Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Monier-Williams
          Search  
14 results for nandivardhana
     
Devanagari
BrahmiEXPERIMENTAL
nandivardhanamfn. increasing pleasure, promoting happiness (with genitive case) View this entry on the original dictionary page scan.
nandivardhanam. son View this entry on the original dictionary page scan.
nandivardhanam. friend View this entry on the original dictionary page scan.
nandivardhanam. the end of a half-month, the day of full moon or of new moon View this entry on the original dictionary page scan.
nandivardhanam. a particular form of temple (see nandana-and din-) View this entry on the original dictionary page scan.
nandivardhanam. (in music) a kind of measure View this entry on the original dictionary page scan.
nandivardhanam. Name of śiva- View this entry on the original dictionary page scan.
nandivardhanam. of a prince (son of udāvasu-) View this entry on the original dictionary page scan.
nandivardhanam. of a son of janaka- View this entry on the original dictionary page scan.
nandivardhanam. of a son of udayāśva- View this entry on the original dictionary page scan.
nandivardhanam. of a son of rājaka- View this entry on the original dictionary page scan.
nandivardhanam. of a son of a-jaya- View this entry on the original dictionary page scan.
nandivardhanam. of a brother of mahāvīra- View this entry on the original dictionary page scan.
nandivardhanam. Name of a town View this entry on the original dictionary page scan.
     Vedabase Search  
3 results
     
     DCS with thanks   
1 result
     
nandivardhana noun (masculine) (in music) a kind of measure (Monier-Williams, Sir M. (1988))
a particular form of temple (Monier-Williams, Sir M. (1988))
friend (Monier-Williams, Sir M. (1988))
name of a brother of Mahāvīra (Monier-Williams, Sir M. (1988))
name of a prince (son of Udāvasu) (Monier-Williams, Sir M. (1988))
name of a son of Ajaya (Monier-Williams, Sir M. (1988))
name of a son of Janaka (Monier-Williams, Sir M. (1988))
name of a son of Rājaka (Monier-Williams, Sir M. (1988))
name of a son of Udayāśva (Monier-Williams, Sir M. (1988))
name of a town (Monier-Williams, Sir M. (1988))
name of Śiva (Monier-Williams, Sir M. (1988))
son (Monier-Williams, Sir M. (1988))
the day of full moon or of new moon (Monier-Williams, Sir M. (1988))
the end of a half-month (Monier-Williams, Sir M. (1988))

Frequency rank 18037/72933
     Wordnet Search "nandivardhana" has 8 results.
     

nandivardhana

śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ   

devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।

śivasya arcanā liṅgarūpeṇa pracalitā asti।

nandivardhana

nandivardhana   

ekaḥ rājaputraḥ ।

nandivardhanaḥ udāvasoḥ putraḥ āsīt

nandivardhana

nandivardhana   

janakasya putraḥ ।

nandivardhanasya ullekhaḥ viṣṇupurāṇe vartate

nandivardhana

nandivardhana   

udayāśvasya putraḥ ।

nandivardhanasya ullekhaḥ kośe vartate

nandivardhana

nandivardhana   

rājakasya putraḥ ।

nandivardhanasya ullekhaḥ bhāgavatapurāṇe vartate

nandivardhana

nandivardhana   

ajayasya putraḥ ।

nandivardhanasya ullekhaḥ kośe vartate

nandivardhana

nandivardhana   

mahāvīrasya bhrātā ।

nandivardhanasya ullekhaḥ kośe vartate

nandivardhana

nandivardhana   

ekaṃ nagaram ।

nandivardhanasya ullekhaḥ vikramādityacarite vartate

Parse Time: 1.766s Search Word: nandivardhana Input Encoding: IAST: nandivardhana