naj
pṛṣṭhavaṃśahīnaj īvaḥ
saḥ jīvaḥ yasmai pṛṣṭhavaṃśaḥ nāsti।
hāiḍrā iti pṛṣṭhavaṃśahīnajīvaḥ asti।
naj
preraka, preraṇādāyaka, preraṇātmaka, preraṇāspada, preraṇājanya
yasmāt preraṇā prāpyate।
guroḥ prerakaiḥ vacanaiḥ saḥ vidyārjane dattacittaḥ abhavat।
naj
ghuṇajarjara, ghuṇi, ghuṇakṣata
ghuṇayuktam phalam।
mātā ghuṇajarjarāṇi phalāni avakarakaṇḍole kṣipati।
naj
kaṃsaḥ, kaṃsāsuraḥ, ugrasenaj aḥ
mathurāyāḥ rājñaḥ ugrasenasya putraḥ।
kaṃsaḥ ekaḥ atyācārī śāsakaḥ āsīt।
naj
chinnakarṇājaḥ
saḥ ajaḥ yasya karṇaṃ chitvā dharmavidhau devatāya arpitaḥ।
śvānaḥ chinnakarṇājaṃ dhāvayanti।
naj
cetanaj agat
tat jagat yatra cetanā asti।
vayaṃ cetanajagataḥ nivāsinaḥ smaḥ।
naj
āyasam, sāralohaḥ, sāraloham, tīkṣṇāyasam, piṇḍāyasam, citrāyasam, śastrakam, śastram, cīnaj am, sāraḥ, tīkṣṇam, śastrāyasam, piṇḍam, niśitam, tīvram, khaḍgam, muṇḍajam, ayaḥ, citrāyasam, vajram, nīlapiṇḍam, morakam, aruṇābham nāgakeśaram, tintirāṅgam, svarṇavajram, śaivālavajram, śoṇavajram, rohiṇī, kāṅkolam, granthivajrakam, madanākhyam
dhātuviśeṣaḥ, tīkṣṇalohasya paryāyaḥ।
yadā tu āyase pātre pakvamaśnāti vai dvijaḥ sa pāpiṣṭho api bhuṅkte annaṃ raurave paripacyate।
naj
bhṛtyaḥ, anucaraḥ, paricaraḥ, paricārakaḥ, preṣyaḥ, kiṅkaraḥ, ceṭakaḥ, ceṭaḥ, kibhkaraḥ, dāsaḥ, dāśaḥ, bhṛtakaḥ, karmakaraḥ, karmakārī, parijamaḥ, vetanaj īvī, sevopajīvī, sevājīvī, bhṛtibhuk, bhṛtijīvī, anujīvī, viyojyaḥ, praiṣyaḥ, bharaṇīyaḥ, vaitānikaḥ, śuśrūṣakaḥ, ceḍaḥ, ceḍakaḥ, pārśvikaḥ, pārśvānucaraḥ, sairindhraḥ, arthī, bhujiṣyaḥ, dāseraḥ, dāseyaḥ, gopyaḥ, gopakaḥ, sevakaḥ
yaḥ sevate।
mama bhṛtyaḥ gṛhaṃ gataḥ।
naj
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
naj
jaḍajagat, acetanaj agat
cetanārahitaṃ jagat।
jaḍa-jagataḥ utpattiviṣaye naikāni matāni santi।
naj
suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham
dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।
suvarṇasya mūlyaṃ vardhitam।
naj
dhāneyam, āvalikā, chattradhānyam, tīkṣṇakalkaḥ, dhanikaḥ, dhanikam, dhānam, dhānakam, dhānā, dhāneyakam, dhānyam, dhānyā, dhānyakam, dhānyeyam, dhenikā, dhenukā, bhidā, vaṃśyā, vanaj aḥ, vitunnakaḥ, vitunnakam, vedhakam, śākayogyaḥ, sucaritrā, sūkṣmapatram, sauraḥ, saurajaḥ, saurabhaḥ
laghukṣupaḥ yasya parṇāni sugandhitāni santi।
dhāneyasya tiktikā apūpena saha rucikarā bhavati।
naj
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
naj
karṇakīṭī, śatapadī, karṇajalaukāḥ, bhīruḥ, śatapādikā, karṇajalukā, śatapāta, śatapādī
kīṭaviśeṣaḥ, karṇasya bhedakaḥ kṣudraḥ kīṭī।
karṇajalukā mānavāya hānikarā।
naj
jyā, guṇaḥ, cāpaguṇaḥ, dhanurguṇaḥ, jīvam, gavyā, gavyam, gauḥ, piṅgā, bhāravaḥ, maurvikā, maurvī, śiñjinī, locakaḥ, śarasanaj yā, śiñjā, śiñjālatā, sthāvaram, srāvan, jyāyuḥ
dhanuṣaḥ sūtraṃ yasya sāhāyyena bāṇān kṣipanti।
saḥ jyāṃ badhnāti।
naj
karṇajāpaḥ
tat kathanaṃ yad karṇe japyate।
ubhau tau karṇajāpaṃ kurutaḥ।
naj
śiñj, viśiñj, kvaṇ, jhaṇajhaṇāya, kiṅkiṇāya, jhañjhanaṃ kṛ
kiṅkiṇa iti śabdanānukūlaḥ vyāpāraḥ।
tasyāḥ ābhūṣaṇāni śiñjate।
naj
sādṛśyam, sajātitā, samānaj ātitā, bhāvasamatā, bhānasamānatā, jātisamatā
tadbhinnatve sati tadgatabhūyodharmavattvam।
candrabhinnattve sati tadgatāhlādakattvādimattvaṃ mukhe candrasya sādṛś.m darśayati
naj
darśanaj ñaḥ, tattvavid, tattvajñaḥ
tatvaṃ yathārthatāṃ vā yaḥ jānāti।
asyāṃ sabhāyāṃ mahadbhiḥ darśanajñaiḥ bhāgaḥ gṛhitaḥ।
naj
mīnājātiḥ
ekā kṣatriyajātiḥ।
mīnājātayaḥ atyanta śūrāḥ
naj
trapuḥ, trapus, trapulam, raṅgam, piccaṭam, svarṇajam, nāgam, kurupyam, prastīram, surebham, āpūṣam, tīraḥ, ālīnakam, kuṭilam, karkaṭī, bārbbaḍhīram
dhātuviśeṣaḥ yaḥ vahniyogena lajjate iva trapate। āyurvede asya vātakaphāpahatvādiguṇāḥ proktāḥ।
yathā siṃhaḥ hastigaṇaṃ nihanti tathā trapuḥ akhilamehavargaṃ nihanti।
naj
vaiyākaraṇaḥ, vyākaraṇajñaḥ, vyākaraṇācāryaḥ, vyākaraṇavid
vyākaraṇaśāstrasya jñātā।
pāṇiniḥ vaiyākaraṇaḥ āsīt।
naj
anusūcita-janaj ātiḥ
śāsanena niścitāḥ vanyajātayaḥ।
anusūcita-janajāteḥ vikāsārthe yogyāḥ prayatnāḥ āvaśyakāḥ।
naj
vilakṣaṇajanaḥ
saḥ yaṃ svajanaṃ na manyate।
niḥsvārthī sevakaḥ svajaneṣu tathā ca vilakṣaṇajaneṣu bhedaṃ na karoti।
naj
kṛṣṇajīraḥ, kuñcikā, kuñjikā, kāravī, jaraṇaḥ, jaraṇā, sthūlakaṇā, sthūlajīrakaḥ
vyañjane upayujyamānaṃ kṛṣṇavarṇīyaṃ gandhayuktaṃ bījam।
maṭharī iti padārthe kṛṣṇajīreṇa ruciḥ vardhate।
naj
pipāsu, pipāsita, udakārthin, jalārthin, tarṣita, tarṣuka, tṛṣṇaj, pipāsat, pipāsāvat, pipāsāla, pipāsin, pipīṣat, pipīṣu, peru, viśuṣka, satarṣa, satṛṣ, satṛṣa, salilārthin
yaḥ tṛṣṇāśamanārthe jalaṃ vāñcchati।
jalasya abhāvāt eṣaḥ pipāsuḥ amṛta।
naj
paṭhānaj ātiḥ
yavanānāṃ sā jātiḥ yā yuddhaṃ karoti।
paṭhānajātiḥ aphagāṇisthāne tathā ca pākisthānasya udīcyāṃ sīmāntapradeśe vartate।
naj
paṇajīnagaram
govārājyasya rājadhānī।
paṇajīnagaraṃ tu laghu kintu darśanīyaṃ nagaram eva।
naj
kaṇajīraḥ, kaṇāhvā, śvetajīrakaḥ
gaurajīrakaḥ।
saḥ āpaṇāt śataṃ grāmaparimitaḥ kaṇajīraṃ krītavān।
naj
ābhīrajanaj ātiḥ
janajātiviśeṣaḥ।
ābhīrajanajātiḥ vāyavyabhārate vartate।
naj
tṛṇajīvin
yaḥ tṛṇam atti।
meṣagajādayaḥ tṛṇajīvinaḥ santi।
naj
annaj a, annaj āta
annāt jātaḥ।
etad annajaṃ madyam asti।
naj
avamānaj anaka
yaḥ apamānena yuktaḥ।
putrasya mukhāt apamānajanakān śabdān śrutvā saḥ niṣkāsitaḥ।
naj
pradāyaḥ, āpūrtiḥ, sambhāraḥ, saṃcayaḥ, sañcayaḥ, saṅgrahaḥ, sāhityam, saṃvidhā, upaskaraḥ, upakaraṇajātam
kasyāpi vastvādeḥ śūnyatvasya paripūraṇārthaṃ tasya preṣaṇasya vā dānasya vā kriyā।
asmin nagare vaidyutaśakteḥ pradāyaḥ alpībhūtaḥ।
naj
senaj it
ekā apsarāḥ।
senajitaḥ varṇanaṃ purāṇeṣu vartate।
naj
senaj it
kṛṣṇasya ekaḥ putraḥ।
senajitaḥ varṇanaṃ purāṇeṣu vidyate।
naj
kṛṣṇajīraḥ, kuñcikā, kuñjikā, kāravī, jaraṇaḥ, jaraṇā, sthūlakaṇā, sthūlajīrakaḥ
ekaḥ kṣupaḥ yasya bījam gandhadravyam iva prayujyate।
kṛṣakaḥ kṣetre kṛṣṇajīrasya bhūbhāge jalaṃ siñcati।
naj
sapatnaj it
kṛṣṇasya kaścit putraḥ।
sapatnajitaḥ varṇanaṃ bhāgavate asti।
naj
janaj ātīya
janajātisambandhī।
janajātīyānāṃ samudāyānāṃ vikāsārthe śāsanaṃ niścayena prayateta।
naj
manovijñānaj ñaḥ
yaḥ manovijñānaṃ jānāti।
saḥ suprasiddhaḥ manovijñānajñaḥ asti।
naj
pannāmaṇḍalam, pannājilhā
bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ maṇḍalaṃ jilhāpradeśaḥ vā।
lokapālāḥ yācanāpūrtyarthe pannāmaṇḍale samāyātāḥ।
naj
kīṭaḥ, vṛntaḥ, tṛṇajalāyukā
laghuḥ sarīsṛpaviśeṣaḥ।
kīṭānāṃ naike prabhedāḥ santi।
naj
uttaradinājapuramaṇḍalam
paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam।
uttaradinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।
naj
dakṣiṇadinājapuramaṇḍalam
paścimabaṅgālarājye vartamānam ekaṃ maṇḍalam।
dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।
naj
jaṭāmāṃsī, tapasvinī, jaṭā, māṃsī, jaṭilā, lomaśā, misī, naladam, vahninī, peṣī, kṛṣṇajaṭā, jaṭī, kirātinī, jaṭilā, bhṛtajaṭā, peśī, kravyādi, piśitā, piśī, peśinī, jaṭā, hiṃsā, māṃsinī, jaṭālā, naladā, meṣī, tāmasī, cakravartinī, mātā, amṛtajaṭā, jananī, jaṭāvatī, mṛgabhakṣyā, miṃsī, misiḥ, miṣikā, miṣiḥ
auṣadhīyavanaspateḥ sugandhitaṃ mūlam।
jaṭāmāṃsyāḥ upayogaḥ vibhinneṣu auṣadheṣu bhavati।
naj
hariṇacarman, mṛgājinam, eṇājinam
hariṇasya carma yat pavitraṃ matam।
bahavaḥ sādhavaḥ hariṇacarma eva dhārayanti ।
naj
unājilhāpradeśaḥ
himācala pradeśa-prānte ekaḥ jilhāpradeśaḥ;
unā-jilhāpradeśasya mukhyālayaḥ unā-nagaryām vartate
naj
ḍeharāḍūnaj ilhāpradeśaḥ
uttarāṃcala-prānte ekaḥ jilhāpradeśaḥ;
ḍeharāḍūna-jilhāpradeśasya mukhyālayaḥ ḍeharāḍūna-nagaryām vartate
naj
nagnaj it
purāṇe varṇitaḥ rājā।
kṛṣṇaḥ nagnajitaḥ kanyayā satyayā saha api vivāhaṃ cakāraḥ।
naj
saṃhitapuṣpikā, kāravī, madhurā, madhurikā, chattrā, avākpuṣpī, vanaj ā, vanyā, tālaparṇī, surasā, sitacchattrā, supuṣpā, śatāhvā, śatapuṣpā, śītaśivā, śālīnā, śāleyā, miśiḥ, miśreyā, tālapatrā, atilambī, saṃhitachattrikā
kṣupaprakāraḥ yaḥ śākarupeṇa upayujyate।
mātā dvijāyāḥ tathā ca saṃhitapuṣpikāyāḥ śākaṃ nirmāti।
naj
guṇāguṇajñaḥ, guṇajñaḥ, guṇagrāhī, guṇadoṣaparīkṣakaḥ, guṇadoṣanirūpakaḥ, guṇajñā, guṇagrāhīṇī, guṇāguṇajñā, guṇadoṣaparīkṣikā, guṇadoṣanirūpikā
yaḥ guṇam aguṇaṃ ca jñātvā kenāpi kṛtaṃ kāryaṃ parīkṣate।
navasaṃskṛtasāhityasya guṇāguṇajñaḥ saḥ asmin saṃgoṣṭhyām upasthitān navakavīn mārgadarśanam anuyacchati।
naj
prasenaj it
ikṣvākuvaṃśīyaḥ rājā।
prasenajit dhruvasandheḥ bhrātā āsīt।
naj
upajanaj ātiḥ
ekajanajātyantargataḥ aparaḥ ko'pi upavargaḥ।
madhyapradeśasthā gauḍajanajātiḥ vanyajanajāteḥ upajanajātiḥ।
naj
prasenaj it
bhāgavatānusāreṇa satrājitaḥ bhrātā yaḥ siṃhena hataḥ।
prasenajit kṛṣṇena hataḥ iti satrājit āropitavān।
naj
mahārdrakam, vanaj aḥ, aindram
vanyam ardrakam।
saḥ mahārdrakaṃ ardrakarūpeṇa vetti।
naj
mohenaj odaḍonagaram
2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti।
prācīneṣu nagareṣu mohenajodaḍonagaram ekam।
naj
janaj īvanam
janānāṃ jīvanam।
jalaplāvanena janajīvanaṃ prabhāvitam।
naj
raṇajīcaṣakaḥ
krikeṭakrīḍāyāṃ spardhāyāḥ viśiṣṭā śṛṅkhalā।
sacinaḥ raṇajīcaṣake api krīḍati।
naj
binaj avādaprāntam
libiyādeśasya prāntam।
rameśaḥ binajavādaprānte nivasati।
naj
śakunaj ñānam
śārṅgadharapaddhatiḥ iti granthasya prakaraṇaḥ ।
śakunajñānasya ullekhaḥ śārṅgadharapaddhatiḥ ityasmin granthe asti
naj
kurṇajaḥ, kulañjana:, kulañja:, gandhamūlaḥ
vṛkṣaviśeṣaḥ - asya guṇāḥ kaṭutvaṃ tiktatvaṃ uṣṇatvaṃ dīpanatvaṃ mukhadoṣanāśitvaṃ ca ।
kurṇajaḥ rājanirghaṇṭagranthe ullikhitaḥ asti
naj
kṛṣṇajī
ekaḥ puruṣaḥ ।
kṛṣṇajī kośe ullikhitaḥ asti
naj
kṛṣṇajyotirvid
ekaḥ lekhakaḥ ।
kṛṣṇajyotirvidaḥ ullekhaḥ kośe prāpyate
naj
śoṇajhiṇṭī
vṛkṣanāmaviśeṣaḥ ।
śoṇajhiṇṭī iti dvayoḥ vṛkṣayoḥ nāma asti yasya ullekhaḥ koṣe prāpyate
naj
kurṇajaḥ, kulañjana:, kulañja:, gandhamūlaḥ
vṛkṣaviśeṣaḥ - asya guṇāḥ kaṭutvaṃ tiktatvaṃ uṣṇatvaṃ dīpanatvaṃ mukhadoṣanāśitvaṃ ca ।
kurṇajaḥ rājanirghaṇṭagranthe ullikhitaḥ asti
naj
kṛṣṇajī
ekaḥ puruṣaḥ ।
kṛṣṇajī kośe ullikhitaḥ asti
naj
kṛṣṇajyotirvid
ekaḥ lekhakaḥ ।
kṛṣṇajyotirvidaḥ ullekhaḥ kośe prāpyate
naj
śyenaj it
ekaḥ puruṣaḥ ।
śyenajitaḥ ullekhaḥ koṣe asti
naj
senaj it
ekaḥ rājā ।
senajitaḥ ullekhaḥ mahābhārate vartate
naj
senaj it
ekaḥ puruṣaḥ ।
senajit kṛṣṇasya putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit viśvajitaḥ putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit bṛhatkarmaṇaḥ putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit kṛśāśvasya putraḥ asti
naj
senaj it
ekaḥ puruṣaḥ ।
senajit viśadasya putraḥ asti
naj
senaj it
ekā apsarā ।
senajitaḥ ullekhaḥ bhāgavatpurāṇe vartate
naj
śūrasenaḥ, śūrasenakaḥ, śūrasenaj aḥ
ekaḥ janasamūhaḥ ।
śūrasenaḥ śūrasenasya nivāsinaḥ santi
naj
tṛṇajyotiḥ
ekaḥ tṛṇaprakāraḥ ।
tṛṇajyotiṣaḥ ullekhaḥ kirātārjunīye vartate
naj
āraṇajaḥ
devatānāṃ vargaḥ ।
āraṇajasya ullekhaḥ jainasāhitye asti
naj
tṛṇajyotiḥ
ekaḥ tṛṇaprakāraḥ ।
tṛṇajyotiṣaḥ ullekhaḥ kirātārjunīye vartate
naj
nājjakaḥ
ekaḥ puruṣaḥ ।
nājjakasya ullekhaḥ rājataraṅgiṇyām asti