naj cl.6 A1. najate - , to be ashamed (varia lectio for lajj - ;probably invented to explain nagna - ). aiśānaj a m. plural equals īśānaja - q.v ājānaj a mfn. (["born in the world of the gods"commentator or commentary ]) id est deva - equals āj/ānadeva - below anaj akā or an -ajikā - f. a miserable little goat annaj a mfn. springing from or occasioned by food as the primitive substance. annaj ā f. a kind of hiccup, annaj ala n. food and water, bare subsistence. annaj āta mfn. springing from or occasioned by food as the primitive substance. annaj it mfn. obtaining food by conquest (explanation of vāja -j/it - ) annaj īvana (/anna - - ) mfn. living by food āpannaj īvika mfn. having obtained a livelihood commentator or commentary on asvapnaj mfn. not sleepy, sleepless ayatnaj a mfn. easily or readily produced,. spontaneous bhagnaj ānu m. having a broken knee or leg bhinnaj āti mfn. plural of different rank commentator or commentary bhinnaj ātimat mfn. idem or 'mfn. plural of different rank commentator or commentary ' bhinnaj ātīya mfn. of a different kind commentator or commentary bhinnaj ātīya mfn. of a different tribe or caste bhuvanaj ñāna n. knowledge of the world cīnaj a n. steel dāvadahanaj vālākalāpaya Nom. A1. yate - , to resemble the sheet of flame in a burning forest dhanaj āta mfn. arising from wealth, produced by wealth dhanaj āta n. plural goods of every kind dhanaj it mfn. winning a prize or booty, victorious, wealth-acquiring dhanaj it m. Name of an ekā ha - dhyānaj apya m. pl. Name of a race (varia lectio kara -j - and dhyāna -puṣṭa - ). dinaj yotis n. daylight, sunshine ghanaj a "cloud-born", talc ghanaj ambāla m. a quantity of mire, slough ghanaj vālā f. "cloud-light", lightning hīnaj a mfn. low-born hīnaj āti mfn. of low caste, outcaste, degraded, vile īśānaj a m. plural a class of deities forming a section of the kalpabhava - s jambuvanaj a n. "growing in jambu - forests", the white flower of the China rose jinaj yā f. the extent of 24 degrees mahābhijanaj āta mfn. of noble descent maithunaj vara m. sexual passion mṛgalāñchanaj a m. "son of the moon", the planet Mercury mūlotpātanaj īvi m. one who lives by digging for roots munijñānaj yanta m. Name of a scribe nāgārjunaj ātaka n. Name of work nagnaj it m. Name of a prince of the gandhāra - s (father of one of kṛṣṇa - 's wives) nagnaj it m. of a writer on architecture (?) nagnaj it m. of a poet nāgnaj ita m. a descendant of nagna -jit - nāgnaj itī f. a daughter of nagna -jit - (Name of one of the wives of kṛṣṇa - ) (w. r. nagnājitī - ) (where metri causa jiti - ). nandanaj a m. "grown in the divine garden", yellow sandal-wood naravāhanaj anana n. Name of chapter of navaratnaj yotirgaṇita n. Name of work nayanaj ala n. "eye-water", tears pavanaj a m. "son of the wind", Name of hanu -mat - pavanaj ava m. "swift as wind", Name of a horse prāktanaj anman n. a former birth prasannaj ala mfn. containing clear water prasenaj it m. Name of several princes (especially of a sovereign of śrāvastī - contemporary with gautama - buddha - ) prāsenaj itī f. patronymic fr. prasena -jit - praśnaj ñāna n. Name of work pratyutpannaj āti f. (in arithmetic ) assimilation consisting in multiplication, or reduction to homogeneousness by multiplication pulinaj aghanā f. having sandbanks for hips (said of the gambhīrā - river personified as a female) raktaphenaj a m. (prob.) the lungs ratnaj ātaka n. Name of work sadaśanaj yotsna mf(ā - )n. displaying the brightness of the teeth, having bright teeth śakunaj ña mfn. knowing omens śakunaj ñā f. a small house-lizard śakunaj ñāna n. knowledge of birds or omens, augury śakunaj ñāna n. Name of a chapter of the śālaṅkāyanaj ā f. " śālaṅkāyana - 's daughter", Name of satyavatī - samānaj ana m. a person of the same rank samānaj ana m. a person of the same family or race samānaj anapada mfn. being of the same people samānaj anman mfn. (n/a - - ) having the same origin samānaj anman mfn. of equal age samānaj anya mfn. proceeding from or belonging to persons of the same rank samānaj āti mfn. of the same kind samānaj ātīya mf(ā - )n. of the same kind with (compound ; samānajātīyatva -tva - n. ) samānaj ātīyatva n. samānajātīya samānaj ñātitvamaya mf(ī - )n. based on equality of race saṃdhanaj it mfn. (equals dhanasaṃ -jit - ) winning booty together, accumulating booty by conquest saṃtānaj a mfn. sprung from the race of (genitive case ;with suta - m. = "the son of") sanaj mfn. ancient, old sanaj a mfn. born or produced long ago, old ancient sanaj ā mfn. born or produced long ago, old ancient sannaj ihva mfn. one whose tongue is motionless or silent sapatnaj a mfn. produced by rivals sapatnaj it mfn. conquering rivals sapatnaj it m. Name of a son of kṛṣṇa - and su -dattā - śarasanaj yā f. a bow-string sarvamāramaṇaḍalavidhvaṃnaj ñānamudrā f. a particular position of the fingers sarvatathāgatabandhanaj ñānamudrā f. Name of particular positions of the fingers sarvatathāgatasamājādhiṣṭhānaj ñānamudrā f. a particular position of the fingers śatrughnaj ananī f. "mother of śatru -ghna - ", Name of su -mitra - senaj it mfn. vanquishing armies senaj it m. Name of a king senaj it m. of a son of kṛṣṇa - senaj it m. of a son of viśva -jit - senaj it m. of a son of bṛhat -karman - senaj it m. of a son of kṛśā śva - senaj it m. of a son of viśada - senaj it f. Name of an apsaras - (Scholiast or Commentator ) sthānāsthānaj ñānabala n. the power of the knowledge if what is proper and what is improper sudarśanaj vālamantra m. Name of a mantra - svacchandavanaj āta mfn. growing spontaneously or wild in a forest svapnaj mfn. (Nominal verb k - ) sleepy, asleep (see /a -sv - ) svapnaj a mfn. produced in sleep, dreamt svapnaj ñāna n. perception in a dream śyenaj idākhyāna n. "hawk-story", Name of an episode in the mahā -bhārata - . śyenaj it m. Name of a man śyenaj īvin m. one who lives by selling or training hawk, a falconer śyenaj ūta (śyen/a - - ) mfn. swift as an eagle ugrasenaj a m. Name of kaṃsa - (the uncle and enemy of kṛṣṇa - ). ujjihānaj īvita mfn. one whose life is departing, about to die, vāmanaj ātaka n. Name of work vāmanaj ayantīvrata n. Name of work vanaj a mfn. forest-born, sylvan, wild vanaj a m. a woodman, forester vanaj a m. (only ) an elephant vanaj a m. Cyperus Rotundus vanaj a m. the wild citron tree vanaj a m. a particular bulbous plant (equals vana -śūraṇa - ) vanaj a m. coriander vanaj ā f. (only ) Phaseolus Trilobus vanaj a m. the wild cotton tree vanaj a m. wild ginger vanaj a m. Physalis Flexuosa vanaj a m. a kind of Curcuma vanaj a m. Anethum Panmori vanaj a m. a species of creeper vanaj a n. "water-born", a blue lotus-flower vanaj ākṣa mf(ī - )n. ( ) lotus-(leaf-)eyed vanaj apattrākṣa mf(ī - )n. ( ) lotus-(leaf-)eyed vanaj āta equals -ja - mfn. vanaj āyata mfn. long and resembling a blue lotus-flower vanaj īra m. wild cumin vanaj īvikā f. forest-life (id est living by gathering leaves and fruit etc.) vanaj īvin m. "living in a forest", a woodman, forester, vanaj yotsnī f. "Light of the Grave", Name of a plant (in prakṛt - ) . vārivānaj āla n. a mass of clouds vetanaj īvin mfn. subsisting by wages, stipendiary vidhānaj ña mfn. one who knows rules or precepts vidhānaj ña m. a teacher, Pandit vighnaj it m. "conqueror of obstacles", Name of the god gaṇe śa - (this deity being supposed capable of either causing or removing difficulties and being therefore worshipped at the commencement of all undertakings) vīrasenaj a m. "son of vīra -sena - ", Name of nala - (the hero of several well-known poems exempli gratia, 'for example' the nalopākhyāna - , naiṣadha - , nalodaya - ) visvapnaj vṛddhayavanaj ātaka n. Name of work yavanaj ātaka n. Name of work
naj
pṛṣṭhavaṃśahīnaj īvaḥ
saḥ jīvaḥ yasmai pṛṣṭhavaṃśaḥ nāsti।
hāiḍrā iti pṛṣṭhavaṃśahīnajīvaḥ asti।
naj
kaṃsaḥ, kaṃsāsuraḥ, ugrasenaj aḥ
mathurāyāḥ rājñaḥ ugrasenasya putraḥ।
kaṃsaḥ ekaḥ atyācārī śāsakaḥ āsīt।
naj
cetanaj agat
tat jagat yatra cetanā asti।
vayaṃ cetanajagataḥ nivāsinaḥ smaḥ।
naj
āyasam, sāralohaḥ, sāraloham, tīkṣṇāyasam, piṇḍāyasam, citrāyasam, śastrakam, śastram, cīnaj am, sāraḥ, tīkṣṇam, śastrāyasam, piṇḍam, niśitam, tīvram, khaḍgam, muṇḍajam, ayaḥ, citrāyasam, vajram, nīlapiṇḍam, morakam, aruṇābham nāgakeśaram, tintirāṅgam, svarṇavajram, śaivālavajram, śoṇavajram, rohiṇī, kāṅkolam, granthivajrakam, madanākhyam
dhātuviśeṣaḥ, tīkṣṇalohasya paryāyaḥ।
yadā tu āyase pātre pakvamaśnāti vai dvijaḥ sa pāpiṣṭho api bhuṅkte annaṃ raurave paripacyate।
naj
bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanaj īvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ
yaḥ sevate।
mama bhṛtyaḥ gṛhaṃ gataḥ।
naj
jaḍajagat, acetanaj agat
cetanārahitaṃ jagat।
jaḍa-jagataḥ utpattiviṣaye naikāni matāni santi।
naj
dhāneyam, āvalikā, chattradhānyam, tīkṣṇakalkaḥ, dhanikaḥ, dhanikam, dhānam, dhānakam, dhānā, dhāneyakam, dhānyam, dhānyā, dhānyakam, dhānyeyam, dhenikā, dhenukā, bhidā, vaṃśyā, vanaj aḥ, vitunnakaḥ, vitunnakam, vedhakam, śākayogyaḥ, sucaritrā, sūkṣmapatram, sauraḥ, saurajaḥ, saurabhaḥ
laghukṣupaḥ yasya parṇāni sugandhitāni santi।
dhāneyasya tiktikā apūpena saha rucikarā bhavati।
naj
jyā, guṇaḥ, cāpaguṇaḥ, dhanurguṇaḥ, jīvam, gavyā, gavyam, gauḥ, piṅgā, bhāravaḥ, maurvikā, maurvī, śiñjinī, locakaḥ, śarasanaj yā, śiñjā, śiñjālatā, sthāvaram, srāvan, jyāyuḥ
dhanuṣaḥ sūtraṃ yasya sāhāyyena bāṇān kṣipanti।
saḥ jyāṃ badhnāti।
naj
sādṛśyam, sajātitā, samānaj ātitā, bhāvasamatā, bhānasamānatā, jātisamatā
tadbhinnatve sati tadgatabhūyodharmavattvam।
candrabhinnattve sati tadgatāhlādakattvādimattvaṃ mukhe candrasya sādṛś.m darśayati
naj
darśanaj ñaḥ, tattvavid, tattvajñaḥ
tatvaṃ yathārthatāṃ vā yaḥ jānāti।
asyāṃ sabhāyāṃ mahadbhiḥ darśanajñaiḥ bhāgaḥ gṛhitaḥ।
naj
anusūcita-janaj ātiḥ
śāsanena niścitāḥ vanyajātayaḥ।
anusūcita-janajāteḥ vikāsārthe yogyāḥ prayatnāḥ āvaśyakāḥ।
naj
paṭhānaj ātiḥ
yavanānāṃ sā jātiḥ yā yuddhaṃ karoti।
paṭhānajātiḥ aphagāṇisthāne tathā ca pākisthānasya udīcyāṃ sīmāntapradeśe vartate।
naj
ābhīrajanaj ātiḥ
janajātiviśeṣaḥ।
ābhīrajanajātiḥ vāyavyabhārate vartate।
naj
annaj a, annaj āta
annāt jātaḥ।
etad annajaṃ madyam asti।
naj
avamānaj anaka
yaḥ apamānena yuktaḥ।
putrasya mukhāt apamānajanakān śabdān śrutvā saḥ niṣkāsitaḥ।
naj
senaj it
ekā apsarāḥ।
senajitaḥ varṇanaṃ purāṇeṣu vartate।
naj
senaj it
kṛṣṇasya ekaḥ putraḥ।
senajitaḥ varṇanaṃ purāṇeṣu vidyate।
naj
sapatnaj it
kṛṣṇasya kaścit putraḥ।
sapatnajitaḥ varṇanaṃ bhāgavate asti।
naj
janaj ātīya
janajātisambandhī।
janajātīyānāṃ samudāyānāṃ vikāsārthe śāsanaṃ niścayena prayateta।
naj
manovijñānaj ñaḥ
yaḥ manovijñānaṃ jānāti।
saḥ suprasiddhaḥ manovijñānajñaḥ asti।
naj
ḍeharāḍūnaj ilhāpradeśaḥ
uttarāṃcala-prānte ekaḥ jilhāpradeśaḥ;
ḍeharāḍūna-jilhāpradeśasya mukhyālayaḥ ḍeharāḍūna-nagaryām vartate
naj
nagnaj it
purāṇe varṇitaḥ rājā।
kṛṣṇaḥ nagnajitaḥ kanyayā satyayā saha api vivāhaṃ cakāraḥ।
naj
saṃhitapuṣpikā, kāravī, madhurā, madhurikā, chattrā, avākpuṣpī, vanaj ā, vanyā, tālaparṇī, surasā, sitacchattrā, supuṣpā, śatāhvā, śatapuṣpā, śītaśivā, śālīnā, śāleyā, miśiḥ, miśreyā, tālapatrā, atilambī, saṃhitachattrikā
kṣupaprakāraḥ yaḥ śākarupeṇa upayujyate।
mātā dvijāyāḥ tathā ca saṃhitapuṣpikāyāḥ śākaṃ nirmāti।
naj
prasenaj it
ikṣvākuvaṃśīyaḥ rājā।
prasenajit dhruvasandheḥ bhrātā āsīt।
naj
upajanaj ātiḥ
ekajanajātyantargataḥ aparaḥ ko'pi upavargaḥ।
madhyapradeśasthā gauḍajanajātiḥ vanyajanajāteḥ upajanajātiḥ।
naj
prasenaj it
bhāgavatānusāreṇa satrājitaḥ bhrātā yaḥ siṃhena hataḥ।
prasenajit kṛṣṇena hataḥ iti satrājit āropitavān।
naj
mahārdrakam, vanaj aḥ, aindram
vanyam ardrakam।
saḥ mahārdrakaṃ ardrakarūpeṇa vetti।
naj
mohenaj odaḍonagaram
2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti।
prācīneṣu nagareṣu mohenajodaḍonagaram ekam।
naj
janaj īvanam
janānāṃ jīvanam।
jalaplāvanena janajīvanaṃ prabhāvitam।
naj
binaj avādaprāntam
libiyādeśasya prāntam।
rameśaḥ binajavādaprānte nivasati।
naj
śakunaj ñānam
śārṅgadharapaddhatiḥ iti granthasya prakaraṇaḥ ।
śakunajñānasya ullekhaḥ śārṅgadharapaddhatiḥ ityasmin granthe asti
naj
śyenaj it
ekaḥ puruṣaḥ ।
śyenajitaḥ ullekhaḥ koṣe asti
naj
senaj it
ekaḥ rājā ।
senajitaḥ ullekhaḥ mahābhārate vartate
naj
senaj it
ekaḥ puruṣaḥ ।
senajit kṛṣṇasya putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit viśvajitaḥ putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit bṛhatkarmaṇaḥ putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit kṛśāśvasya putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit viśadasya putraḥ asti
naj
senaj it
ekā apsarā ।
senajitaḥ ullekhaḥ bhāgavatpurāṇe vartate
naj
śūrasenaḥ, śūrasenakaḥ, śūrasenaj aḥ
ekaḥ janasamūhaḥ ।
śūrasenaḥ śūrasenasya nivāsinaḥ santi