricyuta, viplāvita, nāśita, paridhvasta, kṣapita , parikṣīṇa, niṣpātita, kṣayayukta, vipanna, bhraṣṭa, vilupta, utsanna, avamṛdita
vipannatāṃ gatam।
paribhraṣṭaṃ gṛhaṃ dṛṣṭvā kṛṣakaḥ krandati।
pita
harita, pītanīla
yaḥ śādvalavarṇīyaḥ asti।
yadā surakṣācālakena haritaḥ dhvajaḥ nidarśitaḥ tadā yānaṃ prasthitam।
pita
pratyarpita
yad pratidīyate।
āpaṇikaḥ pratyarpitāni vastūni sthāpayituṃ vyamanyata।
pita
pītaḥ, gauraḥ, haridrābhaḥ
varṇaviśeṣaḥ- haridrāyāḥ varṇaḥ।
ekasmin vibhāge raktaṃ varṇaṃ sthāpaya anyasmin pītaṃ varṇaṃ sthāpaya।
pita
akampita , akampāyamāna, kamparahita
kampena vinā।
saḥ akampitaṃ stambhaṃ paśyati।
pita
aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ
vṛkṣaviśeṣaḥ।
aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
pita
agastiḥ, agastyaḥ, pītābdhiḥ, maitrāvarūṇiḥ, kumbhasambhavaḥ, vātāpidviṭ, āgneyaḥ, aurvaśīyaḥ, āgnimārutaḥ, ghaṭodbhavaḥ, sindhupibaḥ, sindhupiba, kūṭaḥ
muniviśeṣaḥ, mitrāvaruṇayoḥ putraḥ।
agastiḥ sāgaraṃ pītavān।
pita
prakṣipta, adhikṣipta, ākṣipta, nividdha, vinipātita, avakṣipta, upta, āpātita, nipātita, apāsita, nyupta, pratyasta, avapīḍita, nyarpita , bhraṃśita
yat prakṣipyate।
prakṣiptāni vastūni na spraṣṭavyāni।
pita
gupta, pālita, rakṣita, saṃrakṣita, adhigupta, anugupta, abhigupta, abhirakṣita, abhisaṃgupta, abhyupapanna, ālambita, ārakṣita, ūta, gopāyita, gupita , daṃśita, datta, dayita, trāṇa, trāta, pratipālita, paritrāta, pāta, sanātha, avita
samyak gopyate yat।
cauraḥ guptānāṃ sampattīnām anveṣaṇaṃ karoti।
pita
āmrātakaḥ, pītanaḥ, kapītanaḥ, varṣapākī, pītanakaḥ, kapicūḍā, amravāṭikaḥ, bhṛṅgīphalaḥ, rasāḍhyaḥ, tanukṣīraḥ, kapipriyaḥ, ambarātakaḥ, ambarīyaḥ, kapicūḍaḥ, āmrāvartaḥ
amlarasayuktaphalaviśiṣṭaḥ vṛkṣaḥ।
markaṭaḥ āmrātakam āruhya upaviṣṭaḥ।
pita
sūcita, jñāpita , vijñapta, paridiṣṭa, āvedita, ākhyāta, saṃvedita, nivedita, vinivedita, saṃjñita, abhivijñapta, bodhita
yat sūcyate।
eṣā vārtā sarvatra sūcitā asti।
pita
adhyāpita , śikṣita
vidyayā abhyastam।
mayā adhyāpitāḥ chātrāḥ deśavideśeṣu kāryaṃ kurvanti।
pita
dāruharidrā, pītadruḥ, kālīyakaḥ, haridravaḥ, dārvī, pacampacā, parjanī, pītikā, pītadāru, sthirarāgā, kāminī, kaṭaṅkaṭerī, parjanyā, pītā, dāruniśā, kālīyakam, kāmavatī, dārūpītā, karkaṭinī, dāru, niśā, haridrā
vṛkṣaviśeṣaḥ।
dāruharidrāyāḥ kāṇḍaḥ mūlaṃ ca auṣadharūpeṇa upayujyate।
pita
pipītakī
vrataviśeṣaḥ yaḥ vaiśākhamāsasya śuklapakṣasya dvādaśyāṃ vartate।
pipītakyāṃ jalapūrṇān ghaṭān brāhmaṇāya yacchanti।
pita
prakṣepita m, prakṣepitā, prakṣepita ḥ
prakarṣeṇa kṣiptaḥ;
rohiṇī upagrahaḥ bhāratena prakṣepitaḥ
pita
pītasāraḥ, bījapūraḥ, bṛhaccittaḥ, bījakaḥ, bījāḍhyaḥ, bījapūrṇaḥ, bījapūrī, bījapūrakaḥ
jambudvipe dṛśyamānaḥ vṛkṣaḥ yasya bṛhaccittāni phalāni amlāni santi।
pītasārasya phalam oṣadhitvena upayujyate।
pita
puṣpita , kusumita
puṣpaiḥ yuktam।
puṣpitāḥ vṛkṣāḥ eva vāṭikāyāṃ śobhante।
pita
apasārita, apākṛta, apohita, niruddha, apavartita, avasthāpita
yasya avasthāpanaṃ kṛtam।
apasāritāni vastūni yathāsthāne sthāpyante।
pita
apahnuta, gūḍha, antargata, gopita
yaḥ pracchādayati।
apahnutasya sūryasya prabhā avismaraṇīyā।
pita
rajasvalā, ṛtumatī, puṣpitā, ṛtumatī, kusumavatī, udakyā, madhyamikā, puṣpavatī, puṣpahāsā, avi, dṛṣṭapuṣpā, brahmaghātinī, mlānāṅgī
sā strī yasyāḥ rajaṃ pravahati।
garbhasya dhāraṇāya akṣamā rajasvalā janaiḥ pīḍitā।
pita
kopalatā, ardhacandrikā, analaprabhā, kaṭabhī, kanakaprabhā, kukundanī, kaiḍaryaḥ, gīrlatā, jyotiṣkā, jyotirlatā, tīktakā, tīkṣṇā, dīptaḥ, niphalā, paṇyā, parāpatapadī, pītatailā, piṇyā, pūtitailā, bahurasā, matidā, lagaṇā, latā, latāpuṭakī, lavaṇaḥ, vāyasādanī, śṛṅgin, śleṣmaghnī, sarasvatī, supiṅgalā, suvegā, suvarṇalatā, svarṇalatā, sumedhas, sphuṭavalkalī, sphuṭaraṅgiṇī
ekā latā।
kopalatā oṣadhyāṃ prayujyate।
pita
sitapuṣpaḥ, śaratpuṣpaḥ, supuṣpaḥ, barhiṇam, piṇḍītakaḥ, pītapuṣpam, rājaharṣaṇam, naghuṣam, śaṭham, barhaṇam, pārthivam, natam, dīpanam, kuṭilaḥ
ekaḥ puṣpī vṛkṣaḥ।
sitapuṣpasya kāṣṭhaṃ sugandhitaṃ bhavati।
pita
nāpita śālā, nāpita gṛham, bhāṇḍiśālā, kharakuṭī
tat sthānaṃ yatra keśāḥ muṇḍayante।
ahaṃ prāyaḥ asyāmeva nāpitaśālāyāṃ keśān kartayāmi।
pita
arpita
yasya arpaṇaṃ kṛtam।
tena svasya jīvanaṃ rāṣṭrasevārthe arpitam asti।
pita
jūpiṭaraḥ
romanajanānām īśvaraḥ।
vayaṃ jūpiṭarasya darśanāya gatāḥ।
pita
ādiṣṭa, ājñāpita , ājñapta
yasya ādeśaḥ dattaḥ।
dāsaḥ adhikāriṇā ādiṣṭāni kāryāṇi vegena samāpayati।
pita
agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpita ḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ
devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।
agneḥ patnī svāhā।
pita
sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ
hindūnāṃ dharmagrantheṣu varṇitā ekā devatā।
vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
pita
dṛḍha, pratiṣṭhita, siddha, susthita, supratiṣṭhita, sampratiṣṭhita, sthita, sthāpita , vyavasthita, samavavasthāpita , niyata
dṛḍhatvam āpannam।
dvayoḥ deśayoḥ dṛḍheṣu sambandheṣu vayaṃ vaimatyaṃ na utpādayāmaḥ।
pita
vinayapiṭakaḥ
anuśāsanaviṣayakaḥ bauddhagranthaviśeṣaḥ।
vinayapiṭakaḥ pālībhāṣāyāṃ likhitaḥ asti।
pita
praropita , viropita , saṃropita
yasya āropaṇaṃ kṛtam।
sarve praropitāḥ kṣupāḥ uttamāḥ santi।
pita
avaropita
yad avaruhyate।
kṛṣakaḥ avaropitaṃ tālarasam āsvādayati।
pita
puṣpitāgrā
varṇavṛttaviśeṣaḥ।
puṣpitāgrāyāḥ prathame tṛtīye ca caraṇe dvau nagaṇau ekaḥ ragaṇaḥ ekaḥ yagaṇaḥ ca bhavati tathā dvitīye caturthe ca caraṇe nagaṇaḥ jagaṇau ragaṇaḥ tathā ekaḥ guruḥ ca bhavati।
pita
pītaśālaḥ, asanavṛkṣaḥ
pītaḥ śālavṛkṣaviśeṣaḥ।
pītaśālasya kāṣṭhasya dṛḍhatvāt gṛhādīnāṃ nirmāṇe tasya upayogaḥ kriyate।
pita
pita riśūraḥ
yaḥ kevalaṃ pituragre vīravat ācarati।
pitariśūraḥ parajanānām agre bhīruvat ācarati।
pita
pitāmahaḥ
ekaḥ paurāṇikaḥ ṛṣiḥ।
pitāmahena kecana granthāḥ likhitāḥ।
pita
śuṣkacarcanam, vikathā, vṛthākathā, hatajalpita m
sārahīnaṃ kathanam।
bhavataḥ śuṣkacarcanaṃ śrotuṃ mama samīpe samayaḥ nāsti।
pita
āropita
yasya āropaṇaṃ kṛtam।
putryā āropitaiḥ kathanaiḥ duḥkhitaḥ saḥ ātmahananam akarot।
pita
gīta, ālāpita
yad gīyate।
gāyikayā gītaṃ stotraṃ sarvebhyaḥ arocata।
pita
ākampita
yad kampyate।
jhañjhāvātena ākampitāyāḥ śākhāyāḥ phalāni patanti।
pita
samarpita
yena samarpaṇaṃ kṛtam।
śreṣṭhasya kāryasya kṛte samarpitān janān prati manasi śraddhā bhavati।
pita
vijñāpita , prakāśita
vijñāpanena sūcitam।
vijñāpitānāṃ bheṣajānāṃ sevanaṃ mā kuru।
pita
suptapralapita m
suptāvasthāyāṃ jalpanasya bhāṣaṇasya kriyā।
agrajāyāḥ suptapralapitaṃ śrutvā aham abibhayam।
pita
sthāpita
yasya sthāpanaṃ jātam।
grāmasabhayā krīḍāyai sthāpitāyāṃ samityāṃ mama nāma api asti।
pita
punarsthāpita
punaḥ sthāpitam।
śāsanaḥ bhūkampaprabhāvitāni yantrāṇi punarsthāpitāni kariṣyati।
pita
nimbabījam, ariṣṭabījam, hiṅguniryāsabījam, sarvatobhadrabījam, mālakabījam, picumardabījam, arkapādapabījam, varatvacabījam, kaiṭaryabījam, chardighnabījam, prabhadrabījam, pāribhadrakabījam, kākaphalabījam, viśīrṇaparṇabījam, yavaneṣṭabījam, pītasārakabījam, kīkaṭabījam
nimbavṛkṣasya bījam।
nimbabījasya cūrṇaṃ kīṭanāśakarūpeṇa upayujyate।
pita
kaṭabhī, analaprabhā, kukundanī, pārāpatapadī, pītatailā, kanakaprabhā, gīrlatā, jyotirlatā, jyotiṣkā, tejasvinī, tejohvā, tiktakā, niphalā, paṇyā, pārāvatapadī, piṇyā, pūtitailā, bahurasā, lagaṇā, nagaṇā, latā, latāpuṭakī, lavaṇakiṃśukā, śleṣmaghnī, sārasvatī, supiṅgalā, sphuṭaraṅgiṇī, sphuṭavalkalī, sumedhā, suvarṇalatā, suvegā, svarṇalatā, dīptaḥ, lavaṇaḥ, śṛṅgī, nagnaḥ
kṣupaviśeṣaḥ ।
kaṭabhyāḥ varṇanaṃ suśrutena kṛtam
pita
śālaparṇī, śālaparṇaḥ, triparṇī, triparṇikā, sarivanā, śāliparṇī, dhavaniḥ, śālapatrā, tṛṇagandhā, pītinī, pītanī, rudrajaṭā, saumyā, śālānī, dīrghamūlā, niścalā, vātaghnī, dhruvā, granthaparṇī, kukuraḥ, pīlumūlaḥ, pīvarī, śālikā, śubhapatrikā, nīlapuṣpaḥ, parṇī, astamatī, pālindī, pālindhī
ekaḥ kṣupaḥ ।
śālaparṇī bheṣajyarūpeṇa upayujyate
pita
piṭakaḥ
ekaḥ puruṣaḥ ।
piṭakaḥ śivādigaṇe parigaṇitaḥ
pita
puṣpitāgrā
ekaṃ vṛttam ।
puṣpitāgrā kośe parigaṇitā
pita
bhaṭṭaśālīyapītāmbaraḥ
vividhānāṃ paṇḍitānāṃ tathā ca lekhakānāṃ nāmaviśeṣaḥ ।
kośeṣu bhaṭṭaśālīyapītāmbaraḥ nirdiṣṭaḥ āsīt
pita
gardabhīvipītaḥ
ekaḥ puruṣaḥ ।
gardabhīvipītasya varṇanaṃ śatapatha-brāhmaṇe prāpyate
pita
puṣpita kaḥ
ekaḥ parvataḥ ।
puṣpitakasya ullekhaḥ harivaṃśe asti
pita
kapītaḥ
ekaḥ vṛkṣaḥ ।
kapītasya ullekhaḥ koṣe asti
pita
upasthitapracupita m
ekaṃ chandaḥ ।
upasthitapracupitasya ullekhaḥ koṣe asti
pita
āpītaḥ
vṛkṣasya ekā jātiḥ ।
āpītasya ullekhaḥ koṣe asti
pita
pitāmahasarāḥ
ekaṃ puṇyakṣetram ।
pitāmahasarasaḥ ullekhaḥ mahābhārate asti
pita
āpītaḥ
vṛkṣasya ekā jātiḥ ।
āpītasya ullekhaḥ koṣe asti
pita
cākaciccā, śvetavuhnā, kapītaḥ, vanatiktā, visarpiṇī, śaṅkhinī, girijā, dhūsaracchadā
ekaḥ kṣupaḥ ।
cākaciccāyāḥ varṇanaṃ kośe vartate
pita
darpita puram
ekaṃ nagaram ।
darpitapurasya ullekhaḥ rājataraṅgiṇyāṃ vartate
pita
nandagopitā
ekaḥ kṣupaḥ ।
nandagopitāyāḥ ullekhaḥ koṣe asti