Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"nayanam" has 3 results
nayanam: neuter nominative singular stem: nayana
nayanam: masculine accusative singular stem: nayana
nayanam: neuter accusative singular stem: nayana
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
Apte Search
10 results
nayanam नयनम् [नी-करणे ल्युट्] 1 Leading, guiding, conducting managing. -2 Taking, bringing to or near, drawing; पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः Rām.1.14.58. -3 Ruling, governing, polity; वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि Bhāg. 1.5.34. -4 Obtaining. -5 The eye. -6 Passing, spending (as time). -ना, -नी The pupil of the eye. -Comp. -अञ्चलः, -अन्तः 1 the eye-corner. -2 a side-glance. -अभिराम a. gladdening the sight, lovely to behold. (-मः) the moon. -आमोषिन् a. blinding the sight, obscuring. -उत्सवः 1 a lamp. -2 delight of the eyes. -3 any lovely object. -उपान्तः the corner of the eye; नयनोपान्तविलोकितं च यत् (स्मरामि) Ku.4.23. -गोचर a. visible, within the range of sight. -चरितम् the play of the eyes, ogling. -छदः an eyelid. -जम्, -जलम्, -वारि n. tears; देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधिर्न Sūkti.5.117. -पथः the range of sight. -पुटम् the cavity of the eye, eye-lid. -प्रबन्धः the outer corner of the eye. -प्रीतिः lovely sight. -प्लवः the swimming of the eyes. -बुद्बुदम् an eye-ball. -विषयः 1 any visible object; नयनविषयं जन्मन्येकः स एव महोत्सवः Māl.1.36. -2 the horizon. -3 the range of sight. -सलिलम् tears; तस्मिन् काले नयनसलिलं योषितां खण्डितानाम् (शान्तिं नेयम्) Me.41.
apanayanam अपनयनम् 1 Taking away, removing, extracting &c. गण्डस्वेद˚ Me.26; नीतिश्रमापनयनाय Ś.5.6. -2 Healing, destroying, curing (disease &c.); रोगाच्चापनयने P.V. 4.49. -3 Discharge or acquittance of a debt or obligation. -4 Subtraction, deduction. -5 Injustice; शृणु राजन् स्थिरो भूत्वा तवापनयनो महान् Mb.6.49.22.
upanayanam उपनयनम् 1 Leading to or near. -2 Presenting, offering; धारासारोपनयनपरा नैगमाः सानुमन्तः V.4.13. -3 Investiture with the acred thread; गर्भाष्टमे ब्राह्मण उपनेय इत्युपनयनं संस्कारार्थम् Mbh.6.6.84. आसमावर्तनात्कुर्यात् कृतोपनयनो द्विजः Ms.2.18,173. -4 Employment, application. -5 Introduction (into any science).
upānayanam उपानयनम् The act of leading near or home (a wife); Bhāg.
ninayanam निनयनम् See under निनी.
ninayanam निनयनम् 1 Performance. -2 Performing, accomplishing. -3 Pouring out.
pratyānayanam प्रत्यानयनम् Bringing back, recovery.
vinayanam विनयनम् 1 Removing, taking away; वक्ष्यस्यध्वश्रम- विनयने तस्य शृङ्गे निषण्णः Me.54. -2 Education, instruction, training, discipline.
saṃnayanam संनयनम् 1 Bringing together or near. -2 Connecting, uniting.
samānayanam समानयनम् Bringing together, collecting, conducting.
Bloomfield Vedic
Concordance
0 results0 results1 result
namas te vidma te kāsanāyanam # AVP.1.45.4a.
Vedabase Search
8 results
nayanam eyesBG 11.10-11
nayanam of Him whose eyesMM 34
nayanam the eyesCC Antya 20.36
nayanam their eyesSB 11.30.3
ānayanam bringing himSB 1.7.43
ānayanam the bringing backSB 12.12.35
upanayanam His marriageSB 10.53.30
upanayanam Gāyatrī initiationSB 11.17.22
Wordnet Search
"nayanam" has 12 results.

nayanam

sīmantonnayanam   

hindūdharmānusāreṇa garbhadhāraṇasamaye uttamāpatyasya kāṅkṣayā caturthe ṣaṣṭe aṣṭame vā māse kṛtaḥ tṛtīyaḥ saṃskāraḥ।

sīmaṃtonnayanena bālakasya ujjvalabhaviṣyena sahitaṃ dīrghāyuḥ kāmyate।

nayanam

upanayanam   

hindūdharmānusāreṇa ṣoḍaśasaṃskāreṣu ekaḥ yasmin bālakaḥ yajñopavītaṃ dhārayati।

mama upanayanam navame varṣe abhavat।

nayanam

cakṣuḥ, locanam, nayanam, netram, īkṣaṇam, akṣi, dṛk, dṛṣṭiḥ, ambakam, darśanam, tapanam, vilocanam, dṛśā, vīkṣaṇam, prekṣaṇaṃ, daivadīpaḥ, devadīpaḥ, dṛśiḥ, dśī   

avayavaviśeṣaḥ-darśanendriyam।

tasyāḥ cakṣuṃṣī mṛgīvat staḥ।

nayanam

unnatiḥ, pragatiḥ, vikāsaḥ, abhyudayaḥ, unnayanam   

vartamānāvasthāyāḥ apekṣayā unnatāvasthāṃ prati gamanam।

bhāratadeśasya unnatiṃ bhāratīyāḥ eva kurvanti।

nayanam

praśikṣaṇam, vinītiḥ, vinayanam   

kasyāpi vyavasāyasya kauśalyasya vā kriyātmakaṃ śikṣaṇam।

sītā grāme grāme gatvā yantradvārā sīvanasya praśikṣaṇaṃ dadāti।

nayanam

apaharaṇam, haraṇam, apanayanam   

kasyacit janasya kutaścit balapūrvakaṃ nayanam।

vīrappanaḥ nityameva kasyacit viśeṣajanasya apaharaṇaṃ karoti sma।

nayanam

haraṇam, apaharaṇam, apanayanam   

anucitarūpeṇa balapūrvakaṃ nayanam।

rāvaṇena sītāyāḥ haraṇaṃ kṛtam।

nayanam

apanayanam, utsāraṇam, dūrīkaraṇam   

apasaraṇasya pṛthakkaraṇasya vā kriyā।

asya apanayanam āvaśyakam।

nayanam

apanayanam, apākaraṇam, dūrīkaraṇam   

sthānatyāgapreraṇāyuktā kriyā।

tasya apanayanena na prayojanam।

nayanam

unnayanam, tulanam, samuddharaṇam   

udvahanasya kriyā।

udvahanyā kānicana vastūni unnayanena upari ānetuṃ śakyante।

nayanam

ānayanam   

kasyāpi vastunaḥ manuṣyādīnāṃ vā sthānāntaranayanam।

āpaṇāt dugdhasya ānayanāya vilambaḥ jātaḥ।

nayanam

svapnānayanamantraḥ   

kṛtiviśeṣaḥ ।

svapnānayanamantraḥ iti nāmakāḥ naikāḥ kṛtayaḥ santi

Parse Time: 1.822s Search Word: nayanam Input Encoding: IAST: nayanam