Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
4 results
     
WordReferenceGenderNumberSynonymsDefinition
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
rājādanamMasculineSingularsannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ
vitunnakaNeuterSingulartālī, śivā, tāmlakī, jhaṭā, amalā, ajjhaṭā
     Monier-Williams
          Search  
3 results for nnaka
     
Devanagari
BrahmiEXPERIMENTAL
anākālabhṛtam. a slave who became so voluntarily to avoid starvation in a time of scarcity (also spelt annākāla-bhṛta-). View this entry on the original dictionary page scan.
chinnatarakamfn. (Comparative degree) equals chinnaka-tara-, vArttika 1 and 2 View this entry on the original dictionary page scan.
sanna sannaka- See .
       Bloomfield Vedic
         Concordance  
6 results
     
athaiṣāṃ bhinnakaḥ kumbhaḥ # SMB.2.7.3c. See atho bhinadmi, bhinadmi te kuṣumbham, and cf. iyattakaḥ.
atho bhinadmi taṃ kumbham # AVP.2.14.4c. See under athaiṣāṃ bhinnakaḥ.
anannam annakāmyā # AVP.9.24.1b.
iyattakaḥ kuṣumbhakaḥ (AVP. kusu-) # RV.1.191.15a; AVP.4.17.5a. Cf. under athaiṣāṃ bhinnakaḥ.
tebhyo baliṃ puṣṭikāmo (JG. annakāmo) harāmi (AG. dadāmi) # Tā.10.67.2c; MahānU.20.1c; AG.1.2.5c (crit. notes); JG.1.23c. Cf. under tebhya imaṃ baliṃ.
bhinadmi te kuṣumbham # AVś.2.32.6c. See under athaiṣāṃ bhinnakaḥ.
Ayurvedic Medical
Dictionary
     Dr. Potturu with thanks
     
     Purchase Kindle edition

chinnakarṇa

severed pinna of the ear.

     Wordnet Search "nnaka" has 5 results.
     

nnaka

chinnakarṇājaḥ   

saḥ ajaḥ yasya karṇaṃ chitvā dharmavidhau devatāya arpitaḥ।

śvānaḥ chinnakarṇājaṃ dhāvayanti।

nnaka

dhāneyam, āvalikā, chattradhānyam, tīkṣṇakalkaḥ, dhanikaḥ, dhanikam, dhānam, dhānakam, dhānā, dhāneyakam, dhānyam, dhānyā, dhānyakam, dhānyeyam, dhenikā, dhenukā, bhidā, vaṃśyā, vanajaḥ, vitunnakaḥ, vitunnakam, vedhakam, śākayogyaḥ, sucaritrā, sūkṣmapatram, sauraḥ, saurajaḥ, saurabhaḥ   

laghukṣupaḥ yasya parṇāni sugandhitāni santi।

dhāneyasya tiktikā apūpena saha rucikarā bhavati।

nnaka

chinnakarṇa   

yasya karṇaḥ chinnaḥ।

chinnakarṇaḥ meṣaḥ kṛṣīkṣetre tṛṇam atti।

nnaka

śikhigrīvam, śikhikaṇṭham, kṛṣṇaḥ, vitunnakaḥ, tūtakam, hemasāram, nīlam, kāṃsyanīlī, amṛtāsaṅgam, hematāram, tutthakam   

tāmrasya lavaṇam।

śikhigrīvam rañjane tathāca mudraṇe upayujyate।

nnaka

kacchaḥ, nandī, nandivṛkṣaḥ, kacchapaḥ, kuṭherakaḥ, tuṇiḥ, tunnakaḥ, samāsavān, kāntalakaḥ, kuberaḥ, kuberakaḥ, mahākacchaḥ, tunnakaḥ, kuṇiḥ   

vṛkṣaviśeṣaḥ asya guṇāḥ tiktaṃ pāke kaṭugrāhī vātalaṃ kaphapittajit ।

tatra bahavaḥ kacchāḥ santi

Parse Time: 3.847s Search Word: nnaka Input Encoding: IAST: nnaka