Word Reference Gender Number Synonyms Definition abhiṣavaḥ 2.7.51 Masculine Singular sutyā , savanam abhrakam 2.9.101 Neuter Singular sauvīram , kāpotāñjanam , yāmunam abhyavaskandanam 2.8.112 Neuter Singular abhyāsādanam ācchādanam 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasanam , aṃśukam ādhiḥ 3.3.104 Masculine Singular vidhānam , daivam ādram 3.1.105 Masculine Singular uttam , sāndram , klinnam , timitam , stimitam , samunnam āhāvaḥ Masculine Singular nipānam pond which is near of a well āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāmadheyam name ākarṣaḥ 3.3.229 Masculine Singular upādānam ākrīḍaḥ Masculine Singular udyānam alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍanam ālokanam 2.4.31 Neuter Singular nidhyānam , darśanam , īkṣaṇam , nirvarṇanam anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamānanā , avajñā , paribhavaḥ , avahelanam disrespect ānandanam 03.04.2007 Neuter Singular sabhājanam , āpracchannam andhuḥ 1.10.26 Masculine Singular prahiḥ , kūpaḥ , udapānam well añjanam 2.9.101 Neuter Singular vitunnakam , mayūrakam , tutthāñjanam antaḥpuram 2.2.11 Neuter Singular avarodhanam , śuddhāntaḥ , avarodhaḥ antardhā 1.3.12 Feminine Singular apidhānam , tirodhānam , pidhānam , vyavadhā , ācchādanam , antardhiḥ , apavāraṇam covering or disappearing antarīyam 2.6.118 Neuter Singular paridhānam , adhoṃśukam , upasaṃvyānam antikā 2.9.29 Feminine Singular uddhānam , adhiśryaṇī , culliḥ , aśmantam anurodhaḥ 2.8.12 Masculine Singular anuvartanam apadeśaḥ 3.3.224 Masculine Singular jñātā , jñānam āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvanam , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanarasaḥ water apradhānam 3.1.59 Neuter Singular aprāgryam , upasarjanam arālam 3.1.70 Masculine Singular bhugnam , natam , jihmam , vakram , kuṭilam , kuñcitam , vṛjinam , vellitam , āviddham , ūrmimat ārāmaḥ Masculine Singular upavanam arhitaḥ 3.1.102 Masculine Singular nam asyitam , nam asim , apacāyitam , arcitam , apacitam ārohaṇam Neuter Singular sopānam aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhanam , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumnam , vasu aṭavī Feminine Singular gahanam , kānanam , vanam , araṇyam , vipinam avanāyaḥ 2.4.27 Masculine Singular nipātanam avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhinam , himam , prāleyam , mahikā , nīhāraḥ frost bahumūlyam 2.6.114 Neuter Singular mahādhanam baliśam 1.10.16 Neuter Singular matsyavedhanam goad bandhanam 2.8.26 Neuter Singular uddānam bandhuram 3.1.68 Masculine Singular unnatānanam bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhakṣitaḥ Masculine Singular glastam , annam , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bhāṇḍam 2.9.34 Neuter Singular āvapanam , pātram , amatram , bhājanam bhāvaḥ 3.3.215 Masculine Singular janmahetuḥ , ādyopalabdhisthānam bhojanam 2.9.56-57 Neuter Singular jemanam , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñānam , viśvāsaḥ , hetuḥ , randhraḥ , adhīnaḥ , śabdaḥ bhūtakeśaḥ 2.9.112 Masculine Singular raktacandanam brahma 3.3.121 Neuter Singular prayojanam , niḥsaraṇam , vanabhedaḥ buddham 3.1.110 Masculine Singular manitam , viditam , pratipannam , avasitam , avagatam , budhitam ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagamaḥ , kutsanam , prākāśyam caityam Neuter Singular āyatanam cakṣuṣyā 2.9.103 Feminine Singular puṣpakam , kusumāñjanam , puṣpaketu calanam 3.1.73 Masculine Singular taralam , lolam , kampanam , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram chinnam 3.1.104 Masculine Singular chitam , chātam , vṛkṇam , lūnam , kṛttam , dātam , ditam cintā Feminine Singular smṛtiḥ , ādhyānam recolection cūḍāmaṇiḥ 2.6.103 Masculine Singular śiroratnam daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ davaḥ 3.3.214 Masculine Singular āhvānam , adhvaraḥ , ājñā deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartanam dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsanam , cakram , puram dhanuḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhanva , śarāsanam , kodaṇḍam dhūḥ 2.8.56 Feminine Singular yānam ukham durodaraḥ 3.3.179 Neuter Singular camūjaghanam , hastasūtram , pratisaraḥ dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky ghasraḥ Masculine Singular dinam , ahaḥ , divasaḥ , vāsaraḥ day ghaṭīyantram 2.10.27 Neuter Singular udghāṭanam gītam Neuter Singular gānam song gokulam 2.9.59 Neuter Singular godhanam gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , mandiram , sadanam , niketanam , udavasitam , nikāyyaḥ gudam 2.6.74 Neuter Singular pāyuḥ , apānam gūnam 3.1.95 Masculine Singular hannam hūtiḥ Feminine Singular ākāraṇā , āhvānam invocation indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , nam ucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśanam , uraśchadaḥ jagatī Feminine Singular lokaḥ , viṣṭapam , bhuvanam , jagat janus Neuter Singular janma , janiḥ , utpattiḥ , udbhavaḥ , jananam birth jaṭā 3.3.44 Feminine Singular gahanam , kṛcchram jayaḥ 3.4.12 Masculine Singular jayanam jīvikā 2.9.1 Feminine Singular ājīvaḥ , vārtā , vṛttiḥ , vartanam , jīvanam kācaḥ 3.3.33 Masculine Singular paridhānam , añcalam , jalaprāntaḥ kakudaḥ 3.3.99 Masculine Singular gosevitam , gopadamānam kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchanam , cihnam a spot or mark kalāpaḥ 3.3.135 Masculine Singular ācchādanam , annam kalilam 3.1.84 Masculine Singular gahanam karṇīrathaḥ 2.8.52 Masculine Singular ḍayanam , pravahaṇam kaukkuṭikaḥ 3.3.17 Masculine Singular madhyaratnam , netā kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardanam krandanam 3.3.130 Neuter Singular sampidhānam , apavāraṇam krīḍā Feminine Singular kūrdanam , khelā a play or game kṣudrā 3.3.185 Feminine Singular vāhanam , pakṣam kuharam 1.8.1 Neuter Singular śvabhram , nirvyathanam , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kuṇḍalam 2.6.104 Neuter Singular karṇaveṣṭnam kuṅkumam 2.6.124 Neuter Singular lohitacandanam , saṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , agniśikham kūṭam 3.3.43 Masculine Singular jñānam , akṣi , darśanam labdham 3.1.105 Masculine Singular āsāditam , bhūtam , prāptam , vinnam , bhāvitam lakṣma 3.3.131 Neuter Singular salilam , kānanam lavaḥ 2.4.24 Masculine Singular lavanam , abhilāvaḥ locanam 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , nayanam lokaḥ 3.3.2 Masculine Singular udyotaḥ , darśanam madaḥ 3.3.98 Masculine Singular sthānam , lakṣma , aṅghri , vastu , vyavasitiḥ , trāṇam madaḥ 2.8.37 Masculine Singular dānam madhyamam 2.6.80 Neuter Singular madhyaḥ , avalagnam mahāmātraḥ 2.8.5 Masculine Singular pradhānam maithunam 3.3.129 Neuter Singular āhvānam , rodanam malīmasam 3.1.54 Masculine Singular malinam , kaccaram , maladūṣitam mantraḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhananam mānuṣyakam 2.4.42 Neuter Singular bhuvanam , janaḥ manyuḥ 3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ marakata 2.9.93 Neuter Singular śoṇaratnam , padmarāgaḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , pramathanam , ālambhaḥ , ghātaḥ mauthunam 2.7.61 Neuter Singular nidhuvanam , ratam , vyavāyaḥ , grāmyadharmaḥ mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśanā , sārasanam mithyābhiyogaḥ Masculine Singular abhyākhyānam a groundless demand mṛgayā 2.10.24 Neuter Singular mṛgavyam , ākheṭaḥ , ācchodanam mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhanam mukham 2.6.90 Neuter Singular vadanam , tuṇḍam , ānanam , lapanam , vaktram , āsyam mūlyam 2.9.80 Neuter Singular paripaṇaḥ , mūladhanam mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetanam , bhṛtyā nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhanam nidhanam 3.3.130 Neuter Singular cihnam , pradhānam nidrā 1.7.36 Feminine Singular śayanam , svāpaḥ , svapnaḥ , saṃveśaḥ sleep nirantaram 3.1.66 Masculine Singular sāndram , ghanam nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsanam , śiṣṭiḥ , ājñā niṣṭhevanam 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvanam , niṣṭhevaḥ nivātaḥ 3.3.91 Masculine Singular āgamaḥ , ṛṣijuṣṭajalam , guruḥ , nipānam nṛpāsanam 2.8.31 Neuter Singular bhadrāsanam nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhānam , bandhakam , vyasanam nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labhyam , bhajamānam , abhinītam odanam 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , andhaḥ , annam pādgrahaṇam 2.7.45 Neuter Singular abhivādanam padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus paṃkam 1.4.24 Masculine Singular kalmaṣam , pāpmā , aṃhaḥ , vṛjinam , kilbiṣam , duṣkṛtam , agham , kaluṣam , pāpam , duritam , enaḥ sin parāgaḥ 3.3.26 Masculine Singular saṃhananam , upāyaḥ , dhyānam , saṅgatiḥ , yuktiḥ paramparākam 2.7.28 Neuter Singular śamanam , prokṣaṇam paribarhaḥ 3.3.247 Masculine Singular nirbhartsanam , nindā parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhanam paryāyaḥ 3.3.155 Masculine Singular vipat , vyasanam , aśubhaṃdaivam patākā 2.8.102 Feminine Singular vaijayantī , ketanam , dhvajam pattram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadanam peṭakaḥ 3.3.20 Masculine Singular strīdhanam piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajanam , kusumbham pīṭham 1.2.139 Neuter Singular āsanam plavagaḥ 3.3.29 Masculine Singular cihnam , śephaḥ prābhṛtam 2.8.27 Neuter Singular pradeśanam pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apayānam , saṃdrāvaḥ , saṃdāvaḥ prājanam 2.9.13 Neuter Singular todanam , tottram prakramaḥ 2.4.26 Masculine Singular abhyādānam , udghātaḥ , ārambhaḥ , upakramaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmniantagamanam praṇītam 2.9.46 Masculine Singular upasaṃpannam prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣā , kriyākāraḥ , ājiḥ pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātanam pratimā 2.10.36 Masculine Singular pratiyātanā , praticchāyā , pratikṛtiḥ , arcā , pratimānam , pratinidhiḥ , pratibimbam pratyāhāraḥ 2.4.16 Masculine Singular upādānam pratyākhyānam 2.4.32 Neuter Singular nirākṛtiḥ , nirasanam , pratyādeśaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyānam , uttarīyam pravāraṇam 3.2.3 Neuter Singular kāmyadānam pūḥ Feminine Singular nagarī , pattanam , puṭabhedanam , sthānīyam , nigamaḥ , purī pūjā 2.7.36 Feminine Singular nam asyā , apacitiḥ , saparyā , arcā , arhaṇā puraḥ 3.3.191 Masculine Singular pradhānam , siddhāntaḥ , sūtravāyaḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayanam , āsanam purāṇaḥ 3.1.76 Masculine Singular purātanam , cirantanam , pratanam , pratnam puraskṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vastu , prayojanam , nivṝttiḥ ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam riṅgaṇam Neuter Singular skhalanam creeding or tumbling rītipuṣpam 2.9.104 Neuter Singular piñjaram , pītanam , tālam , ālam ṛjīṣam 2.9.33 Neuter Singular piṣṭapacanam ṛṇam 2.9.3 Neuter Singular paryudañcanam , uddhāraḥ ṛtuḥ 3.3.68 Masculine Singular śāstram , nidarśanam rugṇam 3.1.90 Masculine Singular bhugnam sacivaḥ 3.3.214 Masculine Singular puṣpam , garbhamocanam , utpādaḥ , phalam sādhīyaḥ 3.3.243 Neuter Singular ādānam , mūlam , śāpaḥ , patnī , parijanaḥ sagdhiḥ 2.9.56 Feminine Singular sahabhojanam sakhyam 2.8.12 Neuter Singular sāptapadīnam śaktiḥ 3.3.73 Feminine Singular dānam , avasānam samādhiḥ 3.3.105 Masculine Singular caraḥ , prārthanam samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , anūnakam , sakalam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samālambhaḥ 2.4.27 Masculine Singular vilepanam samāṃsabhīnā 2.9.73 Feminine Singular āpīnam saṃkalpaḥ Masculine Singular praṇidhānam , avadhānam , samādhānam determination saṃkṣepaṇam 2.4.21 Neuter Singular samasanam sāṃśayikaḥ 3.1.3 Masculine Singular saṃśayāpannam ānasaḥ saṃvāhanam 2.4.22 Neuter Singular mardanam saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayanam , mārgaṇam saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement santāpitaḥ 3.1.103 Masculine Singular dūnam , santaptaḥ , dhūpitam , dhūpāyitam santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jananam , santānaḥ , kulam , abhijanaḥ , anvayaḥ sapītiḥ 2.9.56 Feminine Singular tulyapānam śarābhyāsaḥ 2.8.87 Masculine Singular upāsanam śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ sarvābhisāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃnahanam śastram 3.3.187 Neuter Singular ācchādanam , yajñaḥ , sadādānam , vanam saudhaḥ Masculine Singular rājasadanam śayyā 1.2.138 Feminine Singular śayanīyam , śayanam sevanam 03.04.2005 Neuter Singular sīvanam , syūtiḥ śibikā 2.8.53 Feminine Singular yāpyayānam śiñjitam 1.2.25 Neuter Singular nikvāṇaḥ , nikvaṇaḥ , kvāṇaḥ , kvaṇaḥ , kvaṇanam the tinkling of ornaments śiśnaḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehanam śmaśānam 2.8.119 Neuter Singular pitṛvanam sokapātram 1.10.13 Neuter Singular secanam a bucket srastam 3.1.104 Masculine Singular pannam , cyutam , galitam , dhvastam , bhraṣṭam , skannam śrīparṇam 3.3.59 Neuter Singular vāntānnam , unnayaḥ stambhaḥ 3.3.142 Masculine Singular karakaḥ , mahārajanam sthānam 3.3.124 Neuter Singular dānam , nyāsārpaṇam , vairaśuddhiḥ sthūlam 3.3.212 Masculine Singular vanam , araṇyavahniḥ sthūlapīvaraḥ 3.1.60 Neuter Singular pīnam , pīva , pīvaram sumanasaḥ Feminine Plural puṣpam , prasūnam , kusumam sūnā 3.3.120 Feminine Singular javanam , āpyāyanam , pratīvāpaḥ śuṇḍāpānam 2.10.41 Masculine Singular pānam , madsthānam sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobhanam , cāru supralāpaḥ 1.6.17 Masculine Singular suvacanam speaking well sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinam aṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , samaraḥ , nṛtyasthānam svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamāsanam talam 3.3.210 Masculine Singular nirṇītam , ekaḥ , kṛtsnam tamonud 3.3.96 Masculine Singular vyañjanam tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , nartanam , naṭanam dancing(particularly, the frantic or violent dance of shiva) tanuḥ 3.3.120 Feminine Singular utsāhanam , hiṃsā , sūcanam tarpaṇam 3.2.4 Neuter Singular prīṇanam , avanam tāruṇyam 2.6.40 Neuter Singular yauvanam tilaparṇī 1.2.133 Feminine Singular rañjanam , raktacandanam , kucandanam , patrāṅgam tilyam 2.9.7 Masculine Singular tailīnam tīrtham 3.3.93 Neuter Singular sānuḥ , mānam trasaraḥ 2.4.24 Masculine Singular sūtraveṣṭanam tṛṇam Neuter Singular arjunam tṛṣṇā 3.3.57 Feminine Singular balam , dhanam tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghanam , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yantraḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśanam , vitaraṇam , utsarjanam , apavarjanam , pratipādanam , viśrāṇanam , dānam , nirvapaṇam , sparśanam , visarjanam , vihāyitam tyaktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣṭam , hīnam udyānam 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādanam , nirvartanam upadhānam 1.2.138 Neuter Singular upadhānam upahāraḥ 2.8.28 Masculine Singular upadā , upāyanam , upagrāhyam upanāhaḥ 1.7.7 Masculine Singular nibandhanam the tie upasparśaḥ 2.7.38 Masculine Singular ācamanam utsādanam 2.6.122 Neuter Singular udvartanam utsedhaḥ 3.3.103 Masculine Singular samarthanam , nīvākaḥ , niyamaḥ uttemanam 2.9.45 Neuter Singular niṣṭhānam vāhanam 2.8.59 Neuter Singular dhoraṇam , yānam , yugyam , pattram varaḥ 3.3.181 Masculine Singular yāpanam , gatiḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyasanam , aṅghaḥ vardhanam 03.04.2007 Neuter Singular chedanam varṣma 3.3.130 Neuter Singular sādhanam , avāptiḥ , toṣaṇam vaśā 3.3.225 Feminine Singular divyaḥ , kuḍmalaḥ , khaḍgapidhānam , arthaughaḥ vaśakriyā 3.2.4 Feminine Singular saṃvananam velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattanam , marīcam , kolakam vibhāvasuḥ 3.3.234 Masculine Singular dhanam , devabhedaḥ , analaḥ , raśmiḥ , ratnam vidhūnanam 3.2.4 Neuter Singular vidhuvanam vīkāśaḥ 3.3.223 Masculine Singular ekavidhā , avasthānam vilambhaḥ 2.4.28 Masculine Singular atisarjanam vilāpaḥ 1.6.16 Masculine Singular parivedanam lamentation vināśaḥ 2.4.22 Masculine Singular adarśanam vipaṇaḥ 2.9.84 Masculine Singular druvyam , pāyyam , mānam viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhabandhanam viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , madhuripuḥ , devakīnandanaḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanam ālī(45) vishnu, the god vitānam 3.3.120 Masculine Singular avayavaḥ , lāñchanam , śmaśru , niṣṭhānam vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivinaśvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartanam vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāmaḥ , pāṇipīḍanam , upayamaḥ vṛjinam 3.3.116 Masculine Singular arthādidarpaḥ , ajñānam , praṇayaḥ , hiṃsā vṛntam Neuter Singular prasavabandhanam vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣitam , vacanam speech vyāpādaḥ Masculine Singular drohacintanam malice vyomayānam 1.1.49 Neuter Singular vimānam the car of indra vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūlyam , dhanam yātrā 2.8.97 Feminine Singular gamanam , gamaḥ , vrajyā , abhiniryāṇam , prasthānam yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ