Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
1788 results
     
WordReferenceGenderNumberSynonymsDefinition
ā3.3.248MasculineSingularprakarṣaḥ, lagnaḥ
abandhyaḥ2.4.5MasculineSingularphalegrahiḥ
ābhāṣaṇamNeuterSingularālāpaḥaddressing
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhinītaḥ3.3.87MasculineSingularpūtaḥ, vijanaḥ
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
abhirūpaḥ3.3.138MasculineSingularsarpaḥ, sūcakaḥ
abhisaṅgaḥ3.3.29MasculineSingularprādhānyam, sānu
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
ābhogaḥ1.2.138MasculineSingularparipūrṇatā
abhrakam2.9.101NeuterSingularsauvīram, potāñjanam, yāmunam
āḍambaraḥ3.3.176MasculineSingularpiṅgalaḥ, vipulaḥ, nakulaḥ, viṣṇuḥ
āḍambaraḥ2.8.110MasculineSingularpaṭahaḥ
adhikāraḥ2.8.31MasculineSingularprakriyā
adhikṣiptaḥ3.1.40MasculineSingularpratikṣiptaḥ
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
ādiḥ3.1.79MasculineSingularpūrvaḥ, paurastyaḥ, prathamaḥ, ādyaḥ
ādṛtaḥ3.3.92MasculineSingularpadavī
agādhamMasculineSingularatalasparśamvery deep
āgaḥ3.3.238NeuterSingularguṇaḥ, strīpuṣpam
agham3.3.32NeuterSingularabhiṣvaṅgaḥ, spṛhā, gabhastiḥ
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
agnijvālāFeminineSingularsubhikṣā, dhātakī, dhātṛpuṣpikā
agnyutpātaḥMasculineSingularupāhitaḥmeteor
agresaraḥ2.8.73MasculineSingularpurogamaḥ, purogāmī, purogaḥ, praṣṭhaḥ, agrataḥsaraḥ, puraḥsaraḥ
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhāvaḥMasculineSingularnipānampond which is near of a well
ahiḥ3.3.246MasculineSingularkopaḥ, pīḍā
ākarṣaḥ3.3.229MasculineSingularupādānam
ākhyāyikāFeminineSingularupalabdhārthātale
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
akṣam3.3.229NeuterSingularaparādhaḥ
akṣoṭaḥ2.4.28MasculineSingularkarparālaḥ
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alaṅkāraḥ2..9.97MasculineSingularrajatam, pyam, kharjūram, śvetam
alarkaḥMasculineSingularpratāpasaḥ
ālavālamNeuterSingularāvālam, āvāpaḥa basin round the foot of a tree
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
amā3.3.258MasculineSingularpṛcchā, jugup
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
āṅ3.3.247MasculineSingularāśīḥ, kṣema, puṇyam
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
ānakaḥMasculineSingularpaṭahaḥa large kettle drum
ānandanam03.04.2007NeuterSingularsabhājanam, āpracchannam
anantaḥ3.3.88MasculineSingularamlaḥ, paruṣaḥ
anāyasakṛtam3.1.94MasculineSingularphāṇṭam
andhuḥ1.10.26MasculineSingularprahiḥ, paḥ, udapānamwell
aṅgahāraḥMasculineSingularaṅgavikṣepaḥa appropriate vocative for female friend
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅgasaṃskāraḥ2.6.122MasculineSingularparikarma
aniruddhaḥMasculineSingularuṣāpatiḥthe son of pradumnya, and husband of usha
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
antram2.6.66NeuterSingularpurītat
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anugrahaḥ3.4.13MasculineSingularabhyupapattiḥ
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
anuśayaḥ3.3.156MasculineSingularāpat, yuddhaḥ, āyatiḥ
apabhraṃśaḥ1.6.2MasculineSingularapaśabdaḥungrammatical language
apacitiḥ3.3.74FeminineSingularḍimbaḥ, pravāsaḥ
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
apahāraḥ2.4.16MasculineSingularapacayaḥ
āpakvam2.9.47NeuterSingularpauliḥ, abhyūṣaḥ
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpānam2.10.43MasculineSingularpānagoṣṭhikā
apāṅgaḥ3.3.26MasculineSingularkapiḥ
āpannaḥ3.1.41MasculineSingularāpatpptaḥ
apanthāḥMasculineSingularapatham
apavādaḥ3.3.95MasculineSingularjambālaḥ, śaspaḥ
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
āptaḥ2.8.12MasculineSingularpratyayitaḥ
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
ārāmaḥMasculineSingularupavanam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
arciḥ3.3.238MasculineSingulartejaḥ, purīṣaḥ
arghaḥ3.3.32MasculineSingularmāsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam
arhitaḥ3.1.102MasculineSingularnamasyitam, namasim, apacāyitam, arcitam, apacitam
ariṣṭaḥ2.4.31MasculineSingularphenilaḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ariṣṭam3.3.42NeuterSingularphalam, samṛddhiḥ
aritramMasculineSingularkenipātakaḥthe rudder
ārohaḥ3.3.246MasculineSingularīṣat, abhivyāptiḥ, sīmā, dhātuyogajaḥ
ārohaṇamNeuterSingularsopānam
ārṣabhyaḥ2.9.63MasculineSingular‍gopatiḥ, iṭcaraḥ
aruntudaḥ3.1.82MasculineSingularmarmaspṛk
aruṣkaraḥ3.3.197MasculineSingularupari, udīcī, aśreṣṭhaḥ
āryāvartaḥMasculineSingularpuṇyabhūmiḥ
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
asāram3.1.56MasculineSingularphalgu
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭāFeminineSingularviṣṇukrāntā, aparājitā, girikarṇī
āsthā3.3.94FeminineSingularputraḥ, parīvāraḥ
āśugaḥ3.3.24MasculineSingularpravāhaḥ, javaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, dānavaḥ, daiteyaḥgiant
āśuvrīhiḥ2.9.16MasculineSingularpāṭalaḥ, vrīhiḥ
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
ātaraḥMasculineSingulartarapaṇyamfare or freight
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
atha3.3.255MasculineSingularupamā, vikalpaḥ
ati3.3.249MasculineSingularpratīcī, caramaḥ
atikramaḥ2.4.33MasculineSingularparyayaḥ, atipātaḥ, upātyayaḥ
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsantī, mādhavīlatā
atipanthāḥMasculineSingularsupanthāḥ, satpathaḥ
ātmagupFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
ātmajaḥ2.6.27MasculineSingulartanayaḥ, ‍sunuḥ, ‍sutaḥ, putraḥ
atyāhitam3.3.84NeuterSingularrupyam
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
atyayaḥ3.3.158MasculineSingularviśrambhaḥ, yācñā, premā
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avagītam3.3.85NeuterSingularpītaḥ, vṛddhaḥ, sitaḥ
avahitthāFeminineSingularākāraguptiḥdissimulation
avalgujaḥMasculineSingularvākucī, somarājī, pūtaphalī, suvalliḥ, somavallikā, kālameśī, kṛṣṇaphalā
avanāyaḥ2.4.27MasculineSingularnipātanam
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugup, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avasaraḥ2.4.24MasculineSingularprastāvaḥ
avaskaraḥ3.3.175MasculineSingulardvāḥsthaḥ, pratīhārī, dvāram
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
avekṣā2.4.28FeminineSingularpratijāgaraḥ
āveśanamNeuterSingularśilpiśālā
avi:3.3.215MasculineSingularutsekaḥ, amarṣaḥ, icchāprasavaḥ, mahaḥ
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, kārtsnyam, vārtā
avyathāFeminineSingularcāraṭī, padmacāriṇī, aticarā, padmā
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ3.3.213MasculineSingularpatiḥ, śākhī, naraḥ
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
bālapāśyā2.6.104FeminineSingularpāritathyā
bāliśaḥ3.3.226MasculineSingularpragraham, raśmiḥ
bāṇaḥ2.8.87MasculineSingularmārgaṇaḥ, khagaḥ, pṛṣatkaḥ, pa‍ttrī, kalambaḥ, ajihmagaḥ, i‍ṣuḥ, śaraḥ, ā‍śugaḥ, ‍viśikhaḥ, ropaḥ
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
bandhanam3.4.14NeuterSingularprasitiḥ, cāraḥ
bandhyaḥMasculineSingularaphalaḥ, avakeśī
barivāsitaḥ3.1.102MasculineSingularvarivasyitam, upāsitam, upacaritam
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, kārtsnyam, maṅgalam, anantaram
bhagam3.3.31NeuterSingulariṣṭam, alpam
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhartsanamNeuterSingularapakāragīḥreproach
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
bhedaḥ2.8.20MasculineSingularupajāpaḥ
bhekaḥMasculineSingularmaṇḍūkaḥ, varṣābhūḥ, śālūraḥ, plavaḥ, darduraḥa frog
bhikṣuḥ2.7.45MasculineSingularpārāśarī, maskarī, parivrāṭ, karmandī
bhoḥ2.4.7MasculineSingularhai, pāṭ, pyāṭ, aṅga, he
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhṛtyaḥ2.10.17MasculineSingularparicārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhujaḥ2.6.80Ubhaya-lingaSingularbāhuḥ, praveṣṭaḥ, doḥ
bhūtam3.3.84MasculineSingularrupyam, sitam, hema
bījākṛtam2.9.8MasculineSingularuptakṛṣṭam
bilvaḥMasculineSingularśailūṣaḥ, mālūraḥ, śrīphalaḥ, śāṇḍilyaḥ
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
bṛhatī3.3.81FeminineSingularrupyam, hema
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
cakṣuṣyā2.9.103FeminineSingularpuṣpakam, ku‍sumāñjanam, puṣpaketu
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
cāmaram2.8.31NeuterSingularpra‍kīrṇam
cāmpeyaḥ2.2.63MasculineSingularcampakaḥ, hemapuṣpakaḥ
caṇḍaḥ3.1.30MasculineSingularatyantakopanaḥ
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
caṇḍāṃśoḥ paripārśvikaḥ1.3.31MasculinePluraldaṇḍaḥ, māṭharaḥ, piṅgalaḥsun's attendant
capeṭaḥ2.6.84MasculineSingularpratalaḥ, prahastaḥ
cāraḥ2.8.12MasculineSingularpraṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
carmakāraḥ2.10.7MasculineSingularpādūkṛt
carmī2.8.72MasculineSingularphalakapāṇiḥ
caṣakaḥ2.10.43MasculineSingularpānapātram
caṣālaḥ2.7.20MasculineSingularpakaṭakaḥ
caurakaḥ2.10.24MasculineSingularparāskandī, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
cayaḥMasculineSingularvapram
chatram2.8.32NeuterSingularātapatram
chattrāFeminineSingularaticchatraḥ, pālaghnaḥ
churikā2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikitsā2.6.50FeminineSingularrukpratikriyā
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citrabhānuḥ3.3.112MasculineSingularpakṣī, śaraḥ
citraśikhaṇḍinaḥMasculinePluralsaptarṣayaḥursa major
colaḥ2.6.119MasculineSingularkūrpāsakaḥ
dampatī2.6.38FeminineDual‍jampatī, ‍jāyāpatī, bhāryāpatī
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
daśā3.3.224FeminineSingularatiprasiddhaḥ
daśamīsthaḥ3.3.94MasculineSingularabhiprāyaḥ, vaśaḥ
dayāluḥ3.1.14MasculineSingularkāruṇikaḥ, kṛpāluḥ, sūrataḥ
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
devanam3.3.124NeuterSingularvipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, paḥ, dhanva, śarāsanam, kodaṇḍam
dharmaḥ1.4.25MasculineSingularpuṇyam, śreyaḥ, sukṛtam, vṛṣaḥvirtue or moral merit
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dhavaḥ3.3.214MasculineSingularnikṛtiḥ, aviśvāsaḥ, apahnavaḥ
dhikkṛtaḥ3.1.38MasculineSingularapadhvastaḥ
dhṛtiḥ3.3.81FeminineSingularāpaḥ
dhruvaḥMasculineSingularauttānapādiḥthe polar star
dhūliḥ2.8.101FeminineSingularreṇuḥ, pāṃśuḥ, rajaḥ
dhūmaketuḥ3.3.65MasculineSingulardhātā, poṣṭā
digdhaḥ2.8.90MasculineSingular‍viṣāktaḥ, liptakaḥ
digdhaliptahaḥ3.1.89MasculineSingularliptam
ḍimbaḥ3.4.14MasculineSingularviplavaḥ, ḍamaraḥ
paḥ1.2.139MasculineSingularpradīpaḥ
diśFeminineSingularkakup, kāṣṭhā, āśā, haritquarter or region pointed at/ direction
diṣṭam3.3.41NeuterSingularsūkṣmailā, kālaḥ, alpaḥ, saṃśayaḥ
diṣṭyā2.4.10MasculineSingularsamupajoṣam
dohadam1.7.27NeuterSingularabhilāṣaḥ, lip, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
dolā2.8.53FeminineSingularpreṅkhā
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keliḥ, parīhāsaḥdalliance or blandishnment
dṛḍhaḥ3.3.51MasculineSingularpramathaḥ, saṅghātaḥ
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
dugdham2.9.52NeuterSingularpayaḥ, kṣīram
duhitā2.6.27FeminineSingulartanayā, ‍sunū, ‍sutā, putrī, ātmajā
dundubhiḥ3.3.143MasculineSingularkiraṇaḥ, pragrahaḥ
dūram3.1.67MasculineSingularviprakṛṣṭam
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
durodaraḥ3.3.179NeuterSingularcamūjaghanam, hastasūtram, pratisaraḥ
dūrvāFeminineSingularbhārgavī, ruhā, anantā, śataparvikā, sahasravīryā
dvāḥFeminineSingulardvāram, pratīhāraḥ
dvandvaḥ3.3.220NeuterSingularpuñjaḥ, meṣādyāḥ
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
dvijāFeminineSingularkauntī, kapilā, bhasmagandhinī, hareṇū, reṇukā
dvijaḥ3.3.36MasculineSingularpūrdvāraḥ, kṣetram
dvīpam1.10.8NeuterSingularantarīpamisland
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
dyūtaḥ2.10.45MasculineSingularpaṇaḥ, akṣavatī, kaitavam
ekāgraḥ3.3.198MasculineSingularsvāduḥ, priyaḥ
ekaḥ3.3.16MasculineSingularpaktiḥ, śiśuḥ
etahi2.4.22MasculineSingularadhunā, sāmpratam, saṃprati, idānīm
evam2.4.15MasculineSingulareva, iti, punaḥ,
evam3.3.258MasculineSingularbhūṣaṇam, paryāptiḥ, śaktiḥ, vāraṇam
gairikam3,.3.12NeuterSingularsāṣṭaṃśataṃsuvarṇam, hema, urobhūṣaṇam, palam, dīnāraḥ
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gaṇḍaḥ2.6.91MasculineSingularkapolaḥ
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, sūryapriyā, kāntiḥ
gaṇikā2.6.19FeminineSingularpājīvā, vārastrī, veśyā
garbhāgāramNeuterSingularvāsagṛham, pānīyaśālikā
gardabhāṇḍaḥ2.2.43MasculineSingularplakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garutmān3.3.64MasculineSingularpavanaḥ, amaraḥ
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
ghaṇṭāravāFeminineSingularśaṇapuṣpikā
ghoṇā2.8.49FeminineSingularprotham
ghoṇṭā2.4.169FeminineSingularkhapuraḥ, pūgaḥ, kramukaḥ, guvākaḥ
ghoṣaḥMasculineSingularābhīrapallī
ghṛtamājyam2.9.53NeuterSingularājyam, haviḥ, sarpiḥ
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, jīvanāpekṣikarma
ghūrṇitaḥ3.1.31MasculineSingularpracalāyitaḥ
ghuṭikaḥ2.6.73FeminineSingulargulphaḥ
golīḍhaḥ2.4.39MasculineSingularjhāṭalaḥ, ghaṇṭāpāṭaliḥ, mokṣaḥ, muṣkakaḥ
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
gopīFeminineSingularśārivā, anantā, utpalaśārivā, śyāmā
gopuram3.3.190NeuterSingularupadravaḥ
goṣpadam3.3.101NeuterSingularpratyagraḥ, apratibhaḥ
gotram3.3.188NeuterSingularāpaḥ
grahaṇī2.6.55FeminineSingularpravāhikā
grāmaṇīḥ3.3.55MasculineSingularjugup, karuṇā
grāmāntamNeuterSingularupaśalyam
grāmatā2.4.42FeminineSingularpadyaḥ, yaśaḥ
granthiḥMasculineSingularparva, paruḥ
gṛhaḥ3.3.246MasculineSingularparicchadaḥ, nṛpārhaḥ, arthaḥ
grīṣmaḥ1.4.19MasculineSingulartapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥsummer
gudam2.6.74NeuterSingularpāyuḥ, apānam
gulmaḥ2.6.66MasculineSingularplīhā
guptiḥ3.3.81FeminineSingularphalguḥ, arogaḥ
haṃsaḥ3.3.234MasculineSingularkarṇapūraḥ, śekharaḥ
hañjikāFeminineSingularvardhakaḥ, bhārgī, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
hariḥ3.3.183MasculineSingularnidrā, pramīlā
hariṇaḥMasculineSingularpāṇḍuraḥ, pāṇḍuḥyellowish
hariṇī3.3.56MasculineSingularpratyak, surā
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastaḥ3.3.65MasculineSingularprāṇyantaraḥ, mṛtaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
hayapucchīFeminineSingularmāṣaparṇī, mahāsahā, kāmbojī
hetiḥ3.3.77FeminineSingularpakṣamūlam
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hiṃsā3.3.237FeminineSingularpāpam, aparādhaḥ
hīnam3.3.135MasculineSingulargauṣṭhapatiḥ, godhuk
hiṅgulīFeminineSingularvārtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛṣṭaḥ3.1.103MasculineSingularprītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ
ilā3.3.48FeminineSingularbhṛśam, pratijñā
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
iṅgudī2.2.46Ubhaya-lingaSingularpasataruḥ
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
iriṇam3.3.63NeuterSingularagniḥ, utpātaḥ
iti3.3.253MasculineSingularvikalpaḥ, pṛcchā
itihāsaḥMasculineSingularpurāvṛttamhistory
jaḍulaḥ2.6.49MasculineSingularkālakaḥ, pipluḥ
jagat3.3.86MasculineSingularkṛtrimam, lakṣaṇopetam
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jalaprāyam2.1.10MasculineSingularanūpam, kacchaḥ
jalocchvāsāḥMasculinePluralparīvāhāḥinundation
jambukaḥ3.3.3MasculineSingularaṅkaḥ, apavādaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
jaṅghā2.6.73FeminineSingularprasṛtā
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
jānūḥ2.6.73MasculineSingularurupūrvam, aṣṭhīvat
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
janyam3.3.167MasculineSingularpraśastyaḥ, pam
jāraḥ2.6.35MasculineSingularupapatiḥ
jātīkoṣam1.2.133NeuterSingularjātīphalam
jatukā2.5.28FeminineSingularajinapattrā
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jayantaḥMasculineSingularpākaśāsaniḥthe son of indra
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jīmūtaḥ3.3.65MasculineSingularyānapātram, śiśuḥ
jīrṇavastram2.6.116NeuterSingularpaṭaccaram
jñaptaḥ3.1.96MasculineSingularjñapitaḥ
jyautsnīFeminineSingularjālī, paṭolikā
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchūḥ2.6.53FeminineSingularpāma, pāmā, vicarcikā
kadalīFeminineSingularrambhā, mocā, aṃśumatphalā, kāṣṭhilā, vāraṇavusā
kaḍāraḥ1.5.16MasculineSingularkadruḥ, piṅgalaḥ, kapilaḥ, piṅgaḥ, piśaṅgaḥtwany
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kākenduḥMasculineSingularkulakaḥ, kākapīlukaḥ, kākatindukaḥ
kākodumbarikā2.2.61FeminineSingularphalguḥ, malayūḥ, jaghanephalā
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kakudaḥ3.3.99MasculineSingulargosevitam, gopadamānam
kaladhautam3.3.83NeuterSingularyuktam, kṣmādiḥ, ṛtam, prāṇī, atītaḥ
kalādikam2.10.35NeuterSingular‍śilpam
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
kalaśaḥ2.9.32MasculineSingularkuṭaḥ, nipaḥ, ghaṭaḥ
kalikā3.3.21FeminineSingulardarpaḥ, aśmadāraṇī
kalkaḥ3.3.14MasculineSingularkarṇabhūṣaṇam, karihastaḥ, aṅguliḥ, padmabījakośī
kamalaḥ3.3.202MasculineSingularśaṭhaḥ, śvāpadaḥ, sarpaḥ
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, paryāptam, ‍nikāmam
kambalaḥ3.3.202MasculineSingularpāpam, viṭ, kiṭṭam
kāminī3.3.119FeminineSingularprajāpatiḥ, tattvam, tapaḥ, brahma, brahmā, vipraḥ, vedāḥ
kaṇā2.9.37FeminineSingularupakuñcikā, suṣavī, kāravī, pṛthvī, pṛ‍thuḥ, kālā
kañcukī2.8.8MasculineSingularsthāpatyaḥ, ‍sauvidaḥ, sauvidallaḥ
kaṇḍolaḥ2.9.27MasculineSingularpiṭaḥ
kaṅguḥ2.9.20FeminineSingularpriyaṅguḥ
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kaphoṇiḥ2.6.81Ubhaya-lingaSingularkūrparaḥ
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, vānaraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
karaḥ3.3.172MasculineSingularparyaṅkaḥ, parivāraḥ
karahāṭaḥMasculineSingularśiphākandaḥthe root of a lotus
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
karcūrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
kareṇuḥ3.3.58FeminineSingularpramātā, hetuḥ, maryādā, śāstreyattā
kārikā3.3.15FeminineSingularprabhorbhāladarśī, kāryākṣamaḥ
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
karīraḥ3.3.181MasculineSingularsurā, āpaḥ, bhūḥ, vāk
karmendriyamNeuterSingularpādaḥ, pāyuḥ, upasthaḥ, vāk, pāṇiḥorgan of action
karṇajalaukā2.2.15FeminineSingularśatapadī
karṇikā2.6.104FeminineSingulartālapattram
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
karparaḥ2.6.69MasculineSingularkapālaḥ
kartarī2.10.34FeminineSingularkṛpārṇī
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruḥ2.10.5MasculineSingularśilpī
kāruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kāśamMasculineSingularikṣugandhā, poṭagalaḥ
kaṣāyaḥ3.3.161MasculineSingularśapathaḥ, tathyaḥ
kāṣṭhā3.3.47FeminineSingularsarpaḥ, māṃsātpaśuḥ
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaulīnam3.3.123NeuterSingularpratirodhaḥ, virodhācaraṇam
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
kham3.3.23NeuterSingularpaśuḥ
kharāśvāFeminineSingularkāravī, pyaḥ, mayūraḥ, locamastakaḥ
kheyamNeuterSingularparikhāa moat or ditch
khilam2.1.5MasculineSingularaprahatam
khuraḥ2.8.50MasculineSingularśapham
kim3.3.259MasculineSingularaprathamaḥ, bhedaḥ
klībam3.3.221MasculineSingularrahaḥ, prakāśaḥ
klinnākṣaḥ2.6.60MasculineSingularcullaḥ, cillaḥ, pillaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolakam1.2.130NeuterSingularkakkolakam, kośaphalam
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
koṇaḥ2.8.95MasculineSingularpāliḥ, aśri, koṭiḥ
kopaḥMasculineSingularpratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
kośaḥ3.3.226MasculineSingularpreṣaṇam, mardanam
kośātakī3.3.8FeminineSingularpaḥ, śaṅkā, ruk
kovidāraḥ2.4.22MasculineSingularyugapatrakaḥ, camarikaḥ, kuddālaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
kreyam2.9.82MasculineSingularpaṇitavyam, paṇyam
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣṇāFeminineSingularkolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, ‍kṛtapuṅkhaḥ
kṣamam3.3.150MasculineSingularādiḥ, pradhānaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣayaḥ3.3.153MasculineSingularpuṣyaḥ, kaliyugam
kṣepaṇam3.4.11NeuterSingularkṣipā
kṣetrajñaḥ3.3.39MasculineSingulardevaśilpī
kṣetrajñaḥMasculineSingularātmā, puruṣaḥthe soul
kṣetram2.9.11NeuterSingular‍kedāraḥ, vapraḥ
kṣīram3.3.190NeuterSingularadhikam, upari, puraḥ
kṣudrā3.3.185FeminineSingularvāhanam, pakṣam
kṣullakaḥ3.3.10MasculineSingularkapiḥ, kroṣṭā, śvānaḥ
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukubhaḥMasculineSingularprasevakaḥthe belly below the neck of a lute
kulakamNeuterSingularpaṭolaḥ, tiktakaḥ, paṭuḥ
kūlam1.10.7NeuterSingulartīram, pratīram, taṭam, rodhaḥa shore or bank
kulastrī2.6.7FeminineSingularkulapālikā
kumbhaḥ3.3.142MasculineSingularpraṇayaḥ
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kuntaḥ2.8.95MasculineSingularprāsaḥ
kūrmaḥMasculineSingularkamaṭhaḥ, kacchapaḥtortoise
kuśamMasculineSingularpavitram, kuthaḥ, darbhaḥ
kusumbham3.3.144NeuterSingularbhekaḥ, kapiḥ
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, vāneyam, paripelavam, plavam, gopuram
kūtuḥ2.9.33FeminineSingularsnehapātram
kuṭumbanī2.6.6FeminineSingularpurandhrī
‍kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhiḥ
labdham3.1.105MasculineSingularāsāditam, bhūtam, pptam, vinnam, bhāvitam
lābhaḥ2.9.81MasculineSingular‍naimeyaḥ, ‍nimayaḥ, parīvarttaḥ
lajjāśīlaḥ3.1.26MasculineSingularapatrapiṣṇuḥ
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lalāmam3.3.151NeuterSingularjīrṇam, paribhuktam
lālāṭikaḥ3.3.17MasculineSingularparikaraḥ
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lekhakaḥ2.8.15MasculineSingularakṣaracaṇaḥ, akṣaracuñcuḥ, lipiṃkaraḥ
lohalaḥ3.1.34MasculineSingularasphuṭavāk
lubdhakaḥ3.3.19MasculineSingularpuṣpareṇuḥ
luṭhitaḥ2.8.51MasculineSingularupāvṛttaḥ
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manogup, ‍manohvā, nāgajihvikā, naipālī
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ
madhuraḥ3.3.199MasculineSingularuddīptaḥ, śuklaḥ
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ
mahāmātraḥ2.8.5MasculineSingularpradhānam
mahīdhraḥ2.3.1MasculineSingulargiriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ
mahīlatā1.10.21FeminineSingulargaṇḍūpadaḥ, kiñculakaḥa worm
makarandaḥMasculineSingularpuṣparasaḥ
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
māṃsam2.6.63NeuterSingularpiśitam, tarasam, palalam, kravyam, āmiṣam
manaḥśilā2.9.109FeminineSingularyavāgrajaḥ, pākyaḥ
mandaḥ3.3.102MasculineSingularparyāhāraḥ, mārgaḥ
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
mandākṣamFeminineSingularhrīḥ, trapā, vrīḍā, lajjāblashfulness
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
maṇḍitaḥ2.6.101MasculineSingularalaṅkṛtaḥ, bhūṣitaḥ, pariṣkṛtaḥ, prasādhitaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manohataḥ3.1.40MasculineSingularpratibaddhaḥ, hataḥ, pratihataḥ
manojavasaḥ3.1.12MasculineSingularpitṛsannibhaḥ
marakata2.9.93NeuterSingularśoṇaratnam, padmarāgaḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
matallikāFeminineSingularuddhaḥ, tallajaḥ, macarcikā, prakāṇḍamexcellence or happiness
matsaraḥ3.3.180MasculineSingularkarparāṃśaḥ
matsyaṇḍī2.9.44FeminineSingularphāṇitam, khaṇḍavikāraḥ
mattaḥ2.8.36MasculineSingularprabhinnaḥ, garjitaḥ
mauliḥ3.3.201Ubhaya-lingaSingularprāvāraḥ
māyākāraḥ2.10.11MasculineSingularprātihārakaḥ
māyuḥ2.6.63MasculineSingularpittam
medaḥ2.6.65NeuterSingularvasā, vapā
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
mekhalā2.6.109FeminineSingularkāñcī, saptakī, raśanā, sārasanam
mithyābhiśaṃsanamNeuterSingularabhiśāpaḥa false acqusition
mitraḥ3.3.175MasculineSingularparicchadaḥ, jaṅgamaḥ, khaḍgakośaḥ
mliṣṭamMasculineSingularavispaṣṭaman indistinct speech
moraṭam2.9.111NeuterSingularpippalīmūlam, granthikam
mṛtaḥ2.8.119MasculineSingularpramītaḥ, parāsuḥ, pptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ
mṛtasnātaḥ3.1.18MasculineSingularapasnātaḥ
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥjoy or pleasure
muhuḥ2.4.1MasculineSingularabhīkṣṇyam, asakṛt, punaḥpunaḥ, śaśvat
mukham2.6.90NeuterSingularvadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam
muktiḥ1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mūlam3.3.208NeuterSingularsvarūpaḥ, adhaḥ
mūlyam2.9.80NeuterSingularpa‍ripaṇaḥ, mūladhanam
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
muṇḍitam4.1.84MasculineSingularparivāpitam
mūrdhābhiṣiktaḥ3.3.68MasculineSingularprājñaḥ
mūrkhaḥ3.3.112MasculineSingularlip, upagrahaḥ
mūrtiḥ3.3.73FeminineSingularpīḍā, dhanuṣkoṭiḥ
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
mūtram2.6.68NeuterSingularprasrāvaḥ
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, ptiḥ, balam, śukram
nabhasyaḥ1.4.17MasculineSingularprauṣṭhapadaḥ, bhādraḥ, bhādrapadaḥfoggy, misty
nābhiḥ2.8.57FeminineSingularpiṇḍikā
naḍaḥMasculineSingulardhamanaḥ, poṭagalaḥ
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nāḍī3.3.49FeminineSingularsthūlaḥ, pragāḍham, śaktaḥ
nagaḥ3.3.24MasculineSingularsūryaḥ, pakṣī
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nāgasīsaḥ2.9.106NeuterSingulartrapu, raṅgam, vaṅgam
nākaḥ3.3.2MasculineSingularcipiṭaḥ, arbhakaḥ
nalinīFeminineSingularbisinī, padminīan assemblage of lotus flowers
nānā3.3.255MasculineSingularardham, jugup
naptrī2.6.29FeminineSingularpautrī, sutātmajā
nārācaḥ2.8.87MasculineSingularprakṣveḍanaḥ
nasyotaḥ2.9.64MasculineSingularyugapārśvagaḥ
naukādaṇḍaḥMasculineSingularkṣipaṇīthe oar
nāyakaḥ3.3.19MasculineSingulargrāmaḥ, phalakaḥ
nemiḥ2.8.56FeminineSingularpradhiḥ
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
nicolaḥ2.6.117MasculineSingularpracchadapaṭaḥ
nidhanam3.3.130NeuterSingularcihnam, pradhānam
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī
nidrā1.7.36FeminineSingularśayanam, svāpaḥ, svapnaḥ, saṃveśaḥsleep
nikāraḥ3.4.15MasculineSingularviprakāraḥ
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, pyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.40MasculineSingularviprakṛtaḥ
nīlakaṇṭhaḥ3.3.46MasculineSingularatiyuvā, alpaḥ
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
paḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirākariṣṇuḥ3.1.28MasculineSingularkṣipnuḥ
niṣadvaraḥ1.10.9MasculineSingularjambālaḥ, paṅkaḥ, śādaḥ, kardamaḥmud or clay
niṣṭhā3.3.47FeminineSingulargolā, ikṣupākaḥ
niṣṭuramMasculineSingularparuṣamharsh
nīvākaḥ2.4.23MasculineSingularprayāmaḥ
nivāryaḥ3.1.11MasculineSingularsattvasampattiḥ
nivātaḥ3.3.91MasculineSingularāgamaḥ, ṛṣijuṣṭajalam, guruḥ, nipānam
nīvī2.9.81FeminineSingularadhikam, phalam
nivītam2.6.114NeuterSingularprāvṛtam
nīvṛtMasculineSingularjanapadaḥ
niyāmakaḥMasculineSingularpotavāhaḥthe crew
nṛśaṃsaḥ3.1.47MasculineSingularpāpaḥ, dhātukaḥ, krūraḥ
nu3.3.256MasculineSingularsaha, samīpam
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, paḥ, kramukaḥ, brahmaṇyaḥ
nūnam3.3.258MasculineSingularvitarkaḥ, paripraśnaḥ
puraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyagrodhaḥ2.4.32MasculineSingularvaṭaḥ, bahupāt
nyāyaḥ2.8.23MasculineSingularabhreṣaḥ, kalpaḥ
nyāyyam2.8.24MasculineSingularyuktam, aupayikam, labhyam, bhajamānam, abhinītam
oḍrapuṣpamNeuterSingularjavāpuṣpam
oghaḥ3.3.32MasculineSingularviparyāsaḥ, vistaraḥ
ojaḥ3.3.241NeuterSingularvṛddhaḥ, praśasyaḥ
om2.4.12MasculineSingularevam, paramam
oṃṅkāraḥ1.6.4MasculineSingularpraṇavaḥthe sacred name of god
oṣaḥ3.4.9MasculineSingularploṣaḥ
pacitaḥ3.1.87MasculineSingularnidagdhaḥ
pādabandhanam2.9.59NeuterSingular
pādāgraḥ2.6.72NeuterSingularprapadam
pādaḥ3.3.96MasculineSingularanurodhaḥ
pādaḥ2.6.72MasculineSingularpat, aṅghriḥ, caraṇaḥ
pādaḥMasculinePluralpratyantaparvataḥ
padam3.3.100NeuterSingularmūḍhaḥ, alpapaṭuḥ, nirbhāgyaḥ
pādasphoṭaḥ2.6.52MasculineSingularvipādikā
pādastrīyaḥ2.9.90MasculineSingular‍bhāgaḥ, vaṇṭakaḥ
pādātam2.8.68NeuterSingularpa‍ttisaṃhatiḥ
padātiḥ2.8.68MasculineSingularpādātikaḥ, pa‍dājiḥ, padgaḥ, padikaḥ, pa‍ttiḥ, padagaḥ
padāyatā2.10.31FeminineSingularanupadīnā
pādgrahaṇam2.7.45NeuterSingularabhivādanam
padmakam2.8.40NeuterSingularbindujālakam
padmākaraḥMasculineSingulartaḍāgaḥone deep enough for the lotus
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
pādukā2.10.30FeminineSingularpādūḥ, upānat
pādyam2.7.35MasculineSingular
padyam3.5.31NeuterSingular
padyarāgaḥ2.9.93MasculineSingularmauktikam
paiṭharam2.9.45MasculineSingularukhyam
paitraḥ ahorātraḥMasculineSingularpatriarchal day
paitṛṣvaseyaḥ2.6.25MasculineSingularpaitṛṣvasrīya
pākaḥ3.3.19MasculineSingulardeśyaḥ, guruḥ
pākaḥ3.4.9MasculineSingularpacā
pākasthānam2.9.27NeuterSingularmahānasam, rasavatī
pākhaṇḍā2.7.49MasculineSingularsarvaliṅgī
pakkaṇaḥ2.2.20MasculineSingularśavarālayaḥ
pakṣadvāramNeuterSingularpakṣakaḥ
pakṣaḥ2.8.88MasculineSingular‍vājaḥ
pakṣaḥ3.3.228MasculineSingularvārtā, karīṣāgniḥ, kulyā
pakṣaḥ1.4.12MasculineSingulara fort night
pakṣāntauMasculineDualpañcadaśyaulast day of the half month
pakṣatiḥFeminineSingularpratipatthe first day of half month
pakṣatiḥ2.5.38FeminineSingularpakṣamūlam
pakṣatiḥ3.3.79FeminineSingularyoṣit, janitātyarthānurāgāyoṣit
pakṣiṇīFeminineSingulara night and two days
pakṣma3.3.128NeuterSingulardhīḥ, paramātmā
pakvam3.1.95MasculineSingularpariṇatam
pākyam2.9.43NeuterSingularbiḍam
palagaṇḍaḥ2.10.6MasculineSingularlepakaḥ
palalaḥ2.9.22MasculineSingular
palam3.3.210NeuterSingularpuṇyam, śikṣitaḥ, paryāptiḥ, kṣema
palāṇḍuḥMasculineSingularsukandakaḥ
palaṅkaṣāFeminineSingulargokṣurakaḥ, vanaśṛṅgāṭaḥ, ikṣugandhā, śvadaṃṣṭrā, svādukaṇṭakaḥ, gokaṇṭakaḥ
pālaṅkīFeminineSingularmukundaḥ, kundaḥ, kunduruḥ
pālaśadaṇḍaḥ2.7.49MasculineSingularrāmbhaḥ, āṣāḍhaḥ
pālāśaḥ1.5.14MasculineSingularharitaḥ, haritgreen
palāśaḥMasculineSingularvātapothaḥ, kiṃśukaḥ, parṇaḥ
pāliḥ3.3.204FeminineSingularvilāsaḥ, kriyā
pālitam2.6.41NeuterSingular
pallavaḥMasculineSingularkisalayam
pāmanaḥ2.6.59MasculineSingularkacchuraḥ
paṃkam1.4.24MasculineSingularkalmaṣam, pāp, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
paṃkilaḥMasculineSingular
paṃktiḥ3.3.78FeminineSingularkaiśikyādyāḥ
pānabhājanam2.9.33NeuterSingularkaṃsaḥ
paṇaḥ2.10.45MasculineSingularglahaḥ
paṇaḥ2.9.89MasculineSingular
paṇaḥ3.3.52MasculineSingularśarvaḥ
panasaḥ2.2.61MasculineSingularkaṇṭakiphalaḥ
pañca dhārāḥ2.8.49FemininePlural
pāñcajanyaḥMasculineSingularcounch of krishna
pāñcālikā2.10.29FeminineSingular‍‍‍putrikā
pañcaśākhaḥ2.6.82MasculineSingularpāṇiḥ, śayaḥ
paṇḍitaḥ3.3.107MasculineSingularstrī, jāyā, snuṣā
pāṇḍukambalī2.8.55MasculineSingular
pāṇivādā2.10.13MasculineSingularpāṇighaḥ
pañjaram3.5.31NeuterSingular
pañjikā3.5.7FeminineSingular
parāgaḥ2.4.17MasculineSingularsumanorajaḥ
parāgaḥ3.3.26MasculineSingularsaṃhananam, upāyaḥ, dhyānam, saṅgatiḥ, yuktiḥ
paraḥ3.3.199MasculineSingularsvacchandaḥ, mandaḥ
paraidhitā2.10.17MasculineSingular‍‍parācitaḥ, pariskandaḥ, parajātaḥ
parājayaḥ2.8.117MasculineSingularbhaṅgaḥ
parājitaḥ2.8.117MasculineSingularparābhūtaḥ
parākramaḥ3.3.146MasculineSingularcāru, sitaḥ, balaḥ(balarāmaḥ), nīlaḥ
pāram3.5.35MasculineSingular
paramānnam2.7.26NeuterSingularpāyasam
paramparākam2.7.28NeuterSingularśamanam, prokṣaṇam
parāṅmukhaḥ3.1.32MasculineSingularparācīnaḥ
parānnaḥ3.1.19MasculineSingularparapiṇḍādaḥ
pāraśavaḥ3.3.218MasculineSingulargaurī, pheravaḥ
pārastraiṇeyaḥ2.6.24MasculineSingular
pāraśvadhikaḥ2.8.71MasculineSingular
paratantraḥ3.1.14MasculineSingularnāthavān, parādhīnaḥ, paravān
pārāvataḥ2.5.16MasculineSingularkalaravaḥ, kapotaḥ
pārāvatāṅghriḥFeminineSingularlatā, kaṭabhī, paṇyā, jyotiṣmatī
pārī3.5.10FeminineSingular
paribarhaḥ3.3.247MasculineSingularnirbhartsanam, nindā
pāribhadraḥMasculineSingularnimbataruḥ, mandāraḥ, pārijātakaḥ
paribhāṣaṇamNeuterSingulardisparagement
paricaraḥ2.8.63MasculineSingularparidhisthaḥ
paricayaḥ2.4.23MasculineSingularsaṃstavaḥ
paridānam2.9.81NeuterSingularnyāsaḥ
paridhiḥ3.3.104MasculineSingularparicchedaḥ, bilam
parighaḥ2.8.93MasculineSingularparighātanaḥ
parighaḥ3.3.32MasculineSingularmṛdbhedaḥ, dṛgruk, śikyam
parigrahaḥ3.3.245MasculineSingulararkaḥ, agniḥ, induḥ
parikaraḥ3.3.173MasculineSingularsūryaḥ
parīkṣakaḥ3.1.5MasculineSingularkāraṇikaḥ
parikṣiptam3.1.87MasculineSingularnivṛttam
parimalaḥMasculineSingulara pleasing scent
pariṇāmaḥ3.4.15MasculineSingularvikāraḥ, vikṝtiḥ, vikriyā
parirambhaḥ2.4.30MasculineSingularpariṣvaṅgaḥ, saṃśleṣaḥ, upagūhanam
parisarpaḥ2.4.20MasculineSingularparikriyā
parisaryā2.4.21FeminineSingularparīsāraḥ
paritaḥ2.4.12MasculineSingularsamantataḥ, sarvataḥ, viṣvak
parivādinī1.7.3FeminineSingulara lute with seven strings
parīvāpaḥ3.3.136MasculineSingularśayyā, aṭṭaḥ, dārāḥ
parīvāraḥ3.3.177MasculineSingulardyūtakāraḥ, paṇaḥ, dyūtam
pariveṣaḥ1.3.32MasculineSingularparidhiḥ, upasūryakam, maṇḍalamhalo
parivettā2.7.59MasculineSingular
parivittiḥ2.7.60MasculineSingular
parivyādhaḥ2.4.30MasculineSingularvidulaḥ, nādeyī, ambuvetasaḥ
pariyāṇaḥ2.10.46MasculineSingular
parjanyaḥ3.3.154MasculineSingulardīrghadveṣaḥ, anutāpaḥ
parṇāsaḥMasculineSingularkaṭhiñjaraḥ, kuṭherakaḥ
parṇaśālā2.2.6FeminineSingularuṭajaḥ
paroṣṇī2.5.28FeminineSingulartailapāyikā
pārśaṣṇiḥ2.6.73MasculineSingular
pārṣṇigrāhaḥ2.8.9MasculineSingular
parśukā2.6.70FeminineSingular
pārśvabhāgaḥ2.8.40MasculineSingularpakṣabhāgaḥ
pārśvam2.6.80MasculineSingular
pārśvam2.4.41NeuterSingular
pāruṣyam1.6.14NeuterSingularativādaḥharshness
parva3.3.128NeuterSingularbuddhiḥ, cihnaḥ
parva1.4.7NeuterSingularthe full and change of moon
paryaṅkaḥ3.3.19MasculineSingulardhīvaraḥ
paryaṅkaḥ1.2.138MasculineSingularkhaṭvā, mañcaḥ, palyaṅkaḥ
paryantabhūḥFeminineSingularparisaraḥ
paryaṭanam2.7.38NeuterSingularvrajyā, aṭāṭyā
paryāyaḥ3.3.155MasculineSingularvipat, vyasanam, aśubhaṃdaivam
paryeṣaṇā2.7.34FeminineSingularparīṣṭiḥ
pāśaḥ2.6.99MasculineSingularpakṣaḥ, hastaḥ
pāśakaḥ2.10.45MasculineSingularakṣaḥ, devanaḥ
pāṣāṇaḥMasculineSingularupalaḥ, aśmaḥ, śilā, dṛṣat, prastaraḥ, grāvā
paścād3.3.251MasculineSingularharṣaḥ, anukampā, vākyārambhaḥ, viṣādaḥ
paścāttāpaḥ1.7.25MasculineSingularanutāpaḥ, vipratīsāraḥrepeantance
paśujātayaḥFemininePlural
paśurajjuḥ2.9.74FeminineSingularvaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ
patadgrahaḥ3.5.21MasculineSingular
paṭaḥ3.5.17MasculineSingular
paṭaḥ2.10.18MasculineSingularuṣṇaḥ, dakṣaḥ, caturaḥ, ‍‍‍peśalaḥ, sūtthānaḥ
patākā2.8.102FeminineSingular‍vaijayantī, ketanam, ‍‍dhvajam
pātakaḥ3.5.33MasculineSingular
patākī2.8.73MasculineSingular‍vaijayantikaḥ
pāṭalaḥ1.5.15MasculineSingularpale red
paṭalam3.3.209NeuterSingulartuṣānalaḥ, śaṅkubhiḥkīrṇaḥśvabhraḥ
pātālam3.3.210NeuterSingularaṅkuraḥ
paṭalam2.2.14NeuterSingularchadiḥ
pāṭaliḥ2.2.54MasculineSingularkuberākṣī, pāṭalā, amoghā, kācasthālī, phaleruhā, kṛṣṇavṛntā
pataṅgaḥ3.3.25MasculineSingulargajaḥ
pataṅgaḥ2.5.31MasculineSingularśalabhaḥ
pataṅgikā2.5.29FeminineSingularputtikā
pāṭhāFeminineSingularpāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī
pāṭhaḥ2.7.16MasculineSingular
pāṭhaḥ2.4.29MasculineSingularnipāṭhaḥ, nipaṭhaḥ
pāṭhīMasculineSingularcitrakaḥ, vahnisañjñakaḥ
pathikaḥ2.8.16MasculineSingularadhvanyaḥ, pānthaḥ, adhvanīnaḥ, adhvagaḥ
patiḥ2.6.25MasculineSingulardhavaḥ, priyaḥ, bhartā
patnī2.6.5FeminineSingularjāyā, ‍dārā, pāṇigṛhītī, dvitīyā, sahadharmiṇī, bhāryā
patralekhā2.6.123FeminineSingularpattrāṅguliḥ
pātram3.3.187NeuterSingularpatnī, śarīram
patram3.3.187NeuterSingularmukhāgram(śūkarasya), kroḍam, halam
pātram2.7.26NeuterSingular
patrapāśyā2.6.104FeminineSingularlalāṭikā
patrin3.3.113MasculineSingularaśvaḥ, iṣuḥ, pakṣī
pātrīvam3.5.35MasculineSingular
pattiḥ3.3.79FeminineSingularvedaḥ, śravaḥ
paṭṭiśaḥ3.5.21MasculineSingular
pattramNeuterSingulardalam, parṇam, chadaḥ, palāśam, chadanam
pattroṇam2.6.114NeuterSingulardhautakauśeyam
paṭuḥ3.3.46MasculineSingularatiśastaḥ
pātukaḥ3.1.26MasculineSingularpatayāluḥ
paṭuparṇīFeminineSingularhaimavatī, svarṇakṣīrī, himāvatī
paurṇamāsaḥ2.7.52MasculineSingular
paurṇamāsīFeminineSingularpūrṇimāday of full moon
paurogavaḥ2.9.28MasculineSingular
pauruṣam3.3.231NeuterSingularnṛtyam, īkṣaṇam
pauruṣam2.6.88MasculineSingular
pauṣaḥMasculineSingularsahasyaḥ, taiṣaḥpausha
pauṣkaraṃ mūlamNeuterSingularkāśmīram, padmapatram
pavanam2.4.24NeuterSingularniṣpāvaḥ, pavaḥ
payaḥ3.3.241NeuterSingularhiṃsraḥ
pāyasaḥ1.2.129MasculineSingularsaraladravaḥ, śrīvāsaḥ, vṛkadhūpaḥ, śrīveṣṭaḥ
payasya2.9.52MasculineSingular
payodharaḥ3.3.171MasculineSingularajātaśṛṅgaḥgauḥ, kāleऽpiaśmaśruḥnā
pecakaḥ3.3.6MasculineSingularekadeśaḥ, pratikūlaḥ
pelavam3.1.66MasculineSingularviralam, tanu
peśalaḥ3.3.213MasculineSingularmantrī, sahāyaḥ
peśī2.5.40Ubhaya-lingaSingularaṇḍam, koṣaḥ
peṭakaḥ3.3.20MasculineSingularstrīdhanam
phalakaḥ2.8.91MasculineSingularphalam, carmaḥ
phalamNeuterSingularsasyam
phalam2.4.18NeuterSingular
phālam2.6.112MasculineSingularkārpāsam, bādaram
phalam3.3.209NeuterSingularvastram, adhamaḥ
phalam2.9.13NeuterSingularkuṭakam, phālaḥ, kṛṣakaḥ, nirīśam
phalapūraḥMasculineSingularbījapūraḥ
phalavānMasculineSingularphalinaḥ, phalī
phālgunaḥMasculineSingulartapasyaḥ, phālgunikaḥphalguna
phelā2.9.57FeminineSingular‍bhuktasamujjhitam
picaṇḍaḥ3.5.18MasculineSingular
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
picchā3.5.9FeminineSingular
picchā2.2.47FeminineSingularśālmalīveṣṭaḥ
picchilā2.2.46FeminineSingularmocā, sthirāyuḥ, śālmaliḥ, pūraṇī
picchilā2.2.62FeminineSingularaguru, śiṃśapā
picchilam2.9.46MasculineSingularpicchilam
piculaḥMasculineSingularjhāvukaḥ
pīḍā1.9.3FeminineSingularamānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkhammental halu
pīḍanam2.8.112NeuterSingularavamardaḥ
pīluḥMasculineSingularguḍaphalaḥ, sraṃsī
pīluḥ3.3.201MasculineSingularprāṇyaṅgajābaliḥ, karaḥ, upahāraḥ
pinākaḥ3.3.14MasculineSingularmukhyaḥ, pī
pinākaḥ1.1.38MasculineSingularajagavambow of shiva
pīnasaḥ2.6.51MasculineSingularpratiśyāyaḥ
piṇḍaḥ3.5.18MasculineSingular
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
piñjalaḥ2.8.102MasculineSingularsamutpiñjaḥ
pīnoghnī2.9.72FeminineSingulardroṇadugdhā
piṇyākaḥ3.3.9MasculineSingularśaśāṅkaḥ
piṇyākam3.5.32NeuterSingular
pipāsā2.9.56FeminineSingularudanyā, tṝṭ, tarṣaḥ
pipīlikā3.5.8FeminineSingular
piṣṭātaḥ1.2.140MasculineSingularpaṭavāsakaḥ
piśunaḥ3.3.134MasculineSingularparicchedaḥ, paryuptaḥ, salilasthitaḥ
pītadruḥ2.2.60MasculineSingularsaralaḥ, pūtikāṣṭham
pītadruḥMasculineSingularpacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
pītaḥMasculineSingularharidrābhaḥ, gauraḥyellow
piṭakaḥ2.10.30MasculineSingular‍‍‍peṭakaḥ, peṭā, mañjūṣā
pitāmahaḥ2.6.33MasculineSingularpitṛpitā
pītanaḥMasculineSingularāmrātakaḥ, kapītanaḥ
pitarau2.6.37MasculineDualprasūjanayitārau, mātāpitarau, mātarapitarau
pītasālakaḥ2.2.43MasculineSingularbandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ
pīṭham1.2.139NeuterSingularāsanam
piṭharaḥ2.9.32MasculineSingularsthālī, ukhā, kuṇḍam
piṭharam3.3.196NeuterSingularkaṭhinaḥ
pitram2.7.55NeuterSingular
pitṛdānam2.7.33NeuterSingularnivāpaḥ
pitṛvyaḥ2.6.31MasculineSingular
pīyūṣaḥ2.9.55MasculineSingular
pīyūṣam1.1.51NeuterSingularamṛtam, sudhāthe food of gods
plakṣaḥMasculineSingularjaṭī, parkaṭī
plavagaḥ3.3.29MasculineSingularcihnam, śephaḥ
plavaṃgamaḥ3.3.145MasculineSingularvaṇikpathaḥ, puram, vedaḥ
poṭā2.6.15FeminineSingular
potādhānamNeuterSingularsmall fry
potaḥMasculineSingularship
potaḥ3.3.66MasculineSingularbhūmidharaḥ, nṛpaḥ
potaḥ2.5.40MasculineSingularśāvakaḥ, śiśuḥ, pākaḥ, arbhakaḥ, ḍimbhaḥ, pṛthukaḥ
potram3.3.188NeuterSingularrāṣṭram
prabhāFeminineSingularśociḥ, dyutiḥ, bhā, ruk, rociḥ, chaviḥ, tviṭ, ptiḥ, bhāḥ, ruciḥlight
prabhaṣṭakam1.2.136NeuterSingular
prabhavaḥ3.3.218MasculineSingularparipaṇam, strīkaṭīvastrabandhaḥ
prābhṛtam2.8.27NeuterSingularpradeśanam
prabodhanam2.6.123NeuterSingularanubodhaḥ
pracakram2.8.97NeuterSingularcalitam
pracchadikā2.6.55FeminineSingularvamiḥ, vamathuḥ
pracchannamNeuterSingularantardvāram
pracetāḥ1.1.63MasculineSingularpāśī, yādasāmpatiḥ, appatiḥ, varuṇaḥvaruna
prācikā3.5.8FeminineSingular
prācīnam2.2.3NeuterSingular
prācīnāvītam2.7.54NeuterSingular
prācyaḥ2.1.6MasculineSingular
pradaraḥ3.3.172MasculineSingularmuktā, śuddhiḥ
prādeśaḥ2.6.84MasculineSingular
pradeśinī2.6.83FeminineSingular
pradhānam3.3.129NeuterSingularśarīram, pramāṇam
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
pradhānam1.4.29NeuterSingularprakṛtiḥnatur
prādhvam2.4.4MasculineSingular
pradoṣaḥ1.4.6MasculineSingularrajanīmukhamevening
pradrāvaḥ2.8.116MasculineSingular‍vidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃ‍dāvaḥ
prāduḥ3.3.264MasculineSingularhetuḥ, avadhāraṇam
prāduḥ2.4.12MasculineSingularāviḥ
prāḍvivākaḥ2.8.5MasculineSingularakṣadarśakaḥ
pragāḍham3.3.50NeuterSingularatisūkṣmam, dhānyaṃśam
pragalbhaḥ3.1.24MasculineSingularpratibhānvitaḥ
pragaṇḍaḥ2.6.81MasculineSingular
praghāṇaḥ2.2.12MasculineSingularalindaḥ, praghaṇaḥ
prāghāraḥ3.4.10MasculineSingularścyotaḥ
pragrāhaḥ3.3.245MasculineSingularvṛtraḥ
pragrīvam3.5.35MasculineSingular
prāgvaṃśaḥ2.7.18MasculineSingular
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prajā3.3.38FeminineSingularkākaḥ, bhagaṇḍaḥ
prajanaḥ2.4.25MasculineSingularupasaraḥ
prājanam2.9.13NeuterSingulartodanam, tottram
prajane2.9.71FeminineSingularbālagarbhiṇī
prajāvatī2.6.30FeminineSingularbhrātṛjāyā
prājñā2.6.12FeminineSingular‍dhīmatī
prajñānam3.3.129NeuterSingularprabhāvaḥ, gṛham, dehaḥ, tviṭ
prājñī2.6.12FeminineSingularprajñā
prajñuḥ2.6.47MasculineSingularpragatanāsikaḥ
prakāṇḍaḥ2.4.10MasculineSingularskandhaḥ
prākāraḥMasculineSingularvaraṇaḥ, sālaḥ
prakāraḥ3.3.170MasculineSingularabdaḥ, strīstanaḥ
prakāśaḥ1.3.34MasculineSingulardyotaḥ, ātapaḥsun-shine
prakāśaḥ3.3.226MasculineSingularkākaḥ, matsyaḥ
prakīryaḥ2.2.48MasculineSingularpūtikarajaḥ, pūtikaḥ, kalimārakaḥ
prakoṣṭhaḥ2.6.81MasculineSingular
prakramaḥ2.4.26MasculineSingularabhyādānam, udghātaḥ, ārambhaḥ, upakramaḥ
prakṛtiḥ3.3.79FeminineSingularkṣitivyudāsaḥ
prālambam1.2.136NeuterSingular
prālambikā2.6.105FeminineSingular
pralāpaḥMasculineSingularincoherent speech
pralayaḥ1.7.33MasculineSingularnaṣṭaceṣṭatāfainting
pramā3.4.10FeminineSingular
pramādaḥ1.7.30MasculineSingularanavadhānatāinadvertency or mistake
pramadavanam2.4.3NeuterSingular
pramāṇam3.3.60NeuterSingularkramaḥ, nimnorvī, prahvaḥ, catuṣpathaḥ
pramathāḥ1.1.39-40MasculinePluralattendants of shiva
pramilā3.3.184FeminineSingularālekhyam, āścaryam
pramītaḥ2.7.28MasculineSingularupasaṃpannaḥ, prokṣitaḥ
pramitiḥ3.4.10FeminineSingularpramā
praṇādaḥ1.6.11MasculineSingularan affectinate speech
prāṇāḥMasculinePluralasavaḥ
praṇayaḥ2.4.25MasculineSingularpraśrayaḥ
praṇayaḥ3.3.159MasculineSingularbhūmniantagamanam
prāṅgaḥ2.9.112NeuterSingular‍tryūṣaṇam, vyoṣam
prāṇīMasculineSingularjantuḥ, janyuḥ, śarīrī, cetanaḥ, janmīanimal
praṇidhiḥ3.3.107MasculineSingularramyaḥ
praṇītaḥ2.7.22MasculineSingular
praṇītam2.9.46MasculineSingularupasaṃpannam
prāntaramNeuterSingular
prapā2.2.7FeminineSingular
prapañcaḥ3.3.33MasculineSingularvipraḥ, aṇḍajaḥ, dantaḥ
prapātaḥ2.3.4MasculineSingularataṭaḥ, bhṛguḥ
prapauṇḍarīkamNeuterSingularpauṇḍaryam
praphullaḥMasculineSingularvikacaḥ, sphuṭaḥ, phullaḥ, utphullaḥ, vikasitaḥ, saṃphullaḥ, vyākośaḥ
prapitāmahaḥ2.6.33MasculineSingular
pptaḥ3.1.86MasculineSingularpraṇihitam
pptarūpaḥ3.3.138MasculineSingularvalayaḥ, śaṅkhaḥ
pptiḥ3.3.75FeminineSingularsaṅgaḥ, sabhā
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
ppyam3.1.92MasculineSingulargamyam, samāsādyam
praryāptiḥ03.04.2005FeminineSingularparitrāṇam, hastavāraṇam
prasabham2.8.110NeuterSingularbalātkāraḥ, haṭhaḥ
prasādaḥ3.3.98MasculineSingularnāma, jñānam, saṃbhāṣā, kriyākāraḥ, ājiḥ
prasādaḥ1.3.16MasculineSingularprasannatāpurity or brightness
prāsādaḥ2.2.9MasculineSingular
prasādhanī1.2.140FeminineSingularkaṅkatikā
prasahya2.4.10MasculineSingular
prāsaṅgaḥ2.8.58MasculineSingular
prasannaḥMasculineSingularacchaḥclear transperant water
prasaraḥ2.4.23MasculineSingularvisarpaṇam
prasaraṇam2.8.97NeuterSingularāsāraḥ
prasavaḥ3.3.216MasculineSingularśastraḥ, śūdrāyāṃvipratanayaḥ
prasavyaḥ3.1.83MasculineSingularapaṣṭhu, pratikūlam, apasavyam
prasiddhaḥ3.3.111MasculineSingularśailaḥ, pāṣāṇaḥ
prāsikaḥ2.8.71MasculineSingular
praśnaḥMasculineSingularanuyogaḥ, pṛcchāa question
prasphoṭanam2.9.26NeuterSingularśṛrpam
prasṛtiḥ2.6.86FeminineSingular
praṣṭapluṣṭoṣitā3.1.98MasculineSingulardagdhaḥ, pluṣṭaḥ, uṣitaḥ
prasthaḥ3.3.94MasculineSingularaṅghriḥ, turyāṃśaḥ, raśmiḥ
praṣṭhauhī2.9.71FeminineSingularacaṇḍī
praṣṭhāvāḍ2.9.64MasculineSingular
prasūḥ3.3.237FeminineSingular
prasūnam3.3.130NeuterSingularcatuṣpathaḥ, saṃniveśaḥ
prasūtā2.6.16FeminineSingularprasūtikā, jātāpatyā, prajātā
prasūtam3.1.62MasculineSingularbhūyaḥ, puru, bahulam, pracuram, sphiram, puruham, adabhram, bhūri, bhūyiṣṭham, bahu, prājyam
prasūtiḥ3.4.10FeminineSingularprasavaḥ
pratalaḥ2.6.86MasculineSingularsiṃhatalaḥ
pratāpaḥ2.8.19MasculineSingularprabhāvajaḥ
prathā3.4.9FeminineSingularkhyātiḥ
prathamaḥ3.3.152MasculineSingularnilayaḥ, apacayaḥ
prāthitaḥ3.1.96MasculineSingulararditaḥ
pratibandhaḥ2.4.27MasculineSingularpratiṣṭambhaḥ
pratibhuvaḥ2.10.44MasculineSingularlagnakaḥ
pratidānam2.9.82NeuterSingular
pratigrahaḥ2.8.81MasculineSingularsainyapṛṣṭhaḥ
pratigrāhaḥ1.2.140MasculineSingularpatadgrahaḥ
pratīhāraḥ3.3.178MasculineSingularanyaśubhadveṣaḥ, anyaśubhadveṣavat, kṛpaṇaḥ
pratihāsaḥMasculineSingularkaravīraḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ
pratīkaḥ3.3.7MasculineSingularrāmaṭham
pratīkāraḥ2.8.112MasculineSingularvairaśuddhiḥ, vairaniryātanam
pratimā2.10.36MasculineSingularpratiyātanā, praticchāyā, pratikṛtiḥ, arcā, pratimānam, pratinidhiḥ, pratibimbam
pratimānam2.8.39NeuterSingular
pratisaraḥ3.3.182MasculineSingular
pratiśāsanam2.4.34NeuterSingular
pratisīrā2.6.121FeminineSingularjavanikā, tiraskariṇī
pratiśrayaḥ3.3.161MasculineSingularbalam, prabhāvaḥ
pratiśrut1.7.1FeminineSingularpratidhvānaḥan echo
pratītaḥ3.3.88MasculineSingulardhavalaḥ, mecakaḥ
pratītaḥ3.1.7MasculineSingularvijñātaḥ, viśrutaḥ, prathitaḥ, khyātaḥ, vittaḥ
prativākyam1.6.10NeuterSingularuttaraman answer
pratiyatnaḥ3.3.114MasculineSingularcandraḥ, agniḥ, arkaḥ
pratyādiṣṭaḥ3.1.39MasculineSingularnirastaḥ, pratyākhyātaḥ, nirākṛtaḥ
pratyagraḥ3.1.77MasculineSingularnūtanaḥ, navaḥ, nūtnaḥ, abhinavaḥ, navyaḥ, navīnaḥ
pratyāhāraḥ2.4.16MasculineSingularupādānam
pratyākhyānam2.4.32NeuterSingularnirākṛtiḥ, nirasanam, pratyādeśaḥ
pratyakṣam3.1.78MasculineSingularaindriyakam
pratyantaḥMasculineSingularmlecchadeśaḥ
pratyāsāraḥ2.8.80MasculineSingularvyūhaparṣṇiḥ
pratyayaḥ3.3.155MasculineSingularatikramaḥ, kṛcchraḥ, doṣaḥ, daṇḍaḥ
pratyūṣaḥMasculineSingularaharmukham, kalyam, uṣaḥ, pratyuṣaḥ, prabhātamdawn
pratyutkramaḥ2.4.26MasculineSingularprayogārthaḥ
pravāhaḥ2.4.18MasculineSingularpravṛttiḥ
pravahaḥ2.4.18MasculineSingular
pravālam3.3.212MasculineSingularcalaḥ, satṛṣṇaḥ
pravalhikā1.6.6FeminineSingularprahelikāriddle/ name of the atharvaveda
pravaṇam3.3.62MasculineSingularpakṣī, tārkṣyaḥ
prāvāraḥ2.6.118MasculineSingularuttarāsaṅgaḥ, bṛhatikā, saṃvyānam, uttarīyam
pravāraṇam3.2.3NeuterSingularkāmyadānam
praveṇī2.8.43FeminineSingularvarṇaḥ, paristomaḥ, ‍kuthaḥ, āstaraṇam
pravīṇaḥ3.1.2MasculineSingularśikṣitaḥ, abhijñaḥ, kṛtamukhaḥ, niṣṇātaḥ, nipuṇaḥ, kuśalaḥ, vaijñānikaḥ, vijñaḥ, kṛtī
pravṛddhaḥ3.1.87MasculineSingularprasṛtaḥ
pravṛddham3.1.76MasculineSingularprauḍham, edhitam
prāvṛṣFeminineSingularvarṣāḥrains
prāyaḥ2.7.57MasculineSingular
prāyaḥ3.3.161MasculineSingularbhavyam, guṇāśrayam
prayastam2.9.46MasculineSingularsusaṃskṛtam
prayogaḥ2.9.4MasculineSingularvṛddhajīvikā, kusīdam
prayoktṛ2.9.5MasculineSingular
prekṣā3.3.232FeminineSingularaprema, acikkaṇaḥ
premāMasculineSingularprema, snehaḥ, priyatā, hārdamafllection or kindness
preritaḥ3.1.86MasculineSingularkṣiptaḥ, nuttaḥ, nunnaḥ, astaḥ, niṣṭhyūtaḥ, āviddhaḥ
pretaḥ3.3.66MasculineSingularbhūpaḥ
pretāḥMasculinePluraldeparted soul
pretya2.4.8MasculineSingularamutra
proṣṭapadāḥ1.3.22FemininePluralbhadrapadāḥname of a doouble naksatra of the 3rd and 4th lunar mansions
proṣṭhī1.10.18FeminineSingularśapharīa sort of carp (one kind of fish)
pṛṣadājyam2.7.26NeuterSingular
pṛṣat1.10.6NeuterPluralpṛṣataḥ, vipruṭ, binduḥa drop of water
pṛśniḥ2.6.48MasculineSingularalpatanuḥ
pṛśniparṇīFeminineSingularsiṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā
pṛṣṭham2.6.79NeuterSingular
pṛṣṭhyaḥ2.8.46MasculineSingularsthaurī
pṛthag2.4.2MasculineSingularhiruk, nānā, vinā, antareṇa, ṛte
pṛthagjanaḥ3.3.112MasculineSingularvahniḥ, barhī
pṛthukaḥ2.9.48MasculineSingularcipiṭakaḥ
pṛthukaḥ3.3.3MasculineSingularnāgaḥ, vardhakyaḥ
pṛthuromāMasculineSingularvisāraḥ, jhaṣaḥ, śakalī, matsyaḥ, mīnaḥ, vaisāriṇaḥ, aṇḍajaḥa fish
pṛthvīkāFeminineSingularelā, niṣkuṭiḥ, bahulā, candrabālā
pucchaḥ2.8.50MasculineSingularlāṅgūlam, lūmam
pudgalaḥ3.5.20MasculineSingular
pūgaḥ3.3.25MasculineSingulartilakaḥ
pūḥFeminineSingularnagarī, pattanam, puṭabhedanam, sthānīyam, nigamaḥ, purī
pūjā2.7.36FeminineSingularnamasyā, apacitiḥ, saparyā, arcā, arhaṇā
pūjitaḥ3.1.97MasculineSingularañcitaḥ
pūjyaḥ3.1.3MasculineSingularpratīkṣyaḥ
pūjyaḥ3.3.158MasculineSingularyasyayojñātastatraśabdādikam
pulākaḥ3.3.5MasculineSingularśūkakīṭaḥ
pulinamNeuterSingularone formed by alluvion
pulomajāFeminineSingularśacī, indrāṇīsaci, indra's wife
punaḥ3.3.261MasculineSingularsvargaḥ, paraḥlokaḥ
punaḥ2.4.18MasculineSingular
punarbhavaḥ2.6.84MasculineSingularkararuhaḥ, nakhaḥ, nakharaḥ
punarbhūḥ2.6.23FeminineSingulardidhiṣūḥ
punarnavāFeminineSingularśothaghnī
puṇḍarīkaḥ3.3.11MasculineSingularapriyam, anṛtam
puṇḍarīkamNeuterSingularsitāmbhojamwhite lotus
puñjaḥ2.5.45MasculineSingular
puṅkhaḥ3.5.17MasculineSingular
punnāgaḥ2.4.25MasculineSingulardevavallabhaḥ, puruṣaḥ, tuṅgaḥ, kesaraḥ
puṇyakam2.7.41NeuterSingular
puṇyam3.3.168MasculineSingularnivahaḥ, avasaraḥ
purā3.3.261MasculineSingularjijñāsā, anunayaḥ, niṣedhaḥ, vākyālaṅkāraḥ
puradvāram2.2.16NeuterSingulargopuram
puraḥ2.4.7MasculineSingularpurataḥ, agrataḥ
puraḥ3.3.191MasculineSingularpradhānam, siddhāntaḥ, sūtravāyaḥ, paricchadaḥ
puraḥ3.5.20MasculineSingular
puram3.3.191NeuterSingularcāmaraḥdaṇḍaḥ, śayanam, āsanam
purāṇaḥ3.1.76MasculineSingularpurātanam, cirantanam, pratanam, pratnam
purāṇamFeminineSingulartale of the past/ name of the certain well known sacred text
puraskṛtaḥ3.3.90MasculineSingularabhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ
purastāt3.3.254MasculineSingularanunayaḥ, āmantraṇam, praśnaḥ, avadhāraṇam, anujñā
pūrṇaḥ3.1.97MasculineSingularpūritaḥ
pūrṇakumbhaḥ2.8.32MasculineSingularbhadrakumbhaḥ
purobhāgin3.1.45MasculineSingulardoṣaikadṛk
puroḍāśaḥ3.5.21MasculineSingular
purohitaḥ2.8.5MasculineSingularpurodhāḥ
pūrtam2.7.30NeuterSingular
puruṣaḥ3.3.227MasculineSingularśiroveṣṭam, kirīṭam
puruṣaḥ2.6.1MasculineSingularpañcajanaḥ, pūruṣaḥ, naraḥ, pumān
pūrvaḥ3.3.141MasculineSingulararbhakaḥ, kukṣiḥ, bhrūṇaḥ
pūrvajaḥ2.6.43MasculineSingularagrajaḥ, agriyaḥ
puṣkaram3.3.194NeuterSingulararuṇaḥ, sitaḥ, pītaḥ
puṣkariṇīFeminineSingularkhātama square or large pond
puṣparathaḥ2.8.52MasculineSingular
puṣpavantauMasculineDualsun and moon
puṣṭam3.1.95MasculineSingularpuṣitam
pustam2.10.28NeuterSingular
puṣyaḥMasculineSingularsidhyaḥ, tiṣyaḥphysails feloxuosa
pūtaḥ2.7.49MasculineSingularpavitraḥ, prayataḥ
pūtam2.9.24MasculineSingularbahulīkṛtam
pūtam3.1.54MasculineSingularpavitram, medhyam
pūtigandhiḥMasculineSingulardurgandhaḥan ill smelling substance
putrau2.6.37MasculineDual
pūyaḥ2.9.48MasculineSingularapūpaḥ, piṣṭakaḥ
pūyam3.5.35MasculineSingular
racanā1.2.138FeminineSingularparisyandaḥ
rājā2.8.1MasculineSingularmahīkṣit, rāṭ, pārthivaḥ, kṣamābhṛt, nṛpaḥ, bhūpaḥ
rājādanaḥ2.2.45MasculineSingularphalādhyakṣaḥ, kṣīrikā
rājādanamMasculineSingularsannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ
rajaḥ2.6.21NeuterSingularpuṣpam, ārtavam
rajasvalā2.6.20FeminineSingularātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ
rākṣasaḥMasculineSingularrakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥgiant
rākṣasīFeminineSingularkṣemaḥ, duṣpatraḥ, gaṇahāsakaḥ, caṇḍā, dhanaharī
raṇaḥ3.3.55MasculineSingularpipāsā, spṛhā
rāśiḥ3.3.222MasculineSingularnimittam, padam, lakṣyam
raśmiḥ3.3.145MasculineSingularupāyapūrvaḥārambhaḥ, upadhā
rāṣṭaḥ3.3.192MasculineSingularpadmam, karihastāgram, tīrthaḥ, vādyabhāṇḍamukham, oṣadhiviśeṣaḥ, jalam, vyoma, khaḍgaphalam
rathakuṭumbinaḥ2.8.61MasculineSingulardakṣiṇasthaḥ, yantā, sūtaḥ, kṣattā, sārathiḥ, niyantā, savyeṣṭhaḥ, prājitā
rathāṅgam2.8.56NeuterSingularapaskaraḥ
rathyāFeminineSingularpratolī, viśikhā
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
rītiḥ3.3.75FeminineSingularbhasma, sampat
rītipuṣpam2.9.104NeuterSingularpiñjaram, pītanam, tālam, ālam
ṛjāvajihmaḥ3.1.71MasculineSingularpraguṇaḥ, ajihmaḥ
ṛjīṣam2.9.33NeuterSingularpiṣṭapacanam
ṛṇam2.9.3NeuterSingularparyudañcanam, uddhāraḥ
rogaḥ2.6.51MasculineSingulargadaḥ, āmayaḥ, ruk, rujā, upatāpaḥ, vyādhiḥ
rohī2.2.49MasculineSingularrohitakaḥ, plīhaśatruḥ, dāḍimapuṣpakaḥ
pyam3.3.168MasculineSingularprastaraḥ, adhvaraḥ
sabhā3.3.145FeminineSingularśauryaḥ, parākramaḥ
sabhartṛkā2.6.12FeminineSingularpativatnī
sacivaḥ3.3.214MasculineSingularpuṣpam, garbhamocanam, utpādaḥ, phalam
sādhīyaḥ3.3.243NeuterSingularādānam, mūlam, śāpaḥ, patnī, parijanaḥ
sādhuḥ3.3.108MasculineSingularkṣaudram, madyam, puṣparasaḥ
sahasradraṃṣṭraḥMasculineSingularpāṭhīnaḥsheat fish (one kind of fish)
śaikṣāḥ2.7.13MasculineSingularprāthamakalpikāḥ
sajjanā2.8.42FeminineSingularkalpanā
sajjanam2.8.33NeuterSingularuparakṣaṇam
sākalyavacanam3.2.2NeuterSingularparāyaṇam
sakhyam2.8.12NeuterSingularptapadīnam
śaklaḥ3.1.33MasculineSingularpriyaṃvadaḥ
śakrapādapaḥ2.2.53MasculineSingulardevadāru, bhadradāru, drukilimam, pītadāru, dāru, pūtikāṣṭham, pāribhadrakaḥ
śakṛt2.6.68NeuterSingularpurīṣam, gūtham, varcaskam, uccāraḥ, viṣṭhā, avaskaraḥ, viṭ, śamalam
sakṛt3.3.250MasculineSingularpratyakṣam, tulyam
śakuntaḥ3.3.64MasculineSingularhāstipakaḥ, sūtaḥ
samādhiḥ3.3.105MasculineSingularcaraḥ, prārthanam
samagram3.1.66MasculineSingularpūrṇam, akhilam, kṛtsnam, sarvam, anūnakam, sakalam, nikhilam, aśeṣam, samam, akhaṇḍam, niḥśeṣam, samastam, viśvam
samajyā2.7.17FeminineSingularāsthānī, pariṣat, āsthānam, goṣṭhī, sadaḥ, sabhā, samitiḥ, saṃsat
samālambhaḥ2.4.27MasculineSingularvilepanam
samāṃsabhīnā2.9.73FeminineSingularāpīnam
samarthanam2.8.25NeuterSingularsaṃ‍pradhāraṇā
samayaḥ3.3.157MasculineSingularpaścādavasthāyibalam, samavāyaḥ
śaṃbhuḥMasculineSingularkapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51)shiva, god
śamī2.2.52FeminineSingularsaktuphalā, śivā
samīraṇaḥMasculineSingularmaruvakaḥ, prasthapuṣpaḥ, phaṇijjakaḥ, jambīraḥ
samitiḥ3.3.77FeminineSingularprabhāvaḥ
saṃkalpaḥMasculineSingularpraṇidhānam, avadhānam, samādhānamdetermination
saṃkaṭam3.1.84MasculineSingularsphuṭam
saṃkulamMasculineSingularkliṣṭam, parasparaparāhṛtaminconsistent
śampā1.3.9FeminineSingularcañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatīlighting
sampattiḥ2.8.82FeminineSingularśrīḥ, lakṣmīḥ, saṃpat
saṃsaktaḥ3.1.67MasculineSingularavyavahitam, apaṭāntaram
sāṃśayikaḥ3.1.3MasculineSingularsaṃśayāpannamānasaḥ
saṃsiddhiḥ1.7.37FeminineSingularnisargaḥ, prakṛtiḥ, svarūpam, svabhāvaḥthe natural state
samudgakaḥ1.2.140MasculineSingularsaṃpuṭakaḥ
samudraḥ1.10.1MasculineSingularsāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udanvān, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhuḥ, saritpatiḥ, abdhiḥ, jalanidhiḥthe sea or ocean
samūhyaḥ2.7.22MasculineSingularparicāyyaḥ, upacāyyaḥ
samūrcchanam03.04.2006FeminineSingularabhivyāptiḥ
saṃvartaḥMasculineSingularpralayaḥ, kalpaḥ, kṣayaḥ, kalpāntaḥa year
saṃvit3.3.99FeminineSingularkṛtyam, pratiṣṭhā
saṃvit1.5.5FeminineSingularpratiśravaḥ, saṃśravaḥ, pratijñānam, abhyupagamaḥ, āśravaḥ, āgūḥ, samādhiḥ, aṅgīkāraḥ, niyamaḥagreement
sāṃyātrikaḥMasculineSingularpotavaṇika voyaging merchant
saṃyojitaḥ3.1.91MasculineSingularupahitaḥ
śaṇasūtramNeuterSingularpavitrakampackthread
sandhā3.3.109FeminineSingularadhikṣepaḥ, nirdeśaḥ
sandhyā1.4.3-4FeminineSingularpitṛprasūḥevening
śaṅkhinīFeminineSingularcorapuṣpī, keśinī
saṅkīrṇaḥ3.3.63MasculineSingularpakṣī, bhāsaḥ
santāpitaḥ3.1.103MasculineSingulardūnam, santaptaḥ, dhūpitam, dhūpāyitam
śapanamNeuterSingularśapathaḥan oath
sapītiḥ2.9.56FeminineSingulartulyapānam
saptalāFeminineSingularvimalā, sātalā, bhūriphenā, carmakaṣā
śarābhyāsaḥ2.8.87MasculineSingularupāsanam
śāradaḥ3.3.102MasculineSingularparyāhāraḥ, mārgaḥ
saraḥ3.3.235MasculineSingularprārthanā, autsukyam
saraṇāFeminineSingularrājabalā, bhadrabalā, prasāriṇī, kaṭambharā
śaraṇam3.3.59NeuterSingularasambādhaṃcamūgatiḥ, ghaṇṭāpathaḥ, prāṇyutpādaḥ
sāraṅgaḥ3.3.28MasculineSingularvāk, svargaḥ, bhūḥ, dik, paśuḥ, ghṛṇiḥ, vajram, iṣuḥ, jalam, netram
sārasaḥ2.5.24MasculineSingularcakraḥ, cakravākaḥ, puṣkarāhvaḥ
sarasvataḥ3.3.64MasculineSingularpāṇiḥ, nakṣatraḥ
sargaḥ3.3.27MasculineSingularśāpaḥ, parābhavaḥ
śarīram2.6.71NeuterSingulartanūḥ, dehaḥ, varṣma, gātram, tanuḥ, kāyaḥ, saṃhananam, kalevaram, mūrtiḥ, vigrahaḥ, vapuḥ
śarkarā3.3.183FeminineSingularāmalakī, upamātā, kṣitiḥ
sarpaḥ1.8.6-8MasculineSingulardvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥa snake or serpent
sarvānubhūtiḥFeminineSingulartripuṭā, trivṛtā, trivṛt, tribhaṇḍī, rocanī, saralā
śarvarīFeminineSingularrajanī, kṣapā, rātriḥ, tamī, tamasvinī, kṣaṇadā, niśīthinī, yāminī, vibhāvarī, triyāmā, niśāthe star spangled night
śaśādanaḥ2.5.16MasculineSingularpatrī, śyenaḥ
śastrājīvaḥ2.8.69MasculineSingular‍kāṇḍapṛṣṭhaḥ, āyudhīyaḥ, āyudhikaḥ
śastram2.8.84NeuterSingularastram, āyudham, praharaṇam
śaśvat3.3.251MasculineSingularprācī, prathamaḥ, purā, agrataḥ
śatamūlīFeminineSingularśatāvarī, ṛṣyaproktā, abhīruḥ, nārāyaṇī, varī, bahusutā, aheruḥ, abhīrupatrī, indīvarī
śatapuṣpāFeminineSingularmadhurā, misiḥ, avākpuṣpī, kāravī, sitacchatrā, aticchatrā
śaṭīFeminineSingulargandhamūlī, ṣaḍgranthikā, karcūraḥ, palāśaḥ
śatruḥ2.8.10MasculineSingularārātiḥ, śātravaḥ, ahitaḥ, durhṛd, sapatnaḥ, paraḥ, dasyuḥ, vipakṣaḥ, dveṣaṇaḥ, vairī, pratyarthī, abhighātī, amitraḥ, dviṭ, dviṣan, ripuḥ
sauhityam2.9.57NeuterSingulartarpaṇam, tṛptiḥ
śavam2.8.119MasculineSingularkūṇapaḥ
śekharaḥ1.2.137MasculineSingularāpīḍaḥ
senā2.8.79FeminineSingularsainyam, camūḥ, ‍vāhinī, anīkam, balam, anīkanī, dhvajinī, cakram, ‍varūthinī, pṛtanā
senānīḥ2.8.63MasculineSingularvahinīpatiḥ
śibikā2.8.53FeminineSingularpyayānam
siddhaḥ3.1.100MasculineSingularniṣpannaḥ, nirvṛtaḥ
śīghram1.1.65NeuterSingularavilambitam, satvaram, kṣipram, tūrṇam, drutam, laghu, āśu, capalam, aram, tvaritamswiftly
śikhā2.6.98FeminineSingularcūḍā, keśapāśī
śikhaṇḍaḥ2.5.34MasculineSingularpiccham, barham
śilājatuḥ2.9.105NeuterSingularprāṇaḥ, piṇḍaḥ, goparasaḥ, bolaḥ
śilīFeminineSingulargaṇḍūpadīa small worm
siṃhaḥ2.5.1MasculineSingularmṛgadviṭ, puṇḍarīkaḥ, mṛgaripuḥ, kesarī, mṛgendraḥ, citrakāyaḥ, mṛgāśanaḥ, kaṇṭhīravaḥ, haryakṣaḥ, pañcanakhaḥ, mṛgadṛṣṭiḥ, hariḥ, pañcāsyaḥ
sindhuḥ3.3.108MasculineSingularmaryādā, pratijñā
sindūram2.9.106NeuterSingularvapram, ‍nāgam, yogeṣṭam
śirīṣaḥ2.2.63MasculineSingularkapītanaḥ, maṇḍilaḥ
śiśnaḥ2.6.77NeuterSingularśephaḥ, meḍhram, mehanam
śitiḥ3.3.89MasculineSingularvṛddhimān, prodyataḥ, utpannaḥ
śivā2.2.5FeminineSingularjambukaḥ, kroṣṭā, mṛgradhūrtakaḥ, pheravaḥ, vañcalaḥ, gomāyuḥ, pheruḥ, sṛgālaḥ, bhūrimāyaḥ
śivamallīFeminineSingularpāśupataḥ, ekāṣṭhīlaḥ, vakaḥ, vasuḥ
skandhaḥ3.3.107MasculineSingularlepaḥ, amṛtam, snuhī
śleṣmalaḥ2.6.61MasculineSingularśleṣmaṇaḥ, kap
ślokaḥ3.3.2MasculineSingularpaṭaham, ānakaḥ
śmaśānam2.8.119NeuterSingularpitṛvanam
snānam2.6.123NeuterSingularāplāvaḥ, āplavaḥ
snātakaḥ2.7.47MasculineSingularāplutaḥ
snuḥMasculineSingularprasthaḥ, sānuḥ
solluṇaṭhanamMasculineSingularsotprāsamtalkin jest
somapaḥ2.7.11MasculineSingularsomapītī
somavalkaḥ3.3.9MasculineSingularsvalpaḥ
sopaplavaḥ1.4.10MasculineSingularuparaktaḥeclipsed sun or moon
sparśaḥ3.4.14MasculineSingularspraṣṭaḥ, upatap
spaṣṭam3.1.80MasculineSingularpravyaktam, ulbaṇam, sphuṭam
sphaṭāFeminineSingularphaṇāthe expanded head of a snake
sphicaḥ2.6.76FeminineDualkaṭiprothaḥ
sphuraṇam3.4.10NeuterSingularsphuraṇā
spṛṣṭiḥ3.4.9FeminineSingularpṛktiḥ
srastam3.1.104MasculineSingularpannam, cyutam, galitam, dhvastam, bhraṣṭam, skannam
śreṣṭhaḥ3.1.58MasculineSingularpuṣkalaḥ, sattamaḥ, atiśobhanaḥ, śreyān
sṛgaḥ2.8.92MasculineSingularbhindīpālaḥ
śrīparṇikā2.4.40FeminineSingularkumudikā, kumbhī, kaṭaryaḥ, kaṭphalaḥ
śṛṅgam3.3.31NeuterSingularmūlyam, pūjāvidhiḥ
śṛṅgāṭakamNeuterSingularcatuṣpatham
śroṇaḥ2.6.48MasculineSingularpaṅguḥ
srotaḥ3.3.241NeuterSingularyuvā, alpaḥ
sṛṣṭam3.3.45MasculineSingularantaḥ, niṣpattiḥ, nāśaḥ
stanaṃdhayī2.6.41MasculineSingularuttānaśayā, ḍimbhā, stanapā
sthānam3.3.124NeuterSingulardānam, nyāsārpaṇam, vairaśuddhiḥ
sthāṇuḥ3.3.55MasculineSingularmṛgī, hemapratimā, haritā
sthaviraḥ2.6.42MasculineSingularjīnaḥ, jīrṇaḥ, jaran, pravayāḥ, vṛddhaḥ
sthūlapīvaraḥ3.1.60NeuterSingularpīnam, pīva, pīvaram
strī2.6.2FeminineSingularsīmantinī, abalā, mahilā, pratīpadarśinī, nārī, yoṣit, vanitā, vadhūḥ, yoṣā, vāmā
sucaritrā2.6.6FeminineSingularpativratā, satī, sādhvī
sucelakaḥ2.6.117MasculineSingularpaṭaḥ
sudhā3.3.109FeminineSingulargarvitaḥ, paṇḍitaṃmanyaḥ
sukarā2.9.71FeminineSingularpareṣṭukā
śuklaḥ1.5.12MasculineSingulardhavalaḥ, sitaḥ, śyetaḥ, śuciḥ, valakṣaḥ, avadātaḥ, viśadaḥ, śubhraḥ, arjunaḥ, gauraḥ, pāṇḍaraḥ, śvetaḥwhite
sukṛtī3.1.1MasculineSingularpuṇyavān, dhanyaḥ
śuktaḥ3.3.89MasculineSingularjātaḥ, utpannaḥ, pravṛddhaḥ
sumanasaḥFemininePluralpuṣpam, prasūnam, kusumam
sūnā3.3.120FeminineSingularjavanam, āpyāyanam, pratīvāpaḥ
śuṇḍāpānam2.10.41MasculineSingularpānam, madsthānam
surā2.10.39FeminineSingularva‍ruṇātmajā, halipriyā, madyam, pari‍srutā, prasannā, para‍srut, kaśyam, ‍‍kādambarī, gandhokṣamā, hālā, madirā, irā
surabhiḥMasculineSingularghrāṇatarpaṇaḥ, iṣṭagandhaḥ, sugandhiḥfragrant
sūraḥ1.3.28-30MasculineSingularsahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53)the sun
sūrmī2.10.35NeuterSingularsthūṇā, ayaḥpratimā
sūryasūtaḥMasculineSingulararuṇaḥ, anūruḥ, kāśyapiḥ, garuḍāgrajaḥthe dawn
śuṣirāFeminineSingularvidrumalatā, kapotāṅghriḥ, naṭī, nalī
śuśrūṣā2.7.37FeminineSingularvarivasyā, paricaryā, upāsanā
suvratā2.9.72FeminineSingularpīvarastanī
svādhyāyaḥ2.7.51MasculineSingularjapaḥ
svādukaṇṭakaḥ2.4.37MasculineSingularsruvāvṛkṣaḥ, granthilaḥ, vyāghrapāt, vikaṅkataḥ
svaḥ1.1.6MasculineSingulardyauḥ, svarga:, dyauḥ, nākaḥ, triviṣṭapam, tridivaḥ, tridaśālayaḥ, suralokaḥheaven
svāhā2.7.23FeminineSingularhutabhukpriyā, agnāyī
svairiṇī2.6.11FeminineSingularpāṃśulā, carṣaṇī, bandhakī, asatī, kulaṭā, itvarī, puṃścalī
svam3.3.219MasculineSingularṣaṇḍhaḥ, napuṃsakam
svāmī3.1.8MasculineSingularprabhuḥ, adhibhūḥ, īśvaraḥ, adhipaḥ, netā, īśitā, parivṛḍhaḥ, nāyakaḥ, patiḥ
svarāḥ1.7.1MasculinePluralṣaḍjaḥ, madhyamaḥ, dhaivataḥ, niṣādaḥ, pañcamaḥ, ṛṣabhaḥ, gāndhāraḥa note of the musical scale or gamut
svargaḥ3.3.30MasculineSingularparighātaḥ, astram
svaruḥ3.3.175MasculineSingularviṭapī, darbhamuṣṭiḥ, pīṭhādyamāsanam
svarūpaḥ3.3.138MasculineSingularpūrvajāḥ, prāk
śvasanaḥMasculineSingularvāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥair or wind
svasti3.3.249MasculineSingulardūram, samīpam
svatantraḥ3.1.14MasculineSingularapāvṛtaḥ, svairī, svacchandaḥ, niravagrahaḥ
svayambarā2.6.7FeminineSingularvaryā, patiṃvarā
svit3.3.250MasculineSingulararthaḥ, vikalpaḥ
śyāmā2.2.55FeminineSingulargovandanī, priyakaḥ, viśvaksenā, priyaṅguḥ, latā, kārambhā, phalā, gundrā, mahilāhvayā, gandhaphalī, phalinī
śyāmāFeminineSingularpālindī, suṣeṇikā, kālā, masūravidalā, ardhacandrā, kālameṣikā
śyāmaḥ3.3.151MasculineSingularpratīpaḥ, valguḥ
śyāvaḥMasculineSingularkapiśaḥbrown
syūta2.9.27MasculineSingularprasevaḥ
takṣakaḥ3.3.4MasculineSingularkariṇaḥpucchamūlopāntam, ulūkaḥ
talinam3.3.134MasculineSingularaparāddhaḥ, abhigrastaḥ, vyāpadgataḥ
tamālaḥ2.2.68MasculineSingulartālaskandhaḥ, picchaḥ
tamopahaḥ3.3.246MasculineSingularpāpam, kutsā, īṣat
tāmrakam2.9.98NeuterSingularaśmasāraḥ, śastrakam, tīkṣṇam, piṇḍam, kālāyasam, ayaḥ
tandrīFeminineSingularpramīlālastitude
taṇḍulīyaḥMasculineSingularalpamāriṣaḥ
ṭaṅkaḥ2.10.34MasculineSingularpāṣāṇadāraṇaḥ
tapaḥ3.3.240NeuterSingularptiḥ, balam
tapasvī2.7.46MasculineSingularpasaḥ, parikāṅkṣī
tāraḥ3.3.174MasculineSingularmakheṣuyūpakhaṇḍaḥ
tarjanī2.6.82FeminineSingularpradeśinī
tarpaṇam3.2.4NeuterSingularprīṇanam, avanam
tātaḥ2.6.28MasculineSingularjanakaḥ, pitā
tatparaḥ3.1.7MasculineSingularprasitaḥ, āsaktaḥ
tīkṣṇam3.3.59MasculineSingularpaśuśṛṅgam, ibhadantaḥ
tilakam2.6.124NeuterSingularcitrakam, viśeṣakam, tamālapatram
tilam2.9.19MasculineSingulartilapejaḥ
tilaparṇī1.2.133FeminineSingularrañjanam, raktacandanam, kucandanam, patrāṅgam
tindukaḥ2.4.38MasculineSingularkālaskandhaḥ, śitisārakaḥ, sphūrjakaḥ
tiṣyaḥ3.3.155MasculineSingularśapathaḥ, ācāraḥ, kālaḥ, siddhāntaḥ, saṃvit
trātam3.1.105MasculineSingularguptam, trāṇam, rakṣitam, avitam, gopāyitam
triphalā2.9.112FeminineSingularphalatrikam
tṛṇaśūnyamNeuterSingularmallikā, bhūpadī, śītabhīruḥ
tu3.3.250MasculineSingularpunaḥ, saha
tūbaraḥ3.3.173MasculineSingularpratijñā, ājiḥ, saṃvit, āpat
tundam2.6.78NeuterSingularjaṭharam, udaram, picaṇḍaḥ, kukṣiḥ
tuṇḍikerīFeminineSingularraktaphalā, bimbikā, pīluparṇī
tuṇḍikerīFeminineSingularsamudrāntā, kārpāsī, badarā
tundilaḥ2.6.44MasculineSingularbṛhatkukṣiḥ, picaṇḍilaḥ, tundikaḥ, tundī
tūṇī2.8.90FeminineSingularupāsaṅgaḥ, tūṇīraḥ, niṣaṅgaḥ, i‍ṣudhiḥ, tūṇaḥ
turuṣkaḥ1.2.129MasculineSingularpiṇḍakaḥ, sihlaḥ, yāvanaḥ
tvamī2.10.37FeminineSingularnibhaḥ, saṃkāśaḥ, nīkāśaḥ, pratīkāśaḥ
tyāgaḥ2.7.31MasculineSingularaṃhatiḥ, prādeśanam, vitaraṇam, utsarjanam, apavarjanam, pratipādanam, viśrāṇanam, dānam, nirvapaṇam, sparśanam, visarjanam, vihāyitam
ucchratāḥ3.1.69MasculineSingularuccaḥ, prāṃśuḥ, unnataḥ, udagraḥ, tuṅgaḥ
udajaḥ2.4.39MasculineSingularpaśupreraṇam
udāraḥ3.3.200MasculineSingulardrumaprabhedaḥ, mātaṅgaḥ, kāṇḍaḥ, puṣpam
udayaḥ2.3.2MasculineSingularpūrvaparvataḥ
udumbaraḥMasculineSingularjantuphalaḥ, yajñāṅgaḥ, hemadugdhaḥ
uḍupamMasculineSingularplavaḥ, kolaḥa raft or float
udyānam3.3.124NeuterSingularupakaraṇam, māraṇam, anuvrajyā, mṛtasaṃskāraḥ, gatiḥ, dravyopapādanam, nirvartanam
uktam3.1.108MasculineSingularuditam, jalpitam, ākhyātam, abhihitam, lapitam, bhāṣitam
ulūkaḥ2.5.16MasculineSingularpecakaḥ, divāndhaḥ, kauśikaḥ, ghūkaḥ, divābhītaḥ, vāyasārātiḥ, niśāṭanaḥ
umā1.1.44FeminineSingularkātyāyanī, haimavatī, bhavānī, sarvamaṅgalā, durgā, ambikā, girijā, cāmuṇḍā, gaurī, īśvarī, rudrāṇī, aparṇā, mṛḍānī, āryā, menakātmajā, carmamuṇḍā, kālī, śivā, śarvāṇī, pārvatī, caṇḍikā, dākṣāyaṇī, karmamoṭī, carcikābhavaani
unduruḥ2.2.13MasculineSingularākhuḥ, adhogantā, khanakaḥ, vṛkaḥ, puṃdhvajaḥ, mūṣakaḥ, unduraḥ
upadhānam1.2.138NeuterSingularupadhānam
upādhyāyaḥ2.7.7MasculineSingularadhyāpakaḥ
upādhyāyānī2.6.15FeminineSingularupādhyāyī
upādhyāyī2.6.14FeminineSingularupādhyāyā
upahāraḥ2.8.28MasculineSingularupadā, upāyanam, upagrāhyam
upahvaram3.3.191NeuterSingularhīrakaḥ, paviḥ
upakāryāFeminineSingularupakārikā
upakuñcikāFeminineSingulartruṭiḥ, tutthā, koraṅgī, tripuṭā
upamānam2.10.36MasculineSingularupamā
upātyayaḥ2.7.41MasculineSingularatipātaḥ, paryayaḥ
upavāsaḥ2.7.42MasculineSingularaupavastam
ūrarī3.3.262MasculineSingularabhimukham, samīpam, ubhayataḥ, śīghram, sākalyam
ūrī3.3.262MasculineSingularnāma, prākāśyam
ūrīkṛtam3.1.110MasculineSingularupaśrutam, viditam, āśrutam, samāhitam, saṅgīrṇam, aṅgīkṛtam, upagatam, saṃśrutam, pratijñātam, urarīkṛtam
urṇā3.3.56FeminineSingularvaṇikpathaḥ
uśīramMasculineSingularlaghulayam, amṛṇālam, abhayam, iṣṭakāpatham, lāmajjakam, sevyam, avadāham, jalāśayam, naladam
uṣṇīṣaḥ3.3.228MasculineSingularpuṃbhāvaḥ, puṃbhāvakriyā
uta3.3.251MasculineSingularprakāśaḥ, ādiḥ, samāptiḥ, hetuḥ, prakaraṇam
utpātaḥ2.8.111MasculineSingularupasargaḥ, utpātaḥ
utpattiḥ3.1.27MasculineSingularutpatiṣṇuḥ
utsaḥMasculineSingularprasravaṇam
vacāFeminineSingulargolomī, śataparbikā, ugragandhā, ṣaḍgrandhā
vadānyaḥ3.3.168MasculineSingularpitrādyaḥ, gīrpatiḥ
vādyaprabhedāḥMasculinePluralpaṇavaḥ, ḍamaruḥ, maḍḍuḥ, ḍiṇḍimaḥ, jharjharaḥ, mardavaḥa sort of small drum shaped like an hour-glass and generally used by kaapaalikas
vāgīśaḥ3.1.33MasculineSingularvākpatiḥ
vāhanam2.8.59NeuterSingulardhoraṇam, yānam, yugyam, pattram
vaiśya2.9.1MasculineSingularviṭ, ūravyaḥ, ūrujaḥ, aryaḥ, bhūmispṛk
vājinaḥ3.3.114MasculineSingulararkaḥ, suraśilpī
vakramNeuterPluralpuṭabhedaḥa winding decent of water
valajā3.3.37MasculineSingularātmā, pravīṇaḥ
valīkamNeuterSingularnīdhram, paṭalaprāntam
vallabhaḥ3.3.145MasculineSingularsomapā, puṇyam, yamaḥ, nyāyaḥ, svabhāvaḥ, ācāraḥ
vaṃśaḥMasculineSingulartejanaḥ, yavaphalaḥ, tvacisāraḥ, maskaraḥ, śataparvā, karmāraḥ, veṇuḥ, tṛṇadhvajaḥ, tvaksāraḥ
vaṃśam3.3.222MasculineSingularāpaḥ
vandīFeminineSingularpragrahaḥ, upagrahaḥ
varaḥ3.3.181MasculineSingularpanam, gatiḥ
varāhaḥ2.5.3MasculineSingularkolaḥ, bhūdāraḥ, ghoṇī, kiraḥ, ghṛṣṭiḥ, kroḍaḥ, daṃṣṭrī, potrī, sūkaraḥ, stabdharomā, kiṭiḥ
varīyān3.3.243MasculineSingularnāgadantakam, dvāram, āpīḍam, kvātharasaḥ
varṇaḥ3.3.54MasculineSingulargrāmādhipaḥ, pitaḥ, śreṣṭhaḥ
varṣam3.3.232MasculineSingularadhikṛtaḥ, pratyakṣam
varṣma3.3.130NeuterSingularsādhanam, avāptiḥ, toṣaṇam
vārtāFeminineSingularvṛttāntaḥ, udantaḥ, pravṛttiḥnews
vartakaḥ3.3.11MasculineSingularpīḍā
vārtam3.3.82MasculineSingularyugam, paryāptiḥ
vartma3.3.128NeuterSingularpuṣpam, phalam
varvarāFeminineSingulartuṅgī, kharapuṣpikā, ajagandhikā, kavarī
vaśā3.3.225FeminineSingulardivyaḥ, kuḍmalaḥ, khaḍgapidhānam, arthaughaḥ
vasantaḥMasculineSingularpuṣpasamayaḥ, surabhiḥspring
vasatiḥ3.3.73FeminineSingularpracāraḥ, syandaḥ
vāśikāFeminineSingularaṭarūpaḥ, siṃhāsyaḥ, vāsyaḥ, vaidyamātā, vājidantakaḥ, siṃhī, vṛṣaḥ
vāsukiḥMasculineSingularsarparājaḥthe chief of snakes
vaśyaḥ3.1.23MasculineSingularpraṇeyaḥ
vātakaḥMasculineSingularaparājitā, śataparṇī, śītalaḥ
vatsādanīFeminineSingularjīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā
vātūlaḥ3.3.204MasculineSingularpaṅktiḥ, asrī, aṅkaḥ
vāvadūkaḥ3.1.33MasculineSingularvāgmī, ativaktā, vācoyuktipaṭuḥ
vayaḥ3.3.238NeuterSingularpadyam, abhilāṣaḥ
vegī2.8.74MasculineSingulartvaritaḥ, prajavī, javanaḥ, javaḥ, tarasvī
velā3.3.206FeminineSingularśip, bham, ādyam
‍vellitaḥ3.1.86MasculineSingularpreṅkhitaḥ, ādhūtaḥ, calitaḥ, ākampitaḥ, dhutaḥ
velljam2.9.36NeuterSingularkṛṣṇam, ūṣaṇam, dharmapattanam, marīcam, kolakam
vemā2.10.28FeminineSingularpadaṇḍaḥ
veṇiḥ2.6.99FeminineSingularpraveṇī
vepathuḥMasculineSingularkampaḥa tremour
veśantaḥMasculineSingularpallavam, alpasaramsmall pond
vetasaḥ2.4.29MasculineSingularvānīraḥ, vañjulaḥ, rathaḥ, abhrapuṣpaḥ, bidulaḥ, śītaḥ
vibhītakaḥ2.2.57MasculineSingulartuṣaḥ, karṣaphalaḥ, bhūtāvāsaḥ, kalidrumaḥ, akṣaḥ
vicikitsāFeminineSingularsaṃśayaḥ, sandehaḥ, dvāparaḥdoubt
vidārigandhāFeminineSingularaṃśumatī, śālaparṇī, sthirā, dhruvā
vidhā3.3.108FeminineSingularsampratyayaḥ, spṛhā
vidhiḥ3.3.106MasculineSingularvidhiḥ, prakāraḥ
vidhuram2.4.20NeuterSingularpraviśleṣaḥ
vidvān2.7.5MasculineSingulardhīraḥ, prājñaḥ, kaviḥ, kṛtī, vicakṣaṇaḥ, doṣajñaḥ, kovidaḥ, manīṣī, saṃkhyāvān, dhīmān, kṛṣṭiḥ, dūradarśī, san, budhaḥ, jñaḥ, paṇḍitaḥ, sūriḥ, labdhavarṇaḥ, dīrghadarśī, vipaścit, sudhīḥ
vighnaḥ2.4.19MasculineSingularpratyūhaḥ, antarāyaḥ
vihāraḥ2.4.16MasculineSingularparikramaḥ
vijanaḥ2.8.21MasculineSingularrahaḥ, upāṃśu, viviktaḥ, channaḥ, niḥśalākaḥ
vikalāṅgaḥ2.6.46MasculineSingularapogaṇḍaḥ
vikāraḥ2.9.100MasculineSingularrasaḥ, sūtaḥ, pāradaḥ
vilāpaḥ1.6.16MasculineSingularparivedanamlamentation
vimardanam3.4.13NeuterSingularparimalaḥ
vīṇāFeminineSingularvipañcakī, vallakīa lute
vīṇādaṇḍaḥMasculineSingularpravālaḥthe neck of a lute
vināśonmukham3.1.90MasculineSingularpakvam
vināyakaḥMasculineSingulargaṇādhipaḥ, ekadantaḥ, herambaḥ, lambodaraḥ, vighnarājaḥ, gajānanaḥ, dvaimāturaḥganesh
vinītaḥ3.1.24MasculineSingularnibhṛtaḥ, praśritaḥ
vipaṇaḥ2.9.84MasculineSingulardruvyam, pāyyam, mānam
vipaṇiḥ2.2.2FeminineSingularpaṇyavīthikā
viparyāsaḥ2.4.33MasculineSingularvyatyayaḥ, viparyayaḥ, vyatyāsaḥ
vipāśā1.10.33FeminineSingularvipāṭvyasa(river)
vipattiḥ2.8.83FeminineSingular‍vipat, āpat
vipralambhaḥ2.4.28MasculineSingularviprayogaḥ
virati:2.4.37FeminineSingularāratiḥ, avaratiḥ, uparāmaḥ
virodhanam2.4.21NeuterSingularparyavasthā
vīrut2.4.9FeminineSingulargulminī, ulapaḥ
viśālatā2.6.115FeminineSingularpariṇāhaḥ
viśalyāFeminineSingularagniśikhā, anantā, phalinī, śakrapuṣpī
viśalyā3.3.163FeminineSingularharmyādeḥprakoṣṭhaḥ, kañcī, madhyebhabandhanam
viśaṅkaṭam3.1.59MasculineSingularvaḍram, pṛthu, uru, bṛhat, vipulam, viśālam, pṛthulam, mahat
viśāradaḥ3.3.102MasculineSingularyajñitaroḥśākhā, upasūryakaḥ
viṣayaḥ3.3.160MasculineSingularupasthaḥ, rahasyaḥ
viṣṇuḥ1.1.18-21MasculineSingularadhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45)vishnu, the god
visphoṭaḥ2.6.53NeuterSingularpiṭakaḥ
viśrāvaḥ2.4.28MasculineSingularpravikhyātiḥ
visṛtvaraḥ3.1.30MasculineSingularvisṛmaraḥ, prasārī, visārī
viṣṭaraḥ3.3.177MasculineSingularmahāraṇyam, durgapathaḥ
vistāraḥ2.4.14MasculineSingularviṭapaḥ
viśvāFeminineSingularupaviṣā, aruṇā, śṛṅgī, viṣā, mahauṣadham, prativiṣā, ativiṣā
viśvakarmā3.3.116MasculineSingularprabhā, sūryaḥ
vīthīFeminineSingularāliḥ, āvaliḥ, paṅktiḥ, śreṇī
vivadhaḥ3.3.103MasculineSingulardoṣotpādaḥ, prakṛtyādivinaśvaraḥ(vyākaraṇe), mukhyānuyāyīśiśuḥ, prakṛtasyānuvartanam
vivāhaḥ2.7.60MasculineSingularpariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, upayamaḥ
vivarṇaḥ2.10.16MasculineSingularjālmaḥ, ‍‍pṛthagjanaḥ, pāmaraḥ, itaraḥ, apasadaḥ, prākṛtaḥ, ‍kṣullakaḥ, nihīnaḥ, nīcaḥ
vivasvataḥ3.3.64MasculineSingularmeghaḥ, parvataḥ
vivekaḥ2.7.42MasculineSingularpṛthagātmatā
vividhaḥ3.1.93MasculineSingularbahuvidhaḥ, nānārūpaḥ, pṛthagvidhaḥ
viviktaḥ3.3.89MasculineSingularpūjitaḥ, arātiḥ, abhiyuktaḥ, agrataḥkṛtaḥ
vraścanaḥ2.10.33FeminineSingularpatraparaśuḥ
vṛddhā2.6.12FeminineSingularpa‍liknī
vṛddhiḥ3.4.9FeminineSingularsphītiḥ
vṛjinam3.3.116MasculineSingulararthādidarpaḥ, ajñānam, praṇayaḥ, hiṃsā
vṛkadhūpaḥ1.2.129MasculineSingularkṛtrimadhūpakaḥ
vṛkṣaḥMasculineSingulardrumaḥ, śālaḥ, taruḥ, śākhī, druḥ, kuṭaḥ, pādapaḥ, mahīruhaḥ, agamaḥ, palāśī, anokahaḥ, viṭapī
vṛntamNeuterSingularprasavabandhanam
vṛṣaḥ3.3.229MasculineSingularāpaḥ
vyādhiḥMasculineSingularutpalam, kuṣṭham, paribhāvyam, vyāpyam, pākalam
vyadhvaḥ2.1.16MasculineSingularpathaḥ, duradhvaḥ, vipathaḥ, kadadhvā
vyāghraḥ2.5.2MasculineSingularśārdūlaḥ, dvīpī
vyāghrapucchaḥ2.2.50MasculineSingularvyaḍambakaḥ, pañcāṅgulaḥ, rucakaḥ, gandharvahastakaḥ, varddhamānaḥ, cañcuḥ, erubūkaḥ, maṇḍaḥ, citrakaḥ, eraṇḍaḥ
vyāhāraḥMasculineSingularvacaḥ, uktiḥ, lapitam, bhāṣitam, vacanamspeech
vyājaḥMasculineSingularapadeśaḥ, lakṣyamdisguise
vyaktiḥ1.5.1FeminineSingularpṛthagātmatāindividual
vyālaḥ3.3.204MasculineSingularśilpam, kālabhedaḥ
vyañjanam3.3.123NeuterSingularudgamaḥ, pauruṣam, tantram, sanniviṣṭhaḥ
vyasanārtaḥ3.1.42MasculineSingularuparaktaḥ
vyastaḥ3.1.71MasculineSingularapraguṇaḥ, ākulaḥ
vyūhaḥ3.3.246MasculineSingularpragṛhyam, smṛtiḥ
yajñaḥ2.7.15MasculineSingularkratuḥ, savaḥ, adhvaraḥ, yāgaḥ, saptatantuḥ, makhaḥ
yakṣadhūpaḥ2.6.128MasculineSingularsarjarasaḥ, rālaḥ, sarvarasaḥ, bahurūpaḥ
yāmaḥMasculineSingularpraharaḥa watch
yantā3.3.66MasculineSingularpārthivaḥ, tanayaḥ
yāsaḥMasculineSingulardurālabhā, kacchurā, dhanvayāsaḥ, samudrāntā, rodanī, duḥsparśaḥ, anantā, kunāśakaḥ, yavāsaḥ
yatnaḥ3.3.117MasculineSingularmṛgāṅkaḥ, kṣatriyaḥ, nṛpaḥ
yātrā3.3.183FeminineSingularsaraghā, kaṇṭakārikā, krūraḥ, vyaṅgā, adhanaḥ, naṭī, alpaḥ, veśyā
yātrā2.8.97FeminineSingulargamanam, gamaḥ, vrajyā, abhiniryāṇam, prasthānam
yāvāgū2.9.50FeminineSingularśrāṇā, ‍vilepī, taralā, uṣṇikā
yavakṣāraḥ2.9.109MasculineSingularsauvarcalam, rucakam, ‍kāpotaḥ, ‍sukhavarcakaḥ
yāvat3.3.254MasculineSingularpraśnaḥ, śaṅkā, saṃbhāvanā, garhā, samuccayaḥ
yuddham2.8.107NeuterSingularāyodhanam, pravidāraṇam, saṃkhyam, ‍samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, ‍saṃyat, samit, janyam, mṛdham, samīkam, a‍nīkaḥ, ‍vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, ‍samitiḥ, yut, pradhanam, āskandanam, ‍sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, ‍samāghātaḥ, samudāyaḥ, ājiḥ
yūthanāthaḥ2.8.36MasculineSingularyūthapaḥ
kapardaḥ1.1.36-37MasculineSingularbraided hair
apsarasaḥFemininePluralnymphs
sphulliṅgaḥMasculineSingularagnikaṇaḥa spark of fire
santāpaḥMasculineSingularsaṃjvaraḥbecomin very hot,gear of burning heat
dikpatayaḥ1.3.2MasculinePluralthe lord of quarters and the points
apadiśam1.3.5MasculineSingularvidikintermediate point
śampā1.3.9FeminineSingularcañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatīlighting
sphūrjathuḥMasculineSingularvajranirghoṣaḥa clap of thunder
dhārāsaṃpātaḥMasculineSingularāsāraḥa hard shower
varṣopalaḥMasculineSingularkarakāhail
lopāmudrā1.3.20FeminineSingularwife of agyasta
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
caṇḍāṃśoḥ paripārśvikaḥ1.3.31MasculinePluraldaṇḍaḥ, māṭharaḥ, piṅgalaḥsun's attendant
uparāgaḥMasculineSingulargrahaḥan eclipse
sopaplavaḥ1.4.10MasculineSingularuparaktaḥeclipsed sun or moon
agnyutpātaḥMasculineSingularupāhitaḥmeteor
tapaḥ1.4.15MasculineSingularmāghaḥmagha
kalpaḥ1.4.22MasculineSingularkalpa
saṃkalpaḥMasculineSingularpraṇidhānam, avadhānam, samādhānamdetermination
vyāpādaḥMasculineSingulardrohacintanammalice
īṣatplāṇḍuḥ1.5.13MasculineSingulardhūsaraḥgray
apabhraṃśaḥ1.6.2MasculineSingularapaśabdaḥungrammatical language
upanyāsaḥ1.6.9MasculineSingularvāṅmukhamstatement
upoddhātaḥMasculineSingularudāhāraḥan example or opposite argument
śapanamNeuterSingularśapathaḥan oath
anulāpaḥMasculineSingularmuhurbhāṣātatulogy
vilāpaḥ1.6.16MasculineSingularparivedanamlamentation
vipralāpaḥMasculineSingularvirodhoktiḥquarrel
saṃlāpaḥMasculineSingularconversation
supralāpaḥ1.6.17MasculineSingularsuvacanamspeaking well
apalāpaḥMasculineSingularnihnavaḥstange quarrey
luptavarṇapadamMasculineSingulargrastamspoken fast
yaśaḥpaṭahaḥMasculineSingularḍhakkāa doble drum
upanāhaḥ1.7.7MasculineSingularnibandhanamthe tie
vādyaprabhedāḥMasculinePluralpaṇavaḥ, ḍamaruḥ, maḍḍuḥ, ḍiṇḍimaḥ, jharjharaḥ, mardavaḥa sort of small drum shaped like an hour-glass and generally used by kaapaalikas
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
apatrapā1.7.23FeminineSingularshame
kopaḥMasculineSingularpratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
upādhiḥMasculineSingulardharmacintāanxiety
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
vipralambhaḥMasculineSingularvisaṃvādaḥdissapointing
vepathuḥMasculineSingularkampaḥa tremour
sarpaḥ1.8.6-8MasculineSingulardvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥa snake or serpent
sphaṭāFeminineSingularphaṇāthe expanded head of a snake
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
āpyamMasculineSingularammayamwatery
dvīpam1.10.8NeuterSingularantarīpamisland
pakaḥMasculineSingularvidārakaḥa temporarry well
uḍupamMasculineSingularplavaḥ, kolaḥa raft or float
pakaḥ1.10.12MasculineSingularguṇavṛkṣakaḥthe mast
sokapātram1.10.13NeuterSingularsecanama bucket
ulūpīMasculineSingularśiśukaḥporpoise(one kind of fish)
raktapā1.10.22FeminineSingularjalaukasaḥ, jalaukāa leech
muktāsphoṭaḥMasculineSingularśuktiḥa pearl oyester
pī1.10.28FeminineSingulardīrghikāa basin
vipāśā1.10.33FeminineSingularvipāṭvyasa(river)
utpalamNeuterSingularkuvalayamwhite lotus
vāriparṇīFeminineSingularkumbhikāpistia stratiotes
raktotpalam1.10.41NeuterSingularkokanadamred lotus
jalaprāyam2.1.10MasculineSingularanūpam, kacchaḥ
atipanthāḥMasculineSingularsupanthāḥ, satpathaḥ
apanthāḥMasculineSingularapatham
ghaṇṭāpathaḥMasculineSingularsaṃsaraṇam
upaniṣkaramNeuterSingular
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
āpaṇaḥFeminineSingularniṣadyā
vipaṇiḥ2.2.2FeminineSingularpaṇyavīthikā
maṇḍapaḥMasculineSingularjanāśrayaḥ
upakāryāFeminineSingularupakārikā
īśvarasadmaprabhedāḥ2.2.10MasculinePlural
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
gopānasīFeminineSingularvalabhī
kapotapālikā2.2.15FeminineSingularviṭaṅkam
kapāṭamNeuterSingularararam
vāripravāhaḥ2.3.5MasculineSingularnirjharaḥ, jharaḥ
upatyakāFeminineSingular
vānaspatyaḥMasculineSingular
vanaspatiḥMasculineSingular
kṣupaḥ2.4.8MasculineSingular
śipFeminineSingularjaṭā
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
saptaparṇaḥMasculineSingularviśālatvak, śāradaḥ, viṣamacchadaḥ
śrīparṇikā2.4.40FeminineSingularkumudikā, kumbhī, kaṭaryaḥ, kaṭphalaḥ
paḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
vyāghrapucchaḥ2.2.50MasculineSingularvyaḍambakaḥ, pañcāṅgulaḥ, rucakaḥ, gandharvahastakaḥ, varddhamānaḥ, cañcuḥ, erubūkaḥ, maṇḍaḥ, citrakaḥ, eraṇḍaḥ
śakrapādapaḥ2.2.53MasculineSingulardevadāru, bhadradāru, drukilimam, pītadāru, dāru, pūtikāṣṭham, pāribhadrakaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
tiṣyaphalā2.2.57MasculineSingularāmalakī, amṛtā, vayasthā
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
kapilā2.2.63FeminineSingularbhasmagarbhā
cāmpeyaḥ2.2.63MasculineSingularcampakaḥ, hemapuṣpakaḥ
gandhaphalīFeminineSingular
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
āsphotāFeminineSingular
śephālikāFeminineSingularnīlikā, suvahā, nirguṇḍī
hemapuṣpikāFeminineSingular
saptalāFeminineSingularnavamālikā
oḍrapuṣpamNeuterSingularjavāpuṣpam
vajrapuṣpamNeuterSingular
mātulaputrakaḥMasculineSingular
ātmagupFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
karipippalīFeminineSingularkapivallī, kolavallī, śreyasī, vaśiraḥ
āsphoṭāFeminineSingularviṣṇukrāntā, aparājitā, girikarṇī
gopīFeminineSingularśārivā, anantā, utpalaśārivā, śyāmā
mudgaparṇīFeminineSingularkākamudgā, sahā
godhāpadīFeminineSingularsuvahā
tālaparṇīFeminineSingulardaityā, gandhakuṭī, murā, gandhinī
upakuñcikāFeminineSingulartruṭiḥ, tutthā, koraṅgī, tripuṭā
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
tapasvinīFeminineSingularjaṭilā, lomaśā, misī, jaṭā, māṃsī
tvakpatramNeuterSingulartvacam, cocam, varāṅgakam, utkaṭam, bhṛṅgam
hayapucchīFeminineSingularmāṣaparṇī, mahāsahā, kāmbojī
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
saptalāFeminineSingularvimalā, sātalā, bhūriphenā, carmakaṣā
kāmpilyaḥFeminineSingularrocanī, karkaśaḥ, candraḥ, raktāṅgaḥ
viṣvaksenapriyāFeminineSingularbadarā, gṛṣṭiḥ, vārāhī
śatapuṣpāFeminineSingularmadhurā, misiḥ, avākpuṣpī, kāravī, sitacchatrā, aticchatrā
upodakāFeminineSingular
śaṣpamNeuterSingularbālatṛṇam
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, vānaraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
vātapramīmṛgaḥ2.2.8FeminineSingularvātamṛgaḥ
lohapṛṣṭhaḥ2.5.18MasculineSingularkaṅkaḥ
śatapatrakaḥ2.5.18MasculineSingulardārvāghāṭaḥ
potam2.5.45NeuterSingular
kopanā strī2.6.4FeminineSingularbhāminī
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
upādhyāyī2.6.14FeminineSingularupādhyāyā
upādhyāyānī2.6.15FeminineSingularupādhyāyī
vīrapatnī2.6.16FeminineSingularvīrabhāryā
vipraśnikā2.6.20FeminineSingularīkṣaṇikā, ‍daivajñā
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
apatyam2.6.28NeuterSingulartokam
naptrī2.6.29FeminineSingularpautrī, sutātmajā
sapiṇḍaḥ2.6.33MasculineSingularsanābhiḥ
dampatī2.6.38FeminineDual‍jampatī, ‍jāyāpatī, bhāryāpatī
śophaḥ2.6.52MasculineSingularśvayathuḥ, śothaḥ
visphoṭaḥ2.6.53NeuterSingularpiṭakaḥ
kaphaḥ2.6.63MasculineSingularśleṣmā
uttaptam2.6.64NeuterSingularśuṣkamāṃsam, vallūram
karparaḥ2.6.69MasculineSingularkapālaḥ
śroṇiphalakam2.6.75NeuterSingularkaṭaḥ
pakaḥ2.6.76MasculineDualkukundaram
sphicaḥ2.6.76FeminineDualkaṭiprothaḥ
upasthaḥ2.6.76MasculineSingular
kaphoṇiḥ2.6.81Ubhaya-lingaSingularkūrparaḥ
capeṭaḥ2.6.84MasculineSingularpratalaḥ, prahastaḥ
apāṅgaḥ2.6.95MasculineSingular
kākapakṣaḥ2.6.97MasculineSingularśikhaṇḍakaḥ
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
bālapāśyā2.6.104FeminineSingularpāritathyā
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
puraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
karpaṭaḥ2.6.116MasculineSingularnaktakaḥ
āprapadīnam2.6.120MasculineSingular
yakṣadhūpaḥ2.6.128MasculineSingularsarjarasaḥ, rālaḥ, sarvarasaḥ, bahurūpaḥ
vṛkadhūpaḥ1.2.129MasculineSingularkṛtrimadhūpakaḥ
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
tilaparṇī1.2.133FeminineSingularrañjanam, raktacandanam, kucandanam, patrāṅgam
gātrānulepanī1.2.134FeminineSingularvarttiḥ
upadhānam1.2.138NeuterSingularupadhānam
paḥ1.2.139MasculineSingularpradīpaḥ
darpaṇaḥ1.2.140MasculineSingularmukuraḥ, ādarśaḥ
vānaprasthaḥ2.7.3MasculineSingular
vipraḥ2.7.4MasculineSingularvāḍavaḥ, brāhmaṇaḥ, dvijātiḥ, agrajanmā, bhūdevaḥ
upādhyāyaḥ2.7.7MasculineSingularadhyāpakaḥ
sthapatiḥ2.7.10MasculineSingular
somapaḥ2.7.11MasculineSingularsomapītī
upajñā2.7.15FeminineSingular
upakramaḥ2.7.15MasculineSingular
pāgram2.7.21NeuterSingulartarma
upākṛtaḥ2.7.27MasculineSingular
kutapaḥ2.7.33MasculineSingular
upasparśaḥ2.7.38MasculineSingularācamanam
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
upātyayaḥ2.7.41MasculineSingularatipātaḥ, paryayaḥ
upavāsaḥ2.7.42MasculineSingularaupavastam
klpaḥ2.7.43MasculineSingularvidhiḥ, kramaḥ
anukalpaḥ2.7.44MasculineSingular
upākaraṇam2.7.44NeuterSingular
tapasvī2.7.46MasculineSingularpasaḥ, parikāṅkṣī
tapaḥkleśasahaḥ2.7.46MasculineSingulardāntaḥ
upavītam2.7.54NeuterSingularbrhamasūtram
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
gopaḥ2.8.7MasculineSingular
pyādhyakṣaḥ2.8.7MasculineSingularnaiṣkikaḥ
āptaḥ2.8.12MasculineSingularpratyayitaḥ
gṛhapatiḥ2.8.14MasculineSingularsatrī
lipiḥ2.8.15FeminineSingularlibiḥ
upāyacatuṣṭayam2.8.19NeuterSingular
upadhā2.8.20FeminineSingular
aparādhaḥ2.8.26MasculineSingularāgaḥ, mantuḥ
dvipādyaḥ2.8.27MasculineSingular
upahāraḥ2.8.28MasculineSingularupadā, upāyanam, upagrāhyam
nṛpāsanam2.8.31NeuterSingularbhadrāsanam
nṛpalakṣma2.8.32NeuterSingular
dvaipaḥ2.8.54MasculineSingularvaiyāghraḥ
rathaguptiḥ2.8.57FeminineSingularva‍rūthaḥ
aparāddhapṛṣatkaḥ2.8.70MasculineSingular
sampattiḥ2.8.82FeminineSingularśrīḥ, lakṣmīḥ, saṃpat
vipattiḥ2.8.83FeminineSingular‍vipat, āpat
kālapṛṣṭham2.8.84NeuterSingular
sthānapañcakam2.8.86NeuterSingular
stutipāṭhakaḥ2.8.99MasculineSingularbandī
saṃśaptakaḥ2.8.99MasculineSingular
ahaṃpūrvikā2.8.103FeminineSingular
āhopuruṣikā2.8.106FeminineSingular
vīrapāṇam2.8.107NeuterSingular
visphāraḥ2.8.109MasculineSingular
utpātaḥ2.8.111MasculineSingularupasargaḥ, utpātaḥ
yāñcayāptaḥ2.9.4NeuterSingular
khārīvāpaḥ2.9.11MasculineSingular‍khārīkaḥ
lāṅgalapaddhatiḥ2.9.15FeminineSingularsī‍tā
sarṣapaḥ2.9.18MasculineSingulartantubhaḥ, kadambakaḥ
pakāraḥ2.9.28MasculineSingularballavaḥ
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
saivālpā2.9.33MasculineSingular
upaskaraḥ2.9.35MasculineSingular‍vesavāraḥ
tatpannī2.9.41FeminineSingular
āpakvam2.9.47NeuterSingularpauliḥ, abhyūṣaḥ
drapsam2.9.52NeuterSingular
sapītiḥ2.9.56FeminineSingulartulyapānam
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
ciraprasūtā2.9.72FeminineSingular
satyāpanam2.9.83NeuterSingularvikrayaḥ
vipaṇaḥ2.9.84MasculineSingulardruvyam, pāyyam, mānam
tatpalaḥ2.9.87MasculineSingular
kārṣāpaṇaḥ2.9.89MasculineSingular
rupyam2.9.92NeuterSingularharinmaṇiḥ, gārutmatam, aśmagarbhaḥ
capalaḥ2.9.100MasculineSingular
karparī2.9.102FeminineSingularrasagarbham, tākṣryaśailam
rītipuṣpam2.9.104NeuterSingularpiñjaram, pītanam, tālam, ālam
triphalā2.9.112FeminineSingularphalatrikam
pitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrttiḥ, antāvasāyī
loptram2.10.25NeuterSingular
vītasaṃstūpakaraṇam2.10.26MasculineSingular
carmaprasevikā2.10.33FeminineSingularbhastrā
āsphoṭanī2.10.34FeminineSingularvedhanikā
karapatram2.10.35FeminineSingularkrakacaḥ
carmaprabhedikā2.10.35NeuterSingularārā
upamānam2.10.36MasculineSingularupamā
śuṇḍāpānam2.10.41MasculineSingularpānam, madsthānam
āpānam2.10.43MasculineSingularpānagoṣṭhikā
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, dānaśauṇḍaḥ
tatparaḥ3.1.7MasculineSingularprasitaḥ, āsaktaḥ
‍kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhiḥ
vārāṅgarūpopetaḥ3.1.11MasculineSingularsiṃhahananaḥ
khalapūḥ3.1.15MasculineSingularbahukaraḥ
lolupaḥ3.1.21MasculineSingularlolubhaḥ
utpattiḥ3.1.27MasculineSingularutpatiṣṇuḥ
svapnak3.1.31MasculineSingularśayāluḥ, nidrāluḥ
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
pitaḥ3.1.39MasculineSingularsādhitaḥ
vipralabdhaḥ3.1.40MasculineSingularvañcitaḥ
adhikṣiptaḥ3.1.40MasculineSingularpratikṣiptaḥ
āpannaḥ3.1.41MasculineSingularāpatpptaḥ
capalaḥ3.1.45MasculineSingularcikuraḥ
karṇejapaḥ3.1.45MasculineSingularsūcakaḥ
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
divyopādukaḥ3.1.49MasculineSingular
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
sthūlapīvaraḥ3.1.60NeuterSingularpīnam, pīva, pīvaram
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
kālavyāpī3.1.72MasculineSingularkūṭasthaḥ
anupadam3.1.77MasculineSingularanvak, anvakṣam, anugam
apratyakṣam3.1.78MasculineSingularatīndriyam
spaṣṭam3.1.80MasculineSingularpravyaktam, ulbaṇam, sphuṭam
apasavyaṃ3.1.83MasculineSingular
guptaḥ3.1.88MasculineSingulargūḍhaḥ
digdhaliptahaḥ3.1.89MasculineSingularliptam
niṣpakvam3.1.94MasculineSingularkathitam
jñaptaḥ3.1.96MasculineSingularjñapitaḥ
niṣprabhaḥ3.1.99MasculineSingularvigataḥ, ārokaḥ
santāpitaḥ3.1.103MasculineSingulardūnam, santaptaḥ, dhūpitam, dhūpāyitam
kṣepiṣṭhaḥMasculineSingular
tarpaṇam3.2.4NeuterSingularprīṇanam, avanam
sphuṭnam03.04.2005NeuterSingularvidaraḥ, bhidā
āpracchannam03.04.2007MasculineSingular
sampradāyaḥ03.04.2007MasculineSingularāmnāyaḥ
spṛṣṭiḥ3.4.9FeminineSingularpṛktiḥ
sphuraṇam3.4.10NeuterSingularsphuraṇā
kṣepaṇam3.4.11NeuterSingularkṣipā
sparśaḥ3.4.14MasculineSingularspraṣṭaḥ, upatap
apahāraḥ2.4.16MasculineSingularapacayaḥ
upaghnaḥ2.4.19MasculineSingularantikāśrayaḥ
upabhogaḥ2.4.20MasculineSingularnirveśaḥ
abhiprāyaḥ2.4.20MasculineSingularāśayaḥ, chandaḥ
saṃkṣepaṇam2.4.21NeuterSingularsamasanam
upalambhaḥ2.4.27MasculineSingularanubhavaḥ
vipralambhaḥ2.4.28MasculineSingularviprayogaḥ
upaśāyaḥ2.4.32MasculineSingularviśāyaḥ
viparyāsaḥ2.4.33MasculineSingularvyatyayaḥ, viparyayaḥ, vyatyāsaḥ
uparāmaḥ2.4.37MasculineSingular
āpūpikam2.4.40NeuterSingularśāṣkulikam
pakaḥ3.3.11MasculineSingularanvayaḥ, śīlaḥ
apāṅgaḥ3.3.26MasculineSingularkapiḥ
śipiviṣṭaḥ3.3.40MasculineSingularśubham, aśubham
vipaṇiḥ3.3.58FeminineSingularkamalam
śrīparṇam3.3.59NeuterSingularvāntānnam, unnayaḥ
sthapatiḥ3.3.67MasculineSingularviṣṇuḥ
apacitiḥ3.3.74FeminineSingularḍimbaḥ, pravāsaḥ
guptiḥ3.3.81FeminineSingularphalguḥ, arogaḥ
abhiprāyaḥ3.3.95MasculineSingularcandraḥ, agniḥ, arkaḥ
apavādaḥ3.3.95MasculineSingularjambālaḥ, śaspaḥ
upaniṣad3.3.100FeminineSingulariṣṭam, madhuram
goṣpadam3.3.101NeuterSingularpratyagraḥ, apratibhaḥ
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
kaupīnam3.3.129NeuterSingularkulam, nāśaḥ
abhipannam3.3.135MasculineSingular
kalāpaḥ3.3.135MasculineSingularācchādanam, annam
gopaḥ3.3.137MasculineSingularstambaḥ
vṛṣākṛpī3.3.137MasculineSingularbudhaḥ, manojñaḥ
vāṣpam3.3.137NeuterSingularbudhaḥ, manojñaḥ
kaśipu3.3.137MasculineSingularbudhaḥ, manojñaḥ
talpam3.3.138NeuterSingularkūrmī, vīṇābhedaḥ
viṭapaḥ3.3.138MasculineSingulardivyagāyanaḥ, antarābhavasattvaḥ
abhirūpaḥ3.3.138MasculineSingularsarpaḥ, sūcakaḥ
svarūpaḥ3.3.138MasculineSingularpūrvajāḥ, prāk
kacchapī3.3.139FeminineSingularghaṭaḥ, bhamūrdhāṃśaḥ
upadhā3.3.147FeminineSingularstotram, adhvaraḥ
samparāyaḥ3.3.158MasculineSingularvirodhaḥ
vṛṣākapāyī3.3.164FeminineSingularkriyā, devatā, dhanādibhiḥbhedyaḥ
pyam3.3.168MasculineSingularprastaraḥ, adhvaraḥ
dvāparaḥ3.3.170MasculineSingulardrumaḥ, śailaḥ, arkaḥ
gopuram3.3.190NeuterSingularupadravaḥ
upahvaram3.3.191NeuterSingularhīrakaḥ, paviḥ
upalā3.3.207FeminineSingularsasyam, hetukṛtam
spaśaḥ3.3.222MasculineSingularkṣudraḥ, karṣakaḥ, kṛtāntaḥ
apadeśaḥ3.3.224MasculineSingularjñātā, jñānam
tapaḥ3.3.240NeuterSingularptiḥ, balam
tamopahaḥ3.3.246MasculineSingularpāpam, kutsā, īṣat
svapi3.3.257MasculineSingulariva, ittham
sapadi2.4.9MasculineSingularsadyaḥ
sāmpratam2.4.11MasculineSingularsthāne
stūpaḥ3.5.19MasculineSingular
paḥ3.5.19MasculineSingular
kuṇapaḥ3.5.20MasculineSingular
kṣurapraḥ3.5.20MasculineSingular
nṛpasabham3.5.27NeuterSingular
upajñā3.5.28FeminineSingular
upakramaḥ3.5.28MasculineSingular
kopajñam3.5.28NeuterSingular
kopakramam3.5.28NeuterSingular
vājapeyam3.5.31NeuterSingular
karpāsam3.5.35MasculineSingular
sṛpāṭī3.5.38Ubhaya-lingaSingular
     Monier-Williams
          Search  
73822 results for p
     
Devanagari
BrahmiEXPERIMENTAL
pathe first labial consonant. View this entry on the original dictionary page scan.
pamf(-and -)n. (1. -) drinking (see aṃhri--, aneka--etc.;also paka-in taila-paka-) View this entry on the original dictionary page scan.
pamf. the act of drinking View this entry on the original dictionary page scan.
pamfn. (3. -) guarding, protecting, ruling (in fine compositi or 'at the end of a compound'; see aja--, kula--etc.;also paka-in hasti-paka-) View this entry on the original dictionary page scan.
pāf. guarding, protecting View this entry on the original dictionary page scan.
pam. (in music for pañcama-) the fifth note of the gamut. View this entry on the original dictionary page scan.
pam. (only ) wind View this entry on the original dictionary page scan.
pam. a leaf View this entry on the original dictionary page scan.
pam. equals pūta- View this entry on the original dictionary page scan.
pāf. equals pūta- and pūritaka-. View this entry on the original dictionary page scan.
pā cl.1 P. () p/ibati- (Ved. and Epic also A1. te-; rarely pipati-, te- ) cl.2. pāti-, pāth/as-, pānti- ; parasmE-pada A1. papān/a- , p/ipāna- (perfect tense P. pap/au-,2. sg. papātha- ; papitha- ; papīyāt- ; p. papiv/as- ; A1. pape-, papire- ; p. papān/a- ; Aorist or imperfect tense apāt- [ confer, compare ] ; 3. plural apuḥ-[?] ; -pāsta- ; preceding 3. sg. peyās- ; future pāsyati-, te- etc.; pātā- grammar; ind.p. pītv/ā- etc., tvī- ; -pāya- etc.; -pīya- ; pāyam- ; infinitive mood p/ibadhyai- ; pātum- etc.; p/ātave- ; p/ātava/ī- ), to drink, quaff, suck, sip, swallow (with accusative,rarely genitive case) etc. ; (met.) to imbibe, draw in, appropriate, enjoy, feast upon (with the eyes, ears etc.) etc. ; to drink up, exhaust, absorb ; to drink intoxicating liquors : Passive voice pīy/ate- etc. etc.: Causal pāyayati-, te- (perfect tense pāyayām āsā- ; Aorist apīpyat- ; ind.p. pāyayitvā- ; infinitive mood p/āyayitav/ai- ), to cause to drink, give to drink, water (horses or cattle) etc. etc.: Desiderative pipāsati- ( also pipīṣati-), to wish to drink, thirst : Desiderative of Causal pipāyayiṣati-, to wish or intend to give to drink : Intensive pepīyate- (parasmE-pada yamāna-also with pass meaning) , to drink greedily or repeatedly [ confer, compare Greek; AEolic = ; Latin pa1-tus,po1tum,biboforpi-bo; Slavonic or Slavonian pi-ja,pi-ti] View this entry on the original dictionary page scan.
pāmfn. drinking, quaffing etc. (see agre--, ṛtu--, madhu--, soma--etc.) View this entry on the original dictionary page scan.
pā cl.2 P. () p/āti- (imperative pāh/i-; pr. p. P. p/āt- A1. pān/a- ; perfect tense papau- grammar; Aorist apāsīt- subjunctive pāsati- ; future pāsyati-, pātā- grammar; preceding pāyāt- ; infinitive mood pātum- ), to watch, keep, preserve ; to protect from, defend against (ablative) etc. ; to protect (a country) id est rule, govern ; to observe, notice, attend to, follow : Causal pālayati- See pāl-: Desiderative pīpāsati- grammar : Intensive pāpāyate-, pāpeti-, pāpāti- [ confer, compare Zend pa1,paiti; Greek , , etc.; Latin pa-sco,pa-bulum; Lithuanian pe0-mu4] View this entry on the original dictionary page scan.
pāmfn. keeping, protecting, guarding etc. (ef. apāna--, ritā--, go--, tanū--etc.) View this entry on the original dictionary page scan.
pā add 5. -, cl.3 A1. pīpīte-, to rise against, be hostile (see 2. anū- t--5. -, parasmE-pada 41; 2. ut-- -, parasmE-pada 181; praty-- ut- - 5. -, parasmE-pada 677). View this entry on the original dictionary page scan.
pabbekam. Name of the father of kedāra-bhaṭṭa- (author of the vṛtta-ratnākara-) View this entry on the original dictionary page scan.
pac or pañc- cl.1 P. A1. pacati-, te-, or pañcati-, te-, to spread out, make clear or evident : Causal -pañcayati- See pra-pañcaya-. View this entry on the original dictionary page scan.
pac cl.1 P. A1. () p/acati-, te- (cl.4. A1. p/acyate- confer, compare below; parasmE-pada pacāna- [ confer, compare kim-pacāna-]; perfect tense papāca-[2. sg. papaktha-or pecitha- ], pecur-; pece-, pecire-[ /apeciran-, ; peciran- on ]; Aorist p/akṣat- ; apākṣīt-, apakta- grammar; preceding pacyāt- ; future pakṣyati-, te-or paktā- ; ind.p. paktv/ā- ; infinitive mood p/aktave- ; paktum-, ), to cook, bake, roast, boil (A1.also "for one's self") etc. ; (with double accusative) to cook anything out of (exempli gratia, 'for example' tandulān odanam pacati-,"he cooks porridge out of rice-grains") ; to bake or burn (bricks) ; to digest ; to ripen, mature, bring to perfection or completion etc. ; (with double accusative) to develop or change into (exempli gratia, 'for example' puṇyāpuṇyaṃ sukhāsukham-,"merit and demerit into weal or woe") ; (intrans.) to become ripe or mature : Passive voice pacy/ate- (ti- ; Aorist apāci- grammar), to be cooked or burnt or melted or digested or ripened or developed etc. ; to be tormented ; also intrans. equals p/acyate- (confer, compare above) , to become ripe or mature, to develop or ripen (with accusative of the fruit that is borne or ripens ; confer, compare Va1rtt. 14 ; lok/aḥ p/acyamānaḥ-,"the developing world") : Causal pācayati-, te- (Aorist apīpacat- grammar; Passive voice pācyate-, parasmE-pada cyamāna- ) ; to cause to cook or be cooked (A1."for one's self") , to have cooked or to cook etc. (confer, compare ) ; to cause to ripen ; to bring to completion or to an end, cure, heal : Desiderative pipakṣati- grammar : Intensive pāpacīti- grammar ; pāpacyate-, to be much cooked, to cook very much or burn excessively, to be much afflicted : Desiderative of Intensive pāpacishati-, te- grammar ([ confer, compare Greek for ; Latin coquo; Slavonic or Slavonian peka,pes8ti.]) View this entry on the original dictionary page scan.
pacmfn. (in fine compositi or 'at the end of a compound'; Nominal verb -pak- ) cooking, baking. View this entry on the original dictionary page scan.
pacin compound for 3. pad-. View this entry on the original dictionary page scan.
pacamfn. idem or 'mfn. (in fine compositi or 'at the end of a compound'; Nominal verb -pak- ) cooking, baking.' (see alpam--, iṣṭi--, kim--etc.) View this entry on the original dictionary page scan.
pacamf. the act of cooking etc. View this entry on the original dictionary page scan.
paca2. sg. imperative of pac-. View this entry on the original dictionary page scan.
pācāf. cooking, maturing View this entry on the original dictionary page scan.
pacakam. a cook, cooking, baking View this entry on the original dictionary page scan.
pācakamf(ikā-)n. cooking, roasting, baking etc. View this entry on the original dictionary page scan.
pācakamf(ikā-)n. causing digestion, digestive View this entry on the original dictionary page scan.
pācakamf(ikā-)n. bringing to maturity View this entry on the original dictionary page scan.
pācakam. a cook , (f(ikā-).a female cook;See below) View this entry on the original dictionary page scan.
pācakam. fire View this entry on the original dictionary page scan.
pācaka cana- etc. See column 1. View this entry on the original dictionary page scan.
pācakastrīf. a female cook View this entry on the original dictionary page scan.
pācākaṭum. Plumbago Ceylanica View this entry on the original dictionary page scan.
pācakatvan. View this entry on the original dictionary page scan.
pācalam. (only ) a cook View this entry on the original dictionary page scan.
pācalam. fire View this entry on the original dictionary page scan.
pācalam. wind View this entry on the original dictionary page scan.
pācalarādhanadravyan. dissolving or a dissolvent. View this entry on the original dictionary page scan.
pacalavaṇāf. gaRa mayūra-vyaṃsakādi-. View this entry on the original dictionary page scan.
pacamānakamfn. accustomed to cook one's food View this entry on the original dictionary page scan.
pacampacāf. Curcuma Aromatica or Xanthorrhiza (varia lectio -bacā- ) View this entry on the original dictionary page scan.
pacanamfn. cooking, maturing (see anvāhārya--, eṇī--) View this entry on the original dictionary page scan.
pacanam. fire View this entry on the original dictionary page scan.
pacanāf. becoming ripe, ripening View this entry on the original dictionary page scan.
pacanan. (p/ac-) a means or instrument for cooking. View this entry on the original dictionary page scan.
pacanan. cooking, roasting, maturing, becoming cooked or ripe View this entry on the original dictionary page scan.
pācanamf(ī-)n. causing to cook or boil, softening, digestive View this entry on the original dictionary page scan.
pācanamf(ī-)n. sour View this entry on the original dictionary page scan.
pācanamf(ī-)n. suppurative View this entry on the original dictionary page scan.
pācanam. fire View this entry on the original dictionary page scan.
pācanam. red ricinus View this entry on the original dictionary page scan.
pācanam. acidity, sourness View this entry on the original dictionary page scan.
pācanan. the act of cooking or baking etc. View this entry on the original dictionary page scan.
pācanan. causing a wound to close, a stypic for closing wounds View this entry on the original dictionary page scan.
pācanan. extracting extraneous substances from a wound etc. by means of cataplasms, a cataplasm View this entry on the original dictionary page scan.
pācanan. a dissolvent, digestive View this entry on the original dictionary page scan.
pācanan. any medicinal preparation or decoction View this entry on the original dictionary page scan.
pācanan. a sort of drink View this entry on the original dictionary page scan.
pācanan. penance, expiation
pacanāgāran. "cooking room", a kitchen View this entry on the original dictionary page scan.
pacanāgnim. a fire for boiling View this entry on the original dictionary page scan.
pācanakam. borax View this entry on the original dictionary page scan.
pācanakan. a dissolvent, digestive View this entry on the original dictionary page scan.
pācanakan. a sort of drink View this entry on the original dictionary page scan.
pācanakan. causing a wound to close (by means of styptics etc.) , View this entry on the original dictionary page scan.
pacanakriyāf. cooking, dressing food View this entry on the original dictionary page scan.
pacanīf. the wild citron tree (varia lectio pavanī-) View this entry on the original dictionary page scan.
pācanīf. Terminalia Chebula View this entry on the original dictionary page scan.
pacanikāf. a pan View this entry on the original dictionary page scan.
pācanīyamfn. to be cooked or digested View this entry on the original dictionary page scan.
pācanīyamfn. dissolving, digestive View this entry on the original dictionary page scan.
pacapacam. "continually bringing to maturity"(?) Name of śiva- View this entry on the original dictionary page scan.
pacaprakūṭā f. gaRa mayūra-vyaṃsakādi-. View this entry on the original dictionary page scan.
pacatmf(ntī-)n. cooking, roasting etc. View this entry on the original dictionary page scan.
pacatamfn. cooked, boiled etc. View this entry on the original dictionary page scan.
pacatam. fire View this entry on the original dictionary page scan.
pacatam. the sun View this entry on the original dictionary page scan.
pacatam. Name of indra- View this entry on the original dictionary page scan.
pacatan. cooked food (equals pakti-) View this entry on the original dictionary page scan.
pacata2. plural imperative of pac-. View this entry on the original dictionary page scan.
pācatamfn. (fr. pacaṭ-) View this entry on the original dictionary page scan.
pacatabhṛjjatāf. (2. plural imperative of pac-and bhṛjj-) continual baking and roasting gaRa mayūra-vyaṃsakādi-. View this entry on the original dictionary page scan.
pacatikalpamind. (?) Scholiast or Commentator View this entry on the original dictionary page scan.
pacatpuṭam. Hibiscus Phoeniceus View this entry on the original dictionary page scan.
pacatran. a cooking-vessel, boiler, View this entry on the original dictionary page scan.
pacatyamfn. cooked, dressed View this entry on the original dictionary page scan.
pācayitṛmfn. cooking, digestive View this entry on the original dictionary page scan.
paccanikāor paccanī- f. a particular part of a plough View this entry on the original dictionary page scan.
pacchabda pac-chas- etc. See under 3. pad-, p.583. View this entry on the original dictionary page scan.
pacchabda(for śabda-) m. the noise of feet or footsteps View this entry on the original dictionary page scan.
pacchasind. (for śas-) foot by foot, pāda- by pāda- View this entry on the original dictionary page scan.
pacchaschaḥśasyan. the recitation by pāda-s View this entry on the original dictionary page scan.
pacchauca(for śauca-) n. cleansing or purifying to feet View this entry on the original dictionary page scan.
pacelimamfn. being soon cooked, cooking or ripening quickly Va1rtt. 1 on View this entry on the original dictionary page scan.
pacelimam. () Phaseolus Mungo or a similar species of bean View this entry on the original dictionary page scan.
pacelimam. fire View this entry on the original dictionary page scan.
pacelimam. the sun. View this entry on the original dictionary page scan.
pacelukam. a cook View this entry on the original dictionary page scan.
pacim. fire View this entry on the original dictionary page scan.
pacim. cooking, maturing View this entry on the original dictionary page scan.
pāci f. cooking, maturing View this entry on the original dictionary page scan.
pācīf. a species of plant View this entry on the original dictionary page scan.
pācikāf. cooking, maturing View this entry on the original dictionary page scan.
pācikābhāryaf. having a cook for a wife View this entry on the original dictionary page scan.
pacyamfn. becoming ripe, ripening (See kṛṣṭa-pacya-). View this entry on the original dictionary page scan.
pācyamfn. capable of being cooked or matured View this entry on the original dictionary page scan.
paḍin compound for pad-, or pal- q.v View this entry on the original dictionary page scan.
pad cl.1 P. padati- varia lectio for bad-, to stand fast or fixed View this entry on the original dictionary page scan.
pad cl.4 A1. () padyate- (ti- ; Potential padyām- ; imperative patsva- ; perfect tense papāda- ; pede- ; Aorist apadmahi-, dran- [ subjunctive padāti- ]; apatsi-, patthās- ; preceding padīṣṭ/a- ; future patsyati- ; te- ; pattā-