nata
daurjanyam, daurātmyam, duṣṭiḥ, dauṣṭyam, duścaritratā, caritrahīnatā
duścaritrasya avasthā bhāvo vā।
daurjanyāt trāhi।
nata
nipuṇa, pravīṇa, abhijña, vijña, niṣṇāta, śikṣita, vaijñānika, kṛtamukha, kṛtin, kuśala, saṅkhyāvat, matimat, kuśagrīyamati, kṛṣṭi, vidura, budha, dakṣa, nediṣṭha, kṛtadhī, sudhin, vidvas, kṛtakarman, vicakṣaṇa, vidagdha, catura, prauḍha, boddhṛ, viśārada, sumedhas, sumati, tīkṣṇa, prekṣāvat, vibudha, vidan, vijñānika, kuśalin
yaḥ prakarṣeṇa kāryakṣamaḥ asti।
arjunaḥ dhanurvidyāyāṃ nipuṇaḥ āsīt।
nata
aprayatnata ḥ, prayatnahīnata ḥ
prayatnaiḥ vinā।
kimapi kāryaṃ aprayatnataḥ na bhavati।
nata
prayatnata ḥ, sāyāsaḥ, prayatnapūrvakaḥ
prayatnaiḥ saha।
kāryaṃ prayatnataḥ sampadyatām।
nata
nagnatā, paridhānahīnatā, vasanahīnatā
vasanahīnasya avasthā bhāvo vā।
ādhunika-calaccitrāṇi nagnatayā paripūrṇāni।
nata
gopanīyatā, guptatā, guhyatā, gopyatā, guptiḥ, gopanam, gūḍhatā, pracchannatā, rahasyatā, saṃvṛtiḥ, saṃvṛtatā, guptabhāvaḥ
gopanīyā avasthā gopanīyaḥ bhāvo vā।
asya rahasyasya gopanīyatā sandhāraṇīyā।
nata
asāmañjasyam, sāmañjasyahīnatā
asamañjasasya avasthā bhāvo vā।
asāmañjasyam unnateḥ bādhakam।
nata
vartamāna, tātkālika, tatkṣaṇika, sadyakālīna, sadyaska, adhunātana, idānīntana, ādhunika, sāmpratika
sāmprataṃ vidyamānaṃ kālam।
gatakālaḥ na punarāgacchati ataḥ vartamānasya kālasya upayogaṃ kuru।
nata
anuyogādhīnatā, anusandhānādhīnatā, vicārādhīnatā, āhvānādhīnatā, abhiyojyatā, anuyojyatā, abhiyojanīyatā, paryanuyogādhīnatā, paryanuyojyatā, anusandhānayogyatā, āhvānayogyatā, āhveyatā, uttaradānādhikāraḥ, uttaradānādhīnatā, pṛcchādhīnatā
kasyāpi viṣayasya kāryasya vā uttaradānasya adhikāraḥ।
asya kāryasya anuyogādhīnatā kasya।
nata
anubhavaḥ, parīkṣaṇam, vedanam, pratītiḥ, bahudarśitvam, pariṇataprajñaḥ
tad jñānam yad nirīkṣaṇena prayogena vā labhyate।
asya kāryasya anubhavaḥ asti। / anubhavaṃ vacasā sakhi lumpasi।
nata
ajñātayauvanā
sāhitye vartamānā sā mugdhā nāyikā yā svasya yauvanāgamanaṃ na jānāti।
asyāḥ sāhityakṛteḥ nāyikā ajñātayauvanā iti rūpeṇa citritā asti।
nata
jñātayauvanā
sāhitye vartamānā sā mugdhā nāyikā yā svasya yauvanāgamanaṃ jānāti।
asyāḥ sāhityakṛteḥ nāyikā jñātayauvanā iti rūpeṇa citritā asti।
nata
svatantratādinam, svādhīnatādinam
svātantryaprāpteḥ divasaḥ।
bhāratadeśasya svatantratādinam āgasṭamāsasya 15 dine asti।
nata
gaṇatantradinam
26 jānevārī, tat dinaṃ yadā bhāratadeśaḥ gaṇarājyaḥ abhavat।
gaṇatantradinaṃ pratisaṃvatsare sotsāhena śaṃsyante।
nata
asāmarthyam, aśaktiḥ, aśaktatā, aśaktatvam, asamarthatvam, akṣamatā, akṣamatvam, śaktihīnatā, abalatvam, nirbalatvam, daurhalyam, balahīnatā, śaktivaikalyam, ayogyatā, ayogyatvam
aśaktasya bhāvaḥ।
asāmarthyāt etad kāryaṃ kartuṃ rāmaḥ ayogyaḥ।
nata
śiṣṭataḥ, sabhyataḥ, śālīnata ḥ
śiṣṭācāraiḥ saha।
vyavahāraḥ śiṣṭataḥ karaṇīyaḥ।
nata
kaṣṭena, duḥkhena, kaṣṭaṃ, kṛcchreṇa, kaṭhinata ḥ
kāṭhinyena saha।
kaṭhinatayā etad kāryaṃ samāptam।
nata
caitanyam, cetanatā, caitanyatā
cetanāyāḥ bhāvaḥ।
manuṣyeṣu caitanyam anubhūyate।
nata
unnatikārin, utkarṣakārin, unnāyaka, unnata kārin
yena unnatiḥ jāyate।
sarvakārasya nūtanā yojanā samājasya kṛte unnatikāriṇī sañjātā।
nata
dhanuḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam, kārmukam, iṣvāsaḥ, sthāvaram, guṇī, śarāvāpaḥ, tṛṇatā, triṇatā, astram, dhanūḥ, tārakam, kāṇḍam
śaraniḥkṣepayantram।
eṣa vyāghraḥ tasya lubdhakasya dhanuṣaḥ niḥsṛtena bāṇena hataḥ ।
nata
garvita, garvin, sagarva, garvara, garvavat, garvitacitta, sadarpa, darpavān, darpī, mānī, ahaṅkārī, ahaṃyu, sāhaṅkāra, ahamānī, pragalbha, uddhata, uddhatacitta, uddhatamanas, samuddhata, prauḍha, unnaddha, samunnaddha, sāṭopa, āṭopī, utsikta, unnata śiraska, unnata manaska, samunnata citta, ūrdhvadṛṣṭi, avalipta, darpaghmāta, sāvahela, pradhṛṣṭa
yaḥ garvaṃ karoti।
rājeśaḥ garvitaḥ।
nata
rajjuḥ, pāśaḥ, dāma, dāmanī, dāmā, guṇaḥ, sūtram, śaṇatantuḥ, śaṇasūtram, sandānam, rasanā, śullam, śulvaḥ, vaṭaḥ, varāṭaḥ, varāṭakaḥ, dorakaḥ
kārpāsādibhiḥ vinirmitaṃ dīrghaṃ tathā ca sūtraṃ yat prāyaḥ bandhanārthe upayujyate।
grāmīṇāḥ coraṃ rajjvā badhnanti।
nata
svādhīnata yā
svasya tantreṇa।
saḥ pratyekaṃ kāryaṃ svādhīnatayā kāryaṃ karoti।
nata
śokapūrṇatā, duḥkhapūrṇatā
śokapūrṇasya avasthā bhāvo vā।
śokapūrṇatayā jīvituṃ kaṣṭam।
nata
sādhutā, sabhyatā, sujanatā, vinītatvam, āryatvam, sabhyācāratvam, āryavṛttatvam, suśīlatā, śiṣṭācāratvam, saujanyam
sajjanasya bhāvaḥ।
sādhutā iti mahān guṇaḥ।
nata
duṣṭatā, durjanatā, asajjanatā, asādhutā, daurātmyam, kusṛtiḥ, daurjanyam, daurhadayam
durjanasya bhāvaḥ।
durjanatāyāḥ rakṣa।
nata
prasannatā, paramānandam, pulakitatvam, atyānandaḥ, paramaharṣaḥ, atyantaharṣaḥ, harṣasaṃmohaḥ, ānandamohaḥ, mohāvasthā, ānandaveśaḥ, ālhādaneśaḥ, harṣāveśaḥ, paramasukham, brahmasukham, brahmānandaḥ, praharṣaḥ, pramadaḥ, unmadaḥ, mādaḥ, harṣonmattatā, harṣonmādaḥ, romaharṣaḥ
prasannasya bhāvaḥ।
rāmasya mukhe prasannatā dṛśyate।
nata
śiṣṭatā, sabhyatā, sajjanatā, bhadratā
śiṣṭasya bhāvaḥ।
sarveṣu śiṣṭatayā vartitavyam।
nata
anicchayā, aprasannata yā, sakaṣṭam
icchārahitatvena।
śyāmaḥ anicchayā pituḥ kāryaṃ karoti।
nata
anasūyatayā, īrṣyāhīnata ḥ, dveṣahīnata ḥ
īrṣyayā rahitaḥ।
pratyekaṃ kāryaṃ anasūyatayā sampādanīyam।
nata
saprayojanam, prayojanata ḥ
prayojanena vā uddeśyena saha।
aham atra saprayojanam āgataḥ, na āṭanārtham।
nata
unnata bhāgaḥ, śirobhāgaḥ
kasyāpi vastunaḥ sthānasya vā unnataḥ bhāgaḥ।
āplāvāt saṃrakṣaṇārthaṃ tena grāmasya unnatabhāge svakuṭī nirmitā।
nata
ekāgratā, tanmayatā, nimagnatā, ananyacittatā, ekāgracittatā, līnatā, anurati, abhiniviṣṭatā, manoyogitā, avirati
ekāgrasya bhāvaḥ।
divākaraḥ ekāgratayā svasya kāryaṃ karoti।
nata
akampana, akampitatā, spandanahīnatā
kampanarahitasya bhāvaḥ।
kānicana vastūni kampanarahitāni dṛśyante paraṃ teṣu kampanāni bhavanti।
nata
pakva, pariṇata, paripakva, supakva, paktrima, pakvatāpanna, pakvadaśāpanna, pakvadaśāprāpta
rasapūrṇaṃ mṛdu tathā ca pariṇataṃ phalam/ kaṭhīnasya annasya mṛdubhūtam annam।
saḥ pakvam āmraṃ khādati।
nata
vṛddhā, jīrṇā, sthavirā, gatāyūḥ, vayogatā, jaraṇā, jaraṭhā, jarāturā, jarāpariṇatā, jaraṇḍā, jīrṇavatī, vayaskā, pravayāḥ, vayodhikā, jīnā, jaratī, palitā, paliknī
yā gatavayaskā asti।
divākaraḥ vṛddhāṃ mārgapāraṃ kṛtvā dadāti।
nata
gatihīnatā
gatihīnasya avasthā bhāvo vā।
gatihīnatāyāḥ kāraṇād latāvṛkṣāḥ ekasmin eva sthāne tiṣṭhati।
nata
jñeya, jñānagamya, bodhagamya, bodhya, jñātavya, abhimantavya, grāhya
yaḥ jñātuṃ yogyaḥ।
īśvaraḥ sajjanānāṃ kṛte jñeyaḥ asti।
nata
gṛhasthaḥ, jyeṣṭhāśramī, gṛhamedhī, snātakaḥ, gṛhī, gṛhapatiḥ, satrī, gṛhayāyyaḥ, gṛhādhipaḥ, kuṭumbī, gṛhāyanikaḥ
yaḥ gṛheṣu dāreṣu abhiramate।
saḥ gṛhasthaḥ sukhī bhavati yaḥ kuṭumbena saha jīvati।
nata
vinīta, vinayin, saumya, saumyavṛtti, namrabuddhi, namravṛtti, namraśīla, namracetas, nirviṇṇa, nirviṇṇacetas, savinaya, sahanaśīla, vinata
yasya svabhāvaḥ mṛduḥ asti।
rameśaḥ vinītaḥ asti।
nata
asādhāraṇatā, asāmānyatā, lokottaratā, kevalatā
asāmānyasya avasthā bhāvo vā।
dhanurvidyāyām arjunasya asādhāraṇatā khyātā।
nata
patita, anupatita, adhogata, adhopatita, avanata , apakṛṣṭa, apabhraṃśita, abatara, avarohita, cyūta, skhalita, apabhraṃśita, dūṣita, duṣṭa, paribhraṣṭa
yaḥ sadācārādibhyaḥ bhraṣṭaḥ।
patitaḥ vyaktiḥ samājaṃ rasātalaṃ nayati।
nata
saujanyam, sādhutā, sajjanatā, sabhyatā, sattvavṛttiḥ, uttamatā, uttamatvam, guṇaḥ, praśastatā, praśastatvam, sadbhāvaḥ, sāttvikaḥ, sāttvikatā, sādhubhāvaḥ, sujanatā, sujanatvam, sauṣṭha, kulīnatā
sujanasya bhāvaḥ।
pāṭhaśālāyāṃ tasya saujanyaṃ khyātam। / saujanyam varavaṃśajanma vibhavo dirghāyurārogyatā vijñatvaṃ vinayitvaṃ indriyavaśaḥ satpātradāne ruciḥ sanmantrī susutaḥ priyā priyatamā bhaktiśca nārāyaṇe satpuṇyena vinā trayodaśaguṇāḥ saṃsāriṇāṃ durlabhāḥ।
nata
jñāta, saṃjñāta, parijñāta, abhijñāta, vijñāta, vidita, avabuddha, vitta, vinna, budhita, buddha, avagata, pramita, pratīta, manita, avasita
yasya jñānaṃ jātam।
mayā jñātam etad।
nata
anāsakti, virakti, āsaktihīnatā
anāsaktasya bhāvaḥ avasthā vā।
anāsakteḥ kāraṇāt janāḥ vairāgyaṃ dhārayanti।
nata
vidhihīnata ḥ
vidhiṃ vinā।
kimarthaṃ vidhihīnataḥ kāryaṃ karoṣi।
nata
uddeśyahīnata ḥ, niruddeśya, niruddeśyataḥ
uddeśyaṃ vinā।
kimartham uddeśyahīnataḥ aṭasi।
nata
kuṭila, vakra, arāla, vṛjina, jihma, ūrmimat, kuñcita, nata , āviddha, bhugna, vellita
yasmin kapaṭam asti।
tasya hāsyaṃ kuṭilam asti।
nata
śvasanata ntram, śvasanapraṇālī
tat tantraṃ yena prāṇavāyuḥ gṛhyate śarīrasthaḥ āmlavāyuḥ niḥsarati।
śvasanatantraṃ samyak nāsti cet śvasanarogāḥ udbhavanti।
nata
pācanata ntram
śarīrasthaḥ saḥ aṅgasamūhaḥ yaḥ bhojanaṃ pācayati tathā ca pācanakriyāṃ santulayati।
yadi pācanatantraṃ samyaktayā kāryaṃ na karoti tarhi ajīrṇādayaḥ rogāḥ udbhavanti।
nata
sugandhaḥ, sugandham, surabhiḥ, ghrāṇatarpaṇaḥ
śobhano gandhaḥ।
candanataroḥ sugandham dūrāt api ghrātuṃ śakyate।
nata
aprācuryam, nyūnatā, alpatā, kṣīṇatā, alpatvam, ayatheṣṭatā, hīnatā
alpasya avasthā bhāvo vā।
samayasya aprācuryāt aham tatra gantum aśaknavam।
nata
saubhāgyam, subhāgyavattavam, dhanyatā, kalyāṇatā, māṅgalyam, puṇyavatvam, kauśalyam, maṅgalam
bhadrāṇāṃ ghaṭanānām ālambanaṃ pratīkaṃ vā bhāgyam।
saubhāgyaṃ mama yat bhavataḥ darśanam abhavat।
nata
mahatvahīnatā
mahattvahīnā avasthā bhāvo vā।
mahatvahīnatāyāḥ loke na kopi taṃ pṛcchati।
nata
gauṇatā, apradhānatā, amukhyatā, aprādhānyam
apradhānasya avasthā bhāvo vā।
mugalaśāsanakāle samāje nārīṇām gauṇatā āsīt। /bhoḥ gauṇatā asti asya kriyāpadasya mukhyakriyāpadasya apekṣayā।
nata
parisañcaraṇatantram
tad tantraṃ yena śarīre raktasya paricālanaṃ bhavati।
parisañcaraṇatantreṇa rudhiraṃ śarīre sarvatra gacchati।
nata
svatantratā, svādhīnatā, avaśatā, svātantryam, anadhīnatā
yatra svasya prādhānyam।
saḥ svatantratāṃ prāptuṃ yuddhyate।
nata
śāntacittatā, sthiramanaskatā, sthiracittatā, sthitaprajñatā, acapalatā
cittasya sthirāvasthā bhāvo vā।
niścitaṃ kāryaṃ śāntacittatayā nirvahaṇīyam।
nata
apanata , nata , nāmita, ānata , avanata , pariṇata, praṇata, avanata , namra, añcita, avanamra, avabhugna, nyakra, nyañcita, vakra, pravha
yaḥ añcati।
phalaiḥ vṛkṣaḥ nataḥ।
nata
aparādhapūrṇatā, doṣapūrṇatā
aparādhapūrṇasya avasthā bhāvo vā।
aparādhapūrṇatāyāḥ kāraṇāt asya maṇḍalasya kriyākalāpāḥ niruddhāḥ।
nata
icchāpūrṇatā, kāmanāpūrṇatā, manorathapūrṇatā
icchāyāḥ pūrteḥ avasthā bhāvo vā।
paramānandasya prāptiḥ eva icchāpūrṇatā nāma।
nata
anubhavapūrṇatā, anubhavayuktatā
anubhavasya bāhulyasya avasthā bhāvo vā।
tasya anubhavapūrṇatāṃ dṛṣṭvā asmin kārye saḥ niyuktaḥ।
nata
darpatā, auddhatyam, uddhatatvam, abhimānatā, avaliptatā, avaliptatvam, āsphālanam
darpasya avasthā bhāvo vā।
bhavataḥ darpatayā śramikāḥ kāryāt parāvṛttāḥ।
nata
parijñāta, prajñāta, vijñāta
yad prakarṣeṇa jñātam।
mayā parijñātam etad pūrvameva।
nata
sotsāham, sayatnam, mahāyatnena, prayatnata ḥ, savīryam, vīryataḥ, sārataḥ
utsāhena saha।
svasya kalā tena sotsāhaṃ pradarśitā।
nata
asāvadhānata ḥ, asāvadhānena, anavahitam, avadhānaṃ vinā, sapramādam, pramādāt, pramādataḥ, pramādyataḥ, pramattam, pramattavat, asamīkṣya, avimṛśya, nirapekṣam, anapekṣayā
karmaphalasya asamyak pūrvacintanāt sahasā kṛtam।
asāvadhānataḥ vegena vāhanasaṃñcālanaṃ prāṇaghātī asti।
nata
svīkṛta, aṅgīkṛta, ūrīkṛta, urarīkṛta, āśruta, pratijñāta, abhyupagata
yasya svīkāraṃ kṛtam।
tena kāryaṃ saharṣam svīkṛtam।
nata
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
nata
anumānata ḥ
anumānasya ādhāreṇa।
tena kabīrāya anumānataḥ catuḥkiloparimāṇaṃ yāvat piṣṭaṃ dattam।
nata
parādhīnata ḥ, paravaśataḥ
anyasya adhīnatayā।
parādhīnataḥ kāryaṃ kartuṃ na śaknomi।
nata
aprasannatā, khinnatā, udāsīnatā, asantuṣṭi
khinnasya avasthā bhāvo vā।
tasya mukhe aprasannatā āsīt।
nata
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
nata
chāyā, bhāvānugā, śyāmā, atejaḥ, bhīruḥ, anātapaḥ, ābhītiḥ, ātapābhāvaḥ, bhāvālīnaḥ
prakāśasya viruddhadiśi dṛśyamānaṃ vastunaḥ agrataḥ pṛṣṭhato vā ākṛtisadṛśaṃ śyāmavarṇīyaṃ pratibimbam।
bālakaḥ chāyāṃ dṛṣṭvā ānanditaḥ।
nata
niṣprayojanam, prayojanahīnata ḥ, kāraṇahīnata ḥ, uddeśyahīnata ḥ, niṣkāraṇam
prayojanasya abhāvaḥ।
niṣprayojanaṃ kāryaṃ na karaṇīyam।
nata
abhāva, hīnatā, rahitatvam, śūnyatā, nyūnatā
gato bhāvam abhāvam।
grīṣme jalasya abhāvaḥ vartate। / sarveṣāmapyabhāve tu brāhmaṇā rikthabhāginaḥ।
nata
udvignatā
udvignasya avasthā bhāvo vā।
udvignatāyāḥ kāraṇāt ahaṃ kāryaṃ kartuṃ na śaknomi।
nata
apakva, aparipakva, āma, esiddha, apariṇata, śalāṭu, kaṣaṇa, aparipūta
yaḥ na pakvaḥ।
śyāmaḥ apakvaṃ phalam atti।
nata
kramahīnatā, śṛṅkhalāhīnatā, anukramahīnatā
kramahīnasya avasthā bhāvo vā।
kramahīnatāyāḥ kāraṇāt apekṣitaḥ granthaḥ na prāpyate।
nata
nityaḥ, nityam, nityā, śāśvatam, śāśvatī, śāśvataḥ, sadātanī, sadātanaḥ, sadātanam, sanātanaḥ, sanātanī, sanātanam
niyamena bhavaḥ,kālatrayavyāpī;
īśvaraḥ śāśvataḥ asti। /mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ yat krauñcamithunād ekamavadhīḥ kāmamohitam।
nata
vikalpahīnatā, upāyahīnatā
vikalpahīnasya avasthā bhāvo vā।
vikalpahīnatāyāḥ kāraṇāt saḥ nirṇetuṃ na śaknuyāt।
nata
gauravahīnatā, agauravatā, nistejatā
gauravahīnasya avasthā bhāvo vā।
rāṣṭrasya gauravahīnatāyāḥ kāraṇaṃ vayam eva।
nata
ātapaḥ, tāpaḥ, abhitāpaḥ, upatāpaḥ, uṣṇatā, auṣṇyam, uṣmaḥ, auṣmyam, nidāghaḥ, caṇḍatā, tigmatā, taigmyam, tigmam
uṣmasya bhāvaḥ।
grīṣme ātapaḥ vardhate।
nata
pragatiśīla, unnata śīla, vikāsaśīla, unnatiśīla, utthānaśīla, abhyutthāyī
yaḥ unnatiṃ karoti।
bhāratadeśaḥ pragatiśīlaḥ deśaḥ।
nata
viśiṣṭatā, viśiṣṭatvam, vilakṣaṇatā, adbhutatā, ananyatā, ananyatvam, apūrvatā, apūrvatvam
vilakṣaṇasya avasthā bhāvo vā।
tasya viśiṣṭatā dṛṣṭvā ahaṃ vismitaḥ।
nata
acetanatā, acetanā, cetanāhīnatā, cetanāśūnyatā
cetanāhīnasya avasthā bhāvo vā।
kuṣṭhena pīḍite aṅge acetanatā āgacchati।
nata
acetanatā, cetanahīnatā, cetanāhīnatā
acetanasya avasthā bhāvo vā।
jaḍapadārtheṣu acetanatā dṛśyate।
nata
vikasita, unnata
yasya vardhanaṃ jātaṃ vā unnatiḥ jātā।
amerikā vikasitaṃ rāṣṭram।
nata
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
nata
saharṣam, prasannata ḥ, sānandam
harṣeṇa saha।
rāmeṇa mama ājñā saharṣaṃ svīkṛtā।
nata
ajñātaḥ, ajñātā, ajñātam, aviditaḥ, aviditā, aviditam, ananubhūtaḥ, ananubhūtā, ananubhūtam, aparicitaḥ, aparicitam, aparicitā, agocaraḥ, agocarā, agocaram
yad na jñātam।
eṣaḥ ajñātaḥ pradeśaḥ asti।
nata
ajñāta, anabhijña, anāgata, avijñāta, avidita
yaḥ jñātaḥ nāsti।
yātrākāle ajñātena vyaktinā dattaṃ kimapi khādyaṃ na svīkaraṇīyam।
nata
gupta, ajñāta, pracchanna, ācchanna, gūḍha, pihita
yad na jñātam।
tena asmin viṣaye guptā vārtā kathitā।
nata
anabhijñatā, ajñatā
anabhijñasya avasthā bhāvo vā।
mama anabhijñatāyāḥ hetoḥ suyogyaṃ kāryam apagatam।
nata
nirdayatā, kaṭhoratā, dayāhīnatā, niṭhuratā, hṛdayahīnatā, niṣṭhuratā, krūratā, karuṇāhīnatā
nirdayasya bhāvaḥ।
sureśasya vyavahāre nirdayatā asti।
nata
anyāyam, apanayaḥ, nyāyahīnatā
nyāyahīnasya avasthā bhāvo vā।
rājñaḥ anyāyāt ekaḥ nirdoṣaḥ mṛtaḥ।
nata
abhimānahīnatā, nirabhimānatā
abhimānahīnasya avasthā bhāvo vā।
abhimānahīnatā iti vyakteḥ utkṛṣṭaḥ guṇaḥ asti।
nata
apāṭavam, apravīṇatā, akuśalatā, anaipuṇyam, anipuṇatā, apaṭutā
apravīṇasya avasthā bhāvo vā।
apāṭavāt śyāmaḥ idaṃ kāryaṃ samyagrītyā kartuṃ na aśaknot।
nata
nirdayaḥ, dayāśūnyaḥ, akṛpaḥ, akaruṇaḥ, niranukrośaḥ, vītaghṛṇatā
dayābhāvasya abhāvaḥ।
saḥ śatrūṇāṃ nirdayatāyāḥ grāsaḥ abhavat। / na prahartumalamasmi nirdayaṃ vipra ityabhibhavatyapi tvayi।
nata
abhinayaḥ, naṭanam, nāṭyam, nāṭaḥ, nāṭanam, vyañjakaḥ
anyasya krodhādibhāvābhivyañjakasya anukaraṇam।
asmin raṅge rāmasya abhinayaḥ praśaṃsanīyaḥ।
nata
dveṣahīnatā
dveṣahīnasya avasthā bhāvo vā।
yasmin samāje dveṣahīnatā vartate saḥ samājaḥ agresaraḥ bhavati।
nata
adhārmikatā, dharmahīnatā
adhārmikasya avasthā bhāvo vā।
adhunā janeṣu adhārmikatā prasāritā ataḥ vyakteḥ adhaḥpatanaṃ bhavati।
nata
pradhānatā, prādhānya, agratā, prathamatā, śreṣṭhatā, pramukhatā, varīyatā
pradhānasya avasthā bhāvo vā।
sacina teṇḍūlakara mahodayena ekadinaṃ yāvat krīḍyamāne krikeṭa iti krīḍāyāṃ sarvādhikāni śatakāni kṛtvā svasya pradhānatā pratiṣṭhāpitā।
nata
adhikārahīnatā
adhikārahīnasya avasthā bhāvo vā।
asmin sampatteḥ yadā tasya adhikārahīnatā siddhā tadā tena niraṅkuśā kṛtā sā sampattiḥ।
nata
adhīnatā, adhīnasthatā, adhīnatva, paravaśatā, pāravaśya
adhīnasya avasthā bhāvo vā।
sā atīva kopāviṣṭā ataḥ tasya adhīnatāyāṃ na sulabhatayā kāryaṃ kartuṃ śakyate।
nata
parādhīnatā, paratantratā, dāsyatā
parādhīnasya avasthā bhāvo vā।
parādhīnatāyāḥ śṛṅkhalayā baddhaḥ bhāratadeśaḥ 1947 saṃvatsare muktaḥ jātaḥ।
nata
sadyaskālīnaḥ, sadyaskaḥ, vartamānakālīnaḥ, adyatanaḥ, adhunātanaḥ, idānīntanaḥ, sāmpratikaḥ
vartamāne samaye।
bhāratapākistānayoḥ sadyaskālīnaḥ sambandhaḥ upahataḥ।
nata
dhairyahīnatā, adhīratā, adhṛtiḥ
dhairyahīnasya avasthā bhāvo vā।
dhairyahīnatā vyaktiṃ durbalayati।
nata
udvignatā
udvegasya bhāvaḥ।
mama kathanaṃ śrutvā tasya manasi udvignatā jātā।
nata
vicārahīnata ḥ
vicāreṇa vinā।
kimapi kāryaṃ vicārahīnataḥ na kartavyam।
nata
anata , anamita
yaḥ nataḥ nāsti।
sikandarasya purataḥ nirbaddhe satyapi porasaḥ anataḥ।
nata
adhikārahīnata ḥ
vinā kriyā-pravṛtti-adhikṛtatvam।
kimapi kāryaṃ adhikārahīnataḥ na karaṇīyam।
nata
anicchā, icchāhīnatā
sā manovṛttiḥ yā kasyāpi vastunaḥ prāptiṃ na icchati।
anicchayā tasya manaḥ kārye na lagnam।
nata
anubhavahīnatā
anubhavahīnasya avasthā bhāvo vā।
anubhavahīnatāyāḥ kāraṇāt etad kāryaṃ samyak tayā na kartuṃ śaknomi।
nata
dhyānahīnatā
dhyānahīnasya avasthā bhāvo vā।
yogena dhyānahīnatā dūrībhavati।
nata
avidyamānatā
avidyamānasya avasthā bhāvo vā।
vijñānaṃ bhūtapretādīnāṃ avidyamānatāyāḥ pakṣe asti।
nata
darpahīnatā, dambhahīnatā
darpahīnasya avasthā bhāvo vā।
darpahīnatā iti satāṃ guṇaḥ।
nata
anāvaśyakatā, anupayogitā, nirarthakatā, vyarthatā, upayogahīnatā
anāvaśyakasya avasthā bhāvo vā।
kasyāpi vastunaḥ āvaśyakatā anāvaśyakatā vā tasya upayoge āśritā।
nata
nirbhayatā, bhayahīnatā
bhayahīnasya avasthā bhāvo vā।
baddhaḥ porasaḥ nirbhayatayā sikandaram uttarayati।
nata
bhayapūrṇatā
bhayapūrṇasya avasthā bhāvo vā।
bhayapūrṇatāyāḥ kāraṇāt saḥ rātrau gṛhāt bahiḥ na gacchati।
nata
samṛddhi, sampannatā, samṛddhatā
samṛddhasya avasthā bhāvo vā।
naikāni yugāni yāvat videśasthaiḥ bhāratasya samṛddhiḥ upabhuktā।
nata
aśāsanam, anīśvaratā, anadhīnatā, arājyam
śāsanahīnā avasthā।
rāṣṭre dinedine aśāsanaṃ vardhate।
nata
pūrtiḥ, āpūrtiḥ, pūrṇatā
sampannasya bhāvaḥ।
bhavatā vinā asya kāryasya pūrtiḥ asambhavā eva।
nata
viśvāsahīnatā, aviśvasanīyatā
viśvāsahīnasya avasthā bhāvo vā।
auraṃgajebasya patanasya kāraṇaṃ janān prati viśvāsahīnatā eva।
nata
aśokaḥ, śokanāśaḥ, viśokaḥ, vañjuladrumaḥ, vañjalaḥ, madhupuṣpaḥ, apaśokaḥ, kaṅkelliḥ, kelikaḥ, raktapallavaḥ, citraḥ, vicitraḥ, karṇapūraḥ, subhagaḥ, dohalī, tāmrapallavaḥ, rogitaruḥ, hemapuṣpaḥ, rāmā, vāmāṅgighātanaḥ, piṇḍīpuṣpaḥ, naṭaḥ, pallavadruḥ
svanāmakhyātavṛkṣaviśeṣaḥ yaḥ sadā haritaḥ asti।
aśokaḥ bhārate sarvatra dṛśyate।
nata
śokahīnatā, viśokatā
śokahīnasya avasthā bhāvo vā।
māyāyāḥ pare gatasya jīvanaṃ śokahīnatayā gacchati।
nata
vivekaḥ, vijñatā, buddhitīkṣṇatā, dīrghadṛṣṭiḥ
yogya-ayogyayoḥ jñānam।
vipattau vivekena ācaraṇīyam। / nīrakṣīraviveke haṃsālasyaṃ tvameva tanuṣe cet।
nata
astitvam, bhavaḥ, sattā, vidyamānatā, bhūtiḥ
vidyamānasya bhāvaḥ।
īśvarasya astitvam asti vā nāsti iti viṣaye mama manasi śaṅkā utpannā।
nata
kṛpaṇatā, kārpaṇyam
kṛpaṇasya avasthā bhāvo vā।
kṛpaṇatayā daulatarāmaḥ śreṣṭhī kasmai api alpamapi dhanaṃ na dadāti।
nata
vyāpakatā, pṛthutā, viśālatā, vipulatā, vistīrṇatā
vyāpakasya avasthā bhāvo vā।
mahātmā kabīrasya racanā tasya jñānasya vyāpakatā darśayati।
nata
naipuṇyam, prāvīṇyam, nipuṇatā, pravīṇatā, kuśalatā, kauśalyam, paṭutā
nipuṇasya bhāvaḥ।
krikeṭakrīḍāyāṃ sacinasya naipuṇyaṃ khyātam।
nata
ānandaḥ, prasannatā, harṣaḥ, pramodaḥ, āmodaḥ, modaḥ, āhlādaḥ, sūnṛtā
manasaḥ avasthā yā abhīṣṭaprāpteḥ anantaram athavā śubhakāryād anantaraṃ jāyate tathā ca yayā janāḥ ullasitāḥ bhavanti।
saḥ ānandena jīvanaṃ yāpayati।
nata
prācīnatā, aitihāsikatā, purākālīnatā, paurāṇikatā
prācīnasya avasthā bhāvo vā।
bhāratīyasaṃskṛteḥ prācīnatā khyātā eva।
nata
kṛtajñatā, kārtajñam
kṛtajñasya avasthā bhāvo vā।
saṅkaṭakāle yena upakārāḥ kṛtāḥ taṃ prati rāmeṇa kṛtajñatā prakaṭitā।
nata
prasiddha, vikhyāta, bahuśruta, abhikhyāta, abhivikhyāta, abhivijñapta, prajñāta, pravikhyāta
yasmin viṣaye bahavaḥ janāḥ jānanti।
maṅgeśakara-kulotpannasya dinānāthasya ātmajā latā adhunā ekā prasiddhā gāyanī asti।
nata
jñāta, khyāta
yad sarvaiḥ jñāyate।
adhunā dhanaṃ dattvā eva kāryaṃ bhavati iti khyātā uktiḥ।
nata
svārthapūrṇatā
svārthapūrṇasya avasthā bhāvo vā।
paropakāre svārthapūrṇatāyāḥ sthānaṃ nāsti।
nata
nissvārthatā, svārthahīnatā
svārthahīnasya bhāvaḥ।
nissvārthatā iti mahattaraḥ guṇaḥ।
nata
aprasannatā
aprasannasya avasthā bhāvo vā।
antato gatvā bhavataḥ aprasannatāyāḥ kāraṇaṃ kim।
nata
ādhunikatā, arvācīnatā
ādhunikasya avasthā bhāvo vā।
ādhunikatāyā arthaḥ paramparāyāḥ vismaraṇam iti nāsti।
nata
kāṭhīnyam, kaṭhinatā
kaṭhīnasya avasthā bhāvo vā।
jīvane kāṭhīnyaṃ dṛṣṭvā yaḥ na bibheti saḥ vīraḥ iti jñāyate।
nata
kṛtaghnatā.
kṛtaghnasya avasthā bhāvo vā।
kṛtaghnatā iti ekaḥ durguṇaḥ asti।
nata
tṛṇatantrī
tṛṇaiḥ vinirmitā sthūlā rajjuḥ।
tṛṇatantrī bhārabandhanāya upayujyate।
nata
upasthitiḥ, vidyamānatā, abhimukhatā, abhyāgamaḥ
upasthitasya bhāvaḥ।
atra bhavatām upasthitiḥ prārthanīyā।
nata
uṣṇatā, dāhaḥ, tigmam, taigmyam, auṣṇyam, uṣmā, nidāghaḥ, caṇḍatā
vidyut tathā ca agneḥ utpannā śaktiḥ yasyāḥ prabhāvāt kānicana ghanāni vastūni abhivilīyante athavā dravāḥ bāṣpībhavanti tathā ca mānavādipaśavaḥ dāham anubhavanti।
uṣṇatayā hastam adahat।
nata
naṭakhelaḥ
naṭena pradarśitaḥ khelaḥ।
mahyaṃ naṭakhelaḥ rocate।
nata
karṇāṭakaḥ
dakṣiṇabhāratasthaṃ ekaṃ rāṣṭram।
karṇāṭakasya rājadhānī baṅgaloraḥ iti asti।
nata
anucca, anunnata
yaḥ unnataḥ nāsti।
nandādevī iti śikharam evaresṭa iti śikharāt anuccam asti।
nata
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
nata
mṛgaḥ, harīṇaḥ, kuraṅgaḥ, vātāyuḥ, ajinayoniḥ, sāraṅgaḥ, calanaḥ, pṛṣat, bhīruhṛdayaḥ, mayuḥ, cārulocanaḥ, jinayoniḥ, kuraṅgamaḥ, ṛṣyaḥ, ṛśyaḥ, riṣyaḥ, riśyaḥ, eṇaḥ, eṇakaḥ, kṛṣṇatāraḥ, sulocanaḥ, pṛṣataḥ
paśuviśeṣaḥ, catuṣpādaḥ citrāṅgaḥ yaḥ tṛṇādikaṃ mṛgyate।
mṛgasya carma muninā āsanārthe upayujyate।
nata
abhyunnata
samatalāt unnataḥ।
kṛṣikṣetre abhyunnataḥ bhāgaḥ khanitvā samatalaḥ kṛtaḥ।
nata
nyūnata ma
nyūnātinyūnam।
sūryaḥ pṛthvyāḥ nyūnatame antare sthitaḥ asti।
nata
upanatiḥ, kāṅkṣā, nata m
vinatasya avasthā bhāvo vā।
vṛkṣasya upanatiḥ nadyāṃ prati asti।
nata
udvignatā, abhiniviṣṭatā, asthiracittatā
asthiracittasya bhāvaḥ।
udvignatayā ahaṃ samyak nirṇayaṃ kartum asamarthaḥ।
nata
līlā, alāyāsaḥ, nirāyāsaḥ, sukaraḥ, susādhyaḥ, akaṣṭaḥ, sukhasādhyaḥ, sugamaḥ, akaṭhinaḥ, aviṣamaḥ, sulabhaḥ, niḥśalyorthaḥ, akleśaḥ, sukaram, ayatnata ḥ, saukaryeṇa, duḥkhaṃ vinā, kleṣaṃ vinā, susahaḥ, helayā
sukhena yat kartum śakyate।
śrīkṛṣṇena govardhanaparvataḥ līlayā utthāpitaḥ।
nata
malinatā, mālinyam, apavitratā, aśuddhi, asvacchatā, aśucitā, āśauca, aviśuddhi, aśucitva
malinasya avasthā bhāvo vā।
tasya manasaḥ malinatā dūrīkartuṃ na śakyate।
nata
parivartita, anyathākṛta, anyathābhūta, ūḍha, ūhita, vikapita, vikārita, vipariṇata, vyasta
yasmin parivartanaṃ jātam।
santasamāgamena tasya hṛdayaṃ parivartitaṃ jātam।
nata
utsāhahīnatā, kuṇṭhatā
utsāhahīnasya avasthā bhāvo vā।
utsāhahīnatāyāḥ kāraṇāt etad kāryaṃ kartum aham asamarthaḥ।
nata
urmimat, bhaṅgura, bandhura, taraṅgita, unnatānata , cala
yasmin taraṅgāḥ santi।
urmimān sāgaraḥ janān sandeśaṃ yacchati।
nata
piśunatā, duṣpravādaḥ, durapavādaḥ, durvādaḥ
pṛṣṭhataḥ kṛtā nindā।
kasyacit viṣaye piśunatāṃ mā kuru।
nata
yamunā, yamunānadī, kālindī, sūryatanayā, śamanasvasā, tapanata nūjā, kalindakanyā, yamasvasā, śyāmā, tāpī, kalindalandinī, yamanī, yamī, kalindaśailajā, sūryasutā, tapanata nayā, aruṇātmajā, dineśātmajā, bhānujā, ravijā, bhānusutā, sūryasutā, sūryajā, yamānujā, arkatanayā, arkasutā, arkajā
bhāratīyanadīviśeṣaḥ sā tu himālayadakṣiṇadeśād nirgatya prayāge gaṅgāyāṃ miśritā।
sarnāṇi hṛdayāsthāni maṅgalāni śubhāni ca। dadāti cepsitān loke tena sā sarvamaṅgalā॥ saṅgamād gamanād gaṅgā loke devī vibhāvyate। yamasya bhaginī jātā yamunā tena sā matā॥
nata
karnāṭakīya
karnāṭakasambandhī।
lakṣmī karnāṭakīyasya saṅgītasya adhyayanaṃ karoti।
nata
tulyatā, samānatā, samatā, sāmyam
tulyasya avasthā bhāvo vā।
bhavatā saha asmākaṃ tulyatā nāsti।
nata
jihma, vakra, tiryañc, añcita, arāla, ānata , ābhogin, kuñcita, kuṭila, kuṭilaka, kubja, krukta, kṣveḍa, pratikuñcita, bandhura, bandhurita, manthara, vaṅkya, vijihma, vellita
asaralaḥ vakratāpūrṇaḥ ca।
mandiraṃ prati gamyamānā paddhatiḥ jihmā asti।
nata
aniyantraṇatā
niyantraṇahīnasya avasthā bhāvo vā।
aniyantraṇatayā samāje arājakatā vardhitā।
nata
vṛttihīnatā
sā avasthā yasyāṃ nirvāhārthe manuṣyaḥ kimapi kāryaṃ kartuṃ na śaknoti।
pratidine vṛttihīnatāyāḥ samasyā vardhate eva।
nata
nāṭyam, tauryatrikam, nāṭakam
raṅgamañce raṅgakāraiḥ nāṭayitaḥ prasaṅgaḥ।
nāṭye gāyanaṃ vādanaṃ ca āvaśyakam asti।
nata
tālaḥ, tāladrumaḥ, patrī, dīrghaskandhaḥ, dhvajadrumaḥ, vṛkṣarājaḥ, madhurasaḥ, madāḍhyaḥ, dīrghapādapaḥ, cirāyuḥ, tarurājaḥ, dīrghapatraḥ, gucchapatraḥ, āsavadruḥ, lekhyapatraḥ, mahonnata ḥ
sthāṇuvat śākhāvihīnaḥ dīrghaparṇayuktaḥ vṛkṣaḥ।
saḥ tālāt tālajataruṇatoyam udgṛhṇāti।
nata
viśeṣajñatā
viśeṣajñasya avasthā bhāvo vā।
vanaspativijñāne rāmasya viśeṣajñatayā sarve prabhāvitāḥ bhavanti।
nata
matiḥ, buddhiḥ, dhī, prājñatā
niścayātmikāntaḥkaraṇavṛttiḥ yasyāḥ balena cintayituṃ śakyate।
dhanalābhārthe anyasya matyā jīvanād bhikṣāṭanaṃ varam।
nata
kārpaṇyam, akiñcanatā, daurgatyam
atyādhikaṃ dāridryam।
saḥ adhunā kārpaṇyam anubhavati।
nata
dāridrayam, dīnatā, dainyam, nirdhanatā, vipannatā
daridrasya avasthā bhāvo vā।
dāridryaṃ sarvān pīḍayati।
nata
nṛtyam, lāsyam, nartanam, naṭanam, nāṭyam, tāṇḍavam
nartanasya kriyā।
tasya nṛtyaṃ dṛṣṭvā janāḥ nanditāḥ।
nata
nṛt, ānṛt, naṭa
nartanānukūlaḥ vyāpāraḥ।
sā sādhu anṛtyat।
nata
saghanatā
saghanasya avasthā bhāvo vā।
dravapadārthāt ghanapadārthasya saghanatā adhikā asti।
nata
pūrṇataḥ, pūrṇatayā, sampūrṇataḥ
pūrṇarūpeṇa।
etad pūrṇataḥ asatyam।
nata
nāṭakam, prakaraṇam, rūpam, rūpakam
gadyapadyādimayī kṛtiḥ yā raṅgamañce naṭaiḥ pradarśyate।
tena likhitāni naikāni nāṭakāni raṅgamañce pradarśitāḥ।
nata
rājyatantram, śāsanata ntram
śāsanasya praṇālī।
bhāratasya rājyatantraṃ prajātantram asti।
nata
pāpahīnatā, niṣpāpatā
pāpahīnasya avasthā bhāvo vā।
pāpahīnatayā mṛtaḥ puruṣaḥ svargaṃ prāpnoti iti manyante।
nata
pṛthutā, pārthavam, prathimā, viśālatā, vipulatā, vistāraḥ, vistīrṇatā, parisaraḥ, prasthaḥ, vitatiḥ, āyāmaḥ, āyatanam, pāṭaḥ, pariṇāhaḥ, vyāsaḥ, parisaraḥ
vastunaḥ āsīmātaḥ prasṛtiḥ।
asya vastunaḥ pṛthutā adhikā asti।
nata
bhedaḥ, vyāvṛttiḥ, bhinnatā, vibhinnatā, viṣamatā, asamānatā
asamānasya avasthā bhāvo vā।
asmin vastuni mahān bhedaḥ asti।
nata
sādṛśyam, sajātitā, samānajātitā, bhāvasamatā, bhānasamānatā, jātisamatā
tadbhinnatve sati tadgatabhūyodharmavattvam।
candrabhinnattve sati tadgatāhlādakattvādimattvaṃ mukhe candrasya sādṛś.m darśayati
nata
paunaḥ punyaṃ, sātatyaṃ, abhīkṣṇatā, nityatā, avirāmaḥ, samabhihāraḥ, avicchedaḥ
adhikasamayaṃ yāvat pracalantī kriyā।
svaratantrīṇāṃ kampanasya paunaḥ punyena svaraspandāḥ utpadyante।
nata
nāṭakakartā, rūpakanibandhā
yaḥ nāṭakaṃ likhati।
śeksapiara mahodayaḥ kuśalaḥ nāṭakakartā āsīt।
nata
kruddhatā, khinnatā
kruddhasya khinnasya vā bhāvaḥ।
tasya kruddhatāṃ dṛṣṭvā ahaṃ hasitavān।
nata
naṭaḥ, abhinetā
yaḥ nāṭyādiṣu abhinayaṃ karoti।
śyāmadevaḥ kuśalaḥ naṭaḥ asti।
nata
vargīkaraṇam, pravibhāgaḥ, gaṇatā, gaṇīkaraṇam
vastūnāṃ janānāṃ vā teṣāṃ guṇakarmādīn anusṛtya vibhājanam।
tena svajñānānusāreṇa jantujagataḥ vargīkaraṇaṃ kṛtam।
nata
sanātanaḥ
brahmaṇaḥ mānasaputraḥ।
sanakaḥ sanandanaḥ sanatkumāraḥ tathā ca sanātanaḥ ete catvāraḥ brahmaṇaḥ mānasaputrāḥ santi।
nata
namratā, hrītiḥ, śālīnatā, vinayatā, suvṛttiḥ, vinītatā, nābhimānaḥ, vinītatvam
vinayena yuktaḥ vyavahāraḥ।
adhikārī namratayā asmākaṃ vacanam aśrṛṇot।
nata
nata mastaka, nata mūrdhan
yasya mastakaṃ natam।
saḥ śikṣakaṃ purataḥ natamastakaḥ abhavat।
nata
ucitatvam, upayuktatā, samīcīnatā, samucitatā, ucitatā, upayogitā, ānukūlyam
upayuktasya bhāvaḥ।
vastunaḥ ucitatvaṃ dṛṣṭā eva tad kretavyam।
nata
yāthārthyam, satyatā, samīcīnatā, yāthātathyam, samīcīnatvam
yogyasya avasthā bhāvaḥ vā।
asmin vacane yāthārthyam asti।
nata
catura, caturaka, nipuṇa, niṣṇa, niṣṇāta, viśārada, paṭu, pravīṇa, prājña, vicakṣaṇa, vidagdha, paṭumati, paṭiṣṭha, paṭīyas, peśala, praṇata, pratīta, aṇuka, abhijña, ullāgha, ṛbhu, ṛbhumat, ṛbhuṣṭhira, ṛbhva, ṛbhvan, ṛbhvas, karaṇa, karmaṭha, karmaṇya, kalāpa, kaliṅga, kalya, kārayitavyadakṣa, kuśala, kuśalin, kṛtakarman, kṛtamukha, kṛtin, kṛtnu, kriyāpaṭu, cheka, chekala, chekāla, tūrṇi, tejīyas, dhīvan, dhīvara, dhṛtvan, dhṛṣu, nadīṣṇa, nayaka, nāgara, nāgaraka, nāgarika, nirgranthaka, nirgranthika, proha, prauṇa, bahupaṭa, budha, budhda, matimat, manasvin, marmajña, vijña, viḍaṅga, vidura, vidvala, śikva, sudhī, suvicakṣaṇa, samāpta
yaḥ cāturyeṇa kāryaṃ karoti।
catureṇa ārakṣakeṇa aparāddhānāṃ ekaḥ saṅghaḥ gṛhītaḥ।
nata
ghanatā
ākārasya parimāṇam।
ghanapadārthānāṃ ghanatā dravapadārthānām apekṣayā adhikā bhavati।
nata
snāta, nimajjita, avagāhita, āplāvita, avaskandita
yena snānaṃ kṛtam।
snātaḥ puruṣaḥ rañjanakrīḍayā śaṅkate।
nata
snātakaḥ, snātikā
viśvavidyālayasya nimnatamam upādhiṃ prāptuṃ yā parīkṣā tasyāṃ yaḥ uttīrṇaḥ jātaḥ।
dhanābhāvāt naike snātakāḥ adhyayanāt viramante।
nata
kṣudratā, nīcatā, hīnatā, ūnatā, nyūnatā, adharatā, avaratvam, apakarṣaḥ, aprādhānyam, gauṇatā, ānatiḥ, apakṛṣṭatā, nyūnabhāvaḥ, jaghanyabhāvaḥ, apakṛṣṭatvam, anutkarṣaḥ, apradhānatvam, nyūnatvam
kṣudrasya avasthā।
asmābhiḥ kasyāpi kṛte kṣudratāyāḥ anubhavaḥ na karaṇīyaḥ।
nata
viguṇatā, apakṛṣṭatā, adhamatā
viguṇasya avasthā bhāvaḥ vā।
etādṛśena ācaraṇena bhavān svasya viguṇatāṃ darśayati।
nata
ślakṣṇatā, cikkaṇatā, snaigdhyam, snigdhatā, mṛdutā, mārjaḥ, snehaḥ
ślakṣṇasya avasthā।
prakṣālanānantarapi pātre vartamānā tailasya ślakṣṇatā na gatā।
nata
anavadhānatā, pramādaḥ, anapekṣā, asāvadhānatā
anavadhānasya avasthā।
anavadhānatayā mārgalaṅghanasamaye mohanaḥ yānena āghātitaḥ।
nata
chāyā, bhāvānugā, śyāmā, atejaḥ, bhīruḥ, anātāpaḥ, ābhītiḥ, ātapābhāvaḥ, bhāvālīnā, atejaḥ, tejobhīruḥ, praticchāyā, kardamaḥ
tad sthānaṃ yatra sūryādeḥ prakāśasya rodhanaṃ bhavati।
yātrikaḥ chāyāyāṃ viśrāmyati।
nata
naṭaśreṣṭhaḥ
nāṭyaśāstrasya jñātā;
nāṭyam jānāti naṭaśreṣṭhaḥ
nata
navīnatā, nūtanatvam, navatvam, pratyagratā, pratyagratvam
nūtanasya avasthā।
asmākaṃ kārye asmābhiḥ navīnatā ānetavyā।
nata
nartakaḥ, naṭaḥ, poṭagalaḥ, cāraṇaḥ, kelakaḥ, sarvaveśaḥ, layālambaḥ, tālarecanakaḥ, laṣvaḥ, vīkṣyaḥ, kekalaḥ, valgakaḥ, lāsyaḥ, tāladhārakaḥ, vṛṣalaḥ, kuśīlavaḥ, śailūṣaḥ, sudantaḥ, śailālī, kelikośaḥ, kalāyanaḥ, dharṣakaḥ, bharataḥ, prahāsaḥ
yaḥ nṛtyati saḥ।
birajūmahārājaḥ ekaḥ prasiddhaḥ nartakaḥ asti।
nata
durbalatā, durbalatvam, daurbalya, balahīnatā, balahīnatvam, abalyam, asāmarthyam, ādharṣyam, ābalyam, dīnatā
balahīnasya śaktihīnasya vā bhāvaḥ।
durbalatāyāḥ vaśāt maheśaḥ na gantuṃ śakyate।
nata
mārgadarśakaḥ, pathadarśakaḥ, upadeśakaḥ, nirdeśakaḥ, nāyakaḥ, pragrahaḥ, mārgopadik, nirdeṣṭā, adhvadarśī, saṃcārayitā, nirṇetā, dhūrṣad, uddeśakaḥ, padavāyaḥ, ādeśakaḥ, prajñātā, mukhyaḥ, vicārakaḥ, vināyakaḥ, vinetā, voḍhā
yaḥ mārgaṃ darśayati।
vayam ekaṃ kuśalaṃ mārgadarśakam anusarantaḥ agre agacchāma।
nata
garvaḥ, abhimānaḥ, abhimānatā, mānaḥ
kasyacit vastunaḥ mahattāyāḥ kāraṇāt manasi vartamānaḥ bhāvaḥ।
sarvadā eva garveṇa ācaryamāṇaḥ dhanikaḥ adya sarveṣāṃ purataḥ lajjitaḥ jātaḥ।
nata
bhīrutā, kātaratā, kātaryam, kāpuruṣatvam, nirvīryam, avīryam, apauruṣam, avikramaḥ, śauryahīnatā, klaibyam, kārpaṇyam, kāpuruṣyam, viklavatā, viklavatvam
kātarasya bhāvaḥ।
adhunā yuddhatyāgaḥ bhīrutā asti yataḥ sarve yuyutsavaḥ kurukṣetre samāyātāḥ santi iti śrīkṛṣṇaḥ arjunam avadat।
nata
bhīṣaṇatvam, bhīmatā, raudrībhāvaḥ, vikarālatā, augryam, dāruṇatā
bhīṣaṇasya avasthā bhāvaḥ vā।
grāmasthāḥ plegarogasya bhīṣaṇatayā abibhayuḥ।
nata
aruṇimā, raktatā, raktatvam, raktimā, lohitatā, lohitatvam, lohitimā, śoṇatā, śoṇimā, pāṭalyam, āruṇī
raktavarṇasya avasthā bhāvaḥ vā।
sūryodaye tathā sūryāste sūryasya aruṇimā śobhate।
nata
paripūrṇatā, sampannatā, sampūrṇatā, siddhiḥ
kāryasya sā pūrṇāvasthā yasyāṃ kopi doṣaḥ nāsti।
asyāḥ saṃsthāyāḥ paripūrṇatāyai śyāmaḥ atīva pariśramam akarot।
nata
galitatvam, galitatā, vigalitvam, kṣīṇatā, vilīnatā, pūtatvam, pūtiḥ, pūtatā, asāratā
vigalanasya kriyā bhāvaḥ vā।
parṇādīnāṃ galitatvenāpi pāṃśuḥ bhavati।
nata
sanātanī
sanātanadharmasya anuyāyī।
hindūdharmānusāriṇaḥ sanātanī iti kathyante।
nata
sanātana
yaḥ prācīnakālāt ārabhya pravartate।
sanātane dharme purāṇatantramūrtipūjādayaḥ vihitāḥ mānyāḥ ca santi।
nata
padavyuttara, snātakottara
padavyanantarapaṭhanasambandhī।
padavyuttaraiḥ chātraiḥ vidyālaye avarodhaḥ kṛtaḥ।
nata
snātakottaram
snātakopadhyānantaraṃ kṛtaṃ paṭhanam।
nīlimā darśanaśāstre snātakottaraṃ paṭhati।
nata
apakṣayaḥ, apacayaḥ, upakṣayaḥ, kṣayaḥ, kṣīṇatā, bhraṃśaḥ, vināśaḥ, śīrṇatā, śīrṇatvam, avasādaḥ, kṣāmatā
vāyuguṇādīnāṃ prabhāveṇa vastvādiṣu jāyamānaṃ vaikalyam।
kālānusāreṇa bhavanānām api apakṣayaḥ bhavati।
nata
citrakaḥ, taulikaḥ, taulikikaḥ, raṅgakārakaḥ, raṅgajīvakaḥ, raṅgājīvaḥ, likhitā, varṇacārakaḥ, varṇāṭaḥ, varṇī
yaḥ citraṃ vilekhayati।
citrakaḥ hanumataḥ citraṃ vilekhayati।
nata
sāvadhānatā, dakṣatā, avadhānam, avekṣā
sāvadhānasya avasthā bhāvaḥ vā।
sāvadhānatayā mārgaḥ laṅghanīyaḥ।
nata
bhāratīya-janatā-pakṣaḥ, bhājapā
ekaṃ bhāratīyaṃ rājanaitikadalam।
bhāratīya-janatā-pakṣasya śāsanakāle aṭalamahodayaḥ pradhānamantrī āsīt।
nata
vāyugaṇḍaḥ, udarādhmānam, vātaphullatā, vāyupūrṇatā, vātikatvam
pacanasaṃsthāyām ajīrṇasya kāraṇāt utpannaḥ vāyuḥ।
udare āmlapramāṇasya ādhikyatvena vāyugaṇḍaḥ bhavati।
nata
āvegaḥ, saṃvegaḥ, udīrṇatā, uttejanam
bhāvasya ādhikyena yuktā manasaḥ avasthā।
sāmānyāsu paristhitiṣu asādhyaṃ kāryaṃ kadācit manuṣyaḥ āvegena karoti।
nata
prajātāntrika, janatāntrika, gaṇatāntrika, lokatāntrika
prajātantrasambandhī।
bhārataḥ ekaḥ prajātāntrikaḥ deśaḥ asti।
nata
prajātāntrika, janatāntrika, gaṇatāntrika, lokatāntrika
yaḥ prajātantram anusarati।
prajātāntrikāyāṃ rājyavyavasthāyāṃ prajā santuṣṭā asti।
nata
naṭajātiḥ
ekā jātiḥ yasyāḥ sadasyāḥ kalāyāḥ pradarśanaṃ kṛtvā nirvāhaṃ kurvanti।
adhunā naṭajātiḥ svasya kāryāt apāgacchati।
nata
krūratā, akaruṇatvam, krauryam, niranukrośaḥ, nirghṛṇā, nirghṛṇatā, nirghṛṇatvam, nirdayatvam, nistriṃśatvam, nairghṛṇyam, raukṣyam, kāpālikatvam
kaṭhoram ācaraṇam।
kadācit ārakṣakāḥ aparādhibhiḥ saha krūratayā vyavaharanti।
nata
prākharyam, prakharatvam, tīkṣṇatā, tejaḥ, paṭutvam, vidagdhatā, vidagdhatvam
prakharasya avasthā।
viduṣāṃ buddheḥ prākharyyaṃ śīghratayā eva jñāyate।
nata
jñātā
yaḥ jñāyate।
etad kāryaṃ jñātāraṃ dātavyam।
nata
piśunatā, piśunatvam
aprakāśenānucitaprabodhanasya kāryam।
māhilaḥ ādinaṃ piśunatām eva karoti।
nata
karnāṭakavāsī
karnāṭakasya nivāsī।
naike karnāṭakavāsinaḥ mama mitrāṇi santi।
nata
abhinata
yasmin pakṣapātaḥ jātaḥ।
nyāyādhīśena abhinataḥ nirṇayaḥ kṛtaḥ।
nata
vakratā, vakrībhāvaḥ, arālatā, vṛjinatā, kuñcitatā, kuṭilatā, bhugnatā, vaṅkuratā
vakrasya avasthā bhāvaḥ vā।
karmakāraḥ tantoḥ vakratāṃ dūrīkaroti।
nata
akhaṇḍatā, pūrṇatā, abhinnabhāvaḥ
akhaṇḍasya avasthā bhāvo vā।
asmābhiḥ svadeśasya akhaṇḍatā rakṣitavyā।
nata
navatā, navatvam, taruṇatā, tāruṇyam, ārdratā, ārdratvam, akṣīṇatā, akṣīṇatvam, amlānatā, amlānatvam
nūtanasya avasthā bhāvaḥ vā।
puṣpavikretrī puṣpāṇāṃ navatāyāḥ kṛte teṣu jalaṃ siñcati।
nata
samīpatā, sānnidhyanam, āsannatā, sāmīpyam
samīpasya avasthā bhāvo vā।
sthānasya samīpatā hṛdayān api vyatiṣajati।
nata
prabhāvahīnatā
prabhāvahīnasya avasthā।
bheṣajasya prabhāvahīnatayā vyādhiḥ vardhitaḥ।
nata
avanata , nata
yaḥ namati।
phalaiḥ avanataḥ vṛkṣaḥ bhūmiṃ spṛśati।
nata
samānatāvādī, samānatāvādinī
samānatāvādasya samarthakaḥ।
svayaṃghoṣitaḥ saḥ samānatāvādī koṭyādhīśaḥ asti।
nata
saujanyam, sujanatā
śiṣṭasya vyavahāraḥ।
mahātmanaḥ saujanyena asmābhiḥ satsaṅgaḥ labdhaḥ।
nata
lavaṇatā
lavaṇasya avasthā bhāvaḥ dharmo vā।
samudrasya jale bhūri lavaṇatā vartate।
nata
snātakīya
snātakasya sambandhī।
snātakīyāyāḥ padavyaḥ kṛte bhavān āvedanaṃ kartuṃ śaknoti।
nata
aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānata ilagarbhaḥ
vṛkṣaviśeṣaḥ।
aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
nata
abhiṣaṅgaḥ, pravṛttiḥ, prasaṅgaḥ, pravaṇatā, vinata tā
saḥ manobhāvaḥ yaḥ anyatamam vihāya anyatamaṃ vṛṇoti।
matānām abhiṣaṅgaḥ kāṃgresam anu vartate।
nata
abodhatā, ajñānatā
abodhasya avasthā bhāvo vā।
bālakāḥ abodhatayā naikāni akaraṇīyāni kāryāṇi kurvanti।
nata
āśritatā, āśritatvam, āyattatā, āyattatvam, adhīnatā, adhīnatvam, upāśritatā, upāśritatvam
āśritasya avasthā।
idānīmapi śasyānāṃ vikāsārthaṃ kṛṣakāṇāṃ āśritatā vṛṣṭau eva asti।
nata
śamī, saktuphalā, śivā, śaktuphalā, śaktuphalī, śāntā, tuṅgā, kacaripuphalā, keśamathanī, īśānī, lakṣmīḥ, tapanata nayā, iṣṭā, śubhakarī, havirgandhā, medhyā, duritadamanī, śaktuphalikā, samudrā, maṅgalyā, surabhiḥ, pāpaśamanī, bhadrā, śaṅkarī, keśahantrī, śivāphalā, supatrā, sukhadā, jīvaḥ
vṛkṣaviśeṣaḥ।
śamyāḥ kāṣṭhasya upayogaḥ pūjākāryeṣu bhavati।
nata
anagnatā
nagnatāyāḥ abhāvaḥ।
anagnatā asmākaṃ vikasitasabhyatāyāḥ upahāraḥ।
nata
gauḍanaṭarāgaḥ
rāgaviśeṣaḥ।
gauḍanaṭarāgaḥ gauḍarāgasya naṭarāgasya ca yogena jātaḥ।
nata
sāraṅganaṭarāgaḥ
saṅkararāgaviśeṣaḥ।
gāyakaḥ sāraṅganaṭarāgaṃ gāyati।
nata
ābhīranaṭarāgaḥ
saṅkararāgaviśeṣaḥ।
śrotṝṇām abhyarthanānusāreṇa paṇḍitavaryaḥ ābhīranaṭarāgaṃ śrāvitavān।
nata
karṇāṭarāgaḥ
sampūrṇajātīyaḥ rāgaviśeṣaḥ।
karṇāṭarāgaṃ megharāgasya putraṃ manyate।
nata
kalyāṇanaṭarāgaḥ
saṅkararāgaviśeṣaḥ।
kalyāṇanaṭarāgaḥ kalyāṇarāgasya naṭarāgasya ca yogena jāyate।
nata
meghanāṭarāgaḥ
rāgaviśeṣaḥ।
meghanāṭarāgaḥ megharāgasya putraḥ iti manyate।
nata
hīnata ra
kenāpi saha tulanāyāṃ adhikaṃ pāpakārakam।
dine dine tasya svabhāvaḥ hīnataraḥ bhavati।
nata
kāmodanaṭaḥ
saṅkararāgaviśeṣaḥ।
kāmodanaṭasya racanā kāmodasya naṭasya ca yogāt bhavati।
nata
kedāra-naṭaḥ
kedārasya tathā ca naṭasya saṃyogena jātaḥ ekaḥ saṃkaraḥ rāgaḥ।
kedāra-naṭaḥ rātreḥ dvitīye prahare gīyate।
nata
naṭaḥ
sampūrṇajāteḥ ekaḥ rāgaḥ।
naṭe sarve svarāḥ śuddhāḥ santi।
nata
nāṭaḥ
ekaḥ rāgaḥ।
nāṭaḥ vīrarasapradhānaḥ asti।
nata
abuddha, anavagata, anadhigata, ajñāta, anavabuddha
yaḥ na prabuddhaḥ।
śikṣikā abuddhaṃ pāṭhaṃ punaḥ pāṭhayati।
nata
kadambanaṭaḥ
rāgaviśeṣaḥ।
kadambanaṭe sarve svarāḥ śuddhāḥ santi।
nata
chāyānaṭaḥ
sampūrṇajāteḥ ekaḥ rāgaḥ।
chāyānaṭaḥ sandhyāsamaye prathamāt daṇḍāt ārabhya pañcamaṃ daṇḍaṃ yāvat gīyate।
nata
apūrṇatā, anirvṛttiḥ, asiddhiḥ
asamāpteḥ bhāvaḥ।
asya kāryasya apūrṇatāyāḥ kāraṇāt anyeṣu kāryeṣu tasya prabhāvaḥ bhavati।
nata
anudyogitā, vṛttihīnatā
udyamasya pariśramasya vā abhāvaḥ।
yāntrike yuge anudyogitāyāḥ pramāṇam anudivasaṃ vardhate।
nata
apakvatvam, aparipakvatā, aparipakvatvam, apākatā, apākatvam, apariṇatatā, apariṇatatvam, āmatā, aparipākaḥ
apakvatāyāḥ avasthā।
bhūri paktvā api apakvatvaṃ vartate eva।
nata
nirlajjatā, lajjāhīnatā, nirvrīḍatā, nirhīkatā
nirlajjasya avasthā bhāvaḥ vā।
nirlajjatāyāḥ parikāṣṭhā eṣā।
nata
eḍagajaḥ, prapunnāṭaḥ, dadrughnaḥ, cakramardakaḥ, cakramardaḥ, padmāṭaḥ, uraṇākhyaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakragajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimarddakaḥ, dadrughnaḥ, tarvaṭaḥ, cakrāhvaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prapunnāḍaḥ, kharjughnaḥ, prapunnaḍaḥ, prapunāḍaḥ, uraṇākṣaḥ
auṣadhīyakṣupaḥ।
eḍagajasya upayogaḥ dantacikitsāyai bhavati।
nata
nipuṇatā
suniścayasya avasthā bhāvaḥ vā।
ekalavyasya lakṣyasya nipuṇatāṃ dṛṣṭvā droṇācāryaḥ vismitaḥ।
nata
ambupaḥ, uruṇākṣaḥ, uruṇākṣakaḥ, uruṇākhyam, uruṇākhyakam, eḍagajaḥ, kharjughnaḥ, kharjūghnaḥ, gajaskandhaḥ, cakragajaḥ, padmāṭaḥ, prapunāṭaḥ, prapunāḍaḥ, vimardakaḥ
ekaṃ jhāṭam।
ambupam auṣadhyāṃ prayujyate।
nata
apasarjanam, upekṣā, pratiniḥsargaḥ, vihīnatā, uttyāgaḥ
uttaradāyitvasya tyāgaḥ।
putrasya vṛddhaṃ pitaraṃ prati apasarjanaṃ dṛṣṭvā duḥkham anubhūyate।
nata
niṣputratā, putrahīnatā, aputriyatā
putrasya abhāvasya avasthā।
jamīlā niṣputratāyāḥ duḥkhaṃ soḍhuṃ na aśaknot।
nata
daurbalyam, śaktikṣayaḥ, śaktināśaḥ, asāmarthyam, kṣīṇatā, klībatā, dīnatā, aśaktiḥ, klaibyam, abalam, kaśmalam, kārpaṇyam
kṛśatāyāḥ bhāvaḥ avasthā vā।
vyādheḥ anantaraṃ daurbalyam svābhāvikam eva।
nata
pratibhā, sampratipattiḥ, sacetanatā, saṃjñā
dhāraṇā buddhiḥ ca।
uttejanāt krodhāt vā vayaṃ prāyaḥ svasya pratibhāṃ vismarāmaḥ।
nata
aparicitaḥ, anabhyastaḥ, ajñātaḥ, parapuruṣaḥ, pārakyaḥ, anyajanaḥ
yaḥ na paricitaḥ।
asmābhiḥ aparicitānāṃ saha sādhuḥ vyavahāraḥ kartavyaḥ।
nata
vaśyatā, parādhīnatā, pāratantryam
paratantrasya avasthā bhāvaḥ vā।
sarve tasya vaśyatāyāḥ upahāsaṃ kurvanti sma।
nata
ajñāta
yat avaboddhuṃ na śakyate।
kukkuṭyāṇḍayoḥ kaḥ prathamaḥ iti ajñātā prahelikā।
nata
śaśvat, cirakālika, nitya, sanātana
yasya kramaḥ akhaṇḍitaḥ।
eṣā tasya śaśvatī racanā।
nata
amaratā, anaśvaratā, ānaṃtyam, nityatā, akṣayatvam, avināśinatvam, amartyatā, amartyabhāvaḥ, amaratvam, anaśvaratvam, ānaṃtyatā, nityatvam, akṣayatā, avināśinatā, amartyatvam
amaratvasya avasthā athavā bhāvaḥ।
amaratāyāḥ hetunā asurāḥ api amṛtaṃ pātuṃ icchanti।
nata
kulīnatā, abhijātatā, abhijātyam, sujātatā, kaulīnyam
kulīnasya avasthā bhāvaḥ vā।
tān dṛṣṭvā eva teṣāṃ kulīnatāyāḥ bodhaḥ bhavati।
nata
paricita, abhijñāta, vijñāta, avagata, gata, parigata, prakhyāta, pramita, prajñāta, prabuddha, pratyabhijñāta
pūrvataḥ jñātam।
etāni sarvāṇi paricitāni vastūni santi kimapi nūtanaṃ darśayatu।
nata
abhijñātam
śālmalīnāmakasya dvīpasya sapteṣu khaṇḍeṣu ekam।
abhijñātasya varṇanaṃ purāṇeṣu vartate।
nata
abhijñātārthaḥ
nyāyadarśane nigrahasthānaviśeṣaḥ।
kiṃ bhavān abhijñātārthasya viṣaye pratipādanaṃ kariṣyati।
nata
avajñātārtham
nyāyasiddhānte nigrahasthānaviśeṣaḥ।
tena avajñātārthaṃ prati saṅketaḥ kṛtaḥ।
nata
sitapuṣpaḥ, śaratpuṣpaḥ, supuṣpaḥ, barhiṇam, piṇḍītakaḥ, pītapuṣpam, rājaharṣaṇam, naghuṣam, śaṭham, barhaṇam, pārthivam, nata m, dīpanam, kuṭilaḥ
ekaḥ puṣpī vṛkṣaḥ।
sitapuṣpasya kāṣṭhaṃ sugandhitaṃ bhavati।
nata
nadīkūlam, taṭam, naṭaḥ, kūlam, nadītaṭam
nadyāḥ tyaktaṃ kṣetram।
nadīkūleṣu bahūnāṃ saṃskṛtīnām udayaḥ jātaḥ।
nata
vikalāṅgatā, vikalatā, chinnāṅgatā, hīnāṅgatā, lūnāṅgatā, khaṇḍitāṅgatā, vyaṅgatā, apāṅgatā, aṅgavikalatā, aṅgahīnatā, asamarthatā
vikalāṅgasya avasthā bhāvaḥ vā।
udyamaśīlānāṃ kṛte vikalāṅgatā vikāse bādhikā na bhavati।
nata
kālikā, kālimā, kṛṣṇatā, kṛṣṇatvam, kṛṣṇimā, nīlimā, mecakaḥ, śyāmatā, śyāmatvam, kārṣṇyam
kṛṣṇavarṇasya avasthā bhāvaḥ vā।
adhunā mukhasya śyāmatvaṃ dūrīkartuṃ bhinnāni lepanāni dṛśyante।
nata
sarvajñatā, sarvajñatvam, sarvajñātṛtvam, sarvavijñāninitā, sarvavittvam, sārvajñyam, sārvavidyam
sarvajñasya avasthā bhāvo vā।
īśvarasya sarvajñatāṃ na kaścit sandihyāt।
nata
piśunatā
puṣpī tṛṇaviśeṣaḥ yaḥ dīrghaḥ bhavati।
piśunatāyāḥ puṣpebhyaḥ paṭasūtrasya rañjanaṃ kriyate।
nata
piśunatāpuṣpam
ekaṃ puṣpaṃ yat tṛṇaviśeṣāt prāpyate।
piśunatāpuṣpaṃ paṭasūtrasya rañjanāya prayujyate।
nata
adhastana, adhara, sannata ra, nihīnata ra, adhobhava, pratyavara
adharabhāgasya।
asyāḥ argalāyāḥ adhastanaḥ bhāgaḥ naṣṭaḥ jātaḥ asti।
nata
daiṣṭikatvam, daivaparatā, daivādhīnatā
yad kimapi bhavati tad daivāyattameva evaṃrūpaḥ siddhāntaḥ।
adya vaijñānike yuge daiṣṭikatvaṃ manyamānāḥ janāḥ santi।
nata
dhanāḍhyatā, saśrīkatā, sadhanatā, sphītatā, mahārghatā
dhanikasya avasthā bhāvaḥ vā।
dhanāḍhyatā sarvaiḥ na upabhujyate।
nata
ajñātapūrva
sadyaḥ jñātaḥ।
idānīṃ vayaṃ bhavataḥ ajñātapūrvāṇi vṛttāni vedayāmahe।
nata
prāsaṃgikatā, prastāvaucityam, upapannatā, prāstāvikatvam
prastutasya avasthā athavā bhāvaḥ।
premacaṃdamahodayasya sāhityasya prāsaṃgikatāyāḥ tulanā nāsti ।
nata
māhātmyam, kulīnatā, āryatā, audāryam, mahānubhāvaḥ, abhijātyam
mahānatāyāḥ avasthā athavā bhāvaḥ।
gurujanānāṃ māhātmyasya sammānaḥ kartavyaḥ ।
nata
vinatā
kaśyapamuneḥ patnī yā garuḍasya mātā āsīt।
vinatā dakṣaprajāpateḥ kanyā āsīt।
nata
snātakaḥ
kasyāpi viśvavidyālayasya kaniṣṭhā upādhiḥ।
snātakasya upādhiṃ labdhvā aham udyogaṃ prāptavān।
nata
cakramardaḥ, eḍagajaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakravajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimardakaḥ, dadrughnaḥ, tarvaṭaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prappunanāḍaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ, uraṇākṣaḥ, prapunnaḍaḥ, prapunāḍaḥ
varṣākāle vardhamānaḥ kṣupaviśeṣaḥ।
kṣetre cakramardāḥ santi।
nata
nāṭavasantaḥ
saṅgītaśāstre rāgaviśeṣaḥ।
saṅgītakāraḥ nāṭavasantaṃ gāyati।
nata
prajā, kṣetram, janatā, rājyaṃ, deśaḥ, janapadaḥ, jagat, janāḥ, lokaḥ
kṣetravāsinaḥ।
eṣā prajā mūlyavṛddhikāraṇāt trastā।
nata
prathitaḥ, prasiddhaḥ, khyātaḥ, vikhyātaḥ, pratītaḥ, vittaḥ, vijñātaḥ, viśrutaḥ, abhiviśruta
loke khyātiyuktaḥ।
vidyādharaḥ asmin nagare ye prathitāḥ janāḥ teṣu ekaḥ asti।
nata
kācaḥ, madhyonnata kācaḥ
svacchaṃ prakāśi upakaraṇam।
kācaḥ prasāritān kiraṇān ekasmin sthāne yojayati prasārayati vā।
nata
abhinavaḥ, ādhunikaḥ, adhunātanaḥ, idānīṃtanaḥ, arvācīnaḥ, aprācīnaḥ, apurāṇaḥ, nūtanaḥ, navaḥ, navīnaḥ, nūtanakālīnaḥ
adyatanīyā vyaktiḥ।
abhinavaiḥ janaiḥ nūtanaḥ pathaḥ pradarśitaḥ।/saḥ abhinavaḥ kālidāsaḥ eva।
nata
sahṛdayatā, bhāvapūrṇatā
bhāvodayāt utpannaḥ manovikāraḥ।
sahṛdayatāyāḥ autkaṭyaṃ niyantavyam।
nata
nāṭaya, abhinī
calaccitre rūpake vā bhāvābhivyaktidvārā anukūraṇānukūlaḥ vyāpāraḥ।
asmin citrapaṭe amitābhaḥ sainikarūpeṇa nāṭayati।
nata
janatā, janasamūhaḥ
janānāṃ samudāyaḥ।
chātrāvāsasya sūcanāphalake chātrāvāsasya janatāyāḥ kṛte ekā sūcanā asti।
nata
antaḥ, antam, samāptiḥ, niṣpattiḥ, siddhiḥ, paryantam, prāntaḥ, samantaḥ, pāraḥ, pāram, avasānam, paryavasānam, avasāyaḥ, avasādaḥ, avasannatā, sātiḥ, sāyaḥ
kasyāpi vṛtāntasya kathanasya vā antimaṃ caraṇam yena tadviṣaye sarvaṃ jñāyate।
asya pustakasya antaṃ paṭhitvā eva ko'pi niṣkarṣaḥ śakyaḥ।
nata
meṣaḥ, meḍhraḥ, urabhraḥ, uraṇaḥ, ūrṇāyuḥ, vṛṣṇiḥ, eḍakaḥ, bheḍaḥ, huḍaḥ, śṛṅgiṇaḥ, aviḥ, lomaśaḥ, balī, romaśaḥ, bheḍuḥ, bheḍakaḥ, meṇṭaḥ, huluḥ, meṇaṭakaḥ, huḍūḥ, samphalaḥ
paśuviśeṣaḥ-yasmāt ūrṇā prāpsyate।
meṣapālaḥ meṣān cārayati।
nata
paripūrṇatā
paripūrṇasya avasthā।
jñānasya paripūrṇatāyāḥ sīmā nāsti।
nata
trikālajñatā, trikāladarśitā
trikālaviṣayakaṃ jñātuṃ vartamānā śaktiḥ।
svasya trikālajñatāyāḥ tasmai abhimānaḥ asti।
nata
dharmajñatā, dharmajñatvam
dharmajñasya avasthā bhāvaḥ vā।
śrīrāmasya dharmajñatā prasiddhā asti।
nata
prācīnata ma
atīva prācīnam।
vedāḥ hindūdharmasya prācīnatamāḥ granthāḥ santi।
nata
vinatā
rāvaṇena aśokavāṭikāyāṃ niyuktā ekā rākṣasī।
vinatāyāḥ varṇanaṃ purāṇeṣu asti।
nata
jāgarukatā, sāvadhānatā
jāgarukasya avasthā।
janeṣu śikṣāyāḥ jāgarukatāyāḥ pracāraḥ kartavyaḥ।
nata
parṇāṭakaḥ
ekaḥ ṛṣiḥ।
parṇāṭakasya varṇanaṃ purāṇeṣu vartate।
nata
nirjanatā, nirjanatvam, vijanatā, vijanatvam
nirjanasya avasthā bhāvaḥ vā।
marusthalasya nirjanatā manasi bhayam utpādayati।
nata
dhānata vartaḥ
gandharvaviśeṣaḥ।
dhānatavartasya varṇanaṃ purāṇeṣu prāpyate।
nata
straiṇatā, straiṇatvam
straiṇasya avasthā bhāvaḥ vā।
keṣucit puruṣeṣu api kamanīyatā straiṇatā ca bhavati।
nata
dīnatā, kāruṇyam, dayāyogyatā, karuṇāyogyatā, anukampyatā, dayājanakatvam, karuṇotpādakatvam
karuṇārasaṃ janayituṃ yogyatvam।
atiduḥsahā sudāmnaḥ dīnatā kṛṣṇasya kṛte।
nata
vivarṇatā, vaivarṇyam
varṇāndhatāyāḥ ekaḥ prakāraḥ yasmin samīpasthayoḥ dvayoḥ varṇayoḥ bhedaḥ na jñāyate।
vivarṇatāyāḥ kāraṇāt saḥ raktapāṭalavarṇayoḥ bhedaṃ kartuṃ na śaknoti।
nata
prācīnakālaḥ, purātanakālaḥ, pūrvatanaḥ, sanātanakālaḥ
pūrvatanīyaḥ kālaḥ।
prācīnakāle bhārataḥ śikṣaṇakṣetre atīvaḥ pragataḥ astiḥ।
nata
samānatāvādaḥ, samatāvādaḥ
sarve samānāḥ iti siddhāntasya śāstrapūrvakaṃ svīkṛteḥ anantaraṃ tasya nirūpaṇāt prārabdhā vicāraśākhā।
samānatāvādasya anukaraṇena viśve śāntiṃ prasthāpayituṃ śakyate।
nata
patatpataṅgaḥ, pariṇatāruṇaḥ
astamayaḥ sūryaḥ।
asmin padye patatpataṅgasya manoharaṃ varṇanam asti।
nata
gāyaka, gātu, gātṛ, gāyana, cāraṇa, gāthaka, geṣṇa, geṣṇu, śasti, varṇāṭa, varṇaka, sukaṇṭha, stavitṛ, go
yaḥ gāyati।
gāyakasya kaṇṭhaḥ atīva madhuraḥ asti ।
nata
dehakāntiḥ, cārugātratā, dehalāvaṇyam, manojñatā
strīdehasya lāvaṇyam।
tasyāḥ dehakāntiḥ avarṇanīyā asti।
nata
vinata ḥ
rāmāyaṇe varṇitaḥ vīravānaraviśeṣaḥ।
sītāyāḥ anveṣaṇārthaṃ pūrvadiśi gatasya vānaradalasya pramukhaḥ vinataḥ āsīt।
nata
saṃyatatā, saṃyatatvam, sādhāraṇatā, sādhāraṇatvam
saṃyatasya avasthā।
saṃyatatayā yuktaḥ manuṣyaḥ vyādhirahitaḥ bhavati।
nata
sannata ḥ
rāmasya senāyāḥ vānaraḥ।
sannatasya varṇanaṃ rāmāyaṇe prāpyate।
nata
alpajñatā
alpajñasya avasthā bhāvaḥ vā।
saḥ svasya alpajñatāyāḥ kṛte api abhimānī asti।
nata
alpajñatā
jñānasya apūrṇatā।
alpajñatāyāḥ paścāttāpasya apekṣayā bhavān jñānavardhanasya prayatnaṃ karotu।
nata
alpiṣṭha, nyūnata ma
nyūnātinyūnam।
alpiṣṭhaṃ dhanaṃ prāpya api saḥ santuṣṭaḥ asti।
nata
avasannatā, avasannatvam
avasannasya avasthā bhāvaḥ vā।
svāsthyārtham avasannatā hānikārikā।
nata
avasādaḥ, avasannatā, viṣādaḥ, sādaḥ, tandrā, glāniḥ, tandritā, viṣaṇṇatā
manasaḥ śarīrasya vā sā sthitiḥ yasyāṃ kimapi kāryaṃ kartum anicchā bhavati।
avasādasya sthitau yogāsanaṃ lābhadāyakaṃ bhavati।
nata
avijñāta, ajñāta, aparicita, anāgata, avidita
yat samyak prakāreṇa na jñātam।
prakṛtau naikāni avijñātāni tattvāni santi।
nata
gañjanatālaḥ
aṣṭāsu tāleṣu ekaḥ tālaḥ।
mama guruḥ gañjanatāle pravīṇaḥ asti।
nata
asaṃprajñātasamādhi
yogasya ekaḥ samādhiḥ।
svāmī asaṃprajñātasamādhau līnaḥ।
nata
gādhatā, gādhatvam, uttānatā, uttānatvam, tanimā
gādhasya avasthā bhāvaḥ vā।
asmin taḍāge adhikā gabhīratā nāsti api tu gādhatā asti।
nata
naṭanārāyaṇaḥ
ekaḥ rāgaḥ yaḥ varṣartau gīyate।
naṭanārāyaṇaḥ dinasya tṛtīye prahare gīyate।
nata
naṭamalhāraḥ
ekaḥ saṅkaraḥ rāgaḥ yaḥ naṭasya malhārasya ca miśraṇena jāyate।
naṭamalhāre śuddhasvarāḥ prayoktavyāḥ।
nata
naṭamalaḥ
ekaḥ rāgaḥ।
gāyakaḥ naṭamalaṃ gāyati।
nata
naṭamalhārī
rāgiṇīviśeṣaḥ।
saṅgītajñaḥ naṭamalhārīṃ jñāpayati।
nata
ānata ḥ
jainadharmīyāṇāṃ devatā।
ānatasya ullekhaḥ jainānāṃ dharmagrantheṣu prāpyate।
nata
āviṣkṛta, upajñāta, utpādya
yasya āviṣkāraḥ kṛtaḥ।
nūtanāni āviṣkṛtāni yantrāṇi asmākaṃ jīvanam adhikaṃ sulabhaṃ kurvanti।
nata
pratijñāta, āśruta
yasmin viṣaye pratijñā kṛtā।
pratijñātāṃ bhūmiṃ dātuṃ saḥ nirākarot।
nata
sāndratā, ghanatā
sāndrasya avasthā bhāvaḥ vā।
jalamiśraṇena dadhnaḥ sāndratā nyūnāyate।
nata
anuśāsanahīnatā
anuśāsanahīnasya bhāvaḥ।
idānīṃtane kāle anuśāsanahīnatā aśāsanañca vardhitam।
nata
janatādalayūnāiṭeḍapakṣaḥ
bhāratadeśasya rājanaitikaṃ dalam।
asmin nirvācane janatādalayunāiṭeḍapakṣaḥ parājitaḥ।
nata
rāṣṭrīya-janatā-dalaḥ
bhāratadeśasya rājanaitikaṃ dalam।
bihārarājye hyaḥ rāṣṭrīya-janatā-dalasya netṛbhiḥ sthāne-sthāne sabhāḥ āyojitāḥ।
nata
unnata tama
sarveṣu unnataḥ।
parvatārohī unnatatamaṃ śikharaṃ gantuṃ prayatate।
nata
unnata tama
sarveṣu unnataḥ।
himālayasya unnatatamaṃ śikharaṃ nityaṃ himācchāditam asti।
nata
kunaṭa:, kunathaḥ
ekā jāti: ।
varāhamihireṇa kunaṭā: ullikhitā:
nata
vinata kaḥ
parvataviśeṣaḥ ।
bauddhasāhitye vinatakasya varṇanam asti
nata
vinatā
vyādhipradā ekā rākṣasī ।
vinatāyāḥ varṇanaṃ mahābhārate asti
nata
vijñātātman
kaviviśeṣaḥ ।
vijñātātmanaḥ varṇanaṃ vivaraṇa-pustikāyām asti
nata
veṇātaṭāḥ
ekaḥ janasamudāyaḥ ।
veṇātaṭānām ullekhaḥ mahābhārate asti
nata
śāntarasanāṭakam
ekaṃ nāṭakam ।
śāntarasanāṭakasya ullekhaḥ koṣe asti
nata
kunaṭa:, kunathaḥ
ekā jāti: ।
varāhamihireṇa kunaṭā: ullikhitā:
nata
kunaṭaḥ, śyonākaḥ, maṇḍūkaparṇaḥ, patrorṇa:, naṭa:, kaṭvaṅgaḥ, ṭuṇṭukaḥ, śukanāsaḥ, ṛkṣaḥ, dīrghavṛntaḥ, kuṭannaṭaḥ, śoṇakaḥ, araluḥ,
vṛkṣaviśeṣaḥ - asya guṇāḥ tiktaṃ śītalaṃ ca tridoṣajit pittaśleṣmātisāraghnaṃ sannipātajvarāpāham ।
śyonākasya prabhedaḥ kunaṭa: nāmnā prasiddhaḥ asti
nata
kṛṣṇatarkālaṃkāraḥ
ekaḥ bhāṣyakāraḥ ।
kṛṣṇatarkālaṃkārasya varṇanaṃ kośe vartate
nata
baṭucaritanāṭakam
ekaṃ nāṭakam ।
saṃskṛtasāhitye baṭucaritanāṭakam iti nāṭakaṃ prasiddham
nata
bṛhannāṭakam
ekaṃ nāṭakam ।
saṃskṛtasāhitye bṛhannāṭakaṃ suprasiddhaṃ nāṭakam
nata
kunaṭa:, kunathaḥ
ekā jāti: ।
varāhamihireṇa kunaṭā: ullikhitā:
nata
kunaṭaḥ, śyonākaḥ, maṇḍūkaparṇaḥ, patrorṇa:, naṭa:, kaṭvaṅgaḥ, ṭuṇṭukaḥ, śukanāsaḥ, ṛkṣaḥ, dīrghavṛntaḥ, kuṭannaṭaḥ, śoṇakaḥ, araluḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktaṃ śītalaṃ ca tridoṣajit pittaśleṣmātisāraghnaṃ sannipātajvarāpāham/ ।
śyonākasya prabhedaḥ kunaṭa: nāmnā prasiddhaḥ asti
nata
kṛṣṇatarkālaṃkāraḥ
ekaḥ bhāṣyakāraḥ ।
kṛṣṇatarkālaṃkārasya varṇanaṃ kośe vartate
nata
bṛhannāṭakam
ekaṃ nāṭakam ।
saṃskṛtasāhitye bṛhannāṭakaṃ suprasiddhaṃ nāṭakam
nata
vajraḥ, nāgarī, vajrā, śataguptā, snuh, netrāriḥ, bahuśākhaḥ, bahuśālaḥ, vajravṛkṣaḥ, śuklaḥ, sihuṇḍaḥ, peṣaṇaḥ, mahātaruḥ, tīkṣṇatailaḥ, bāhuśālaḥ, sudhā
kṣupaviśeṣaḥ ।
vajraḥ kaṇṭakayuktaḥ vartate
nata
śrīkṛṣṇatarkālaṅkārabhaṭṭācāryaḥ
ekaḥ puruṣaḥ ।
śrīkṛṣṇatarkālaṅkārabhaṭṭācāryasya ullekhaḥ koṣe asti
nata
sannata ḥ
ekaḥ vānaraḥ ।
sannatasya ullekhaḥ rāmāyaṇe asti
nata
bhagavadudyamanāṭakam
ekaṃ nāṭakam ।
abhijāta-saṃskṛta-vāṅmaye bhagavadudyamanāṭakaṃ suvikhyātam āsīt
nata
saṃvaraṇanātakaḥ
ekaṃ nāṭakam ।
saṃvaraṇanātakasya ullekhaḥkoṣe asti
nata
grahayajñatattvam
smṛtitattvasya bhāgaḥ ।
grahayajñatattvasya ullekhaḥ kośe vartate
nata
hanumannāṭakam
ekaṃ nāṭakam ।
hanumannāṭakasya ullekhaḥ koṣe asti
nata
purañjananāṭakam
ekaṃ nāṭakam ।
purañjananāṭakasya ullekhaḥ koṣe asti
nata
mantrāṅganāṭakam
ekaṃ nāṭakam ।
saṃskṛta-nāṭya-vāṅmaye mantrāṅganāṭakaṃ suprasiddham
nata
karṇāṭakaḥ
ekaḥ janasamudāyaḥ ।
karṇāṭakāṇām ullekhaḥ viṣṇupurāṇe bhāgavatapurāṇe ca asti
nata
karṇāṭakaḥ
karṇāṭakaḥ iti nāmakānāṃ janānāṃ deśaḥ ।
karṇāṭakasya ullekhaḥ viṣṇupurāṇe bhāgavatapurāṇe ca asti
nata
kapaṭanāṭakaḥ
ekaḥ puruṣaḥ ।
kapaṭanāṭakasya ullekhaḥ koṣe asti
nata
naiṣadhānandanāṭakam
ekaṃ nāṭakam ।
naiṣadhānandanāṭakasya ullekhaḥ koṣe asti
nata
jagannāthavallabhanāṭakam
ekaṃ nāṭakam ।
jagannāthavallabhanāṭakasya ullekhaḥ koṣe asti
nata
dhyānata raṅgaṭīkā
ekaḥ ṭīkāgranthaḥ ।
dhyānataraṅgaṭīkāyāḥ ullekhaḥ koṣe asti
nata
naṭagaṅgokaḥ
ekaḥ kaviḥ ।
naṭagaṅgokasya ullekhaḥ vivaraṇapustikāyām asti
nata
naṭanānandaḥ
ekaḥ lekhakaḥ ।
naṭanānandanāthasya ullekhaḥ vivaraṇapustikāyām asti
nata
nalabhūmipālanāṭakam
ekaṃ nāṭakam ।
nalabhūmipālanāṭakasya ullekhaḥ koṣe asti
nata
nāṭakeyaḥ
ekaḥ janasamudāyaḥ ।
nāṭakeyānām ullekhaḥ mahābhārate asti
nata
nāṭabhaṭikavihāraḥ
ekaḥ vihāraḥ ।
nāṭabhaṭikavihārasya ullekhaḥ bauddhasāhitye asti
nata
nārāyaṇatāraḥ
ekaḥ lekhakaḥ ।
nārāyaṇatārasya ullekhaḥ koṣe asti