Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
2 results for nam ay
Devanagari
BrahmiEXPERIMENTAL
kauṇḍapāyinamfn. with ayana- Name of a soma- libation (equals kuṇḍa-pāyinām ay-) View this entry on the original dictionary page scan.
kuṇḍapāyinmfn. drinking out of pitchers (yinām ayana- n.a particular religious ceremony) (see kauṇ ḍapāyina-.) View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results21 results
adyā tam asya mahimānam āyavaḥ # RV.8.3.8c; AVś.20.99.2c; SV.2.924c; VS.33.97c.
anyāḥ samanam āyati # AVś.6.60.2d.
amuṣyāmuṣyāyaṇasyāmuṣyāḥ putrasya varcas teja indriyaṃ prāṇam āyur ni veṣṭayāmi (10.10.5, āyur ni yachet; 10.10.6, āyur ādāya) # AVP.10.10.4--6. Cf. idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas, and tasyedaṃ varcas.
amṛtaṃ devānām āyuḥ prajānām # TA.3.11.3d.
ayāḍ (Mś. ayāṣṭāṃ) devānām ājyapānāṃ priyā dhāmāni # VS.21.47; KS.18.21; MS.4.13.7: 209.5; śB.1.7.3.11; TB.3.5.7.6; 6.11.4; 12.2; Mś.5.1.3.27. See devānām ājyapānām ayāṭ.
idam annam ayaṃ rasaḥ # Lś.1.2.4a; JG.1.8a. P: idam annam JG.1.8. See prec.
idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmi # AVś.10.5.36. Cf. under amuṣyāmuṣyāyaṇasyāmuṣyāḥ.
indrasya rūpaṃ śatamānam āyuḥ # VS.19.93c; MS.3.11.9c: 154.14; KS.38.3c; TB.2.6.4.6c.
ūrjā yad yajñam ayajanta (TSṃS.KS. aśamanta) devāḥ # VS.17.55d; TS.4.6.3.2a; MS.2.10.5d: 136.16; KS.18.3d; śB.9.2.3.9.
tata (!) śastrāṇām ayutaṃ caikam asya # GB.1.5.23b.
tasyedaṃ varcas tejaḥ prāṇam āyur ni veṣṭayāmi # AVś.16.8.1--27. Cf. under amuṣyāmuṣyāyaṇasyāmuṣyāḥ.
asya varṇam āyuvaḥ # RV.2.5.5a.
tāvad dadhāty upa yajñam āyan # RV.10.88.19c; N.7.31c.
divyā āpo abhi yad enam āyan # RV.7.103.2a.
devānām ājyapānām ayāṭ priyā dhāmāni # KS.32.1. See ayāḍ devānām.
parigṛhya devā (MS.KS. omit devā) yajñam āyan # VS.17.56c; TS.4.6.3.3d; MS.2.10.5c: 137.2; 3.3.8: 40.17; KS.18.3c; śB.9.2.3.10.
prati ghorāṇām etānām ayāsām # RV.1.169.7a.
prāṇo hi bhūtānām āyuḥ # TA.8.3.1c (bis); TU.2.3.1c (bis).
ya imaṃ yajñam ayajanta pūrve # RV.10.130.6d.
yajñena yajñam ayajanta devāḥ # RV.1.164.50a; 10.90.16a; AVś.7.5.1a; VS.31.16a; TS.3.5.11.5a; MS.4.10.3a: 148.16; 4.14.2: 218.2; KS.15.12a; AB.1.16.35a; KB.8.2; śB.10.2.2.2; TA.3.12.7a; Aś.2.16.7; N.12.41a. P: yajñena yajñam śś.5.15.5; Vait.13.13; Mś.5.1.3.4.
yamena dattaṃ trita enam āyunak # RV.1.163.2a; VS.29.13a; TS.4.6.7.1a; KS.40.6a.
Parse Time: 1.826s Search Word: nam ay Input Encoding: IAST: nam ay