nah
sādhanah īna, sādhanavihīna
yasya pārśve sādhanāni nāsti।
śāsanaḥ sādhanahīnānāṃ janānāṃ kṛte sādhanopalabdhyarthaṃ prayatate।
nah
apamānaḥ, bhartsanā, nirbhartsanā, avajñā, avajñānam, paribhavaḥ, avalepaḥ, avahelā, avahelanam, anādaraḥ, parivādaḥ, anādarakriyā, apavādaḥ, avamānavākyam, tiraskāravākyam, tiraskāraḥ, tiraskriyā, paribhāvaḥ, parivādaḥ, vākpāruṣyam, paribhāṣaṇam, asūrkṣaṇam, avamānanā, rīḍhā, kṣepaḥ, nindā, durvacaḥ, dharṣaṇam, anāryam, khaloktiḥ, apamānakriyā, apamānavākyam, vimānanā
sā uktiḥ ācāro vā yena kasyacit pratiṣṭhāyāḥ nyūnatā bhavati।
kasyāpi apamānaḥ na karaṇīyaḥ।
nah
ādaraḥ, satkāraḥ, sammānaḥ, mānaḥ, arcanam, arhā, arhaṇam, arcā, abhyarcā, abhyarcanam, pūjā, namaskāraḥ, sevā, sambhāvanā, ārādhanam, puraskāraḥ, ślāghā
sā uktiḥ ācāro vā yena kasyacit gauravo bhavati।
mātuḥ pituḥ ca ādaraḥ karaṇīyaḥ।
nah
aprayatnataḥ, prayatnah īnataḥ
prayatnaiḥ vinā।
kimapi kāryaṃ aprayatnataḥ na bhavati।
nah
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi।
udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
nah
kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ
kāñcanāravṛkṣasya puṣpam।
udyānapālaḥ kāñcanārasya mālāṃ viracayati।
nah
nagnatā, paridhānah īnatā, vasanah īnatā
vasanahīnasya avasthā bhāvo vā।
ādhunika-calaccitrāṇi nagnatayā paripūrṇāni।
nah
sadguṇaḥ, guṇaḥ, suguṇaḥ, sulakṣaṇam
prakṛṣṭaḥ dharmaḥ।
sadguṇaḥ narāṇām ābhūṣaṇam।
nah
paṇaḥ, vipaṇaḥ, krayapatram
krayavikrayaniyamaḥ।
paṇād vinā kimapi na kretavyam।
nah
vāṇijyam, vāṇijyā, vaṇikpatham, vaṇigbhāvaḥ, krayavikrayaḥ, satyānṛtam, nigamaḥ, paṇāyā, pāṇaḥ, mahājanakarma
vastūnāṃ nirmāṇam tathā ca krayavikrayayoḥ kāryam।
rāmasya kaṣṭaiḥ tasya vāṇijyam ahorātraṃ vardhatetarām।
nah
anubhavaḥ, parīkṣaṇam, vedanam, pratītiḥ, bahudarśitvam, pariṇataprajñaḥ
tad jñānam yad nirīkṣaṇena prayogena vā labhyate।
asya kāryasya anubhavaḥ asti। / anubhavaṃ vacasā sakhi lumpasi।
nah
ekatāhīna, asaṃgaṭhita, saṃgaṭhanah īna
yasmin ekatāyāḥ abhāvo asti।
ekatāhīnaḥ samājaḥ na vikasati।
nah
anyaḥ, paraḥ, pārakyaḥ, anāptaḥ, parajanaḥ, anyajanaḥ, aparicitaḥ
kuṭumbāt samājāt vā bahiḥ vyaktiḥ।
parajanaḥ samādartavyaḥ।
nah
svajanaḥ, bandhuḥ, bāndhavaḥ, sambandhī, jñātiḥ, svajñātiḥ, svabandhuḥ, svakīyaḥ
yena saha āptasambandhaḥ asti।
mama ekaḥ svajanaḥ dillī iti nagaryāṃ vasati।
nah
aparādhaḥ, pāpam, doṣaḥ, pātakam, duṣkṛtam, duṣkarma, pāpakarma, kalmaṣam, kaluṣam, duritam, duriṣṭham, enaḥ, āgaḥ, agham, anyāyaḥ, mantuḥ, kalkaḥ
tat kāryaṃ yad dharmaśāstraviruddham asti tathā ca yasya ācaraṇād saḥ vyaktiḥ daṇḍam arhati।
kāryālaye gṛhe vā bāla-śramikasya niyuktiḥ mahān aparādhaḥ asti।
nah
aparāhṇaḥ, agnivelā, parāhṇa, vaikālaḥ, vikālaḥ
aparaḥ ahnaḥ।
saḥ aparāhṇe āgacchati।
nah
pāpam, paṅkam, pāpmā, kilviṣam, kalmaṣam, kaluṣam, vṛjinam, enaḥ, agham, ahaḥ, duritam, duṣkṛtam, pātakam, tūstam, kaṇvam, śalyam, pāpakam, adharmam, durvinītatā, avinayaḥ, kunītiḥ, kucaritam, duśceṣṭitam, kuceṣṭitam, durvṛttiḥ, kunītiḥ, kucaritam, kucaryā, vyabhicāraḥ, durācāraḥ
tat karma yad dharmānusāri nāsti।
pāpāt rakṣa।
nah
utsavaḥ, parva, parvāhaḥ, parvarīṇam, utsavadinam, mahaḥ, mahaḥ, uddharṣaḥ, yātrā, uddhavaḥ, kṣaṇaḥ, abhyudayaḥ, carcarī
kimapi dhārmikaṃ sāmājikaṃ vā maṅgalaṃ vā śubhaṃ kāryaṃ yat sotsāhaṃ nirvartyate।
svataṃtratādinam asmākaṃ rāṣṭriyaḥ utsavaḥ asti।
nah
lokaḥ, janapadaḥ, prajā, janāḥ
ekāt adhikāḥ vyaktayaḥ।
janānāṃ hitārthe kāryaṃ karaṇīyam।
nah
svajanaḥ, jñātiḥ, sva, kuṭumbiyaḥ
ātmīyaḥ janaḥ।
svajanasya kalyāṇasya icchayā kṛtaṃ karma samājahitāya na bhavati। / svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava।
nah
tvadīya, tava, bhavataḥ, bhavadīyaḥ, bhāvatkaḥ, yauṣmākaḥ, yauṣmākīṇaḥ
prāṅmukhasya।
śobhanaṃ tvadīyaṃ gṛham।
nah
manuṣyaḥ, janaḥ, vyaktiḥ
manuṣyajātīyaḥ ko'pi।
dvau vyaktīnāṃ kṛte asti etad yānam।
nah
antarāvedī, praghānaḥ
gṛhasaṃlagnaḥ gṛhasya ācchāditaḥ bahirbhāgaḥ।
śyāmaḥ antarāvedyāṃ upaviśya kaṣāyapānaṃ karoti।
nah
āryaḥ, āryajanaḥ, āryamiśraḥ, sādhuḥ, sajjanaḥ, mahājanaḥ, mahāśayaḥ
kartavyamācaran kāryamakartavyamanācaran , tiṣṭhati prakṛtācāre saḥ।
āryān pūjayet। / yad āryamasyāmabhilāṣi me manaḥ।
nah
khalaḥ, durjanaḥ, duṣṭaḥ, adhamaḥ, piśunaḥ, durvidhaḥ, viśvakadruḥ, nṛśaṃsaḥ, ghātukaḥ, krūraḥ, pāpaḥ, vañcakaḥ
yaḥ durācarati।
durjanena saha saṃgatiḥ na karaṇīyā।
nah
budhaḥ, rauhiṇeyaḥ, rodhanaḥ, saumyaḥ, somabhūḥ, bodhanaḥ, tuṅgaḥ, ekāṅgaḥ, śyāmāṅgaḥ, ekadehaḥ, praharṣaṇaḥ, pañcārcisaḥ, somajaḥ
sauramālāyāṃ sūryasya nikaṭatamaḥ khagolīyapiṇḍaḥ।
śāstrajñānāṃ matānusāreṇa budhe jīvanaṃ na sambhavati।
nah
varuṇaḥ
khagolīyapiṇḍaḥ yaḥ sauramālāyām aṣṭamaḥ grahaḥ।
1984 saṃvatsare varuṇasya upalabdhiḥ jātā।
nah
arjitaguṇaḥ, arjitāṅkaḥ, prāptāṅkaḥ
parīkṣāyām arjitāḥ aṅkāḥ।
hindīviṣaye pratiśataṃ mama saptati arjitaguṇāḥ।
nah
svaraḥ, acvarṇaḥ, ajakṣaram
saḥ varṇaḥ yasya uccāraṇārthe anyavarṇasya āvaśyakatā nāsti।
hindībhāṣāyāṃ trayodaśāḥ svarāḥ santi।
nah
vyañjanam, halvarṇāḥ
saḥ varṇaḥ yasya uccāraṇārthe svarasya āvaśyakatā asti।
hindībhāṣāyāḥ varṇamālāyāṃ kakārāt ārabhya hakāraparyantaṃ vyañjanāni santi।
nah
dantaḥ, daśanaḥ, daśanam, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, dvijaḥ, dvijanmā, mukhajaḥ, chadvaraḥ, dandaśaḥ, jambhaḥ, hāluḥ, svaruḥ, vaktrakhuraḥ, rudhakaḥ, mallakaḥ, phaṭaḥ
prāṇināṃ mukhe asthnaḥ ūrdhvam adhaśca udbhūtā aṅkuritā avayavāvaliḥ yayā te khādanti padārthān kṛntanti bhūmiṃ ca khananti।
durghaṭanāyāṃ tasya naike dantāḥ naṣṭāḥ। /jṛmbhasva siṃha dantān te gaṇayiṣyāmi।
nah
kaṇaḥ, binduḥ, kṣodaḥ, vipluṭ, vipruṭ, pṛṣat, pṛṣataḥ, pṛṣanti, lavaḥ, leśaḥ, stokaḥ, gaḍaḥ, kaṇikā, śīkaraḥ, sphāṭakaḥ, puṣvā
niṣyandamāna-jalādi-dravapadārthānāṃ golikāsamaḥ laghuḥ aṃśaḥ।
jalasya kaṇaiḥ ghaṭaḥ pūritaḥ।
nah
vardhanaḥ
ekasya upari āgataḥ anyaḥ dantaḥ।
hāsyakāle tasya vardhanaḥ spaṣṭatayā dṛśyate।
nah
gauṇavarṇaḥ
naikānāṃ varṇānāṃ miśraṇena prāptaḥ varṇaḥ।
vṛntākavarṇaḥ ekaḥ gauṇavarṇaḥ asti।
nah
janah itaiṣin, janah itecchu, janah itepsu, janopakāraśīla, janopakārī, lokopakārī, paropakāraśīla, sarvopakārī, viśvopakārī, sarvahitaiṣī, jagadupakārī, viśvamitra, jaganmitra, jagadvatsala, jagatsuhṛd
yaḥ janānāṃ hitam upakāraṃ vā karoti।
śāsanaṃ janahitaiṣīṇi kāryāṇi aṅgīkurvati।
nah
mūṣakaḥ, mūṣikaḥ, mūṣaḥ, ākhuḥ, induraḥ, induruḥ, unduraḥ, unduru, giriḥ, girikā, dīnā, vileśayaḥ, vajradantaḥ, dhānyāriḥ, cikkā, kunduḥ, kuhanaḥ, karvaḥ, kācigha, tuṭuma, daharaḥ, vṛṣaḥ, śaṅkumukhaḥ, suṣiraḥ, steyī, muṣmaḥ
jantuviśeṣaḥ-yaḥ gṛhe kṛṣīkṣetre vā bile vasati tathā ca yaḥ gajānanasya vāhanam।
tena mūṣakāṇāṃ hananārtham auṣadhaṃ krītam।
nah
lekhanī, ālekhanī, kalamaḥ, tūliḥ, tūlikā, akṣaratūlikā, varṇikā, varṇāṅkā, śrīkaraṇaḥ, masipathaḥ, akṣarajananī, avalekhā, avalekhanī
masyā kargaje lekhanasya sādhanam।
eṣā lekhanī kenacit mahyam upāyanatvena dattā।
nah
mīnaḥ, mīnarāśiḥ
meṣādidvādaśarāśyāntargataḥ antimarāśiḥ sa ca pūrvabhādrapadāśeṣapādottarabhādrapadārevatīsamudāyena bhavati।
tasya rāśiḥ mīnaḥ।
nah
ambukaṇaḥ, udabinduḥ, udastokaḥ, udakabinduḥ, jalabinduḥ, pṛṣantiḥ, pṛṣataḥ, vāribinduḥ, vārileśaḥ, śīkarakaṇaḥ, śīkaraḥ, abbinduḥ
jalasya binduḥ।
padmapatrasthaḥ ambukaṇaḥ sūryaprakāśe mauktikasadṛśaḥ dṛśyate।
nah
puccham, pucchaḥ, lāṅgulam, lāṅgūlam, bālaḥ, bāladhiḥ, bālahastaḥ, lūmam, lomaḥ, picchaḥ, laññaḥ
paśvādīnāṃ śarīre pṛṣṭhād bahiḥ lambamānaḥ avayavaviśeṣaḥ।
gāvāḥ pucchena kīṭān durīkurvanti।
nah
sūtram, tantuḥ, tantram, guṇaḥ, sarat, sarit, kubram, cīnaḥ, khātram
karpāsādeḥ nirmitaḥ paṭāvayavaḥ।
kauśasya sūtreṇa etad vastraṃ nirmitam।
nah
pradyumnaḥ, harisutaḥ, kārṣṇiḥ
rukmiṇīkṛṣṇayoḥ jyeṣṭhaḥ putraḥ।
viṣṇupurāṇānusāreṇa pradyumnaḥ kāmadevasya avatāraḥ asti।
nah
ārtanādaḥ, ārtāravaḥ, paridevanam, niṣṭanaḥ
vedanopahatatvād kṛtam dīrghaṃ niśvasanam।
paridevanāt anantaraṃ rāmaḥ sva vṛtāntaṃ nyavedayat।
nah
dhvajaḥ, patākā, dhvajapaṭaḥ, dhvajāṃśukaḥ, ketanam, ketuḥ, ketuvasanaḥ, vaijayantikā, vaijayantī, jayantaḥ, kadalī, kadalikā, ucchalaḥ
daṇḍasya ādhāreṇa samutthitā nānāvarṇīyā viśiṣṭavarṇīyā vā paṭṭikā yayā kasyāpi sattā ko'pi utsavaḥ saṅketaḥ vā sūcyate।
bhāratadeśasya dhvajaḥ cakrāṅkitaḥ asti।
nah
prāṇāḥ, ātmā, asavaḥ
sā cetanā yayā sajīvāḥ jīvanti।
yadā śarīrāt prāṇāḥ nirgacchanti tadā mṛtyuḥ bhavati।
nah
raktaḥ, raktā, raktam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ, raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ, kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
varṇaviśeṣaḥ, raktasya varṇaḥ iva varṇaḥ।
imaṃ prakoṣṭhaṃ raktena varṇena varṇaya।
nah
harit, haritaḥ, haritā, haritariṇi, haritam, haritavarṇaḥ, hariḥ, palāśaḥ, palāśī, palāśam, pālāśaḥ, pālāśī, pālāśam, śyāmaḥ, śyāmā, śyāmam, bharitaḥ, bharitā, bharitam, śyāmavarṇaḥ, śyāmavarṇā, śyāmavarṇam, tālakābhaḥ, tālakābhā, tālakābham
varṇaviśeṣaḥ, śādvalavat varṇaḥ।
citrakāraḥ śukasya pakṣau haritena varṇena varṇayati।
nah
nīlaḥ, nīlā, nīlam, nīlavarṇaḥ, nīlavarṇā, nīlavarṇam
varṇaviśeṣaḥ, nabhasaḥ varṇaḥ iva varṇaḥ।
nisargacitraṃ ālikhati citrakāraḥ ākāśaṃ nīlena varṇena varṇayituṃ vyasmarat।
nah
aṇḍagranthiḥ, vṛṣaṇaḥ, muṣkaḥ, koṣaḥ, koṣakaḥ, kośaḥ, muñcakaḥ, tīkṣṇam
purūṣasya aṇḍakośasya saḥ granthī yasmāt śukravindavaḥ niḥsaranti।
aṇḍagrantheḥ vikārāt saḥ pitā na bhavati।
nah
nirjanaḥ, vijanaḥ
janaśūnyaṃ sthānam।
saḥ nirjane sthale vasati।
nah
prāṇī, jantuḥ, cetanaḥ, jīvī, janmī, śarīrī, paśuḥ, tiryaṅ
yasmin prāṇāḥ santi।
pṛthivyāṃ naike prāṇinaḥ santi। / karmātmanāñca devānāṃ saḥ asṛjat prāṇināṃ prabhuḥ।sādhyānāñca gaṇaṃ sūkṣmaṃ yajñañcaiva sanātanam।
nah
sphaṭaḥ, phaṇaḥ, phuṭaḥ, sarpaphaṇaḥ, sphuṭaḥ, kālāpaḥ, darvaḥ, darviḥ, darvī
sarpāvayavaviśeṣaḥ।
svarakṣaṇārthaṃ nāgaḥ sphaṭam unnayati।
nah
śrāvaṇaḥ, nabhāḥ, nabhaḥ, śrāvaṇikaḥ
māsabhedaḥ cāndrasaṃvatsare dvādaśamāsāntargatapañcamaḥ māsaḥ।
śrāvaṇe strīvargaḥ dolākrīḍāyām anunandati।
nah
pauṣaḥ, taiṣaḥ, sahasyaḥ, pauṣikaḥ, haimanaḥ, tiṣyaḥ, tiṣyakaḥ
māsabhedaḥ cāndrasaṃvatsare dvādaśamāsāntargatadaśamaḥ māsaḥ।
pauṣe atiśītatā asti।
nah
vikīrṇa, prakīrṇa, ākīrṇaḥ, avakīrṇaḥ, kīrṇaḥ, vikṣipta, vyasta, suvyasta, udasta, prasāritaḥ, vidhūtaḥ, asaṃhata
itastataḥ kṣiptaḥ।
khagāḥ bhūmyām vikīrṇān annakaṇān avacinvanti।
nah
arjunaḥ
yaḥ pitroḥ ekākī putraḥ asti।
śyāmaḥ mama arjunaḥ asti।
nah
rajjuḥ, pāśaḥ, dāma, dāmanī, dāmā, guṇaḥ, sūtram, śaṇatantuḥ, śaṇasūtram, sandānam, rasanā, śullam, śulvaḥ, vaṭaḥ, varāṭaḥ, varāṭakaḥ, dorakaḥ
kārpāsādibhiḥ vinirmitaṃ dīrghaṃ tathā ca sūtraṃ yat prāyaḥ bandhanārthe upayujyate।
grāmīṇāḥ coraṃ rajjvā badhnanti।
nah
siṃhaḥ, mṛgendraḥ, pañcāsyaḥ, haryakṣaḥ, keśarī, hariḥ, pārīndraḥ, śvetapiṅgalaḥ, kaṇṭhīravaḥ, pañcaśikhaḥ, śailāṭaḥ, bhīmavikramaḥ, saṭāṅkaḥ, mṛgarāṭ, mṛgarājaḥ, marutjlavaḥ, keśī, lamnaukāḥ, karidārakaḥ, mahāvīraḥ, śvetapiṅgaḥ, gajamocanaḥ, mṛgāriḥ, ibhāriḥ, nakharāyudhaḥ, mahānādaḥ, mṛgapatiḥ, pañcamukhaḥ, nakhī, mānī, kravyādaḥ, mṛgādhipaḥ, śūraḥ, vikrāntaḥ, dviradāntakaḥ, bahubalaḥ, dīptaḥ, balī, vikramī, dīptapiṅgalaḥ
vanyapaśuḥ- mārjārajātīyaḥ hiṃsraḥ tathā ca balavān paśuḥ।
asmin kāvye kavinā śivarāyasya tulanā siṃhaiḥ kṛtā।
nah
puruṣaḥ, naraḥ, nā, manuṣyaḥ, mānuṣaḥ, mānavaḥ, manujaḥ, janaḥ, pumān, martyaḥ, pūruṣaḥ, manuḥ, pañca़janaḥ, manubhūḥ, puṃvyaktiḥ, vīraḥ, mālaḥ, vṛdhasānaḥ, vṛdhasānuḥ, carṣaṇiḥ, bhūspṛk
pumān mānavajātīyaḥ।
dvidhā kṛtvātmano deham arddhena puruṣo'bhavat। arddhena nārī tasyāṃ sa virājam asṛjat prabhuḥ।
nah
suvarṇamudrāviśeṣaḥ, suvarṇaḥ
āṅladeśasya suvarṇamudrā prakāraḥ।
āṅladeśataḥ suvarṇamudrāviśeṣam ānayati।
nah
airāvataḥ, śvetahastī, abhramātaṅgaḥ, airāvaṇaḥ, abhramuvallabhaḥ, caturdantaḥ, mallanāgaḥ, indrakuñjaraḥ, hastimallaḥ, sadādānaḥ, sudāmā, śvetakuñjaraḥ, gajāgraṇīḥ, nāgamallaḥ
indrasya gajaḥ yaḥ pūrvadiśaḥ diggajaḥ asti।
samudramanthanāt airāvataḥ api prāptaḥ।
nah
ghanaḥśyāma, atiśyāma
adhikakṛṣṇavarṇaḥ।
ghanaḥśyāmāt puruṣāt bālakāḥ bhītāḥ।
nah
prekṣakaḥ, prekṣaṇikaḥ, prekṣī, prekṣilokaḥ, draṣṭā, darśī, prekṣamāṇaḥ, pāriṣadaḥ, pāriṣadyaḥ, pariṣadyaḥ, pārṣadaḥ
yaḥ raṅgaṃ paśyati।
nāṭyagṛhe bahavaḥ prekṣakāḥ āsan।
nah
ghrāṇam, nāsā, nāsikā, nasā, nasyā, ghoṇā, gandhavāhaḥ, gandhajñā, gandhanālī, ghratiḥ, nāḥ, nastaḥ, nāsikyam, nāsikyakam, siṅghinī, vikūṇikā, tanubhasrā, nakram, nakuṭam, narkuṭakam
avayavaviśeṣaḥ, jighrate anena iti।
nyāyamatena ghrāṇasya gandhagrāhitvam iti guṇaḥ।
nah
karṇaḥ, śrotram, śrutiḥ, śravaḥ, śravaṇam, śrotaḥ, śabedagrahaḥ, dhvanigrahaḥ, śabdādhiṣṭhānam, paiñjūṣaḥ, kuharam, śravaṇendriyam
avayavaviśeṣaḥ, śrutimaṇḍalam।
śrutyā śobhate karṇaḥ na kuṇḍalaiḥ।
nah
śikharam, śṛṅgam, kūṭaḥ, kakud, kakudaḥ, kakudam, cūḍā, parvatāgram, śailāgram, adriśṛṅgam, daśanaḥ, vātarāyaṇaḥ, ṭaṅkaḥ, giriśṛṅgaḥ
parvatasya śiro'gram।
bhāratīyena parvatārohiṇā himālayasya śikhare bhāratasya trivarṇāḥ dhvajaḥ adhiropitā।
nah
phenaḥ, maṇḍaḥ, hiṇaḍiraḥ, abdhikaphaḥ, jalahāsaḥ, phenakaḥ, maṇḍam, kārottaraḥ, kārūjaḥ, parañjaḥ
taraladravyasya uparisamutthitaḥ vudvudākārāḥ।
bālakaḥ phenaiḥ khelati।
nah
aṅkuśagrahaḥ, ādhoraṇaḥ, hastipakaḥ, ibhapaḥ, gajavāhaḥ
gajasya vāhakaḥ।
gajaḥ aṅkuśagrahasya niyantraṇāt pare gataḥ।
nah
svābhimānah īna, asvābhimānī, svābhimānaśūnya
yaḥ svābhimānena rahitaḥ।
svābhimānahīnaḥ puruṣaḥ svābhimānam avicintya sarveṣāṃ purataḥ lāṅgulacālanaṃ karoti।
nah
sūkṣmagaṇḍaḥ, avagaṇḍaḥ, kṣudravraṇaḥ, varaṇḍaḥ, varaṇḍakaḥ, raktaspoṭaḥ, raktaspoṭakaḥ, kṣudrasphoṭaḥ, sūkṣmasphoṭaḥ, raktapiṇḍaḥ tanuvraṇaḥ, sūkṣmavraṇaḥ, kacchapikā, raktavaraṭī, raktavaṭī, piḍakaḥ, piḍakā, naraṅgaḥ, muramaṇḍaḥ, irāvellikā
yuvāvasthāyām mukhādiṣu jātaḥ gaṇḍaḥ।
sā sūkṣmagaṇḍe candanādi lepayati।
nah
kāravellaḥ, kaṭhillakaḥ, suṣavī, śuṣavī, kaṇḍuraḥ, kaṇḍakaṭukaḥ, sukāṇḍaḥ, ugrakāṇḍaḥ, kaṭhillaḥ, nāsāsambedanaḥ, paṭuḥ
latāviśeṣaḥ-yasya phalaṃ kaṭuḥ tathā ca raktapittaroge supathyakārī।
saḥ kāravelle kīṭanāśakabheṣajaṃ siñcayati।
nah
kalpita, parikalpita, kālpanika, manaḥkalpita, kṛtrima, kṛtaka
yad manasā nirmitaṃ racitam vā।
śyāmasya kathanam aviśvasyaṃ tasya kathanaṃ kalpitam syāt।
nah
dhanikaḥ, dhanāḍhyaḥ, dhanī, dhanavān, sadhanaḥ, lakṣmīvān, śrīmān, dhaneśvaraḥ, lakṣmīśaḥ, ibhyaḥ, saśrīkaḥ, koṣavān, sampattimān, samṛddhaḥ, mahādhanaḥ, bahudhanaḥ, vittavān, vasumān, arthavān, arthānvitaḥ, sārthaḥ, dhanasampannaḥ, dhanasamṛddhaḥ, dhanavipulaḥ, khadiraḥ
yaḥ dhanena sampannaḥ।
dhanāḍhyena paropakārāya phaladāyinaḥ vṛkṣasya iva bhāvyam।
nah
brāhmaṇaḥ, dvijaḥ, vipraḥ, dvijottamaḥ, dvijātiḥ, dvijanmā, agrajanmā, bhūdevaḥ, agrajātakaḥ, sūtrakaṇṭhaḥ, jyeṣṭhavarṇaḥ, vaktrajaḥ, maitraḥ, vedavāsaḥ, nayaḥ, ṣaṭkarmā, gurūḥ, brahmā
hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ prathamasya brāhmaṇavarṇasya ko'pi pumān yasya śāstre nirūpitāḥ dharmāḥ adhyayanaṃ yajanaṃ dānañca santi।
na krudhyet na prahṛṣyet ca mānito'mānitaśca yaḥ। sarvabhūteṣu abhayadastaṃ devā brāhmaṇaṃ viduḥ॥
nah
vaṃśajaḥ, santānaḥ, santānam, santatiḥ, apatyam, pravaram, prajā, sūnuḥ, prasavaḥ, prasūtiḥ, tantuḥ
vaṃśe jātaḥ।
vayaṃ manoḥ vaṃśajāḥ।
nah
akampana, akampitatā, spandanah īnatā
kampanarahitasya bhāvaḥ।
kānicana vastūni kampanarahitāni dṛśyante paraṃ teṣu kampanāni bhavanti।
nah
vijayā, trailokyavijayā, bhaṅgā, indrāśanaḥ, indrāsanam, jayā, gañjā, vīrapatrā, capalā, ajayā, ānandā, harṣiṇī, mādinī, saṃvidā
vṛkṣaviśeṣaḥ, mādakadravyayuktaḥ vṛkṣaḥ āyurvede asya vātakaphāpahatvam ādi guṇāḥ proktāḥ।
trailokye vijayapradeti vijayā śrīdevarājapriyā।
nah
nimbaḥ, ariṣṭaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ, mālakaḥ, picumardaḥ, arkapādapaḥ, kaiṭaryaḥ, varatvacaḥ, chardighnaḥ, prabhadraḥ, pāribhadrakaḥ, kākaphalaḥ, kīreṣṭaḥ, netā, sumanāḥ, viśīrṇaparṇaḥ, yavaneṣṭaḥ, pītasārakaḥ, śītaḥ, picumandaḥ, tiktakaḥ, kīkaṭaḥ, śūkamālakaḥ
vṛkṣaviśeṣaḥ asya guṇāḥ tiktatvaśītatvakaphavraṇakrimivamiśophaśāntikāritvādayaḥ।
nimbaḥ atīva upayogī vṛkṣaḥ asti।
nah
arṇaḥ, śākaḥ, śākākhyaḥ, karacchadaḥ, kharapatraḥ, arjunopamaḥ, alīnaḥ, mahāpatraḥ
vṛkṣaviśeṣaḥ yasya dāruḥ atīva dṛḍhaḥ vartate।
etad arṇasya āsandam asti।
nah
aśvarathaḥ, vāhanam, yānam, gantrī, vāhaḥ, śatāṅgaḥ, syandanaḥ
prācīnakālīyaṃ tad vāhanaṃ yad aśvena aśvaiḥ vā uhyate।
mahābhārate bhagavān śrīkṛṣṇaḥ arjunasya rathasya sārathiḥ āsīt।
nah
varṇaḥ
hindūnāṃ catvāraḥ vibhāgāḥ brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ ca।
varṇeṣu brāhmaṇaḥ śreṣṭhaḥ।
nah
buddhakālīnaḥ hastalekhaḥ, buddhakālīnaḥ hastalikhitaḥ
buddhakāle likhitāni bastalikhitāni।
sāranāthanagaryāṃ buddhakālīnāni hastalekhāni upalabdhāni।
nah
māṣaḥ, kuruvindaḥ., dhānyavīraḥ, vṛṣākaraḥ, māṃsalaḥ, pitṛbhojanaḥ
dhānya-viśeṣaḥ, māṣasya kapotavarṇīyākṣayuktakṛṣṇaphalāni kuṭṭayitvā āsphuṭīkṛtya ca caṇakāḥ bhakṣyante āyurvede asya guṇaviśeṣāḥ snigdhatva-bahumalakaratva-śoṣaṇatva-śleṣmakāritvādayaḥ nirdiṣṭāḥ jhaṭiti rakta-pitta-prakopaṇatvam।
śrama-sukhavadbhiḥ naraiḥ māṣāḥ nityaṃ sevanīyāḥ iti bahubhiḥ manyate
nah
paścimavāyuḥ, paścimapavanaḥ
paścimadiktaḥ vān vāyuḥ।
adya prātaḥkālataḥ eva paścimavāyuḥ vahati।
nah
bhakṣyāpaṇaḥ
saḥ āpaṇaḥ yatra khādyapadārthāḥ prāpyante।
tena bhakṣyāpaṇāt vyañjanāni krītāni।
nah
grāma-pradhānaḥ, grāmapatiḥ
janaiḥ nirvācitaḥ grāmasya pradhānaḥ।
mama pitāmahaḥ dīrghakālaṃ yāvat grāmapradhānaḥ āsīt।
nah
kṛśāṅgaḥ, tanuḥ, pratanuḥ, vitanuḥ, kṣīṇaḥ, sūkṣmaḥ, kṣāmaḥ, kṛśaḥ, śīrṇaḥ, avipulaḥ
yasya śarīraṃ kṛśam asti।
kṛśāṅgena yuvakena sā dhāvanapratiyogitā jitā।
nah
śavaḥ, mṛtakam, kuṇapaḥ, kṣitivardhanaḥ
mṛtaśarīram।
mṛtyoḥ paścād śavaṃ dahati।
nah
vāyavī, vāyukoṇaḥ, vāyudiśā
uttarapaścimā dik।
atra sthānāt tasya gṛham vāyavyām diśi vartate।
nah
vṛkaḥ, kokaḥ, araṇyāśvā, īhāmṛgaḥ, īhāvṛkaḥ, chāgabhojī, janāśanaḥ
paśuviśeṣaḥ- kukkurapramāṇamṛgaghnajantuviśeṣaḥ।
meṣapālaḥ vṛkaṃ dṛṣṭvā bibheti।
nah
dūtaḥ, sandeśaharaḥ, sandeśahārakaḥ, vārtābaraḥ, vārtāyanaḥ, vācikaharaḥ, ākhyāyakaḥ, adhvagaḥ, prayojyaḥ, sañcārakaḥ, cāraḥ, dhāvakaḥ, samācāradāyakaḥ, kāryaṅkaraḥ, nisṛṣṭārthaḥ
yaḥ sandeśaṃ harati।
aṅgadaḥ rāmasya dūtaḥ bhūtvā rāvaṇasya pārśve gataḥ।
nah
saujanyam, sādhutā, sajjanatā, sabhyatā, sattvavṛttiḥ, uttamatā, uttamatvam, guṇaḥ, praśastatā, praśastatvam, sadbhāvaḥ, sāttvikaḥ, sāttvikatā, sādhubhāvaḥ, sujanatā, sujanatvam, sauṣṭha, kulīnatā
sujanasya bhāvaḥ।
pāṭhaśālāyāṃ tasya saujanyaṃ khyātam। / saujanyam varavaṃśajanma vibhavo dirghāyurārogyatā vijñatvaṃ vinayitvaṃ indriyavaśaḥ satpātradāne ruciḥ sanmantrī susutaḥ priyā priyatamā bhaktiśca nārāyaṇe satpuṇyena vinā trayodaśaguṇāḥ saṃsāriṇāṃ durlabhāḥ।
nah
cakoraḥ, candrikāpāyī, kaumudījīvanaḥ
khagaviśeṣaḥ- candrapremī bṛhat khagaḥ।
cakoraḥ śaśinaṃ dhyāyati।
nah
śṛṅgam, viṣāṇaḥ, viṣāṇī, viṣāṇam, kūṇikā, kāhalaḥ, kāhalā, kāhalikā
avayavaviśeṣaḥ saḥ kaṭhoraḥ avayavaḥ yaḥ khurayuktānāṃ paśūnāṃ mastiṣke vartate।
vṛṣabhasya śṛṅgam abhidat।
nah
mahiṣaḥ, lulāpaḥ, sairibhaḥ, yamāhanaḥ, viṣajvaran, vaṃśabhīruḥ, rajasvalaḥ, ānūpaḥ, raktākṣaḥ, aśvāriḥ, krodhī, kaluṣaḥ, mattaḥ, viṣāṇī, gavalī, balī
mahiṣajātīyaḥ pumān paśuḥ।
saḥ mahiṣaṃ halena yunakti।
nah
varāhaḥ, śūkaraḥ, stabdharomā, romeśaḥ, kiriḥ, cakradraṃṣṭraḥ, kiṭiḥ, daṃṣṭrī, kroḍaḥ, dantāyudhaḥ, balī, pṛthuskandhaḥ, potrī, ghoṇī, bhedanaḥ, kolaḥpotrāyudhaḥ, śūraḥ, bahvapatyaḥ, radāyudhaḥ
grāmyapaśuḥ- yasya māṃsaṃ janaḥ atti।
tasya prāṅgaṇe varāhāḥ santi।
nah
alindaḥ, praghāṇaḥ, praghaṇaḥ, ālindaḥ, saudhatalam, valabhī
bahirdvārasaṃlagnacaturasrapaṭalaḥ।
śukāṅganīlopalanirmitānāṃ lipteṣu bhāsā gṛhadehalīnām। yasyām alindeṣu na cakrureva mugdhāṅganā gomayagomukhāni।
nah
śūdraḥ, pādajaḥ, avaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ, dāsaḥ, antyajanmā, jaghanyaḥ, dvijasevakaḥ
hindūnāṃ caturvarṇāntargataḥ caturthaḥ varṇaḥ।
adhunāpi naike janāḥ śūdrasya sparśaṃ pāpam iti manyante।
nah
prākāraḥ, varaṇaḥ, sālaḥ
vapropari anyatra vā iṣṭakādiracitaveṣṭanam।
prasthe hastadvayāt pūrvaṃ dīrghe hastatrayantathā। gṛhiṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca।।
nah
tarakṣu, daṃṣṭrī, ghoradarśanaḥ, mṛgājīvaḥ, mṛgādaḥ, yuyukkhuraḥ, tilitsaka
śṛgālajātīyaḥ śvasadṛśaḥ niśācaraḥ vanyaḥ paśuḥ viśeṣataḥ āphrikādeśe dakṣiṇāśiyākhaṇḍe ca vidyate।
vyādhena ekameva āghātaṃ kṛtvā tarakṣuḥ hataḥ।
nah
sugandhaḥ, sugandham, surabhiḥ, ghrāṇatarpaṇaḥ
śobhano gandhaḥ।
candanataroḥ sugandham dūrāt api ghrātuṃ śakyate।
nah
śabdaḥ, dhvaniḥ, svanaḥ, nisvanaḥ, svānaḥ, nisvānaḥ, nādaḥ, ninādaḥ, ninadaḥ, nāditaḥ, anunādaḥ, nirhrādaḥ, saṃhrādaḥ, nirghoṣaḥ, ghoṣaḥ, nighuṣṭam, ravaḥ, rāvaḥ, ārāvaḥ, virāvaḥ, saṃrāvaḥ, āravaḥ, svaraḥ, dhvānaḥ, dhvanaḥ, nidhvānaḥ, svaniḥ, svanitam, kvaṇaḥ, raṇaḥ, kuṇindaḥ, ghuḥ, pratyayaḥ, tumulaḥ
yaḥ śrutimpannaḥ।
tīvreṇa śabdena tasya ekāgratā bhagnā।
nah
śaṅkhaḥ, kambuḥ, kambojaḥ, abjaḥ, arṇobhavaḥ, pāvanadhvanāḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ, kasruḥ, daram, jalajaḥ, revaṭaḥ
jantuviśeṣaḥ, samudrodbhavajantuḥ।
śaṅkhaḥ jalajantuḥ asti। / bhaktatūryaṃ gandhatūryaṃ raṇatūryaṃ mahāsvanaḥ saṃgrāmapaṭahaḥ śaṅkhastathā cābhayaḍiṇḍima।
nah
digambarasādhuḥ, kṣapaṇaḥ
jainasādhuḥ yaḥ digeva vastram iti manyate।
atra digambarasādhuḥ vasati।
nah
bauddhabhikṣuḥ, jātakaḥ, bhadantaḥ, bhikṣuḥ, śramaṇaḥ, śrāvakaḥ
saḥ sādhuḥ yaḥ bauddhadharmasya upāsakaḥ।
kuśīnagare naike bauddhabhikṣavaḥ dṛśyante।
nah
samudāyaḥ, saṅghaḥ, samūhaḥ, saṅghātaḥ, samavāyaḥ, sañcayaḥ, gaṇaḥ, gulmaḥ, gucchaḥ, gucchakaḥ, gutsaḥ, stavakaḥ, oghaḥ, vṛndaḥ, nivahaḥ, vyūhaḥ, sandohaḥ, visaraḥ, vrajaḥ, stomaḥ, nikaraḥ, vātaḥ, vāraḥ, saṃghātaḥ, samudayaḥ, cayaḥ, saṃhatiḥ, vṛndam, nikurambam, kadambakam, pūgaḥ, sannayaḥ, skandhaḥ, nicayaḥ, jālam, agram, pacalam, kāṇḍam, maṇḍalam, cakram, vistaraḥ, utkāraḥ, samuccayaḥ, ākaraḥ, prakaraḥ, saṃghaḥ, pracayaḥ, jātam
ekasmin sthāne sthāpitāni sthitāni vā naikāni vastūni।
asmin samudāye naikāḥ mahilāḥ santi।
nah
kamalam, padmaḥ, utpalam, kumudam, kumud, nalinam, kuvalayam, aravindam, mahotpalam, paṅkajam, paṅkeruham, sarasijam, sarasīruham, sarojam, saroruham, jalejātam, ambhojam, vāryudbhavam, ambujam, ambhāruham, puṇḍarīkam, mṛṇālī, śatapatram, sahasrapatram, kuśeśayam, indirālayam, tāmarasam, puṣkaram, sārasam, ramāpriyam, visaprasūnam, kuvalam, kuvam, kuṭapam, puṭakam, śrīparṇaḥ, śrīkaram
jalapuṣpaviśeṣaḥ yasya guṇāḥ śītalatva-svādutva-raktapittabhramārtināśitvādayaḥ।
asmin sarasi nānāvarṇīyāni kamalāni dṛśyante। / kamalaiḥ taḍāgasya śobhā vardhate।
nah
bāṇa, śaraḥ, vājī, iṣuḥ, śāyakaḥ, kāṇḍaḥ, śalya, vipāḍhaḥ, viśikhaḥ, pṛṣatkaḥ, patrī, bhallaḥ, nārācaḥ, prakṣveḍanaḥ, khagaḥ, āśugaḥ, mārgaṇaḥ, kalambaḥ, ropaḥ, ajimbhagaḥ, citrapucchaḥ, śāyakaḥ, vīrataraḥ, tūṇakṣeḍaḥ, kāṇḍaḥ, viparṣakaḥ, śaruḥ, patravāhaḥ, asrakaṇṭakaḥ
asraviśeṣaḥ, saḥ sūciyuktaḥ daṇḍaḥ yaḥ cāpena niḥkṣipyate।
bāṇasya āghātena khagaḥ āhataḥ।
nah
jñānam, parijñānam, vijñānam, abhijñānam, bodhaḥ, dodhanam, prabodhaḥ, avabodhaḥ, udbodhaḥ, prajñā, upalabdhiḥ, vedanam, saṃvedanaḥsaṃvedanam, avagamaḥ, pramā, pramitiḥ, samudāgamaḥ, upalambhaḥ, jñaptiḥ, pratītiḥ, jñātṛtvam, vettṛtvam, vipaśyam
vastūnām antaḥkaraṇe bhāsaḥ।
kanyākumārīnagare ātmacintanamagnena vivekānandena svāminā ātmanaḥ jñānaṃ prāptam।
nah
śāsakīyavidhijñaḥ
yasya vidhijñasya niyuktiḥ śāsanam karoti tataśca yaḥ nyāyālaye śāsanapakṣam upasthāpayati।
śāsakīyavidhijñena śāsanapakṣam upasthāpayatā śāsanapakṣaḥ dṛḍhaṃ pratipāditaḥ।
nah
bhīruḥ, bhītaḥ, bhīrukaḥ, bhīruhṛdayaḥ, bhayaśīlaḥ, hariṇahṛdayaḥ, kātaraḥ, trasruḥ, dīnacetanaḥ, dīnaḥ, asāhasikaḥ, bhayāturaḥ
yaḥ bibheti।
bhīruḥ mriyate naikavāraṃ vīraḥ ekavāram।
nah
yoddhā, yodhaḥ, yodheyaḥ, yuyudhānaḥ, prahārī, bhaṭaḥ, subhaṭaḥ, vīraḥ, rathī, syandanārohaḥ, raṇapaṇḍitaḥ, vikrīntaḥ, jājī, jajaḥ
yaḥ yuddhaṃ karoti।
yoddhṛṇāṃ kṛte raṇe maraṇaṃ varam।
nah
tajjñaḥ, kuśalaḥ, nipuṇaḥ, vijñaḥ, abhijñaḥ, kuśalaḥ
yaḥ viṣayam saviśeṣaṃ jānāti।
saḥ tvagrogasya tajjñaḥ asti।
nah
vikīrṇacetas, dhyānah īna, atallīna
yasmin dhyānasya abhāvaḥ asti।
vikīrṇacetāḥ bālakāḥ paṭhane durbalāḥ santi।
nah
prāṇāntaka, prāṇaghātaka, mārātmaka, vyāpādaka, ātyayika, prāṇāntika, jīvāntaka, prāṇahārin, prāṇāpahārin, mṛtyujanaka, nidhanakārin, viṣatulya, saviṣa, kālakalpa, prāṇanāśaka, marmāntika, prāṇahāraka
yaḥ prāṇān harati antaṃ karoti vā।
tena prāṇāntakaṃ viṣaṃ pītvā svajīvanasya antaṃ kṛtam।
nah
paurāṇikajanaḥ
saḥ puruṣaḥ yasyāḥ varṇanaṃ purāṇeṣu dhārmikagrantheṣu vā prāpyate।
tasmai paurāṇikajanānāṃ kathā rocate।
nah
pāṇḍavaḥ, pāṇḍunandanaḥ
rājñaḥ paṇḍoḥ pañca putrāḥ।
mahābhāratasya yuddhe pāṇḍavāḥ vijayaśrīṃ prāptavantaḥ।
nah
sāvadhānam, sākūtam, avadhānāt, avahitam, manaḥpraveśena, pramāda-vyatirekeṇa
samyak avadhānena saha vinā kim api pramādāt vā।
kimapi kāryaṃ sāvadhānaṃ kuru।
nah
nirdayaḥ, niṣṭhuraḥ, krūrācāraḥ, durācāraḥ, durvṛttaḥ, puruṣapaśuḥ, asabhyajanaḥ
yasya manasi dayā nāsti।
hiṭalaraḥ nirdayaḥ āsīt।
nah
akṣaram, varṇaḥ, varṇam
mātṛkāpāṭhasthaḥ svaraḥ vyañjanaṃ vā।
akṣaraiḥ paṭhanam ārabhyate।
nah
jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam
sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।
jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।
nah
stanaḥ, kucaḥ, urojaḥ, vakṣojaḥ, payodharaḥ, vakṣoruhaḥ, urasijaḥ
strī-avayavaviśeṣaḥ।
aromaśau stanau paunau ghanāvaviṣamau śubhau
nah
kavacam, kavacaḥ, varma, tanutram, tanutrāṇam, vāravāṇaḥ, kañcukaḥ, daṃśanam, sannāhaḥ, tanuvāram, sajjā, tvaktram
yuddhe yodhasya surakṣāpradāyakaṃ lohamayam āvaraṇam।
ākramaṇāt rakṣaṇārthe yoddhā kavacaṃ dhārayati।
nah
kāmadevaḥ, kāmaḥ, madanaḥ, manmathaḥ, māraḥ, pradyumnaḥ, mīnaketanaḥ, kandarpaḥ, darpakaḥ, anaṅgaḥ, pañcaśaraḥ, smaraḥ, śambarāriḥ, manasijaḥ, kusumeṣuḥ, ananyajaḥ, ratināthaḥ, puṣpadhanvā, ratipatiḥ, makaradhvajaḥ, ātmabhūḥ, brahmasūḥ, viśvaketuḥ, kāmadaḥ, kāntaḥ, kāntimān, kāmagaḥ, kāmācāraḥ, kāmī, kāmukaḥ, kāmavarjanaḥ, rāmaḥ, ramaḥ, ramaṇaḥ, ratināthaḥ, ratipriyaḥ, rātrināthaḥ, ramākāntaḥ, ramamāṇaḥ, niśācaraḥ, nandakaḥ, nandanaḥ, nandī, nandayitā, ratisakhaḥ, mahādhanuḥ, bhrāmaṇaḥ, bhramaṇaḥ, bhramamāṇaḥ, bhrāntaḥ, bhrāmakaḥ, bhṛṅgaḥ, bhrāntacāraḥ, bhramāvahaḥ, mohanaḥ, mohakaḥ, mohaḥ, mātaṅgaḥ, bhṛṅganāyakaḥ, gāyanaḥ, gītijaḥ, nartakaḥ, khelakaḥ, unmattonmattakaḥ, vilāsaḥ, lobhavardhanaḥ, sundaraḥ, vilāsakodaṇḍaḥ
kāmasya devatā।
kāmadevena śivasya krodhāgniḥ dṛṣṭaḥ।
nah
sphuliṅgaḥ, sphuliṅgakaḥ, visphuliṅgaḥ, agnilavaḥ, agnikaṇaḥ, vahnikaṇaḥ
agneḥ kaṇikā।
sphuliṅgena vastre chedaḥ jātaḥ।
nah
prāṇī, cetanaḥ, janmī, jantuḥ, janyuḥ, śarīrī, jīvaḥ
prāṇaviśiṣṭaḥ।
asmin viśve naike prāṇinaḥ santi।
nah
caraṇaḥ, aṅghriḥ, pādaḥ, pat
avayavaviśeṣaḥ, aṅgulitaḥ āpārṣṇi bhāgaḥ yena manuṣyādayaḥ caranti।
prabhurāmacandrasya caraṇaiḥ daṇḍakāraṇyam punītam।
nah
mūlam, aṅghriḥ, aṃrhiḥ, bradhnaḥ, vradhna, pādaḥ, caraṇam, caraṇaḥ, padam
vṛkṣādibhyaḥ bhūmyāntargataḥ bhāgaḥ yena te annaṃ jalaṃ ca gṛhṇanti।
āyurvede naikāni mūlāni roganivāraṇārthe upayujyate।
nah
agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ
tejaḥpadārthaviśeṣaḥ।
parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।
nah
hanumān, pavanaputraḥ, pavanasutaḥ, pavanakumāraḥ, añjanīnandanaḥ, āñjaneya, kapīśaḥ, kesarīnandanaḥ, vātātmajaḥ, mārutiḥ, manumān, yogacaraḥ, anilī, hiḍimbāramaṇaḥ, rāmadūtaḥ, arjūnadhvajaḥ, marutātmajaḥ, vātātmajaḥ, anilātmajaḥ, kapīndraḥ
pavanasya putraḥ yaḥ balaśālī tathāca amaraḥ asti।
hanumān rāmasya bhaktaḥ asti।
nah
candanaḥ, yāmyaḥ, malayajaḥ, mahāgaṃdham, mālayaḥ
vṛkṣaviśeṣaḥ yasya dāru sugandhī asti।
dakṣiṇabhārate candanasya vanāni santi।
nah
śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ
devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।
śivasya arcanā liṅgarūpeṇa pracalitā asti।
nah
khagaḥ, vihagaḥ, pakṣī, pakṣiṇī, vihaṅgaḥ, vihaṅgamaḥ, patagaḥ, patrī, patatrī, vihāyāḥ, garutmān, nīḍajaḥ, nīḍodbhavaḥ, dvijaḥ, aṇḍajaḥ, nagaukāḥ, pakṣavāhanaḥ, śakuniḥ, śakunaḥ, vikiraḥ, viṣkiraḥ, vājī, patan, śakuntaḥ, nabhasaṅgamaḥ, patrarathaḥ, viḥ, pitsan
yasya pakṣau cañcuḥ vidyate tathā ca yaḥ aṇḍakoṣāt jāyate।
taḍāge naike citrāḥ khagāḥ santi।
nah
sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ
jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati।
sarpāḥ śūnyāgāre vasanti।
nah
vighnaḥ, antarāyaḥ, pratyūhaḥ, vyavadhānam
yad kāryaṃ vihanyate।
asmin kārye vighnaṃ na āgacchet ataḥ vighnavināyakaṃ pūjayāmi।
nah
cittam, manaḥ
prāṇinām anusandhānātmikāntaḥkaraṇavṛttiḥ।
kaḥ jānāti anyasya cittam।
nah
andhaḥ, andhakaḥ, acakṣūḥ, vicakṣūḥ, gatākṣaḥ, anakṣaḥ, dṛṣṭihīnaḥ, netrahīnaḥ, cakṣuhīnaḥ
netrendriyavikalaḥ।
śyāmaḥ andhaṃ janaṃ mārgapāraṃ nayati।
nah
meghaḥ, abhramam, vārivāhaḥ, stanayitnuḥ, balābakaḥ, dhārādharaḥ, jaladharaḥ, taḍitvān, vāridaḥ, ambubhṛt, ghanaḥ, jīmūtaḥ, mudiraḥ, jalamuk, dhūmayoniḥ, abhram, payodharaḥ, ambhodharaḥ, vyomadhūmaḥ, ghanāghanaḥ, vāyudāruḥ, nabhaścaraḥ, kandharaḥ, kandhaḥ, nīradaḥ, gaganadhvajaḥ, vārisuk, vārmuk, vanasuk, abdaḥ, parjanyaḥ, nabhogajaḥ, madayitnuḥ, kadaḥ, kandaḥ, gaveḍuḥ, gadāmaraḥ, khatamālaḥ, vātarathaḥ, śnetanīlaḥ, nāgaḥ, jalakaraṅkaḥ, pecakaḥ, bhekaḥ, darduraḥ, ambudaḥ, toyadaḥ, ambuvābaḥ, pāthodaḥ, gadāmbaraḥ, gāḍavaḥ, vārimasiḥ, adriḥ, grāvā, gotraḥ, balaḥ, aśnaḥ, purubhojāḥ, valiśānaḥ, aśmā, parvataḥ, giriḥ, vrajaḥ, caruḥ, varāhaḥ, śambaraḥ, rauhiṇaḥ, raivataḥ, phaligaḥ, uparaḥ, upalaḥ, camasaḥ, arhiḥ, dṛtiḥ, odanaḥ, vṛṣandhiḥ, vṛtraḥ, asuraḥ, kośaḥ
pṛthvīstha-jalam yad sūryasya ātapena bāṣparupaṃ bhūtvā ākāśe tiṣṭhati jalaṃ siñcati ca।
kālidāsena meghaḥ dūtaḥ asti iti kalpanā kṛtā
nah
viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ
devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।
ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।
nah
sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ
pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca।
sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
nah
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nadanuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
nah
candraḥ, kalānāthaḥ, kalādharaḥ, himāṃśuḥ, candramāḥ, kumudabāndhavaḥ, vidhuḥ, sudhāṃśuḥ, śubhrāṃśuḥ, oṣadhīśaḥ, niśāpatiḥ, abjaḥ, jaivātṛkaḥ, glauḥ, mṛgāṅkaḥ, dvijarājaḥ, śaśadharaḥ, nakṣatreśaḥ, kṣapākaraḥ, doṣākaraḥ, niśīthinīnāthaḥ, śarvarīśaḥ, eṇāṅkaḥ, śītaraśmiḥ, samudranavanītaḥ, sārasaḥ, śvetavāhanaḥ, nakṣatranāmiḥ, uḍupaḥ, sudhāsūtiḥ, tithipraṇīḥ, amatiḥ, candiraḥ, citrāṭīraḥ, pakṣadharaḥ, rohiṇīśaḥ, atrinetrajaḥ, pakṣajaḥ, sindhujanmā, daśāśvaḥ, māḥ, tārāpīḍaḥ, niśāmaṇiḥ, mṛgalāñchanaḥ, darśavipat, chāyāmṛgadharaḥ, grahanemiḥ, dākṣāyaṇīpati, lakṣmīsahajaḥ, sudhākaraḥ, sudhādhāraḥ, śītabhānuḥ, tamoharaḥ, tuśārakiraṇaḥ, pariḥ, himadyutiḥ, dvijapatiḥ, viśvapsā, amṛtadīdhitiḥ, hariṇāṅkaḥ, rohiṇīpatiḥ, sindhunandanaḥ, tamonut, eṇatilakaḥ, kumudeśaḥ, kṣīrodanandanaḥ, kāntaḥ, kalāvān, yāminījatiḥ, sijraḥ, mṛgapipluḥ, sudhānidhiḥ, tuṅgī, pakṣajanmā, abdhīnavanītakaḥ, pīyūṣamahāḥ, śītamarīciḥ, śītalaḥ, trinetracūḍāmaṇiḥ, atrinetrabhūḥ, sudhāṅgaḥ, parijñāḥ, sudhāṅgaḥ, valakṣaguḥ, tuṅgīpatiḥ, yajvanāmpatiḥ, parvvadhiḥ, kleduḥ, jayantaḥ, tapasaḥ, khacamasaḥ, vikasaḥ, daśavājī, śvetavājī, amṛtasūḥ, kaumudīpatiḥ, kumudinīpatiḥ, bhūpatiḥ, dakṣajāpatiḥ, oṣadhīpatiḥ, kalābhṛt, śaśabhṛt, eṇabhṛt, chāyābhṛt, atridṛgjaḥ, niśāratnam, niśākaraḥ, amṛtaḥ, śvetadyutiḥ, hariḥ
khagolīyapiṇḍaḥ yaḥ pṛthvīṃ paribhramati।
adhunā mānavaḥ candrasya pṛṣṭhabhāgaṃ gatvā saṃśodhanaṃ karoti।
nah
brahmā, ātmabhūḥ, surajyeṣṭhaḥ, parameṣṭhī, pitāmahaḥ, hiraṇyagarbhaḥ, lokeśaḥ, svayaṃbhūḥ, caturānanaḥ, dhātā, abjayoniḥ, druhiṇaḥ, brahmadevaḥ, viriñciḥ, kamalāsanaḥ, paṅkajāsanaḥ, sraṣṭā, prajāpatiḥ, vedhāḥ, vidhātā, viścasṛṭ, vidhiḥ, nābhijanmā, aṇḍajaḥ, pūrvaḥ, nidhanaḥ, kamalodbhavaḥ, sadānandaḥ, rajomūrtiḥ, satyakaḥ, haṃsavāhanaḥ, hariḥ, pūrṇānandaḥ
devatāviśeṣaḥ yaḥ sṛṣṭeḥ janakaḥ asti।
nāradaḥ brahmaṇaḥ putraḥ asti।
nah
sārasaḥ, puṣkarāhvaḥ, gonardaḥ, nāṅkuraḥ, lakṣmaṇaḥ, lakṣaṇaḥ, sarasīkaḥ, sarotsavaḥ, rasikaḥ, kāmī
khagaviśeṣaḥ।
sārasāya matsyaṃ rocate।
nah
vartikaḥ, vartakaḥ, gāñjikāyaḥ, citrayodhī, phalakhelāḥ, phālakhelāḥ, bhāratī, labaḥ, vartakā, vānāḥ, vārtākaḥ, viṣṇuliṅgī, vyomanāsikā
tittirasadṛśaḥ laghupakṣī।
kecana janāḥ adanārthe vartikām ādatte।
nah
nakulaḥ, piṅgalaḥ, sarpahā, babhruḥ, sūcīvadanaḥ, sarpāri, lohitānanaḥ
jantuviśeṣaḥ yaḥ sarpam atti।
biḍālaḥ nakulam atti।
nah
mandaḥ, tundaparimṛjaḥ, ālasyaḥ, śītakaḥ, anuṣṇaḥ, śītalaḥ, kuṇṭhaḥ, mukhanirīkṣakaḥ, anāśuḥ
avaśyakartavyeṣu apravṛttiśīlaḥ।
mandaḥ kimapi na prāpnoti।
nah
chāyā, bhāvānugā, śyāmā, atejaḥ, bhīruḥ, anātapaḥ, ābhītiḥ, ātapābhāvaḥ, bhāvālīnaḥ
prakāśasya viruddhadiśi dṛśyamānaṃ vastunaḥ agrataḥ pṛṣṭhato vā ākṛtisadṛśaṃ śyāmavarṇīyaṃ pratibimbam।
bālakaḥ chāyāṃ dṛṣṭvā ānanditaḥ।
nah
niṣprayojanam, prayojanah īnataḥ, kāraṇahīnataḥ, uddeśyahīnataḥ, niṣkāraṇam
prayojanasya abhāvaḥ।
niṣprayojanaṃ kāryaṃ na karaṇīyam।
nah
kāmahīna, vāsanāhīna, niṣkāma
yaḥ vāsanā rahitaḥ asti।
svāmī vivekānandaḥ kāmahīnaḥ āsīt।
nah
nirdhanaḥ, daridraḥ, adhanaḥ, dhanah īnaḥ, alpadhanaḥ, nirdhanakaḥ, dīnaḥ, kṣīṇadhanaḥ, dhanaśūnyaḥ, arthahīnaḥ, niḥsvaḥ, gatārthaḥ, niṣkāñcanaḥ
durgataṃ vinirgataṃ vā dhanaṃ yasmāt।
nirdhanaḥ kaṣṭena dhanavān api bhavati।
nah
asabhyaḥ, aśiṣṭaḥ, saṃskārahīnaḥ, asaṃskṛtaḥ, asādhuḥ
yaḥ sabhyaḥ nāsti।
kimartham asabhya iva vartanaṃ karoṣi।
nah
tejomayaḥ, tejomayī, tejomayam, suprabhaḥ, suprabhā, suprabham, tejiṣṭhaḥ, tejiṣṭham, tejiṣṭhā, tejīyān, tejīyasī, tejīyaḥ, atitaijasaḥ, atitaijasī, atitaijasam, atiśobhanaḥ, atiśobhānā, atiśobhanam, atidīptimān, atidīptimat, atidīptimatī, atikāntimān, atitejasvī, atitejasvinī, atikāntimatī, atikāntamat, atiprabhāvān, mahātejāḥ, mahātejaḥ, mahāprabhaḥ, mahāprabhā, mahāprabham, ujjvalaḥ, ujjvalā, ujjvalam, śobhamānaḥ, śobhamānam, śobhamānā, śubhraḥ, śubhrā, śubhram, bhāsvān, bhāsantaḥ, bhāsantā, bhāsantam, bhāsantaḥ, bhānumān, bhāsuraḥ, bhāsurā, bhāsuram
ābhāyuktaḥ।
tasya kumārasya tejomayaṃ mukhaṃ dṛṣṭvā saḥ uccakulajātaḥ iti vicārya ācāryaḥ taṃ śiṣyatvena svīkṛtavān।
nah
antarmukha, antarābhimukha, ātmābhimukha, antarlīnaḥ, antarrataḥ
yaḥ svasya vicārakāryādiṣu rataḥ asti।
sohanaḥ antarmukhaḥ vyaktiḥ asti।
nah
gatihīnaḥ, gatihīnam, gatihīnā, sthiraḥ, sthiram, sthirā
gativirāmāvasthāvān sthāvaraḥ।
eṣaḥ rathaḥ madhye mārgam eva gatihīnaḥ abhavat।
nah
anāhata, apavikṣata, nirvraṇa
yaḥ āghātarahitaḥ asti।
daivavaśāt yānasya durghaṭanāyāṃ sarve janāḥ anāhatāḥ santi।
nah
nityaḥ, nityam, nityā, śāśvatam, śāśvatī, śāśvataḥ, sadātanī, sadātanaḥ, sadātanam, sanātanaḥ, sanātanī, sanātanam
niyamena bhavaḥ,kālatrayavyāpī;
īśvaraḥ śāśvataḥ asti। /mā niṣāda pratiṣṭhāṃ tvamagamaḥ śāśvatīḥ samāḥ yat krauñcamithunād ekamavadhīḥ kāmamohitam।
nah
māṣaḥ, kuruvindaḥ., dhānyavīraḥ, vṛṣākaraḥ, māṃsalaḥ, pitṛbhojanaḥ
sasyaviśeṣaḥ। yasya kapotavarṇīyākṣayuktakṛṣṇaphalāni kuṭṭayitvā āsphuṭīkṛtya ca caṇakāḥ bhakṣyante।
saḥ kṛṣakaḥ māṣasya kṣudravṛkṣān lāti।
nah
brāhmaṇaḥ, dvijaḥ, vipraḥ, dvijottamaḥ, dvijātiḥ, dvijanmā, agrajanmā, bhūdevaḥ, agrajātakaḥ, sūtrakaṇṭhaḥ, jyeṣṭhavarṇaḥ, vaktrajaḥ, maitraḥ, vedavāsaḥ, nayaḥ, ṣaṭkarmā, gurūḥ, brahmā
hindūdharmaśāstrānusāreṇa cāturvarṇyavyavasthāyāṃ prathamo varṇaḥ yasya śāstranirūpitadharmāḥ adhyayanaṃ yajanaṃ dānañca santi।
brāhmaṇyāṃ brāhmaṇāt jāto brāhmaṇaḥ na saṃśayaḥ। kṣatriyāyāṃ tathaiva vaiśyāyām api caiva hi।
nah
abhakṣya, anāhārya, abhojya
bhakṣaṇārthe ayogyaḥ।
etad abhakṣyaṃ vastu asti।
nah
uttarakālīnaḥ
uttarakālena sambandhitam।
tasmai uttarakālīne sāhitye ruciḥ nāsti।
nah
prācīnaḥ, pūrvakālīnaḥ, pūrvakālikaḥ
bhūtakālena sambandhitaḥ।
saḥ prācīnasya mānavavaṃśasya saṃskṛteḥ adhyayanaṃ karoti।
nah
pramukhaḥ, pradhānaḥ
yaḥ gṛhasya dalasya samājasya vā mukhyaḥ asti।
aṭalamahodayaḥ bhāratīyajanatāpakṣasya pramukhaḥ asti।
nah
durguṇaḥ, avaguṇaḥ, doṣaḥ, apaguṇaḥ
saḥ guṇaḥ yaḥ asādhuḥ।
durguṇaḥ sadā parihartavyaḥ।
nah
mūrcchita, niśceṣṭa, aceṣṭa, pramugdha, aceta, cetanāhīna, cetanāśunya, acetana, cetanārahita
kiñcit kālārthe yasya cetanā luptā।
suhṛdasya mṛtyoḥ vārtā śrutvā saḥ murcchitaḥ।
nah
acetanatā, acetanā, cetanāhīnatā, cetanāśūnyatā
cetanāhīnasya avasthā bhāvo vā।
kuṣṭhena pīḍite aṅge acetanatā āgacchati।
nah
acetanatā, cetanah īnatā, cetanāhīnatā
acetanasya avasthā bhāvo vā।
jaḍapadārtheṣu acetanatā dṛśyate।
nah
priya, abhimata, abhīṣṭa, abhīpsita, arya, pariprī, dayita, manaḥpriya, manaḥpraṇīta, manaskānta
yad rocate।
etat mama atīva priyaṃ pustakam asti।
nah
dyutiḥ, ābhā, dīptiḥ, ratnadyutiḥ, ratnadīptiḥ, ratnaprabhā, ratnakiraṇaḥ, prakāśaḥ
ratnasya śobhā prakāśaḥ ca।
saḥ cauraḥ tasya suvarṇakārasya āpaṇād prāptānām ratnānāṃ dyutiṃ dṛṣṭvā harṣabharitaḥ abhavat।
nah
kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ
yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।
sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।
nah
ajaḥ, vastaḥ, chagalakaḥ, stubhaḥ, chagaḥ, chagalaḥ, chāgalaḥ, tabhaḥ, stabhaḥ, śubhaḥ, laghukāmaḥ, krayasadaḥ, varkaraḥ, parṇabhojanaḥ, lambakarṇaḥ, menādaḥ, vukkaḥ, alpāyuḥ, śivāpriyaḥ, avukaḥ, medhyaḥ, paśuḥ, payasvalaḥ
paśuviśeṣaḥ, yaḥ apraśastaḥ, kharatulyanādaḥ, pradīptapucchaḥ kunakhaḥ vivarṇaḥ nikṛttakarṇaḥ dvipamastakaśca।
ajaḥ parvataṃ gacchati।
nah
meṣaḥ, urabhaḥ, meḍhraḥ, meṇḍaḥ, meṇḍhaḥ, meṭhaḥ, eḍakaḥ, ūrṇāyuḥ, uraṇaḥ, romeśaḥ, lomeśaḥ, vṛṣṇiḥ, bheḍaḥ, huḍuḥ, saṃphālaḥ
meṣajātīyaḥ naraḥ।
śṛgālāḥ vane meṣam apaśyan।
nah
devaḥ, devatā, suraḥ, amaraḥ, nirjaraḥ, tridaśaḥ, suparvā, sumanāḥ, tridiveśaḥ, divaukāḥ, āditāyaḥ, diviṣat, lekhaḥ, aditinandanaḥ, ṛbhuḥ, amartyaḥ, amṛtāndhāḥ, barhirmukhā, kratubhuk, gīrvāṇaḥ, vṛndārakaḥ, danujāriḥ, ādityaḥ, vibudhaḥ, sucirāyuḥ, asvapnaḥ, animiṣaḥ, daityāriḥ, dānavāriḥ, śaubhaḥ, nilimpaḥ, svābābhuk, danujadviṭ, dyuṣat, dauṣat, svargī, sthiraḥ, kaviḥ
hindudharmānusārī yaḥ sarvabhūtebhyaḥ pūjanīyāḥ।
asmin devālaye naikāḥ devatāḥ santi।
nah
buddhaḥ, sarvajñaḥ, sugataḥ, dharmarājaḥ, tathāgataḥ, samantabhadraḥ, bhagavān, mārajit, lokajit, jinaḥ, ṣaḍabhijñaḥ, daśabalaḥ, advayavādī, vināyakaḥ, munīndraḥ, śrīghanaḥ, śāstā, muniḥ, dharmaḥ, trikālajñaḥ, dhātuḥ, bodhisattvaḥ, mahābodhiḥ, āryaḥ, pañcajñānaḥ, daśārhaḥ, daśabhūmigaḥ, catustriṃśatajātakajñaḥ, daśapāramitādharaḥ, dvādaśākṣaḥ, trikāyaḥ, saṃguptaḥ, dayakurcaḥ, khajit, vijñānamātṛkaḥ, mahāmaitraḥ, dharmacakraḥ, mahāmuniḥ, asamaḥ, khasamaḥ, maitrī, balaḥ, guṇākaraḥ, akaniṣṭhaḥ, triśaraṇaḥ, budhaḥ, vakrī, vāgāśaniḥ, jitāriḥ, arhaṇaḥ, arhan, mahāsukhaḥ, mahābalaḥ, jaṭādharaḥ, lalitaḥ
bauddhadharmasya pravartakaḥ yaṃ janāḥ īśvaraṃ manyante।
kuśīnagaram iti buddhasya parinirvāṇasthalaṃ iti khyātam।
nah
amlānaḥ, vimlānaḥ, avikalaḥ, aśuṣkaḥ
yad na śuṣkam abhavat।
sītayā devālaye amlānāni puṣpāṇi arpitā।
nah
mūrkhaḥ, mūḍhaḥ, vimatiḥ, vimūḍhaḥ, ajñaḥ, abudhaḥ, aviddhaḥ, unmugdhaḥ, kupaṭuḥ, kubuddhiḥ, kuṇṭhakaḥ, jaḍaḥ
saḥ vyaktiḥ yasya buddhiḥ nyūnā alpā vā vartate।
samāje naikāḥ mūrkhāḥ santi।
nah
gaṇḍakaḥ, anubandhaḥ, pratibandhaḥ, pratibandhakaḥ, pratirodhakaḥ, mantharaḥ, māraḥ, rodhanaḥ, vāgaraḥ, vighnam, sūtakam, vyavāyaḥ, stibhiḥ, nīvaraṇam
rodhasya kriyā avasthā bhāvo vā।
jaladurdare āgatena gaṇḍakena jalaṃ alpaṃ prāpyate।
nah
niṣedhaḥ, pratiṣedhaḥ, vāraṇaḥ, prativāritama, sedhaḥ, aparodhaḥ, upālambhaḥ
kimapi kāryaṃ kṛtiḥ vā niṣidhyate।
nyāyālayasya ādeśaḥ yat sārvajanikasthalādiṣu dhūmrapānārthe niṣedhaḥ kṛtaṃ vartate।
nah
kaṇaḥ
laghuttamaḥ aṃśaḥ।
kaṇeṣu kaṇeṣu īśvaraḥ vasati।
nah
atithiḥ, atithī, abhyāgataḥ, abhyāgatā, abhyāgatam, āgantuḥ, āgāntuḥ, āgantukaḥ, āgantukā, āgantukam, praghurṇaḥ, āveśikaḥ, gṛhāgataḥ, prāghurṇikaḥ, prāghuṇikaḥ, prāghuṇaḥ
ajñātapūrvagṛhāgatavyaktiḥ yasya na jñāyate nāma na ca gotraṃ na ca sthitiḥ akasmāt gṛhamāyāti ।
atithiryasya bhagnāśo gṛhāt pratinivartate। sa tasmai duṣkṛtaṃ datvā puṇyam ādāya gacchati।
nah
atisāraḥ, sāraṇaḥ, pravāhikā, virekaḥ
bahudravamalaniḥsaraṇarogaḥ।
saḥ atisāreṇa pīḍitaḥ।
nah
nirdayatā, kaṭhoratā, dayāhīnatā, niṭhuratā, hṛdayahīnatā, niṣṭhuratā, krūratā, karuṇāhīnatā
nirdayasya bhāvaḥ।
sureśasya vyavahāre nirdayatā asti।
nah
krūra, nirdaya, niṣṭhura, nṛśaṃsa, karuṇāhīna, dayāhīna
dayābhāvavihīnaḥ।
kaṃsaḥ krūraḥ āsīt।
nah
sāgaraḥ, samudraḥ, abdhiḥ, akūpāraḥ, pārāvāraḥ, saritpatiḥ, udanvān, udadhiḥ, sindhuḥ, sarasvān, sāgaraḥ, arṇavaḥ, ratnākaraḥ, jalanidhiḥ, yādaḥpatiḥ, apāmpatiḥ, mahākacchaḥ, nadīkāntaḥ, tarīyaḥ, dvīpavān, jalendraḥ, manthiraḥ, kṣauṇīprācīram, makarālayaḥ, saritāmpatiḥ, jaladhiḥ, nīranijhiḥ, ambudhiḥ, pāthondhiḥ, pādhodhiḥ, yādasāmpatiḥ, nadīnaḥ, indrajanakaḥ, timikoṣaḥ, vārāṃnidhiḥ, vārinidhiḥ, vārdhiḥ, vāridhiḥ, toyanidhiḥ, kīlāladhiḥ, dharaṇīpūraḥ, kṣīrābdhiḥ, dharaṇiplavaḥ, vāṅkaḥ, kacaṅgalaḥ, peruḥ, mitadruḥ, vāhinīpatiḥ, gaṅagādharaḥ, dāradaḥ, timiḥ, prāṇabhāsvān, urmimālī, mahāśayaḥ, ambhonidhiḥ, ambhodhiḥ, tariṣaḥ, kūlaṅkaṣaḥ, tāriṣaḥ, vārirāśiḥ, śailaśiviram, parākuvaḥ, tarantaḥ, mahīprācīram, sarinnāthaḥ, ambhorāśiḥ, dhunīnāthaḥ, nityaḥ, kandhiḥ, apānnāthaḥ
bhūmeḥ paritaḥ lavaṇayuktā jalarāśiḥ।
sāgare mauktikāni santi।
nah
abhimānah īnatā, nirabhimānatā
abhimānahīnasya avasthā bhāvo vā।
abhimānahīnatā iti vyakteḥ utkṛṣṭaḥ guṇaḥ asti।
nah
nirdayaḥ, dayāśūnyaḥ, akṛpaḥ, akaruṇaḥ, niranukrośaḥ, vītaghṛṇatā
dayābhāvasya abhāvaḥ।
saḥ śatrūṇāṃ nirdayatāyāḥ grāsaḥ abhavat। / na prahartumalamasmi nirdayaṃ vipra ityabhibhavatyapi tvayi।
nah
vijayā, trailokyavijayā, bhaṅgā, indrāśanaḥ, indrāsanam, jayā, gañjā, vīrapatrā, capalā, ajayā, ānandā, harṣiṇī, mādinī, saṃvidā
vṛkṣaviśeṣaḥ, mādakadravyayuktaḥ vṛkṣaḥ āyurvede asya vātakaphāpahatvādayaḥ guṇāḥ proktāḥ।
adhunā śāsanena vijayāyāḥ kṛṣiḥ pratibandhitā asti।
nah
pradhānaḥ
yaḥ mukhyaḥ asti।
mohanaḥ asya saṃgaṭhanasya pradhānaḥ asti।
nah
vidhijñaḥ, adhivaktā, nyāyavādī, uttaravādī, vyavahārasacivaḥ, vyavahārapaṇḍitaḥ
yaḥ vidhiviṣayasya parīkṣāyām uttīrṇaḥ tathā ca nyāyalaye kasya api pakṣaṃ pratipādayati।
asmin vivāde tena nagarasya sarvaśreṣṭhaḥ vidhijñaḥ niyuktaḥ।
nah
āvāsaḥ, nivāsaḥ, kṣayaṇaḥ, gṛbhaḥ, avasitam, ākṣit, astam, astatātiḥ
tat sthānaṃ yatra kaḥ api vasati।
eṣaḥ vṛkṣaḥ pakṣiṇām āvāsaḥ।
nah
sadyaskālīnaḥ, sadyaskaḥ, vartamānakālīnaḥ, adyatanaḥ, adhunātanaḥ, idānīntanaḥ, sāmpratikaḥ
vartamāne samaye।
bhāratapākistānayoḥ sadyaskālīnaḥ sambandhaḥ upahataḥ।
nah
vayaskaḥ, prāptavyavahāraḥ, vyavahāraprāptaḥ, jātavyavahāraḥ, labdhavyavahāraḥ, vyavahārajñaḥ, vyavahārakṣamaḥ
śaiśavaṃ tyaktvā pūrṇāvasthāyāṃ prāptaḥ।
saḥ vayaskaḥ bhūtvāpi bālakasadṛśān vyavahārān karoti।
nah
baladevaḥ, balabhadraḥ, saṃkarṣaṇaḥ, haladharaḥ, balaḥ, madhupriyaḥ, balarāmaḥ, tālāṅkaḥ, pralambaghnaḥ, acyutāgrajaḥ, revatīramaṇaḥ, rāmaḥ, kāmapālaḥ, halāyudhaḥ, nīlāmbaraḥ, rauhiṇeyaḥ, tālāṅkaḥ, suṣalī, halī, saṅkarṣaṇaḥ, sīrapāṇiḥ, kālindībhedanaḥ, rukmidarpaḥ, halabhṛt, hālabhṛt, saunandī, guptavaraḥ, saṃvartakaḥ, balī, musalī
kṛṣṇasya jyeṣṭhaḥ bhrātā yaḥ rohiṇyāḥ putraḥ āsīt।
balarāmaḥ śeṣanāgasya avatāraḥ asti iti manyante।
nah
punarekavāram, punaḥ, punarapi, bhūyaḥ, asakṛt
sakṛt kṛte sati dvitīyavāram।
punarekavāram asya kūṭapraśnasya samādhānaṃ kurū।
nah
svatantraḥ, svatantrā, svatantram, anadhīnaḥ, anadhīnā, anadhīnam, anāyattaḥ, anāyattā, anāyattam, svādhīnaḥ, svādhīnam, svādhīnā, ātmāyattaḥ, ātmāyattā, ātmāyattam, ātmatantraḥ, ātmatantram, ātmatantrā
yaḥ ātmani āśritaḥ।
asmākaṃ deśaḥ svatantraḥ asti।
nah
dhyānah īnatā
dhyānahīnasya avasthā bhāvo vā।
yogena dhyānahīnatā dūrībhavati।
nah
bhāṅgīnaḥ, bhāṅgīnā, bhāṅgīnam
yaḥ mattatāṃ prāptuṃ bhaṅgāyāḥ sevanaṃ karoti।
saḥ bhāṅgīnaḥ yāvat bhaṅgāṃ na sevati tāvat kimapi kartum asamarthaḥ asti।
nah
grahapīḍanam, uparāgaḥ, upasargaḥ, upaplavaḥ, grahaṇaḥ, grāsa, aupagrahikaḥ, aupagrastikaḥ, vimarddanam
grahajanitapīḍā। sūryasya grahapīḍanam amāvasyāyām eva bhavati। /
śaśidivākarayorgrahapīḍanam।
nah
viśvakarmā, tvaṣṭā, sudhanvā, rūpapati, rūpakṛt, indradrohī, kāruḥ, takṣakaḥ, bhaumanaḥ, prajāpatiḥ, rūpakartā, matīśvaraḥ
śilpaśāstrasya āviṣkartā tathā ca prathamaḥ ācāryaḥ।
viśvakarmā devatānāṃ śilpī āsīt।
nah
indraḥ, devarājaḥ, jayantaḥ, ṛṣabhaḥ, mīḍhvān, marutvān, maghavā, viḍojā, pākaśāsanaḥ, vṛddhaśravāḥ, sunāsīraḥ, puruhūtaḥ, purandaraḥ, jiṣṇuḥ, lekharṣabhaḥ, śakraḥ, śatamanyuḥ, divaspatiḥ, sutrāmā, gotrabhit, vajrī, vāsavaḥ, vṛtrahā, vṛṣā, vāstospatiḥ, surapatiḥ, balārātiḥ, śacīpatiḥ, jambhabhedī, harihayaḥ, svārāṭ, namucisūdanaḥ, saṃkrandanaḥ, duścyavanaḥ, turāṣāṭ, meghavāhanaḥ, ākhaṇḍalaḥ, sahastrākṣaḥ, ṛbhukṣā, mahendraḥ, kośikaḥ, pūtakratuḥ, viśvambharaḥ, hariḥ, purudaṃśā, śatadhṛtiḥ, pṛtanāṣāḍ, ahidviṣaḥ, vajrapāṇiḥ, devarājaḥ, parvatāriḥ, paryaṇyaḥ, devatādhipaḥ, nākanāthaḥ, pūrvadikkapatiḥ, pulomāriḥ, arhaḥ, pracīnavarhiḥ, tapastakṣaḥ, biḍaujāḥ, arkaḥ, ulūkaḥ, kaviḥ, kauśikaḥ, jiṣṇuḥ
sā devatā yā svargasya adhipatiḥ iti manyate।
vedeṣu indrasya sūktāni santi।
nah
yānah īna
yasya pārśve yānaṃ nāsti।
prācīne kāle yānahīnāḥ janāḥ calitvā eva anyatsthāne gacchanti sma।
nah
ahaṅkāraḥ, abhimānaḥ, garvaḥ, smayaḥ, avalepaḥ, darpaḥ, avaśyāyaḥ, ṭaṅkaḥ
manasi prādurbhūtā ahaṃ sarvotkṛṣṭaḥ iti abhimānātmikā antaḥkaraṇavṛttiḥ।
ahaṅkārāt sarvaṃ vinaśyati।
nah
kalpanā, manogatam, manaḥkalpitam, manoguptam, manasijam
manasi utpannaḥ vicāraḥ।
asya kāryasya samāptiḥ adhunā bhavati iti mama kalpanā।
nah
aruṇaḥ, kāśyapiḥ, anūruḥ, sūrasūtaḥ, garuḍāgrajaḥ, ramaṇaḥ
dharmagranthānusāreṇa ekā devatā yā sūryasya sārathiḥ āsīt।
aruṇaḥ kaśyapasya putraḥ āsīt।
nah
aruṇaḥ
sauramaṇḍalasthaḥ navagraheṣu ekaḥ grahaḥ।
aruṇaḥ iti sauramaṇḍalasthaḥ saptamaḥ grahaḥ।
nah
raktaḥ, raktā, raktam, raktavarṇīyaḥ, raktavarṇīyā, raktavarṇīyam, lohitaḥ, lohitā, lohitāhinī, lohitam, raktavarṇaḥ, raktavarṇā, raktavarṇam, lohitavarṇam, rohitaḥ, rohitā, rohitāhinī, śoṇitaḥ, śoṇitā, śoṇitam, śoṇaḥ, śoṇā, śoṇam, śoṇī, sindūravarṇaḥ, kaṣāyaḥ, kaṣāyā, kaṣāyam, mañjiṣṭhaḥ, mañjiṣṭhī, mañjiṣṭham, aruṇaḥ, aruṇā, aruṇam, pāṭalaḥ, pāṭalā, pāṭalam
vastūnāṃ raktaguṇatvadyotanārthe upayujyamānaṃ viśeṣaṇam।
rakte guṇe tatvaṃ raktam iti ucyate।
nah
dhanam, vittam, vibhavaḥ, arthaḥ, vaibhavam, sampattiḥ, draviṇam, dravyam, rāḥ, riktham, ṛktham, hiraṇyam, dyumnam, svāpateyam, bhogyam, ghasu, svāpateyam, vasu, dyumnam, kāñcanam, lakṣmīḥ, sampat, vṛddhiḥ, śrīḥ, vyavahāryam, raiḥ, bhogaḥ, svam, rekṇaḥ, vedaḥ, varivaḥ, śvātram, ratnam, rayiḥ, kṣatram, bhagaḥ, mīlum, gayaḥ, dyumnaḥ, indriyam, vasu, rāyaḥ, rādhaḥ, bhojanam, tanā, nṛmṇam, bandhuḥ, medhāḥ, yaśaḥ, brahma, śraṃvaḥ, vṛtram, vṛtam
suvarṇarupyakādayaḥ।
sādhu kāryārthe eva dhanasya viyogaḥ karaṇīyaḥ।
nah
vartamānakālīnaḥ
vartamānakālasambandhī।
viśvasya vartamānakālīnāyāḥ rājanīteḥ vārtā sarvaiḥ āvaśyaṃ jñātavyā।
nah
manaḥprakriyā
manasaḥ sambandhinī kriyā।
manaḥprakriyā manobhāvasya manovasthāyāḥ ādhāreṇa bhavati।
nah
sampūrṇam, sampūrṇaḥ, sampūrṇā, pūrṇam, pūrṇaḥ, purṇā, sakalam, sakalā, sakalaḥ, akhilaḥ, akhilā, akhilam
pūryate samagram iti।
maheśaḥ sakalaḥ mūrkhaḥ। / sampūrṇaḥ kumbhaḥ śabdam na karoti।
nah
kumāraḥ, yuvajanaḥ, bālajanaḥ, taruṇaḥ, ruḍhavayaḥ
yaḥ yuvāvasthām anupraviśati।
ekena kumāreṇa dhāvitvā coraṃ pratigrāhitaḥ।
nah
jyotsnāhīna
jyotsnayā vihīnaḥ।
meghaiḥ ācchāditaṃ gaganaṃ jyotsnāhīnam abhavat।
nah
abhikaḥ, abhīkaḥ, kāntaḥ, dayitaḥ, priyaḥ, vallabhaḥ, ramaṇaḥ, ramakaḥ, lamakaḥ, ramaḥ, varayitā, abhīṣṭaḥ, iṣṭaḥ
anuraktaḥ puruṣaḥ।
mītā abhikena saha palāyitā।
nah
koṇaḥ, asraḥ, āram
dvayordiśormadhyabhāgaḥ।
miṣṭānnasya āpaṇakaṃ dakṣiṇe koṇe asti।
nah
tūtaḥ, tūdaḥ, yūpaḥ, kramukaḥ, brahmabhāgaḥ, brāhmaṇeṣṭaḥ, brahmaniṣṭhaḥ, brahmasthānaḥ, surūpaḥ, yūṣaḥ, nūdaḥ, pūṣaḥ
vṛkṣaviśeṣaḥ yasya phalāni miṣṭāni santi।
tūtasya adanārthe vayaṃ tūte ārohāmaḥ।
nah
prākāraḥ, varaṇaḥ, sālaḥ
vapropari anyatra vā iṣṭakādiracitaveṣṭanam।
prākāraṃ bhittvā sainikāḥ durgaṃ prāviśan। / prasthe hastadvayāt pūrvaṃ dīrghe hastatrayantathā। gṛhiṇāṃ śubhadaṃ dvāraṃ prākārasya gṛhasya ca।
nah
asuraḥ, daityaḥ, daiteyaḥ, danujaḥ, indrāriḥ, dānavaḥ, śukraśiṣyaḥ, ditisutaḥ, pūrvadevaḥ, suradviṭ, devaripuḥ, devāriḥ, kauṇapaḥ, kravyāt, kravyādaḥ, asrapaḥ, āśaraḥ, rātriñcaraḥ, rātricaraḥ, kavvūraḥ, nikaṣātmajaḥ, yātudhānaḥ, puṇyajanaḥ, nairṛtaḥ, yātuḥ, rakṣaḥ, sandhyābalaḥ, kṣapāṭaḥ, rajanīcaraḥ, kīlāpāḥ, nṛcakṣāḥ, naktañcaraḥ, palāśī, palāśaḥ, bhūtaḥ, nīlāmbaraḥ, kalmāṣaḥ, kaṭaprūḥ, agiraḥ, kīlālapaḥ, naradhiṣmaṇaḥ, khacaraḥ
dharmagranthaiḥ varṇitāḥ te jīvāḥ ye dharmavirodhinaḥ kāryān akarot tathā ca devānāṃ ṛṣīṇāṃ ca śatravaḥ āsan।
purākāle asūrāṇāṃ bhayena dharmakārye kāṭhīnyam abhavat।
nah
viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ
saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā।
samudramanthanāt prāptaṃ viṣaṃ śivena pītam।
nah
nāgayajñaḥ
mahābhāratānusāreṇa janamejayena nāgānāṃ vināśārthe kṛtaḥ yajñaḥ।
nāgayajñe indrayācanām ādṛtya janamejayena takṣakāya jīvanadānaṃ dattam।
nah
aśokaḥ, śokanāśaḥ, viśokaḥ, vañjuladrumaḥ, vañjalaḥ, madhupuṣpaḥ, apaśokaḥ, kaṅkelliḥ, kelikaḥ, raktapallavaḥ, citraḥ, vicitraḥ, karṇapūraḥ, subhagaḥ, dohalī, tāmrapallavaḥ, rogitaruḥ, hemapuṣpaḥ, rāmā, vāmāṅgighātanaḥ, piṇḍīpuṣpaḥ, naṭaḥ, pallavadruḥ
svanāmakhyātavṛkṣaviśeṣaḥ yaḥ sadā haritaḥ asti।
aśokaḥ bhārate sarvatra dṛśyate।
nah
vidhijñaḥ
yena vidhiḥ adhītaḥ tathā ca yaḥ nyāyālaye anyasya pratinidhirūpeṇa kāryaṃ karoti।
rāma jeṭhamalānī mahodayaḥ khyātaḥ vidhijñaḥ asti।
nah
vaijñānikaḥ, vaijñānikā, nipuṇaḥ, nipuṇā
vijñānasambandhi vijñānakṣetre kāryarataḥ vā।
kalāmamahodayāḥ bhāratasya prathamaḥ vaijñānikaḥ yaḥ rāṣṭrapatipadaṃ bhūṣitavān
nah
rāhuḥ, tamaḥ, svarbhānuḥ, saiṃhikeyaḥ, vidhuntudaḥ, asrapiśācaḥ, grahakallolaḥ, saiṃhikaḥ, upaplavaḥ, śīrṣakaḥ, uparāgaḥ, siṃhikāsūnuḥ, kṛṣṇavarṇaḥ, kabandhaḥ, aguḥ, asuraḥ
śāstreṣu varṇitaḥ navagraheṣu ekaḥ grahaḥ।
bhavataḥ putrasya janmapatrikāyāṃ saptame sthāne rāhuḥ asti।
nah
gajaḥ, hastī, karī, dantī, dvipaḥ, vāraṇaḥ, mātaṅgaḥ, mataṅgaḥ, kuñjaraḥ, nāgaḥ, dviradaḥ, ibhaḥ, radī, dvipāyī, anekapaḥ, viṣāṇī, kareṇuḥ, lambakarṇaḥ, padmī, śuṇḍālaḥ, karṇikī, dantāvalaḥ, stamberamaḥ, dīrghavaktraḥ, drumāriḥ, dīrghamārutaḥ, vilomajihvaḥ, śakvā, pīluḥ, māmṛgaḥ, mataṅgajaḥ, ṣaṣṭhihāyanaḥ
paśuviśeṣaḥ- saḥ paśuḥ yaḥ viśālaḥ sthūlaḥ śuṇḍāyuktaḥ ca।
gajāya ikṣuḥ rocate।
nah
jhañjhāvātaḥ, jhaññānīlaḥ, jhañjhā, nirghātaḥ, prabhañjanaḥ, vātarūṣaḥ, vāyugulmaḥ, vāyuvegaḥ, vātyā, prabalavāyuḥ, pracaṇḍavāyuḥ, caṇḍavātaḥ, tīvravātaḥ, pavanāghātaḥ, javānilaḥ
prāvṛṣijavāyuḥ।
jhañjhāvāte gṛhasya chādaḥ bhagnaḥ।
nah
darpaṇaḥ, mukuraḥ, ādarśaḥ, ātmadarśaḥ, nandaraḥ, darśanam, pratibimbātam, karkaḥ, karkaraḥ
rūpadarśanādhāraḥ।
bālikāyāḥ syūte darpaṇam asti।
nah
droṇācāryaḥ, droṇaḥ, bhāradvājaḥ
mahābhāratakālīnaḥ khyātaḥ brāhmaṇavīraḥ yaḥ bharadvājaṛṣeḥ putraḥ āsīt।
arjunaḥ droṇācāryasya priyaḥ śiṣyaḥ āsīt।
nah
dharmagranthajñaḥ
yaḥ dharmagranthān jānāti।
śaṅkarācāryaḥ ekaḥ dharmagranthajñaḥ āsīt।
nah
patiḥ, bhartā, svāmī, āryaputraḥ, kāntaḥ, prāṇanāthaḥ, ramaṇaḥ, varaḥ, gṛhī, guruḥ, hṛdayeśaḥ, jāmātā, sukhotsavaḥ, narmakīlaḥ, rataguruḥ, dhavaḥ, pariṇetā, īśvaraḥ, īśitā, adhipatiḥ, netā, parivṛḍhaḥ
striyaḥ pāṇigrahītā।
alakāyāḥ patiḥ adhikārabhraṃśāt svakuṭumbasya pālanaṃ kartum asamarthatvena atīva duḥkhī abhavat।
nah
putraḥ, putrakaḥ, sutaḥ, sūnu, tanayaḥ, nandanaḥ, ātmajaḥ, svajaḥ, ātmasambhavaḥ, aṅgajaḥ, śarīrajaḥ, tanujaḥ, tanūjaḥ, tanūjaniḥ, prasūtaḥ, dārakaḥ, kumāraḥ, udvahaḥ
manuṣyāṇāṃ pumān apatyam।
lālayet pañcavarṣāṇi daśa varṣāṇi tāḍayet prāpte tu ṣoḍaśe varṣe putraṃ mitravadācaret।
nah
sadaśvaḥ, sukaraḥ, sukhacāraḥ, sukhāyanaḥ, vitantuḥ
saḥ aśvaḥ yaḥ ārohaṇārthe yogyaḥ।
prācīnakālīnaḥ rājānaḥ sadaśve āruhya vane mṛgayārthe gacchanti sma।
nah
pratijñā, paṇaḥ, śaṃsaḥ
kṛtyakṛtyasambandhī dṛḍhaniścayaḥ।
bhīṣmeṇa ājīvanabrahmacaryasya pratijñā kṛtā।
nah
yavanaḥ
muhammada mahodayena sthāpitasya sampradāyasya anuyāyī।
bhāratadeśe hinduḥ yavanaḥ khristaḥ ca ānandena nivasanti।
nah
āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam।
rāmāya āmraḥ rocate।
nah
āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ
phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram।
āmravṛkṣe śukāḥ nivasanti।
nah
varaṭaḥ, kalahaṃsaḥ, sugrīvaḥ, cakrapakṣaḥ, jālapad, dhavalapakṣaḥ, nīlākṣaḥ, pāriplāvyaḥ, purudaṃśakaḥ, bandhuraḥ, vakrāṅgaḥ, vārcaḥ, śakavaḥ, śiticchadaḥ, śitipakṣaḥ, śvetacchadaḥ, śvetagarutaḥ, śvetapatraḥ, sitacchadaḥ, sitapakṣaḥ, haṃsaḥ, haṃsakaḥ, hariṇaḥ, sūtiḥ, cakraḥ
haṃsajātīyaḥ jalakhagaprakāraviśeṣaḥ।
varaṭaḥ jale viharati।
nah
daṇḍaḥ, dhanadaṇḍaḥ, arthadaṇḍaḥ, paṇaḥ
saḥ arthagrahaṇaṃ yaḥ aparāddhāt daṇḍasvarūpeṇa gṛhyate।
tena sārvajanikasthāne dhūmrapānaṃ kṛtam ataḥ śatarūpakasya dhanadaṇḍaḥ deyaḥ।
nah
ariṣṭaḥ, ariṣṭakaḥ, kṣuṇaḥ, phenilaḥ, riṣṭaḥ, riṣṭakaḥ, vastikarmāḍhyaḥ, veṇīraḥ, śubhaḥ
vṛkṣaviśeṣaḥ- yasya phalāni keśavastrādīnāṃ saṃmārjanārthe upayujyante।
tasya prāṅgaṇe ariṣṭo'pi asti।
nah
puṣpajñaḥ
yasya puṣpasambandhī sarvaṃ jñānam asti।
asyāṃ puṣpavāṭikāyāṃ ekaḥ kuśalaḥ puṣpajñaḥ mālī asti।
nah
yajamānaḥ, yaṣṭā, vratī
adhvare yāgaviśaye mama iṣṭasampādanāya yathārthaṃ karma kuru iti ādeśako yāgasvāmī।
iṣṭavā iha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ।
nah
droṇaḥ, sampuṭam, patrapuṭam
parṇaiḥ vinirmitaṃ laghupātram।
saḥ miṣṭānnaṃ droṇe gṛhitvā atti।
nah
tūṇaḥ, tūṇā, tūṇī, tūṇīraḥ, śaradhiḥ, iṣudhiḥ, śarāśrayaḥ, bāṇāśrayaḥ, niṣaṅgaḥ, apāsaṅgaḥ, upāsaṅgaḥ, tulasāriṇī, kholiḥ
yasmin bāṇāni tūṇyante।
arjunasya tūṇe naike bāṇāḥ santi।
nah
vāyuḥ, vātaḥ, anilaḥ, pavanaḥ, pavamānaḥ, prabhañjanaḥ, śvasanaḥ, sparśanaḥ, mātariśvā, sadāgatiḥ, pṛṣadaśvaḥ, gandhavahaḥ, gandhavāhaḥ, āśugaḥ, samīraḥ, mārutaḥ, marut, jagatprāṇaḥ, samīraṇaḥ, nabhasvān, ajagatprāṇaḥ, khaśvāsaḥ, vābaḥ, dhūlidhvajaḥ, phaṇipriyaḥ, vātiḥ, nabhaḥprāṇaḥ, bhogikāntaḥ, svakampanaḥ, akṣatiḥ, kampalakṣmā, śasīniḥ, āvakaḥ, hariḥ, vāsaḥ, sukhāśaḥ, mṛgavābanaḥ, sāraḥ, cañcalaḥ, vihagaḥ, prakampanaḥ, nabhaḥ, svaraḥ, niśvāsakaḥ, stanūnaḥ, pṛṣatāmpatiḥ, śīghraḥ
viśvagamanavān viśvavyāpī tathā ca yasmin jīvāḥ śvasanti।
vāyuṃ vinā jīvanasya kalpanāpi aśakyā।
nah
stutiḥ, praśaṃsā, praśastiḥ, anuṣṭutiḥ, abhiṣṭava, āloka, uktham, īḍā, upavarṇanam, upastavaḥ, gīrṇi, guṇaślāghā, gūrti, devanam, dhiṣaṇam, nāntram, pariṣṭuti, pariṣṭavanam, pāṇaḥ, prakhyātiḥ, pratiṣṭutiḥ, pratisaṃdhānam
kimapi vastvoḥ athavā vyakteḥ guṇānāṃ praśaṃsāsūcikā ādarasūcikā vā uktiḥ।
sarvaiḥ gopālasya vīratāyāḥ stutiḥ kṛtā।
nah
jīrakaḥ, jīraḥ, jīrṇaḥ, dīpyaḥ, jīraṇaḥ, sugandham, sūkṣmapatraḥ, kṛṣṇasakhī, dūtā, suṣavī, ajājī, śvetaḥ, kaṇā, ajājīkā, vahniśikhaḥ, māgadhaḥ, dīpakaḥ
vaṇigdravyaviśeṣaḥ asya guṇāḥ gandha-yuktatva-ruci-svara-kāritva-vāta-gulmadhmāna-atīsāragrahaṇī-krimināśitvādayaḥ।
mātā jīrakeṇa āmlasūpaṃ bhājayati।
nah
āśvinaḥ, iṣaḥ, āśvayujaḥ, śāradaḥ, śiśiraḥ
māsabhedaḥ cāndrasaṃvatsare dvādaśamāsāntargatasaptamaḥ māsaḥ।
daśaharā nāma utsavaḥ aśvine āgacchati।
nah
śiśnaḥ, puliṅgam, puṃścihnam, upasthaḥ, jaghanyam, naraṅgam, puruṣāṅgam, carmadaṇḍaḥ, svarastambhaḥ, upasthaḥ, madanāṅkuśaḥ, kandarpamuṣalaḥ, śephaḥ, mehanam, meḍhraḥ, lāṅguḥ, dhvajaḥ, rāgalatā, lāṅgūlam, sādhanam, sephaḥ, kāmāṅkuśaḥ, vyaṅgaḥ
avayavaviśeṣaḥ, puruṣasya jananendriyam।
yāvatāmeva dhātūnāṃ liṅgaṃ rūḍhigataṃ bhavet arthaścaivābhidheyastu tāvadbhirguṇavigrahaḥ
nah
ugrasenaḥ
mathurānareśaḥ yaḥ kaṃsasya pitā āsīt।
kaṃsaḥ ugrasenam abadhnāt।
nah
yātrikaḥ, pānthaḥ, atkaḥ, adhvagaḥ, adhvanīnaḥ, ahiḥ, āhiṇḍakaḥ, itvaraḥ, gamathaḥ, gāntuḥ, deśikaḥ, pathilaḥ, pādavikaḥ, prothaḥ, vahataḥ, vahatuḥ, samīraṇaḥ, adhvagacchan
yaḥ yātrāṃ karoti।
nirave mārge dvau yātrikau coreṇa mṛṣṭau।
nah
vāmanaḥ
yasya śarīraṃ sāmānyāpekṣayā laghu asti।
upakrīḍāyāṃ vāmanasya krīḍāṃ dṛṣṭvā bālakāḥ muditāḥ।/ prāṃśu labhye phale mohāt udhāhuriva vāmanaḥ।
nah
yatnaḥ, prayatnaḥ, ceṣṭā, ceṣṭitam, viceṣṭitam, ceṣṭanam, udyamaḥ, udyogaḥ, vyavasāyaḥ, adhyavasāyaḥ, adhyavasānam, pravṛttiḥ, vyāpāraḥ, āyāsaḥ, ghaṭanam, ghaṭanā, ghaṭā, grahaḥ, guraṇam, gūraṇam, goraṇam, upakramaḥ, karmayogaḥ, prayogaḥ, vyāyāmaḥ, utsāhaḥ
īpsitasiddhyarthaṃ kriyamāṇaṃ kāryam।
udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti। daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko'tra doṣaḥ॥
nah
matibhraṃśaḥ, unmādaḥ, cittavibhramaḥ, unmanāḥ
saḥ rogaḥ yasmin cittavibhramaḥ jāyate।
tasmai atiśokāt matibhraṃśaḥ jātaḥ।
nah
adhikārivargaḥ, adhikārigaṇaḥ
adhikārīṇāṃ vargaḥ samūhaḥ vā।
etaṃ nirṇayaṃ adhikārivargaḥ eva kartuṃ śaknoti।
nah
viśeṣatā, guṇaḥ
kasminnapi vastuni prāptaṃ tad tatvaṃ yena tad vastu bhinnam asti iti jñāyate।
pratyekasya vastunaḥ kāpi viśeṣatā asti eva।
nah
urojaḥ, urasyaḥ, kucaḥ, kucakumbhaḥ, kūcaḥ, cuciḥ, dharaṇaḥ, payodharaḥ, payodhraḥ, pralambaḥ, vaṇṭharaḥ, vāmaḥ, stanakuḍmalam, antarāṃsaḥ
avayavaviśeṣaḥ yasmin strī dugdhaṃ dhārayati।
mātā urojasya dugdhaṃ bālakaṃ pāyayati।
nah
śālijaudanaḥ
dhānyam utkvathya prāptāḥ taṇḍulāḥ।
mohanaḥ śālijaudanasya odanam atti।
nah
khañjanaḥ
khañjanavarṇīyaḥ aśvaḥ।
śatrupakṣe adhikāḥ sainikāḥ khañjane ārūḍhāḥ santi।
nah
vighanaḥ, mudgaraḥ, ayoghanaḥ, ayogram, muṣalaḥ, musalaḥ
astraviśeṣaḥ, yena āghātaṃ karoti।
saḥ āyaḥgolaḥ vighanena āhanti।
nah
ghanaḥ, karkaraḥ, mudgarakaḥ
bṛhat vighanaḥ।
karmakaraḥ ghanena śīlāyām āghātaṃ karoti।
nah
śūraṇaḥ, sūraṇaḥ, arśoghnaḥ
mūlaviśeṣaḥ asya guṇāḥ kaṭutva-rucyatva-dīpanatvādayaḥ।
madhumehināṃ kṛte śūraṇaḥ varjyaḥ asti।
nah
palāṇḍuḥ, sukandakaḥ, lohitakandaḥ, tīkṣṇakandaḥ, uṣṇaḥ, mukhadūṣaṇaḥ, śūdrapriyaḥ, kṛmighnaḥ, dīpanaḥ, mukhagandhakaḥ, bahupatraḥ, viśvagandhaḥ, rocanaḥ, palāṇaḍūḥ, sukandukaḥ
mūlaviśeṣaḥ asya guṇāḥ kaṭutva-kaphapittavāntidoṣanāśitvādayaḥ।
palāṇḍuḥ śītalatvaguṇayuktaḥ।
nah
kaṭākṣaḥ, apāṅgadarśanam, apāṅgadṛṣṭiḥ, ardhavīkṣaṇam, kaṭākṣepaḥ, kākṣaḥ, kākṣam, dṛṣṭibāṇaḥ, vikūṇanam, vīraṇī
na abhinivartya darśanam।
saḥ māṃ kaṭākṣeṇa paśyati।
nah
jaraṇaḥ, jaraṇam, jiraṇaḥ, dīpyaḥ, dṛtā
kṣupaviśeṣaḥ yasya śuṣkāni sugandhitāni bījāni vyañjanārthe upayujyante।
tasya prāṅgaṇe jaraṇaḥ asti।
nah
kadambaḥ, nīpaḥ, priyakaḥ, halipriyaḥ, kādambaḥ, ṣaṭpadeṣṭaḥ, prāvṛṣeṇyaḥ, haripriyaḥ, jīrṇaparṇaḥ, vṛttapuṣpaḥ, surabhiḥ, lalanāpriyaḥ, kādambaryaḥ, sīdhupuṣpaḥ, mahāḍhyaḥ, karṇapūrakaḥ, vajraḥ
vṛkṣaviśeṣaḥ। yasya raktavarṇīyāni puṣpāṇi vṛttāni santi asya guṇāḥ tiktatvam kaṭutvam kaṣāyatvam vātapittakaphārtināśitvam śītalatvam śukravardhanañca।
katipayakusumodgamaḥ kadmabaḥ।
nah
godhūma, bahudugdhaḥ, apūpaḥ, mlecchabhojanaḥ, yavanaḥ, nistuṣakṣīraḥ, rasālaḥ, sumanāḥ
vrīhibhedaḥ, godhūli-varṇīyaḥ dhānya-viśeṣaḥ, asya guṇāḥ snigdhatvam, madhuratvam, vāta-pitta-dāha-nāśitvam।
kṛṣīvalaḥ godhūmaṃ bhūmau vapati।
nah
kitavaḥ, unmattaḥ, dhūrtaḥ, kanakāhvayaḥ, mātulaḥ, mahanaḥ, dhattūraḥ, śaṭhaḥ, mātulakaḥ, śyāmaḥ, śivaśekharaḥ, kharjjūghnaḥ, khalaḥ, kaṇṭaphalaḥ, mohanaḥ, mattaḥ, śaivaḥ, dhusturaḥ, dhutturaḥ, dhustūraḥ, purīmohaḥ, kaṣāyaḥ
kṣupaviśeṣaḥ tat kṣupaṃ yasya bījāni viṣayuktāni santi।
śivāya kitavaḥ rocate।
nah
palāśaḥ, kiṃśukaḥ, parṇaḥ, vātapothaḥ, yājñikaḥ, triparṇaḥ, vakrapuṣpaḥ, pūtadruḥ, brahmavṛkṣakaḥ, brahmopanetā, kāṣṭhadruḥ, karakaḥ
vṛkṣaviśeṣaḥ yasya puṣpāṇi raktāni santi।
asmin udyāne naike palāśāḥ santi।
nah
vānaraḥ, kapiḥ, plavaṅgaḥ, plavagaḥ, śākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, kīśaḥ, vanaukāḥ, markaḥ, plavaḥ, pravaṅgaḥ, pravagaḥ, plavaṅgamaḥ, pravaṅgamaḥ, golāṅgulaḥ, kapitthāsya, dadhikṣoṇaḥ, hariḥ, tarumṛgaḥ, nagāṭanaḥ, jhampī, jhampārukalipriyaḥ, kikhiḥ, śālāvṛkaḥ
vanyapaśuḥ yaḥ vṛkṣe vasati bhramati ca।
vālī nāma vānaraḥ rāmeṇa hataḥ।
nah
kapotaḥ, pārāvataḥ, pāravataḥ, pārāpataḥ, kalaravaḥ, kapotikā, gṛhanāśanaḥ, dhūmralocanaḥ, kokadevaḥ, kṣaṇarāmī, raktadṛk, jhillīkaṇṭhaḥ
stabakajīvakaḥ madhyamākārakaḥ khagaḥ yaḥ prāyaḥ gṛhasya ālinde dhānakaṇān bhakṣamāṇaḥ dṛśyate।
prācīnakāle kapotaḥ sandeśavāhakarūpeṇa kāryam akarota।
nah
janaḥ, prajā
kasyāpi deśe nivasatāṃ mānavānāṃ vargaḥ।
āṅglaiḥ bhāratīyā prajā atīva pīḍitā।
nah
gaṇaḥ, dalaḥ
kāryasya uddeśyasya vā siddhyarthe nirmitaṃ maṇḍalam।
adhunā samāje pratidine nūtanaḥ gaṇaḥ udeti।
nah
pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sitavarṇaḥ
vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti।
pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।
nah
khaḍgaḥ, asiḥ, kṛpāṇaḥ, candrahāsaḥ, kaukṣeyakaḥ, maṇḍalāgraḥ, karabālaḥ, karapālaḥ, nistriṃśaḥ, śiriḥ, viśasanaḥ, tīkṣṇadhāraḥ, durāsadaḥ, śrīgarbhaḥ, vijayaḥ, dharmapālaḥ, kaukṣeyaḥ, taravāriḥ, tavarājaḥ, śastraḥ, riṣṭiḥ, ṛṣṭiḥ, pārerakaḥ
śastraviśeṣaḥ।
khaḍgasya yuddhe rājñī lakṣmī nipuṇā āsīt।
nah
gaṇeśaḥ, gajānanaḥ, gaṇapatiḥ, lambodaraḥ, vakratuṇḍaḥ, vināyakaḥ, ākhuvāhanaḥ, ekadantaḥ, gajamukhaḥ, gajavadanaḥ, gaṇanāthaḥ, herambaḥ, bhālacandraḥ, vighnarājaḥ, dvaimāturaḥ, gaṇādhipaḥ, vighneśaḥ, parśupāṇiḥ, ākhugaḥ, śūrpakarṇaḥ, gaṇaḥ
hindūnāṃ ekā pradhānā tathā ca agrapūjyā devatā yasya śarīraṃ manuṣyasya mastakaṃ tu gajasya asti।
gaṇeśasya vāhanaṃ mūṣakaḥ asti।
nah
karkaḥ, kulīraḥ, karkaṭaḥ, karkaṭakaḥ, tiryyagyānaḥ, vahiścaraḥ, jalavilvaḥ, apatyaśatruḥ, bahukaḥ, ṣoḍaśāṅghriḥ, mṛtyusūtiḥ, paṅkavāsaḥ, kuracillaḥ
jalajantuviśeṣaḥ tiryaggāmī jalanivāsī jantuḥ।
ekasmin jalāśaye karkaḥ vasati sma।
nah
bālakṛṣṇaḥ, bālagovindaḥ, bālamukundaḥ, bālagopālaḥ
bālaḥ kṛṣṇaḥ।
bālakṛṣṇaḥ atīva ceṣṭāluḥ āsīt।
nah
kalākāraḥ, kalābharaḥ, kalājñaḥ
yaḥ kalāyuktaṃ kāryaṃ karoti।
saṅgītasandhyāsamaye upasthitebhyaḥ kalākārebhyaḥ puṣpāṇi dattāni।
nah
kalahaḥ, vādaḥ, yuddham, āyodhanam, janyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṅkhyam, samīkam, sāmparāyikam, samaraḥ, anīkaḥ, raṇaḥ, vigrahaḥ, samprahāraḥ, kaliḥ, sphoṭaḥ, saṃyugaḥ, āhavaḥ, samitiḥ, samit, ājiḥ, śamīkam, saṃspheṭaḥ
kasyāpi viṣaye parasparaviṣaye vā prayuktaṃ dūṣitaṃ jalpanam।
saḥ kalahasya kāraṇaṃ jñātuṃ icchati।
nah
śukrācāryaḥ, asurācāryaḥ, daityaguruḥ, kāvyaḥ, uśanāḥ, bhārgavaḥ, kaviḥ
ekaḥ ṛṣiḥ yaḥ dānavānāṃ guruḥ asti iti manyante।
śukrācāryaḥ dānavānāṃ utthānārthe prāyatata।
nah
nikaṣaḥ, śāṇaḥ, śānaḥ, kasaḥ, ākaṣaḥ, kaṣaḥ, nikasaḥ, hemalaḥ
prastarabhedaḥ yena svarṇādīnāṃ guṇāḥ jñāyate;
svarṇakāraḥ nikaṣena suvarṇaparīkṣā karoti
nah
vālukā, cūrṇakhaṇḍaḥ, cūrṇaḥ, śilākhaṇḍaḥ, pāṣāṇakhaṇḍaḥ
aśmakhaṇḍāḥ kaṭhorapadārthasya khaṇḍāḥ vā।
adhunā dhānyeṣu vālukāḥ saṃmīlya janāḥ dhānyasya vikrayaṇaṃ kurvanti।
nah
skandaḥ, ṣaḍānanaḥ, kumāraḥ, kārttikeyaḥ, ṣāṇmāturaḥ, mayūraketuḥ, siddhasenaḥ, viśākhaḥ, agnibhūḥ, āmbikeyaḥ, āgneyaḥ, kāmajitaḥ, gāṅgeyaḥ, candrānanaḥ, tārakāriḥ, devavrataḥ, mayūreśaḥ, śikhīśvaraḥ, kārtikaḥ, harihayaḥ, krauñcāriḥ, mahiṣārdanaḥ, rudratejaḥ, bhavātmajaḥ, śāṅkariḥ, śikhībhūḥ, ṣaṇmukhaḥ, kāntaḥ, jaṭādharaḥ, subrahmaṇyaḥ
bhagavataḥ śivasya jyeṣṭhaputraḥ।
senānīnāmaham skandaḥ।
nah
kākaḥ, vāyasaḥ, dhmākṣaḥ, dhvāṃkṣaḥ, dhvāṃkṣarāvī, karaṭaḥ, balibhuk, balibhuj, gṛhabalibhuj, gṛhabalibhuk, balipuṣṭaḥ, balipuṣṭā, balipuṣṭam, cirañjīvī, kāṇaḥ, kāṇūkaḥ, maukuliḥ, divāṭanaḥ, śakrajaḥ, sakṛtprajaḥ, malabhuk, malabhuj, prātarbhoktā, kāravaḥ, anyabhṛt, yūkāriḥ, ariṣṭaḥ, ātmaghoṣaḥ
khagaviśeṣaḥ- kṛṣṇavarṇīyaḥ khagaḥ yasya dhvaniḥ karkaśaḥ।
kākaḥ śākhāyāṃ sthitvā kākadhvaniṃ karoti।
nah
vikarṇaḥ, karṇaḥ
ekakoṇād anyakoṇaparyantam aṅkitaḥ।
asya vikarṇasya parimāṇam 3 se.mī. vartate।
nah
tulāyantram, tulā, māpanadaṇḍaḥ, māpanaḥ
padārthamāpanārthaṃ yantram।
kṛṣakaḥ dhānyamāpanārthe tulāyantram upayujyati।
nah
śilpī, śilpijanaḥ, śilpajīvī
yaḥ gṛhaṃ tathā ca dhātukāṣṭhādeḥ vastūni nirmāti।
eṣā mūrtiḥ kuśalena śilpinā nirmitā।
nah
yamaḥ, yamarāṭ, kṛtāntaḥ, kālaḥ, antakaḥ, vaivasvataḥ, mahiṣadhvajaḥ, mahiṣavāhanaḥ, dharmaḥ, dharmarājaḥ, pitṛpati, daṇḍadharaḥ, śrāddhadevaḥ, śamanaḥ, auḍambaraḥ, yamunābhrātā, dakṣiṇadikpālaḥ, dadhnaḥ, bhīmaśāsanaḥ, śīrṇapādaḥ, prāṇaharaḥ, hariḥ
mṛtyoḥ devatā, dakṣiṇadikpālaḥ yaḥ jīvānām phalāphalam niyamayati।
dattābhaye tvayiyamādapi daṇḍadhāre।
nah
kūpaḥ, kūpakaḥ, prahiḥ, andhuḥ, jalakupī, kūpī, nipānam, udapānam, udakādhāraḥ, jalādhāraḥ, āpīnaḥ, cūḍakaḥ, koṭṭaraḥ
bhūmau khātaḥ alpavistāro gambhīro maṇḍalākṛtiḥ bhāgaḥ yasmāt jalaṃ tailaṃ ca prāpsyate।
asya kūpasya jalaṃ śītalam।
nah
śvā, kukkuraḥ, kukuraḥ, śunakaḥ, bhaṣakaḥ, mṛgadaśakaḥ, vakrapucchaḥ, vakrabāladhiḥ, lalajivhaḥ, jihvāliṭ, vṛkāriḥ, grāmasiṃhaḥ, śīghracetanaḥ, rātrījāgaraḥ, kṛtajñaḥ, sārameyaḥ, vāntādaḥ, śaratkāmī, śavakāmyaḥ, kauleyakaḥ
grāmyapaśuḥ vṛkajātīyaḥ paśuḥ।
kukkurasya bhaṣaṇāt na suptaḥ aham।
nah
kuṭī, kuṭīram, kuṭikā, kuṭiḥ, tṛṇakuṭiḥ, palliḥ, pallī, pārṇaḥ, vāṭī, vāṭīkā
tṛṇādibhyaḥ vinirmitaṃ laghugṛham।
rāmeṇa grāmāt bahiḥ kuṭī vinirmitā।
nah
kuṭumbaḥ, parijanaḥ, abhijanaḥ
ekaparivārasamabandhijanaḥ।
mama kuṭumbaḥ ekatra bhojanaṃ karoti।
nah
maṅgalagrahaḥ, maṅgalaḥ, ajapatiḥ, koṇaḥ, ailaḥ, bhaumaḥ, ajapatiḥ, aṅgārakaḥ, lohitāṅgaḥ, raktāṅgaḥ, mahīsutaḥ, āvaneyaḥ, bhūmijaḥ, hemnaḥ, kujaḥ, pṛthvījaḥ, viśvambharāputraḥ
sūryāt caturthaḥ grahaḥ।
śāstrajñāḥ maṅgalagrahaṃ jñātumicchanti।
nah
mṛgaḥ, harīṇaḥ, kuraṅgaḥ, vātāyuḥ, ajinayoniḥ, sāraṅgaḥ, calanaḥ, pṛṣat, bhīruhṛdayaḥ, mayuḥ, cārulocanaḥ, jinayoniḥ, kuraṅgamaḥ, ṛṣyaḥ, ṛśyaḥ, riṣyaḥ, riśyaḥ, eṇaḥ, eṇakaḥ, kṛṣṇatāraḥ, sulocanaḥ, pṛṣataḥ
paśuviśeṣaḥ, catuṣpādaḥ citrāṅgaḥ yaḥ tṛṇādikaṃ mṛgyate।
mṛgasya carma muninā āsanārthe upayujyate।
nah
karṇaḥ, rādheyaḥ, vasuṣeṇaḥ, arkanandanaḥ, ghaṭotkacāntakaḥ, cāmpeśaḥ, cāmpādhipaḥ, sūtaputrakaḥ, aṅgarāṭ, rādhāsutaḥ, arkatanayaḥ, aṅgādhipaḥ, arkanandanaḥ
kunteḥ jyeṣṭhaḥ putraḥ yaḥ dānavīraḥ āsīt ।
karṇasya dānavīratāyāḥ kathā janāḥ adhunāpi śṛṇvanti।
nah
puṣpam, kusumam, sumanasaḥ, sūnam, prasavaḥ, sumanaḥ
tarulatādīnāṃ prasavaḥ yasmin phaladhāraṇaśaktiḥ asti।
udyāne puṣpāṇi santi।
nah
garuḍaḥ, garutmān, tārkṣyaḥ, vainateyaḥ, khageśvaraḥ, nāgāntakaḥ, viṣṇurathaḥ, suparṇaḥ, pannagāśanaḥ, mahāvīraḥ, pakṣisiṃhaḥ, uragāśanaḥ, śālmalī, parivāhanaḥ, amṛtāharaṇaḥ, nāgāśanaḥ, śālmalīsthaḥ, khagendraḥ, bhujagāntakaḥ, tarasvī, tārkṣyanāyakaḥ
khagaviśeṣaḥ bṛhatkhagaḥ yaḥ khagānāṃ nṛpaḥ iti manyate।
asya vṛkṣasya asyāṃ śākhāyāṃ garuḍaḥ sthitaḥ।
nah
śukaḥ, kīraḥ, vakracañcuḥ, vakratuṇḍaḥ, raktatuṇḍaḥ, cimiḥ, ciriḥ, raktapādaḥ, kumāraḥ, kiṅkirātaḥ, phalāśanaḥ, phalādanaḥ, dāḍimapriyaḥ, medhāvī, hariḥ
khagaviśeṣaḥ- yaḥ haritavarṇīyaḥ khagaḥ manuṣyavācaḥ anukaraṇaṃ karoti tathā ca naikeṣu gṛheṣu dṛśyate।
pañjare śukaḥ rāma rāma iti vadati।
nah
matsyaḥ, pṛthuromā, mīnaḥ, vaisāriṇaḥ, visāraḥ, śakalī, śandhalī, jhaṣaḥ, ātmāśī, saṃvaraḥ, mūkaḥ, jaleśayaḥ, kaṇṭakī, śaklī, macchaḥ, animiṣaḥ, śuṅgī, jhasaḥ
jalajantuviśeṣaḥ,yaḥ śakalakaṇṭakādiyuktaḥ।
matsyāḥ aṇḍajāḥ santi।
nah
matkuṇaḥ, uddāṃśaḥ, raktapāyī, raktāṅgaḥ, mañcakāśrayaḥ
kīcaviśeṣaḥ maccāsau kuṇaśaceti।
matkuṇāviva purā pariplavau sindhunāthaśayanā niṣeduṣaḥ gacchataḥ sma madhukaiṭabhau vibhoryasya naidrasukhavighnatāṃ kṣaṇam ।
nah
vyāsaḥ, vedavyāsaḥ, maharṣivyāsaḥ, kṛṣṇadvaipāyanaḥ, pārāśaraḥ, bādarāyaṇaḥ, vāsaveyaḥ, sātyavataḥ, kṛṣṇaḥ
ekaḥ ṛṣiḥ yena vedāḥ saṃgṛhītāḥ tathā ca sampāditāḥ।
vyāsena mahābhārataṃ likhituṃ śrīgaṇeśaḥ āmantritaḥ।
nah
arjunaḥ, dhanañjayaḥ, pārthaḥ, śakranandanaḥ, gāṇḍivī, madhyamapāṇḍavaḥ, śvetavājī, kapidhvajaḥ, rādhābhedī, subhadreśaḥ, guḍākeśaḥ, bṛhannalaḥ, aindriḥ, phālgunaḥ, jiṣṇuḥ, kirīṭī, śvetavāhanaḥ, bībhatsuḥ, vijayaḥ, kṛṣṇaḥ, savyasācī, kṛṣṇaḥ, jiṣṇuḥ
kunteḥ tṛtīyaḥ putraḥ।
arjunaḥ mahān dhanurdharaḥ āsīt।
nah
keśaḥ, kacaḥ, kuntalaḥ, cikuraḥ, vṛjanaḥ, bālaḥ, śiroruhaḥ, śirasijaḥ, śiroruḍhaḥ, mūrdhdajaḥ, kṛśalā
śirasthāni lomāni।
dīrghāḥ kṛṣṇavarṇīyāḥ keśāḥ śobhanāḥ।
nah
agnisikhaḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kaśmīrajanma, kāntam, kāveram, kāśmīram, kāśmīrajanmā, kāśmīrasambhavam, kucandanam, kusumātmaka, kesaravaram, goravaḥ, gauram, ghasram, ghusṛṇam, ghoraḥ, javā, jāguḍam, dīpakaḥ, dīpakam, nakulī, pāṭalam, piṇyākaḥ, piṇyākam, piśunam, pītakāveram, pītacandanam, pītikā, pītakam, pītanam, puṣparajaḥ, priyaṅgum, bālhikam, bāhlika, raktam, raktacandanam, raktasaṃjñam, raktāṅgam, rañjanaḥ, rudhiram, rohitam, lohitacandanam, vareṇyam, varṇam, varṇyam, vahniśikham, vahniśekharam, veram, śaṭham, śoṇitam, saṃkocam, saṃkocapiśunam, surārham, sūryasaṃjñam, saurabham, haricandanam
puṣpe vartamānaḥ strīliṅgī avayavaviśeṣaḥ yaḥ keśa sadṛśaḥ asti।
agnisikhaḥ kṣapasya jananāṅgena sambadhitaḥ asti।
nah
āvegaḥ, unmadaḥ, uttejanaḥ, saṃvegaḥ, iṣitatvatā
cittasya uttejitā avasthā।
aham āvege kimapi ajalpam।
nah
kṣaṇaḥ, nimiṣaḥ, parva, pravaṇaḥ
kālasya laghuttamaṃ parimāṇam।
kṣaṇaḥ iti parimāṇaḥ palam iti parimāṇasya caturthaḥ aṃśaḥ।
nah
khañjanaḥ, kālakaṇṭhaḥ, tātanaḥ, khaṇḍaricaḥ
khagaviśeṣaḥ yaḥ śaradi tathā ca śītakāle dṛśyate।
nāgasya phaṇe sthitasya khañjanasya darśanaṃ śubham asti iti ekā lokakathā।
nah
koṇaḥ, āram
rekhayoḥ parasparaṃ chedanabinduḥ।
eṣaḥ koṇaḥ pañcacatvāriṃśat aṃśasya asti।
nah
khagolaśāstrajñaḥ, khagolajñaḥ, khagolavid, khavid, khagolavaijñānikaḥ
khagolavijñānasya jñātā।
varāhamihiraḥ ekaḥ khyātaḥ khagolaśāstrajñaḥ āsīt।
nah
pañcakoṇaḥ, pañcabhujaḥ
yasmin pañca koṇāḥ santi।
chātraḥ ṭippaṇīpustikāyāṃ pañcakoṇam ālikhati।
nah
prāṇāntaka, prāṇaghātaka, ghātaka, prāṇahāraka
yad prāṇaharaṇe samarthaḥ।
kaikayyā prārthitāḥ varāḥ rājñe daśarathāya prāṇāntakāḥ āsan।
nah
guptacaraḥ, apasarpaḥ, gūḍhacāraḥ, gūḍhacārī, caraḥ, cāraḥ, cārakaḥ, cāraṇaḥ, cārī, bhīmaraḥ, mantrajñaḥ, mantharaḥ, vicārakaḥ, sūci, herakaḥ, upacarakaḥ
yaḥ guptarītyā guhyaṃ jānāti।
guptacarasya sūcanānusāram ārakṣakeṇa mithyāmudrāprakāśakasamūhaḥ gṛhītaḥ।
nah
śaśaḥ, śaśakaḥ, lambakarṇaḥ, lonakarṇaḥ, lolakarṇakaḥ, mṛdulomakaḥ
paśuviśeṣaḥ mūṣakajātīyaḥ mahāmṛgaḥ।
śaśaḥ śākabhakṣaḥ asti।
nah
saṃvedanāhārin, niścetaka
yaḥ saṃvedanāṃ harati।
śalyacikitsāyāḥ prāk pīḍitāya saṃvedanahāri bheṣajaṃ dīyate।
nah
kasanaḥ
vamathoḥ vyādhiḥ।
saḥ kasanena grastaḥ asti।
nah
kūṭanītijñaḥ
yaḥ kūṭanīteḥ jñātā asti।
kauṭilyaḥ ekaḥ khyātaḥ kūṭanītijñaḥ āsīt।
nah
svābhimānaḥ, svābhimānam, mānaḥ
svasya abhimānaḥ pratiṣṭhā vā।
mahārāṇāpratāpena ājīvanaṃ svābhimānaḥ rakṣitaḥ।
nah
glahaḥ, paṇaḥ, paṇabandhaḥ
sā krīḍā yatra jayaḥ parājayo vā bhavati yasyāṃ devanaṃ ca vartate।
śyāmena antimasamaye paṇaḥ jītaḥ।
nah
līlā, alāyāsaḥ, nirāyāsaḥ, sukaraḥ, susādhyaḥ, akaṣṭaḥ, sukhasādhyaḥ, sugamaḥ, akaṭhinaḥ, aviṣamaḥ, sulabhaḥ, niḥśalyorthaḥ, akleśaḥ, sukaram, ayatnataḥ, saukaryeṇa, duḥkhaṃ vinā, kleṣaṃ vinā, susahaḥ, helayā
sukhena yat kartum śakyate।
śrīkṛṣṇena govardhanaparvataḥ līlayā utthāpitaḥ।
nah
gandhakaḥ, gandhikaḥ, gandhapāṣāṇaḥ, pāmāghnaḥ, gandhamodanaḥ, pūtigandhaḥ, atigandhaḥ, varaḥ, gandhamodanam, sugandhaḥ, divyagandhaḥ, rasagandhakaḥ, kuṣṭhāri, śulvāriḥ, pānāriḥ, svarṇariḥ, dhātuvairī, śukapucchaḥ, gandhapāṣāṇaḥ, krūragandhaḥ, kīṭaghnaḥ, śarabhūmijaḥ, gandhī
rāsāyanikadhātuviśeṣaḥ, yasya gandhaḥ atīva ugraḥ asti tathā ca āyurvede asya ativahnikāritvaṃ viṣakuṣṭhakaṇḍūtisvajutvagadoṣanāśitvādayaḥ guṇāḥ proktāḥ।
prayogaśālāyāṃ vaijñānikāḥ gandhakasya sambandhitāḥ prayogāḥ kurvanti। / caturdhā gandhakaḥ prokto raktaḥ pītaḥ sitaḥ asitaḥ।
nah
bhramaraḥ, dvirephaḥ, madhuvrataḥ, madhukaraḥ, madhuliṭ, madhupaḥ, aliḥ, alī, puṣpaliṭ, bhṛṅgaḥ, ṣaṭpadaḥ, kalālāpakaḥ, śilīmukhaḥ, puṣpandhayaḥ, madhukṛt, dvipaḥ, bhasaraḥ, cañcarikaḥ, sukāṇḍī, madhulolupaḥ, madhumārakaḥ, indindiraḥ, madhuparaḥ, lambaḥ, puṣpakīṭaḥ, madhusūdanaḥ, bhṛṅgarājaḥ, madhulehī, reṇuvāsaḥ, kāmukaḥ, kaliṅgapakṣī, mārkavaḥ, bhṛṅgarajaḥ, aṅgārkaḥ, bhṛṅgāraḥ
kīṭaviśeṣaḥ, pratikusumaṃ bhrāmyan kṛṣṇakīṭaḥ।
bhramarāṇāṃ kadambaḥ priyaḥ asti।
nah
gandharvaḥ, gātuḥ, divyagāyanaḥ, hāhāḥ
nṛtyagāyanādiṣu nipuṇā devayoniḥ।
gandharvāḥ nṛtyagāyanena devatānāṃ vinodanaṃ kurvanti।
nah
khānijajñaḥ
khānijaśāstrasya jñātā।
khānijajñaiḥ suvarṇasya ekaḥ nūtanaḥ ākaraḥ anveṣitaḥ।
nah
śivagaṇaḥ, śivakiṅkaraḥ
śivasya gaṇaḥ।
śivagaṇaiḥ dakṣasya yajñaḥ dhvaṃstaḥ।
nah
gardabhaḥ, rāsabhaḥ, kharaḥ, bāleyaḥ, rāśabhaḥ, śaṅkakarṇaḥ, bhāragaḥ, bhūrigamaḥ, dhūsarāhvayaḥ, veśavaḥ, dhūsaraḥ, smarasūryaḥ, ciramehī, paśucariḥ, cārapuṅkhaḥ, cāraṭaḥ, grāmyāśvaḥ
aśvajātīyaḥ paśuḥ prāyaḥ yaḥ aśvāt laghu asti।
gardabhaḥ utpādaśayānaḥ asti।
nah
suvarṇahaṭṭaḥ, suvarṇahaṭṭam
suvarṇarajatādīnāṃ haṭṭam।
saḥ ābhūṣaṇāni kretuṃ suvarṇahaṭṭe gataḥ।
nah
grīṣmaḥ, grīṣmakālaḥ, grīṣmasamayaḥ, nidāghakālaḥ, nidāghaḥ, uṣṇakālaḥ, uṣṇaḥ, uṣṇakaḥ, uṣmaḥ, uṣmā, tapaḥ, tapāḥ
uṣṇasya samayaḥ।
grīṣme tṛṣṇā vardhate।
nah
gājaram, gārjaraḥ, piṅgamūlaḥ, yavanaḥ, gṛñjanam, gṛñjanakam, supītam, nāraṅgam, śikhāmūlam, sthauṇeyam, sthauṇeyakam, sumūlakam
ekaḥ kṣupaḥ yasya kandaḥ miṣṭaḥ asti।
saḥ kṛṣīkṣetrāt gājarāṇi unmūlayati।
nah
saṅgītajñaḥ
saṅgītavidyāyāḥ jñātā।
paṇḍitaḥ bhīmasenajośīmahodayaḥ vikhyātaḥ saṅgītajñaḥ āsīt।
nah
śṛgālaḥ, sṛgālaḥ, jambukaḥ, jambūkaḥ, vañcakaḥ, kroṣṭā, gomī, kraśvā, bhūrimāyaḥ, ghorarāsanaḥ, hūravaḥ, śvabhīruḥ, pheraḥ, pheraṇḍaḥ, pheravaḥ
śvānasadṛśaḥ vanyapaśuḥ।
śṛgālaḥ māṃsāhārī asti।
nah
triguṇaḥ, guṇa, guṇatrayam
prakṛtyāntargatāḥ tāḥ tisraḥ vṛttayaḥ yāḥ jīveṣu prāpyante।
sattva-raja-tamaḥ iti triguṇānāṃ nāmāni santi।
nah
jyā, guṇaḥ, cāpaguṇaḥ, dhanurguṇaḥ, jīvam, gavyā, gavyam, gauḥ, piṅgā, bhāravaḥ, maurvikā, maurvī, śiñjinī, locakaḥ, śarasanajyā, śiñjā, śiñjālatā, sthāvaram, srāvan, jyāyuḥ
dhanuṣaḥ sūtraṃ yasya sāhāyyena bāṇān kṣipanti।
saḥ jyāṃ badhnāti।
nah
gotram, santatiḥ, jananam, kulam, abhijanaḥ, santānaḥ
kasyacit pūrvajasya kulaguroḥ vā nāmni ādhāritā bhāratīyānāṃ vaṃśānāṃ sā viśiṣṭā saṃjñā yā tasmin vaṃśe janmanaḥ eva prāpyate।
kaśyapamuneḥ nāmnā kaśyapaḥ iti gotram asti।
nah
samūhaḥ, pariṣad, saṅghaḥ, nikāyaḥ, gaṇaḥ, anīkaḥ, vargaḥ, ṣaṇḍaḥ, sārthaḥ, maṇḍalam, vṛndam
kasyāpi viśeṣasya kāryādeḥ pūrtyarthe sammilitāḥ janāḥ।
asmākaṃ nagare citrakūṭastha rāmalīlāyāḥ samūhaḥ āgataḥ।
nah
vatsanābhaḥ, amṛtam, viṣam, ugram, mahauṣadham, garalam, māraṇam, nāgaḥ, staukṛṃkam, prāṇahārakam, sthāvarādi
viṣavṛkṣaviśeṣaḥ।
vatsanābhaḥ madhuraḥ asti।
nah
ātapaḥ, gharmaḥ, iddhaḥ, ghṛṇaḥ, ghraṃsaḥ, jhallikā, dyota, tapanadyutiḥ, paṭoṭajam, sūryakāntiḥ, sūryatejaḥ, sūryālokaḥ
sūryasya kiraṇānāṃ vistāraḥ yena janāḥ auṣmyaṃ tathā ca prakāśam anubhavanti।
śātartau ātapaṃ sukhakārakaṃ bhavati।
nah
vismayāpannaḥ bhū, vismi, savismayaḥ bhū, vismayānvitaḥ bhū, stambh, kuhakuha
vismayānukūlaḥ manovyāpāraḥ।
bhavataḥ kāryaṃ dṛṣṭvā aham vismayāpannaḥ abhavam ।
nah
caṇakaḥ, harimanthakaḥ, harimanthajaḥ, caṇaḥ, harimanthaḥ, sugandhaḥ, kṛṣṇacañcukaḥ, bālabhojyaḥ, vājibhakṣyaḥ, kañcukī
dhānyaviśeṣaḥ yasya guṇāḥ madhuratva-rūkṣatva-mehavāntyasrapittanāśitvādayaḥ।
caṇakānāṃ sūpaḥ rūcipūrṇaḥ asti।
nah
vedikā, vedī, āyatanam, mānaḥ, sthānam
śubhakāryārthe dhārmikakāryārthe vinirmitā unnatā sacchāyā bhūmiḥ।
saḥ vedikāyām upaviśya kathāṃ śṛṇoti।
nah
cātakaḥ, stokakaḥ, sāraṅgaḥ, meghajīvanaḥ, tokakaḥ, śāraṅgaḥ
khagaviśeṣaḥ saḥ khagaḥ yaḥ varṣāyāṃ ṛtau tathā ca vasante ṛtau sumadhuraṃ gāyati।
cātakaḥ svātinakṣatrasya jalaṃ catate।
nah
śakunam, śakunaḥ
kāryārambhe dṛśyamānaṃ śubhāśubhalakṣaṇam।
sā śakunaṃ dṛṣṭvā eva kāryaṃ karoti।
nah
cillaḥ, cillā, ājaḥ, kāmāyuḥ, kvaṇitekṣaṇaḥ, khagendraḥ, khageśvaraḥ, śakunaḥ, dākṣāyyaḥ
gṛdhrajātīyaḥ mahān khagaḥ yaḥ gṛdhrād laghuḥ asti।
cillaḥ māṃsabhakṣī khagaḥ asti।/cillaḥ ākheṭakaḥ khagaḥ asti।
nah
adhaḥcaraḥ, apahārakaḥ, apahārikā, apahārakam, avahāraḥ, avāvan, avāvarī, ākhanikaḥ, ākhuḥ, āmoṣī, āmoṣi, kapāṭaghnaḥ, kapāṭaghnā, kapāṭaghnam, kambū, kalamaḥ, kavāṭaghnaḥ, kumbhīrakaḥ, kusumālaḥ, kharparaḥ, coraḥ, cauraḥ, corī, corakaḥ, caurī, caurikā, taḥ, takvān, taskaraḥ, tāyu, tṛpuḥ, dasmaḥ, dasmā, dasraḥ, drāvakaḥ, dhanah araḥ, dhanah ṛt, dhanah ṛd, naktacāriḥ, naktacārī, nāgarakaḥ, parāskandī, parāskandi, parimoṣī, parimoṣiḥ, paṭaccaraḥ, pāṭṭacaraḥ, puraṃdaraḥ, pracuraḥ., pracurapuruṣaḥ, pratirodhakaḥ, pratirodhī, bandīkāraḥ, malimluḥ, malimluc, mallīkara, mācalaḥ, mīḍhuṣtamaḥ, mumuṣiṣuḥ, muṣkaḥ, mūṣakaḥ, moṣaḥ, moṣakaḥ, moṣṭā, rajanīcaraḥ, rātricaraḥ, rātryāṭaḥ, rikvān, ritakvān, ribhvān, rihāyaḥ, rerihāṇaḥ, laṭaḥ, luṇṭākaḥ, vaṭaraḥ, vanarguḥ, viloḍakaḥ, viloptā, stenaḥ, stainyaḥ, stāyuḥ, steyakṛt, steyakṛd, steyī, staunaḥ, styenaḥ, styainaḥ, srotasyaḥ, harikaḥ, hartā, hārakaḥ, hārītaḥ
adatsya paradhanasya apahārakaḥ।
rakṣakaḥ corān daṇḍayati।
nah
āpaṇakaḥ, āpaṇaḥ, paṇyavīthī, paṇyaśālā, haṭṭaḥ, krayārohaḥ
tat sthānaṃ yatra nānāprakārakavastūnāṃ krayavikrayo bhavati।
saḥ vastukrayaṇārthe āpaṇake gataḥ।
nah
paśuḥ, catuścaraṇaḥ, catuṣpadaḥ, malukaḥ, mokam, śaraṇḍam, śuddhajadaḥ
saḥ prāṇī yaḥ caturbhiḥ caraṇaiḥ calati।
gauḥ grāmyaḥ paśuḥ asti।
nah
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi।
tena karamardaḥ unmūlitaḥ।
nah
jambūvṛkṣaḥ, kṛṣṇaphalā, dīrghapatrā, madhyamā, svarṇamātā, śukapriyā, rājaphalā, nīlaphalā, sudarśanaḥ
vṛkṣaviśeṣaḥ yasya phalāni kṛṣṇavarṇīyāni tathā ca yaḥ ciraharitaḥ asti।
tasya udyāne pañca jambūvṛkṣāḥ santi।
nah
varuṇaḥ, pracetāḥ, pāśī, yādasāṃpatiḥ, appatiḥ, yādaḥpatiḥ, apāṃpatiḥ, jambukaḥ, meghanādaḥ, jaleśvaraḥ, parañjayaḥ, daityadevaḥ, jīvanāvāsaḥ, nandapālaḥ, vārilomaḥ, kuṇḍalī, rāmaḥ, sukhāśaḥ, kaviḥ, keśaḥ
ekā vaidikī devatā yā jalasya adhipatiḥ asti iti manyate।
vedeṣu varuṇasya pūjanasya vidhānam asti।
nah
panasaḥ, kaṇṭaphalaḥ, pūtaphalaḥ, phalasaḥ, campakāluḥ, panasatālikā, panasanālikā, prākaphalaḥ, phalavṛkṣakaḥ, phalasaḥ, phalinaḥ, mūlaphaladaḥ, mṛdaṅgaphalaḥ, rasālaḥ
vṛkṣaviśeṣaḥ yasya phalāni sthūlāni tathā ca bhārayuktāni santi।
saḥ udyāne panasaṃ ropayati।
nah
pippalaḥ, kalahapriyā, kalahākulā, kuñjaraḥ, kuñjarāśanaḥ, kṛṣṇāvāsaḥ, gajabhakṣakaḥ, guhyapatraḥ, caladalaḥ, tatpadaḥ, tārāyaṇaḥ, mahādrumaḥ, nāgabandhuḥ, keśavālayaḥ
bṛhadvṛkṣaḥ yaḥ hindūnāṃ kṛte pavitraḥ asti।
snānādanantaraṃ saḥ pippalāya jalaṃ dadāti।
nah
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi।
mātuḥ karamardasya vyañjanaṃ nirmāti।
nah
yajamānaḥ, vratī, yaṣṭā
dhārmikakāryaviṣaye mama iṣṭasampādanāya yathārthaṃ karma kuru iti ādeśako yāgadipūjanasya svāmī।
yajamānena pūjanād anantaraṃ purohitāya dakṣiṇā pradattā।
nah
vāyuguṇaḥ
kasyāpi sthānasya prākṛtikasthitiḥ yasya prabhāvaḥ tatra vartamāneṣu jīveṣu vikāse tathā ca svāsthye dṛśyate।
atrasthaḥ vāyuguṇaḥ asmākaṃ kṛte anukūlaḥ asti।
nah
yuvā, taruṇaḥ, yuvakaḥ, kumāraḥ, kumārakaḥ, māṇavaḥ, yuvaśaḥ, nabhasvān, vayasthaḥ, vayaḥsthaḥ, talunaḥ, veṭakaḥ, vayodhaḥ, vayobāla, garbharūpaḥ
ṣoḍaṣavarṣāt triṃśad-varṣa-paryanta-vayaskaḥ।
bhāratīyāḥ yuvānaḥ pāścātyasaṃskṛteḥ adhīnāḥ jātāḥ। /āṣoḍaṣād bhaved bālaḥ taruṇaḥ tataḥ ucyate। vṛddhaḥ syāt saptaterrūrdhvaṃ varṣīyān navateḥ param।
nah
yatiḥ, yatī, tāpasaḥ, parivrājakaḥ, bhikṣuḥ, saṃnyāsikaḥ, karmandī, raktavasanaḥ, parāśarī, parikāṅkṣī, maskarī, parirakṣakaḥ
nirjitendriyagrāmaḥ।
saḥ gṛhasthaḥ tarhi yatiḥ। / ekakālaṃ cared bhaikṣyaṃ na prasajjate vistare। bhakṣya prasakto hi yatir viṣayeṣvapi sajjati॥
nah
praśnaḥ
kasyāpi kathitasya satyatāyāḥ parīkṣaṇārthe kṛtā pṛcchanā।
nyāyālaye vidhijñaḥ abhiyoktāraṃ praśnān pṛcchati।
nah
dyūtam, dyūtakrīḍā, devanam, akṣavatī, kaitavam, paṇaḥ
krīḍāviśeṣaḥ- kamapi dravyaṃ paṇaṃ kṛtvā tasya svāmibhāvārthaṃ kriyamāṇā akṣadevanayuktā aprāṇikaraṇakā krīḍā।
dyūte pāṇḍavāḥ draupadīm ahāsīt।
dyūtam etat purākalpe sṛṣṭaṃ vairakaram mahat। tasmāt dyūtama na seveta hāsyārtham api buddhimān॥ [manu. 9।227]
nah
daivajñaḥ
phalajyotiṣaśāstrasya jñātā।
saḥ kuśalaḥ daivajñaḥ asti।
nah
hiṇḍiraḥ, hiṅgulī, vaṅganaḥ
phalaviśeṣaḥ;
mātā śākārthe hiṇḍirasya khaṇḍaṃ karoti।
nah
bhrūṇahatyā
garbhāvasthāyāṃ kṛtā bhrūṇasya hatyā।
bhrūṇahatyā iti mahāpāpam।
nah
aticchatraḥ, aticchatrakā, chatrākam, kandalīkusumaḥ, chatrakaḥ, ahicchatrakam, paṭoṭajam, pālaghnaḥ, bhūmikandakam, bhūmikandaram, bhūmichatram
kṣudrodbhijaḥ yasya patrapuṣpāṇi na santi।
aticchatraḥ dvividhaḥ khādyaḥ akhādyaḥ ca।
nah
niṣpatra, patrahīna, parṇarahita, parṇahīna
patraiḥ vihīnaḥ।
śiśire prāyaḥ vṛkṣāḥ niṣpatrāḥ bhavanti।
nah
kṛṣṇikā, rājikā, āsurī, kṣavaḥ, kṣudhābhijananaḥ, kṣutābhijananaḥ, siddhārthaḥ, siddhārthakaḥ, kedāraḥ
tailabījaviśeṣaḥ, kṛṣṇavarṇīyāḥ vartulākārāḥ sarṣapabījāḥ āyurvede asya kṛmivātakaphakaṇṭhāmayaharatvādayaḥ guṇāḥ proktāḥ।
sāgapacanasamaye kṛṣṇikā upayujyate।
nah
upānah agram
upānahaḥ agram।
nāgarā iti upānatprakārasya upānahagram unnatam asti।
nah
catuṣkoṇaḥ, caturasram, caturbhujaḥ
catvāraḥ koṇāḥ yasya।
granthāḥ catuṣkoṇāḥ santi।
nah
tapasvī, āśramavāsī, āśramasad, ṛṣiḥ, jaṭādharaḥ, jaṭī, jaṭilaḥ, jitendriyaḥ, parokṣaḥ, muniḥ, yatiḥ, yatī, liṅgī, śramaṇaḥ, tāpasaḥ
yaḥ tapasyāṃ karoti।
viśvāmitraḥ tapasvī āsīt।
nah
tamoguṇaḥ, tamaḥ
prakṛteḥ triṣu guṇeṣu tṛtīyaḥ guṇaḥ yaḥ nikṛṣṭaḥ asti iti manyate।
tamoguṇāt rakṣatu।
nah
ūrmiḥ, vīciḥ, ūrmikā, kallolaḥ, ghṛṇiḥ, jalakaraṅkaḥ, jalataraṅgaḥ, taraṅgakaḥ, taralaḥ, argalā, arṇaḥ, arṇam, utkalikā, hillolaḥ, vibhaṅgaḥ, vāritaraṅgaḥ, laharī, valī, bhaṅgī, bhaṅgiḥ
nadī-samudrādiṣu jalāśayeṣu viśiṣṭāntareṇa ut ca ava ca tvaṅgamānā jalarāśiḥ yā agre gamyamānā dṛśyate।
samudrasya ūrmayaḥ parvatam abhitāḍya vyāghūrṇanti।
nah
tānaḥ
saṅgīte svarāṇāṃ kalāyuktaḥ āviṣkāraḥ।
saḥ ālāpasya sāhāyyena tānaṃ gāyati।
nah
tilaḥ, tilakaḥ, tilakālakaḥ, kiṇaḥ, sāmudram, kālakaḥ, jaṭulaḥ
tvaci vartamānā raktavarṇīyaḥ kṛṣṇavarṇīyaḥ vā aṅkaḥ।
tasya kapole tilaḥ asti।
nah
yajñaḥ, yāgaḥ, medhaḥ, kratuḥ, adhvaraḥ, makhaḥ, ijyā, savaḥ, iṣṭiḥ, yajñakarma, yajanam, yājanam, āhavaḥ, savanam, havaḥ, abhiṣavaḥ, homaḥ, havanam, yājñikyam, iṣṭam, vitānam, manyuḥ, mahaḥ, saptatantuḥ, dīkṣā
vaidikaḥ vidhiviśeṣaḥ yasmin devatām uddiśya vaidikaiḥ mantraiḥ saha haviḥ pradīyate। vaidikakāle yajñāḥ mahattvapūrṇāḥ āsan। /
aphalākāṅkṣibhir yajño vidhidṛṣṭo ya ijyate। yaṣṭavyam eveti manaḥ samādhāya sa sātvikaḥ॥ [bha.gī. 17।11]
nah
tulasī, subhagā, tīvrā, pāvanī, viṣṇuvallabhā, surejyā, surasā, kāyasthā, suradundubhiḥ, surabhiḥ, bahupatrī, mañjarī, haripriyā, apetarākṣasī, śyāmā, gaurī, tridaśamañjarī, bhūtaghnī, bhūtapatrī, vaiṣṇavī, puṇyā, mādhavī, amṛtā, patrapuṣpā, vṛndā, maruvakaḥ, samīraṇaḥ, prasthapuṣpaḥ, phaṇijhakaḥ, parṇāsaḥ, jambhīraḥ, kaṭhiñjaraḥ, kuṭherakaḥ, arjjakaḥ, kulasaurabham, lakṣmī
vṛkṣaviśeṣaḥ yaḥ pavitraḥ asti tathā ca yasya parṇāni gandhayuktāni santi।
tulasyāḥ parṇāni oṣadhirūpeṇa upayujyante।
nah
dhāraḥ, āśriḥ, koṇaḥ, dhārāñcalaḥ
asrasya tīkṣṇaḥ bhāgaḥ।
chedanyāḥ dhāraḥ mandāyitaḥ।
nah
āpīnam, odhaḥ, ūdhasam, udhas, vāṇaḥ, vāmaḥ
sastanapaśūnāṃ avayavaviśeṣaḥ yena strījātīyaḥ teṣāṃ navajātān dugdhaṃ pāyayanti ।
asyāḥ goḥ āpīnam bṛhat asti।
nah
dakṣiṇaḥ
dakṣiṇadiśi vartamānaḥ pradeśaḥ।
sureśaḥ dakṣiṇe vasati।
nah
paṇaḥ, paṇitam, glahaḥ
tad dhanaṃ vastu vā yasya kṛte janāḥ akṣakrīḍādīn krīḍanti।
yudhiṣṭhireṇa dyūtakrīḍāyāṃ draupadīṃ paṇeṣu vyadevīt।
nah
kaṇaḥ, kaṇīkā, kaṇikaḥ
vartulākāraṃ laghukāyaṃ vastu।
bālaḥ dāḍimaphalasya kaṇān khādati।
nah
madhyāhnaḥ
ahnaḥ saḥ bhāgaḥ yadā sūryaḥ ākāśe madhye vartate।
saḥ madhyāhne gṛhāt bahiḥ gataḥ।
nah
śatruḥ, ripuḥ, vairiḥ, sapatnaḥ, ariḥ, dviṣaḥ, dveṣaṇaḥ, durhṛd, dviṭ, vipakṣaḥ, ahitaḥ, amitraḥ, dasyuḥ, śātravaḥ, abhighātī, paraḥ, arātiḥ, pratyartho, paripanthī, vṛṣaḥ, pratipakṣaḥ, dviṣan, ghātakaḥ, dveṣī, vidviṣaḥ, hiṃsakaḥ, vidviṭ, apriyaḥ, abhighātiḥ, ahitaḥ, dauhṛdaḥ
yena saha śatrutā vartate।
śatruḥ agniśca durbalaḥ nāsti।
nah
raṅgahīna, varṇahīna
yasmin varṇaḥ nāsti।
jalaṃ raṅgahīnaṃ dravyam asti।
nah
apasmāraḥ, pratānaḥ, bhrāmaram, mṛgī, lālādhaḥ, bhūtavikriyā
rogaviśeṣaḥ- aṅgavikṛtiḥ yasyāṃ rogī sahasā eva unmūrchati।
apasmāraḥ asādhyaḥ rogaḥ nāsti।
nah
cūrṇaḥ, cūrṇam, kṣodaḥ, rajaḥ
samyeṣaṇena jātarajaḥ। nimbasya śuṣkaparṇāt cūrṇaṃ kṛtvā vraṇādiṣu lipyate। /
kanyāścandanacūrṇaiśca lājairmālyaiśca sarvaśaḥ, avākiran śāntanavaṃ tatra gatvā sahasraśaḥ।
nah
bilvam, kapītanaḥ, karkaṭāhvaḥ, karkoṭakam, gandhaphalam, goharītakī, trijaṭā, mahākapitthaḥ, mahāphalam, maheśabandhuḥ, māṅgalyam, lakṣmīphalam, śrīphalam, śāṇḍilyaḥ
bilvavṛkṣasya phalaṃ yad rasayuktam asti।
bilvasya peyam udarasya kṛte upakāri asti।
nah
ṛṇapradātā, uttamarṇaḥ, kusīdaḥ, kusīdikaḥ, prayoktā, prayojakaḥ, vṛddhyājīvaḥ, vṛddhyupajīvī, dhanikaḥ, sādhu
ṛṇadānajīvakaḥ dhanikaḥ yaḥ anyān ṛṇatvena dhanaṃ dadāti।
vayam uttamarṇāya ṛṇaṃ pratyarpayitum icchāmaḥ।
nah
nyāsaḥ, ādhiḥ, bandhakaḥ, ādhānaḥ, ādhamanam, upanidhiḥ, nikṣepaḥ
ṛṇādānasamaye kṣatipūrtyartham nyasitaḥ mūlyavān vastvādayaḥ;
suvarṇakāraḥ nyāsam gṛhītvā ṛṇam yacchati
nah
tvarā, rabhasaḥ, tvariḥ, tvaritam, tvaraṇaḥ, tvaraṇam, tvaraṇā, īṣaṇā, ārambhaḥ, āvegaḥ, upatāpaḥ, parīpsā, prajavaḥ, tūrṇiḥ, saṃvegaḥ
kārye atiśayitaḥ vegaḥ yaḥ anucitaṃ manyate।
tvarā kāryaghātinī asti।
nah
bhūtānaḥ, bhūtthānaḥ
bhāratasya prāgudaṅk sthitaḥ pārvatadeśaḥ।
bhūtānasya rājadhānī thimpū asti।
nah
toraṇaḥ, toraṇam, uttaraṅgam
dvārādiṣu parinibaddhā dhanurākārā racanā।
durgasya pratidvāre toraṇaḥ virājate।
nah
nidrā, śayaḥ, śayanam, suptam, suptiḥ, suptakaḥ, svāpaḥ, prasvāpam, svapnaḥ, saṃveśaḥ, mandasānaḥ, mandasānuḥ, nandīmukhī, tāmasam, lañjā, ṣaḥ, saṃlayaḥ
prāṇināṃ sā avasthā yasyāṃ teṣāṃ medhyāmanaḥsaṃyogaḥ bhavati tathā ca yena teṣāṃ manaḥ śarīraṃ ca viśramataḥ।
alpīyasī nidrā parikleśaṃ janayati।
nah
hiṇḍiraḥ, vārtākī, vaṅganam, hiṅgulī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī, vārtā, vātīṅgaṇaḥ, vārtākaḥ, śākabilvaḥ, rājakuṣmāṇḍaḥ, vṛntākaḥ, vaṅgaṇaḥ, aṅgaṇaḥ, kaṇṭavṛntākī, kaṇṭāluḥ, kaṇṭapatrikā, nidrāluḥ, māṃsaphalakaḥ, mahoṭikā, citraphalā, kaṇcakinī, mahatī, kaṭphalā, miśravarṇaphalā, nīlaphalā, raktaphalā, śākaśreṣṭhā, vṛttaphalā, nṛpapriyaphalā
vanaspativiśeṣaḥ yasyāḥ phalāni śākarūpeṇa upayujyante।
kṛṣakaḥ kṛṣikṣetre hiṇḍiraṃ ropayati।
nah
vicchedanam, bādhaḥ, bādhanaḥ, pratyārambhaḥ, vipratiṣedhaḥ, apakarṣaḥ
nirasanasya kriyā।
yuddhe dvayoḥ pakṣayoḥ sainikāḥ parasparāṇāṃ śastrāṇāṃ vicchedanāya prayatante।
nah
vārtākī, vaṅganam, hiṅgulī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī, vārtā, vātīṅgaṇaḥ, vārtākaḥ, śākabilvaḥ, rājakuṣmāṇḍaḥ, vṛntākaḥ, vaṅgaṇaḥ, aṅgaṇaḥ, kaṇṭavṛntākī, kaṇṭāluḥ, kaṇṭapatrikā, nidrāluḥ, māṃsaphalakaḥ, mahoṭikā, citraphalā, kaṇcakinī, mahatī, kaṭphalā, miśravarṇaphalā, nīlaphalā, raktaphalā, śākaśreṣṭhā, vṛttaphalā, nṛpapriyaphalam
phalaviśeṣaḥ yaḥ śākārthe upayujyate।
mātā śākārthe vārtākīm utkṛntati।
nah
camūruḥ, kadalī, kandalī, cīnaḥ, priyakaḥ, samūruḥ, hariṇaḥ, amī
mṛgaviśeṣaḥ yaḥ viśeṣataḥ eśiyāmahādvīpasya dakṣiṇapārśveṣu vartate।
camūroḥ carma upayujya nirmitāni vastrāṇi uṣṇāni santi।
nah
ghanabāṇaḥ, ghanaśaraḥ
hindūdharmagrantheṣu varṇitaḥ bāṇaprakāraḥ yasya upayogāt ghanāḥ ācchādyante।
yoddhṛbhiḥ upayuktaiḥ ghanabāṇaiḥ raṇāṅgaṇaṃ meghācchāditam abhavat।
nah
kuraṅgaḥ, mṛgaḥ, hariṇaḥ, kuraṅgamaḥ, cārulocanaḥ, jinayoniḥ, ṛṣyaḥ, riśyaḥ, eṇaḥ, eṇakaḥ, vātāyuḥ
paśuviśeṣaḥ nara mṛgaḥ।
kuraṅgaḥ kuraṅgī ca udyāne aṭataḥ।
nah
rājanītijñaḥ
rājanīteḥ jñātāraḥ।
lāla-bahādura-śāstrī-mahodayaḥ ekaḥ kuśalaḥ rājanītijñaḥ asti।
nah
palam, kṣaṇaḥ, nimiṣaḥ, nimeṣaḥ, vipalam, vikalā, truṭiḥ
kālaviśeṣaḥ-cakṣurnimīlanārthe āvaśyakaḥ kālaḥ।
asmākam ekekaṃ palam api mahatvapūrṇam asti।
nah
pṛthutā, pārthavam, prathimā, viśālatā, vipulatā, vistāraḥ, vistīrṇatā, parisaraḥ, prasthaḥ, vitatiḥ, āyāmaḥ, āyatanam, pāṭaḥ, pariṇāhaḥ, vyāsaḥ, parisaraḥ
vastunaḥ āsīmātaḥ prasṛtiḥ।
asya vastunaḥ pṛthutā adhikā asti।
nah
vṛddhaḥ, jīrṇaḥ, sthaviraḥ, vayovṛddhaḥ, gatāyūḥ, gatavayaskaḥ, vayogataḥ, jarī, jaraṇaḥ, jarāturaḥ, jaraṇḍaḥ, jaran, jīrṇavān, vayaskaḥ, pravayāḥ, vayodhikaḥ, atītavayāḥ, uttaravayāḥ, uttaravayaskaḥ, ativayaskaḥ
gatayauvanaḥ।
asmān vṛddhāṃ sevitum atra kopi nāsti।
/ vṛddhāste na vicāraṇīyacaritāḥ
nah
meghanādaḥ, indrajit, meghanāthaḥ, indradamanaḥ, śakrajit, indradamanaḥ
rāvaṇasya saḥ putraḥ yena indraḥ parājitaḥ।
lakṣmaṇena meghanādaḥ hataḥ।
nah
bibhīṣaṇaḥ
rāvaṇasya bhrātā yaḥ rāmasya bhaktaḥ āsīt।
rāvaṇasya mṛtyoḥ anantaraṃ bibhīṣaṇaḥ laṅkādhipatiḥ abhavat।
nah
phālgunaḥ, phālgunikaḥ, phalgunaḥ, tapasyaḥ, vatsarāntakaḥ
māsabhedaḥ- māsabhedaḥ- cāndrasaṃvatsare dvādaśamāsāntargataḥ māghāt paraṃ caitrād prāṅmāsaḥ।
janāḥ phālgune holikāmahotsavaṃ prārcanti।
nah
naukāśrayaḥ, kṣayaṇaḥ
samudrasya taṭe vartamānaḥ naukāyāḥ āśrayasthānam ।
naikāḥ naukāḥ naukāśraye sthitāḥ।
nah
bandiḥ, bandī, kārāsāthaḥ, kārāgārasāthaḥ, kārāguptaḥ, upagrahaḥ, grahaṇaḥ, kaparakī, karamarī, vāriḥ, goraṅkuḥ
yaḥ kārāgāre asti vā yasmai kārāvāsasya daṇḍaḥ dattaḥ।
bandiḥ kārāgārāt palāyate।
nah
veṇuḥ, vaṃśaḥ, vetasaḥ, tvaksāraḥ, śataparvā, maskaraḥ, tṛṇadhvajaḥ, yavaphalaḥ, tejanaḥ, karmāraḥ
tṛṇajātiviśeṣaḥ- sā vanaspati yasyāṃ sthāne sthāne granthiḥ asti tathā ca yā pātracchādanādinirmāṇe upayujyate।
saḥ udyāne veṇuṃ ropayati।
nah
strāvaḥ, strāvaṇaḥ
stravaṇasya kriyā।
vraṇāt pūyasya strāvaḥ bhavati।
nah
badhira, śrutivarjita, vikarṇa, karṇahīna, karṇaśūnya, eḍa, eḍoka, kaṇva, kalla, bandhura, barkara
yaḥ śravaṇendriyadoṣāt śrotum asamarthaḥ asti।
badhirāṇāṃ bālānāṃ kṛte pradīpamahodayaḥ śrutivarjita-vidyālayaṃ prārabdhum acintayat।
nah
prāyaḥ, bahulam, vāraṃ vāram, punaḥ punaḥ, muhurmuhuḥ, anekadā, anekavāram, bahu, bahuvāram, bhūrī, bhṛśam, bahuśaḥ, anekaśaḥ, bahukṛtvaḥ, anekakṛtvaḥ, bahuvelam, muhuḥ
ekādhikeṣu avasareṣu।
kāśmīraḥ kālaḥ prāyaḥ śītaramyaḥ eva asti।
nah
duḥśāsanaḥ
duryodhanasya bhrātā yaḥ draupadyāḥ vastraharaṇāya prāyatata।
bhīmena duḥśāsanaḥ hataḥ।
nah
śyenaḥ, kravyādaḥ, krūraḥ, āpatikaḥ, nakhadāraṇaḥ, puṅkhaḥ, prājikaḥ, lambakarṇaḥ, vegī, śaśaghātakaḥ, śaśaghātī, śaśaghnī, sthūlanīlaḥ, patadbhīruḥ
ekā khagajātiḥ। śyenena jhaṭiti mūṣakaḥ parigṛhītaḥ। /
śyenāḥ praśastāḥ prakṛtasvarāste
[śa.ka]
nah
saṅgrahaḥ, gaṇaḥ, saṃvaḥ, samavāyaḥ, nivahaḥ, cayaḥ, samūhaḥ, oghaḥ, samuccayaḥ, samāhāraḥ. samudāyaḥ, vṛndam, saṃkalaḥ, samavahāraḥ, samāhṛtiḥ
kānicit vastūni ekasmin sthāne ekatra vā sthāpanasya kriyā bhāvaḥ vā।
kapilaḥ aitihāsikānāṃ vastūnāṃ saṅgrahaṃ karoti।
nah
āvṛttiḥ, punarāvṛttiḥ, punarāvartanaḥ
kasminnapi karmaṇi pāṭavārthe tatkarmaṇaḥ punaḥ punaḥ kṛtiḥ; asmin vākye rāma iti śabdasya trivāraṃ āvṛttiḥ jātā। /
āvṛttiḥ sarvaśāstrāṇām bodhādapi garīyasī
[udbhaṭa]
nah
vṛjinaḥ
tvacaḥ bahiḥ āgatāḥ keśāḥ।
markaṭasya śarīre sarvatra vṛjināḥ santi।
nah
vikrayaḥ, paṇanam, vipaṇaḥ
mūlyaṃ svīkṛtya kasyacit vastunaḥ dānam।
sā sāmagrī vikrayasya kṛte asti।
nah
vṛścikaḥ, aliḥ, āliḥ, droṇaḥ, vṛścanaḥ, druṇaḥ, pṛdākuḥ, arūṇaḥ, alī
kīṭaviśeṣaḥ, viṣadharaḥ śrūkakīṭaḥ। saḥ vṛścikena daṣṭaḥ।/
dahatyagnirivādau ca bhīnattīvordhvamāśu ca । vṛścikasya viṣaṃ yāti paścāddaṃśo avatiṣṭhate
nah
duryodhanaḥ, kururāṭ, gāndhāreyaḥ, suyodhanaḥ
gāndhārīdhṛtarāṣṭrayoḥ jyeṣṭhaḥ putraḥ।
kauraveṣu duryodhanaḥ jyeṣṭhaḥ।
nah
rugṇaḥ, rogī, vyādhitaḥ, mlānaḥ, abhyāntaḥ, abhyamitaḥ, sāmayaḥ, apaṭuḥ, āmayāvī, rogiṇī, āturaḥ, āturā, rogārtā, rogārtaḥ, sarogaḥ, sarogā
rogayuktaḥ।
upacārasya abhāvāt grāme adhikāḥ rugṇāḥ mriyante।
nah
varṇaḥ, raṅgaḥ
kasyāpi vastunaḥ tadguṇaṃ yasya jñānaṃ kevalaṃ netrābhyāṃ bhavati।
saḥ gaura varṇasya asti।
nah
kuṇaḥ, prāvārakīṭaḥ
yukāyāḥ ākārasya ekaḥ śvetaḥ kīṭaḥ yaḥ adhikatayā maline vastre prāpyate।
svacchatāyāḥ abhāvāt puṭite vastre kuṇaḥ bhavati।
nah
uḍupaḥ, kolaḥ, bhelakaḥ, uḍūpaḥ, taraṇaḥ, tāraṇaḥ, tārakaḥ, plavaḥ
kāṣṭhanirmitaṃ śilpaṃ yad naukāvad nadyādīn pārayitum upayujyate।
uḍupena nadīṃ pāraṅkṛtā।
nah
goṇī, syūtaḥ, syūti, poṭalikā, syūnaḥ, prasevakaḥ
śāṇyādeḥ sūtena vinirmitaḥ bṛhat prasevaḥ yasmin dhānyaṃ sthāpyate।
kṛṣakaḥ grāhakāya daśa goṇyaḥ adadāt।
nah
atisāraḥ, annagandhiḥ, atīsāraḥ, āmātisāraḥ, sāraṇaḥ, pravāhikā, grahaṇī, virekaḥ, āmaraktaḥ, udarāmayaḥ
sodarapīḍayā bahudravamalaniḥsaraṇarogaḥ।
sā atisāreṇa pīḍitā।
nah
garbhaḥ, bhrūṇaḥ, piṇḍaḥ, kalalam, kalalanam
garbhasthasya jīvasya vikasitā avasthā yasyāṃ saḥ jīvaḥ paripakvatām āpannaḥ dṛśyate।
garbhasya hananam aparādhaḥ asti।
nah
kalāyaḥ, satīnaḥ, sitīlakaḥ, khaṇḍikaḥ, hareṇuḥ, tripuṭaḥ, ativartulaḥ, muṇḍacaṇakaḥ, śamanaḥ, nīlakaḥ, kaṇṭī, satīlaḥ
dhānya-viśeṣaḥ, madhuraḥ vātalaḥ haritaḥ vartulākāraḥ śamīdhānyaḥ (āyurvede asya vātarucipuṣṭayāmadoṣakāritvam- pittadāhakaphanāśitvam-śītatvādayaḥ guṇāḥ proktāḥ);
kalāyāḥ madhuraḥ santi।
nah
matam, abhiprāyaḥ, sammatiḥ, dṛṣṭiḥ, buddhiḥ, pakṣaḥ, bhāvaḥ, manaḥ, dhī, matiḥ, ākutam, āśayaḥ, chandaḥ
keṣucit viṣayādiṣu prakaṭīkṛtaḥ svavicāraḥ।
sarveṣāṃ matena idaṃ kāryaṃ samyak pracalati।
nah
kukkuṭaḥ, caraṇāyudhaḥ, nakhāyudhaḥ, svarṇacūḍaḥ, tāmracūḍaḥ, tāmraśikhī, śikhī, śikhaṇḍī, śikhaṇḍikaḥ, kṛkavākuḥ, kalavikaḥ, kālajñaḥ, uṣākaraḥ, niśāvedī, rātrivedī, yāmaghoṣaḥ, rasāsvanaḥ, suparṇaḥ, pūrṇakaḥ, niyoddhā, viṣkiraḥ, nakharāyudhaḥ, vṛtākṣaḥ, kāhalaḥ, dakṣaḥ, yāmanādī, kāhalaḥ
narakukkuṭī।
prātaḥ kukkuṭasya dhvaniṃ śrutvā ahaṃ jāgṛtaḥ।
nah
mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।
mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।
nah
kiṇaḥ, carmakīlaḥ, carmakīlam, māṃsakīlaḥ, adhimāṃsam
śarīre abhyunnatā kṛṣṇavarṇasya raktavarṇasya vā māṃsagranthiḥ।
tasya pṛṣṭhe ekaḥ kṛṣṇavarṇīyaḥ kiṇaḥ asti।
nah
praśnaḥ, anuyogaḥ, pṛcchā
tad vacanaṃ yad kimapi jñātuṃ parīkṣituṃ vā pracchyate yasya uttaraṃ ca bhavati।
saḥ mama praśnasya uttaraṃ vaktuṃ na aśaknot।
nah
mahāpuruṣaḥ, mahājanaḥ, mahātmā
uccavicārayuktaḥ sadācārī puruṣaḥ।
mālavīyamahodayaḥ mahāpuruṣaḥ āsīt।
nah
vetanam, vartanam, bhūtiḥ, karmaṇyā, vidhā, bhṛtyā, bharaṇyam, bharaṇam, mūlyam, nirveśaḥ, paṇaḥ, viṣṭiḥ, ājīvaḥ, jīvanam, vārtā, jīvikā
karmadakṣiṇā; saḥ alpaṃ vetanaṃ gṛhītvā kāryaṃ karoti। /
paṇo deyo avakṛṣṭasya ṣaḍutkṛṣṭasya vetanam [manu. 7.126]
nah
svadeśabhaktaḥ, svadeśahitaparāyaṇaḥ, svadeśābhimānī
yaḥ svadeśasya unnatim icchati tadarthaṃ prayatate ca।
ājādabhagatasiṃhādayaḥ svadeśabhaktāḥ svatantratāyai ātmabalidānam akurvan।
nah
mānah āniḥ, avamānanam, avamānanā, apamānaḥ
tādṛśaṃ kañcit kāryaṃ vacanaṃ vā yena kasyacit anādaraḥ bhavet।
rāmeṇa śyāmasya viruddhaṃ mānahāneḥ abhiyogaḥ kṛtaḥ।
nah
tīkṣṇam, tīkṣṇaḥ, tīkṣṇā, tīkṣṇadhāram, tīkṣṇadhārā, tīkṣṇadhāraḥ, śitadhāram, śitadhārā, śitadhāraḥ, dhārādharam, dhārādharaḥ, dhārādharā, śitam, śitaḥ, śitā, niśitam, niśitaḥ, niśitā, laviḥ, lavi, kṣuradhārābhaḥ, kṣuradhārābhā, kṣuradhārābham, tīkṣṇāgram, tīkṣṇāgraḥ, tīkṣṇāgrā, śitāgram, śitāgrā, śitāgraḥ, tīkṣṇaśikham, tīkṣṇaśikhaḥ, tīkṣṇaśikhā, kṣuraḥ
dhārāvat;
tena ekena tīkṣṇena śastreṇa sarpaḥ āhataḥ
nah
paunaḥ punyaṃ, sātatyaṃ, abhīkṣṇatā, nityatā, avirāmaḥ, samabhihāraḥ, avicchedaḥ
adhikasamayaṃ yāvat pracalantī kriyā।
svaratantrīṇāṃ kampanasya paunaḥ punyena svaraspandāḥ utpadyante।
nah
sanandanaḥ
brahmaṇaḥ putraḥ।
sanandanaḥ brahmaṇaḥ mānasaputreṣu ekaḥ asti।
nah
sadhanaḥ, dhanikaḥ, dhanāḍhyaḥ, dhaneśvaraḥ, lakṣmīśaḥ
yasya samīpe pracuraṃ dhanam asti।
jagati dhanavatāṃ puruṣāṇāṃ nyūnatā nāsti।
nah
garbhapātaḥ, bhrūṇahatyā, bhrūṇavadhaḥ, garbhasaṃsravaṇam, garbhasamplavaḥ
garbhasya sampūrṇavṛddheḥ pūrvameva tasya patanam।
sopānāt patanena snuṣāyāḥ garbhapātaḥ abhavat।
nah
dantaphenaḥ, dantaphenakam
dantasaṃmārjanārthe phenaḥ।
pratidine saḥ dantaphenena dantān saṃmārjayati।
nah
sainikaḥ, yoddhā, yodhaḥ, śastrajīvī, śastradharaḥ, śastrabhṛt, śastradhārī, astradharaḥ, astradhārī, astrabhṛt, yudhānaḥ, camūcaraḥ, tantrī
yaḥ sainyāṅgaṃ bhūtvā yuddhaṃ karoti।
saḥ śūraḥ sainikaḥ asti।
nah
rajoguṇaḥ, rajaḥ
prakṛteḥ triṣu guṇeṣu ekaḥ yaḥ manasi kāmakrodhalobhadveṣādīn vikārān utpādayati।
rajoguṇāt puruṣe kupravṛttiḥ utpadyate।
nah
raśmiḥ, marīciḥ, karaḥ, abhīśuḥ, abhīṣuḥ, mayūkhaḥ, gabhastiḥ, dīdhitiḥ, arkatviṭ, pādaḥ, usraḥ, ruciḥ, tviṣiḥ, vibhā, arcis, bhānuḥ, śipiḥ, dhṛṣṇiḥ, pṛṣṭiḥ, vīciḥ, ghṛṇiḥ, upadhṛtiḥ, pṛśniḥ, syonaḥ, syūmaḥ, kiraṇaḥ, aṃśuḥ, kiraṇaḥ
prakāśasya atisūkṣmāḥ rekhāḥ yāḥ sūryacandrādibhyaḥ jyotiṣmadbhyaḥ padārthebhyaḥ niṣkasya vikīryamāṇāḥ dṛśyante।
sūryasya raśmibhiḥ dinasya prārambhaḥ bhavati।
nah
bharataḥ, sarvadamanaḥ, śākuntaleyaḥ
śakuntalāyāḥ garbhāt jātaḥ rājñaḥ duṣyantasya putraḥ।
bharataḥ bālyāvasthāyāṃ siṃhaśiśunā saha akhelat।
nah
vraścanaḥ, patraparaśuḥ
svarṇalohādayaḥ yena chidyate takṣate vā।
suvarṇakāraḥ vraścanena suvarṇaṃ takṣati
nah
khanitram, khātram, ākhanikaḥ, ākhanaḥ, ākhanam, ākhaḥ, avadāraṇam, godāraṇam, stambaghnaḥ, ṭaṅkaḥ, ṭaṅgaḥ, viśikhā
astraviśeṣaḥ, lohasya khananasādhanadravyam।
vṛkṣasya ropaṇārthe khanitrena bhūmim khanayati kṛṣīvalaḥ।
nah
laśunam, rasunaḥ, mahauṣadham, gṛñjanaḥ, ariṣṭaḥ, mahākandaḥ, rasonakaḥ, rasonaḥ, mlecchakandaḥ, bhūtaghnaḥ, ugragandhaḥ
ekaḥ kṣupaḥ yad vyañjanarūpeṇa upayujyate asya guṇāḥ ūnatvam, gurutvam, uṣṇatvam, kaphavātanāśitvam, aśrucitvam, krimihṛdrogaśohaghnatvam rasāyanatvañca ।
tiktikāṃ nirmātuṃ saḥ kṣetrāt haritaṃ laśunaṃ aunmūlayat।
nah
śleṣapaṭṭaḥ, upanāhaḥ, pralepam, sudhā
bhittikādiṣu ālepitaṃ vajracūrṇādīnāṃ lepam।
nūtanaṃ śleṣapaṭṭaṃ kartuṃ gṛhasya prācīnaṃ śleṣapaṭṭaṃ apākaroti।
nah
utkārikā, upanāhaḥ
vraṇe lepyamānaḥ atasyādeḥ lepaḥ।
tena vraṇe atasyāḥ utkārikā bandhitā।
nah
sanātanaḥ
brahmaṇaḥ mānasaputraḥ।
sanakaḥ sanandanaḥ sanatkumāraḥ tathā ca sanātanaḥ ete catvāraḥ brahmaṇaḥ mānasaputrāḥ santi।
nah
vatsaraḥ, varṣaḥ, saṃvatsaraḥ, parivatsaraḥ, abdaḥ, samā, samāḥ, saṃvad, hāyanaḥ, variṣam, kālagranthiḥ, ṛtuvṛttiḥ, māsamānaḥ, yugāṃśakaḥ, śarad, śaradā
sarveṣām ṛtunāṃ parivartaḥ dvādaśa-māsayuktaḥ yugasya aṃśabhūtaḥ kālaḥ।
agrime vatsare bhārate vaiśvika-krīḍā-mahotsavaḥ bhaviṣyati।
nah
apatyam, saṃtatiḥ, prajā, prasūtiḥ, santānaḥ, santanaḥ, tokaḥ, vaṃśaḥ, tuk, sūnuḥ, gayaḥ
kasyāpi manuṣyasya paśupakṣiṇāṃ vā śarīrāt prasūtaḥ putraḥ kanyā vā।
paśūnām apekṣayā manuṣyasya apatyaṃ svasya pitarau dīrghakālaṃ yāvat āśrayate।
nah
namratā, hrītiḥ, śālīnatā, vinayatā, suvṛttiḥ, vinītatā, nābhimānaḥ, vinītatvam
vinayena yuktaḥ vyavahāraḥ।
adhikārī namratayā asmākaṃ vacanam aśrṛṇot।
nah
laśunam, raśunam, laśūnam, lasunam, rasunam, rasonaḥ, rasonakaḥ, gṛñjanaḥ, mahauṣadham, mahākandaḥ, ariṣṭaḥ, sonah aḥ, ugragandhaḥ, dīrghapatraḥ, granthamūlam, śrīmastakaḥ, mukhadūṣaṇaḥ, rāhūcchiṣṭam, taritā
kandaviśeṣaḥ- yaḥ upaskare upayujyate।
sītā sāgārthe maricalaśunādīnāṃ khaṇḍanaṃ karoti।
nah
vyāsaḥ, viṣkambhaḥ, karṇaḥ, vistṛtiḥ
golasya madhyarekhā।
asya vartulasya vyāsaṃ jānātu।
nah
tīkṣṇagandhakaḥ, śobhāñjanaḥ, śigruḥ, tīkṣṇagandhakaḥ, akṣīvaḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ, ghanapallavaḥ, śvetamaricaḥ, tīkṣṇaḥ, gandhaḥ, gandhakaḥ, kākṣīvakaḥ, strīcittahārī, draviṇanāśanaḥ, kṛṣṇagandhā, mūlakaparṇī, nīlaśigruḥ, janapriyaḥ, mukhamodaḥ, cakṣuṣyaḥ, rucirāñjanaḥ
saḥ vṛkṣaḥ yasya dīrghabījaguptiḥ śākārthe upayujyate।
śyāmaḥ tīkṣṇagandhakasya bījaguptim uñchati।
nah
mocakaḥ, śigruḥ, tīkṣṇagandhaḥ, sutīkṣṇaḥ
śobhāñjanavṛkṣasya bījaguptiḥ।
mātā mocakasya śākaṃ karoti।
nah
upavāsaḥ, upavastam, upoṣitam, upoṣaṇam, aupavastam, anaśanam, anāhāraḥ, abhojanam, laṅghanam, ākṣapaṇam
yasmin vrate annagrahaṇaṃ varjyam।
ekādaśyām tasya upavāsaḥ asti।
nah
nidrā, svapnaḥ, svāpaḥ, suptiḥ, śayanam, saṃveśaḥ, svapanam, mandasānaḥ
śayanāvasthāviśeṣaḥ।
rātriḥ śayanārthameva nirmitā।
nah
malāvarodhaḥ, baddhakoṣṭham, āmavātaḥ, viṣṭambhaḥ, gudgrahaḥ, malaviṣṭambhaḥ, nāhaḥ, ānāhaḥ, viḍgrahaḥ, vidsaṅgaḥ, nibandhaḥ, vibandhaḥ, koṣṭhanibandhaḥ, vegarodhaḥ, vegavidhāraṇam
rogaviśeṣaḥ yasmin udare malasya avarodhanaṃ bhavati।
saḥ malāvarodhena pīḍitaḥ।
nah
śuddhodanaḥ
buddhasya pitā।
śuddhodanaḥ rājā āsīt saḥ buddhāya api rājarūpe draṣṭum aicchat।
nah
śūrasenaḥ, śūraḥ
vasudevasya pitā kṛṣṇasya pitāmahaḥ ca।
śūrasenasya rājyaṃ mathurāṃ yāvat āsīt।
nah
lakṣmaṇaḥ, saumitraḥ
rājñaḥ daśarathasya sumitrāyāḥ garbhāt jātaḥ putraḥ।
lakṣmaṇaḥ śeṣasya avatāraḥ asti iti manyante।
nah
śatrughnaḥ, śatrumardanaḥ
rājñaḥ daśarathasya kaniṣṭhaḥ putraḥ।
śatrughnaḥ sumitrāyāḥ garbhāt jātaḥ।
nah
āragvadhaḥ, rājavṛkṣaḥ, sampākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, suvarṇakaḥ, manthānaḥ, rocanaḥ, dīrghaphalaḥ, nṛpadṛmaḥ, himapuṣpaḥ, rājatanuḥ, kaṇḍughnaḥ, jvarāntakaḥ, arujaḥ, svarṇapuṣpam, svarṇadruḥ, kuṣṭhasudanaḥ, karṇābharaṇakaḥ, mahārājadrumaḥ, karṇikāraḥ, svarṇāṅgaḥ, pragrahaḥ, śampākaḥ, śampātaḥ
vṛkṣaviśeṣaḥ yasya māṣaḥ dīrghaḥ asti।
āragvadhasya puṣpāṇi pītāni tathā ca parṇāni śirīṣasadṛśāni bhavanti।
nah
śirīṣaḥ, bhaṇḍilaḥ, bhaṇḍiraḥ, bhaṇḍīlaḥ, bhaṇḍīraḥ, mṛdupuṣpaḥ, śukataruḥ, viśanāśanaḥ, śītapuṣpaḥ, bhaṇḍikaḥ, svarṇapuṣpakaḥ, śukeṣṭaḥ, varhapuṣpaḥ, viṣahantā, supuṣpakaḥ, uddānakaḥ, śukrataruḥ, lomaśapuṣpakaḥ, kapītakaḥ, kaliṅgaḥ, śyāmalaḥ, śaṅkhiniphalaḥ, madhupuṣpaḥ, vṛttapuṣpaḥ, śikhinīphalaḥ, bhaṇḍiḥ, plavagaḥ, śukapuṣpaḥ
tīkṣṇasārāsadṛśaḥ dīrghaḥ vṛkṣaḥ।
śirīṣasya kāṣṭhaṃ dṛḍham asti।
nah
sāyam, sandhikālaḥ, sandhyāsamayaḥ, pitṛprasūḥ, sandhā, dvijamaitrau, dināntam, niśādi, divasātyayam, sāyāhnaḥ, vikālaḥ, brahmabhūtiḥ, sāyaḥ
kālaviśeṣaḥ- saḥ samayaḥ yaḥ dinasya ante tathā ca rātreḥ ārambhe asti।
sāyaṃ samaye prāpte saḥ gṛhāt nirgataḥ।
nah
satvaguṇaḥ
prakṛteḥ saḥ guṇaḥ yaḥ satkarmaṇi pravṛttaṃ karoti।
satvaguṇena manuṣyaḥ mahān bhavati।
nah
śītakālaḥ, śītakaḥ, hemantaḥ, sahāḥ, haimanaḥ
śītasya kālaḥ।
yadā śītakāle varṣā jāyate tadā śītatvaṃ vardhate।
nah
sākṣī, vṛttajñaḥ
kasmiñcit vivādaviṣaye svānubhūtaṃ jñānaṃ yaḥ kathayati।
asmin vivāde prativādinā mithyā sākṣī prastutaḥ।
nah
kālayavanaḥ
kṛṣṇasya śatruḥ।
mucukundena kālayavanaḥ netrāgninā bhasmīkṛtaḥ।
nah
tālaikyam, svaraikyam, svarasaṅgaḥ, svaraikatā, ekatālaḥ, layaḥ, ekatānaḥ
gītagāyanasya viśeṣā tathā ca śobhanīyā paddhatiḥ।
asyāḥ gāyakyaḥ tālaikyaṃ madhuram asti।
nah
somaḥ, dīkṣāpatiḥ, pavamānaḥ
ekā prācīnā devatā।
somasya ullekhaḥ vedeṣu prāpyate।
nah
viḍam, rasaśodhanam, lohadrāvī, lohaśleṣaṇaḥ, dhātumāriṇī
khanijakṣāraviśeṣaḥ saḥ kṣāraḥ yaḥ uṣṇagandhakasya strotasaḥ prāpsyate।
viḍāt naikāni rāsāyanikadravyāṇi nirmīyante।
nah
kuberaḥ, yakṣarāṭ, yakṣendraḥ, yakṣeśvaraḥ, tryambakasakhā, guhyakeśvaraḥ, manuṣyadharmā, dhanadaḥ, dhanādhipaḥ, kinnareśaḥ, vaiśravaṇaḥ, paulastyaḥ, naravāhanaḥ, ekapiṅgaḥ, aiḍaviḍaḥ, śrīdaḥ, puṇyajaneśvaraḥ
yakṣānāṃ rājā yaḥ indrasya kośādhyakṣaḥ asti।
kuberaḥ rāvaṇasya bhrātā āsīt।
nah
setuḥ, setubandhaḥ, jalabandhakaḥ, dharaṇam, piṇḍanaḥ, āliḥ
nadyādīṣu jalabandhanārthe vinirmitā bhittisadṛśī racanā।
nadyāṃ setoḥ bandhanaṃ kṛtvā vidyut nirmīyate।
nah
nindā, nindāvākyam, ākṣepaḥ, adhikṣepaḥ, nirbhartsanā, duruktiḥ, apavādaḥ, parivādaḥ, garhā, duṣkṛtiḥ, nindanam, avarṇaḥ, nirvvādaḥ, parīvādaḥ, upakrośaḥ, jugubhā, kutsā, garhaṇam, jugubhanam, kutsanam, apakrośaḥ, bhartsanam, avavādaḥ, dhikkriyā, garhaṇā
kasyāpi vāstavikaṃ kalpitaṃ vā doṣakathanam।
asmābhiḥ kasyāpi nindā na kartavyā।
nah
harijanaḥ
caturthavarṇīyaḥ।(gāndhīmahātmanā prayuktaḥ śabdaḥ।);
gāndhīmahātmanā ājīvanaṃ harijanānām utthānārthaṃ prayatnāḥ kṛtāḥ।
nah
mārgaśīrṣaḥ, agrahāyaṇaḥ, sahāḥ, mārgaḥ, āgrahāyaṇikaḥ, mārgaśiraḥ, sahaḥ
māsabhedaḥ- cāndrasaṃvatsare dvādaśamāsāntargatanavamaḥ māsaḥ।
gītāyāḥ bhrātā mārgaśīrṣe ajāyata।
nah
agnibāṇaḥ
prācīnakāle prayujyamānaḥ saḥ bāṇaḥ yena agneḥ varṣāvaḥ bhavati sma।
purāṇakāle yoddhāraḥ agnibāṇena api ayuddhyanta।
nah
āyataḥ, āyatam, samakoṇaḥ, samacaturastram
yasya catvāraḥ api bhujāḥ koṇāḥ ca samānāḥ।
krīḍāṅgaṇaḥ ayaṃ ekaḥ āyataḥ asti।
nah
mahāvīraḥ, vardhamānaḥ
caturviṃśatitamaḥ antimaḥ ca jainatīrthaṃkaraḥ।
mahāvīrasya pūrvaṃ nāma vardhamānaḥ iti āsīt।
nah
kaṇṭhyavarṇaḥ, kaṇṭhyaḥ
kaṇṭhodbhavāḥ varṇāḥ।
ka, kha ādayaḥ kaṇṭhyavarṇāḥ santi।
nah
kinnaraḥ, kimpuruṣaḥ, mayuḥ, turaṅgavadanaḥ, aśvamukhaḥ, gītamodī, hariṇanartakaḥ
devayoniḥ yasya mukham aśvasadṛśam।
kinnaraḥ nṛtyagāyanena devatān rañjayati।
nah
ikṣuḥ, rasālaḥ, karkoṭakaḥ, vaṃśaḥ, kāntāraḥ, sukumārakaḥ, adhipatraḥ, madhutṛṇaḥ, vṛṣyaḥ, guḍatṛṇaḥ, mṛtyupuṣpaḥ, mahārasaḥ, osipatraḥ, kośakāraḥ, ikṣavaḥ, payodharaḥ
tṛṇaviśeṣaḥ yasya kāṇḍāt guḍaśarkarā nirmīyate।
kṛṣakaḥ kṛṣau ikṣoḥ ropaṇaṃ karoti।
nah
takṣaṇī, vṛścanaḥ
śilāyāḥ chedanārthe upayuktaṃ hastopakaraṇam।
lohakāraḥ takṣaṇyā tathā ca vighanena peṣaṇaṃ chinatti।
nah
bījarecanaḥ
kṣupaviśeṣaḥ yasya bījāni recakāni santi।
rāmaḥ recanārthe bījarecanasya bījāni cūrṇīkṛtya atti।
nah
dārvāpaṇaḥ
kāṣṭhādeḥ āpaṇaḥ।
tena dārvāpaṇāt pañcamaṇaparimāṇaṃ yāvat kāṣṭhaṃ krītam।
nah
nirdhanaḥ, nirdhanā, daridraḥ, daridrā, adhanaḥ, adhanā, dīnaḥ, dīnā, dhanavarjitaḥ, dhanavarjitā, dhanah īnaḥ, dhanah īnā
dhanarahitaḥ manuṣyaḥ।
manoharadāsamahodayaḥ sarvadā eva nirdhanānāṃ sahāyyaṃ karoti।
nah
darśanajñaḥ, tattvavid, tattvajñaḥ
tatvaṃ yathārthatāṃ vā yaḥ jānāti।
asyāṃ sabhāyāṃ mahadbhiḥ darśanajñaiḥ bhāgaḥ gṛhitaḥ।
nah
trivarṇaḥ, trivargaḥ, trigaṇaḥ
brāhmaṇaḥ kṣatriyaḥ tathā ca vaiśyaḥ ete trayaḥ varṇāḥ।
prācīne kāle śūdrāt trivarṇaḥ śreṣṭhaḥ asti iti manyate sma।
nah
dāḍimaḥ, kalkaphalaḥ, kucaphalaḥ, parvaruh, piṇḍapuṣyaḥ, piṇḍīraḥ, phalakhaṇḍavaḥ, phalaṣāḍavaḥ, maṇibījaḥ, madhubījaḥ, mukhavallabhaḥ, raktapuṣpaḥ, raktabījaḥ, valkaphalaḥ, śukavallabhaḥ, śukādanaḥ, satphalaḥ, sunīlaḥ, suphalaḥ, hiṇḍīraḥ
vṛkṣaviśeṣaḥ।
mālī udyāne dāḍimaṃ ropayati।
nah
devagaṇaḥ, suragaṇaḥ
devatānāṃ vargaḥ samūho vā।
ṛṣeḥ tapasaḥ bhītaḥ devagaṇaḥ viṣṇum agacchat।
nah
dharmaṇaḥ
sarpaprakāraḥ yaḥ dīrghaḥ tathā ca vegavān asti।
dharmaṇaḥ tam adaśat।
nah
dhūpaḥ, turuṣkaḥ, piṇḍakaḥ, sihlaḥ, yāvanaḥ, yakṣadhūpaḥ, sarjarasaḥ, rālaḥ, sarvarasaḥ, gandhapiśācikā
ekaṃ miśritaṃ gandhadravyaṃ yasya jvalanena sugandhitaḥ dhūmaḥ jāyate।
dhūpaṃ gandhavartikādīñca prajvālya bhagavataḥ pūjanaṃ kriyate।
nah
nartakaḥ, naṭaḥ, poṭagalaḥ, cāraṇaḥ, kelakaḥ, sarvaveśaḥ, layālambaḥ, tālarecanakaḥ, laṣvaḥ, vīkṣyaḥ, kekalaḥ, valgakaḥ, lāsyaḥ, tāladhārakaḥ, vṛṣalaḥ, kuśīlavaḥ, śailūṣaḥ, sudantaḥ, śailālī, kelikośaḥ, kalāyanaḥ, dharṣakaḥ, bharataḥ, prahāsaḥ
yaḥ nṛtyati saḥ।
birajūmahārājaḥ ekaḥ prasiddhaḥ nartakaḥ asti।
nah
nāḍīvraṇaḥ
yaḥ pracurapūyamasādhuvṛttaḥ sadāgaladvraṇaḥ।
bahukālaṃ yāvat auṣadhāropaṇena eva tasya nāḍīvraṇaḥ samyak jātaḥ।
nah
jambīram, guruvarccoghnaḥ, amlanimbūkaḥ, amlasāraḥ, nimbūkaḥ, nimbūḥ
vartulākāraṃ āmlarasayuktaṃ phalam।
jambīre sī iti jīvanasatvasya mātrā adhikā asti।
nah
śikhigrīvam, śikhikaṇṭham, kṛṣṇaḥ, vitunnakaḥ, tūtakam, hemasāram, nīlam, kāṃsyanīlī, amṛtāsaṅgam, hematāram, tutthakam
tāmrasya lavaṇam।
śikhigrīvam rañjane tathāca mudraṇe upayujyate।
nah
pārvaṇaḥ
amāvāsyāparvasāmānyayoḥ kartavyaṃ śrāddham।
pitāmahaḥ pitṛpakṣe pārvaṇaṃ karoti।
nah
bhakṣyāpaṇaḥ
apakvasya bhojanadravyasya āpaṇaḥ।
tena bhakṣyāpaṇāt dvikilogrāmaparimāṇaṃ yāvat śarkarā krītā।
nah
pravilayaḥ, viṣyandanaḥ, vidravaḥ
vidravaṇasya avasthā।
himasya pranilayasya kāraṇāt gaṅgādayaḥ nadyaḥ na śuṣkāḥ bhavanti।
nah
pittalam, ārakūṭaḥ, rītiḥ, patikāveram, dravyadāru, rītī, miśram, āraḥ, rājarītiḥ, brahmarītiḥ, kapilā, piṅgalā, kṣidrasuvarṇaḥ, siṃhalam, piṅgalakam, pītalakam, lohitakam, piṅgalaloham, pītakam
dhātuviśeṣaḥ, pītavarṇīyaḥ rītikāyugulaguṇayuktadhātuḥ।
pāṇḍurogī tu yotyarthaṃ pittalāni niṣevate tasya pittamasṛṅmāṃsaṃ dagdhvā rogāya kalpate।
nah
pṛcchā, pṛcchanam, marśanam, paripṛcchā, vicikitsā, anvīkṣā, anvīkṣaṇam, anusaṃdhānam, carcā, tarkā, parīṣṭiḥ, paryeṣaṇam, mārgaṇam, sampraśnaḥ, praśnaḥ
kāṃcit ghaṭanā kaṃcit viṣayaṃ vā jñātuṃ pravartitā pṛcchanakriyā।
etāvatyā pṛcchayā api kaścid lābhaḥ na jātaḥ।
nah
pūrṇāhutiḥ
yajñasya ante dattā āhutiḥ।
mama yajñasthale gamanāt prāk eva pūrṇāhutiḥ samāptā।
nah
garvaḥ, abhimānaḥ, abhimānatā, mānaḥ
kasyacit vastunaḥ mahattāyāḥ kāraṇāt manasi vartamānaḥ bhāvaḥ।
sarvadā eva garveṇa ācaryamāṇaḥ dhanikaḥ adya sarveṣāṃ purataḥ lajjitaḥ jātaḥ।
nah
kaphaḥ, śleṣmā, śleṣmakaḥ, kledanaḥ, kledakaḥ, balahā, khaṭaḥ, nidrāsañjananam, syeduḥ
udkāsanādikāle mukhe āgataḥ upalepaḥ।
yadā saḥ udkāsate tadā tasya mukhāt kaphaḥ āgacchati।
nah
viniṣpiṣṭaḥ, piṣṭīkṛtaḥ, cūrṇīkṛtaḥ, piṣṭam, cūrṇitam, praśīrṇaḥ, praśīrṇam, praśīrṇā
vighaṭṭnād virūpībhavanam।
pelavena mallena saḥ baladaṇḍaḥ mallaḥ viniṣpiṣṭaḥ jātaḥ।
nah
bhiṇḍaḥ, bhiṇḍā, bhiṇḍākṣupaḥ, bhiṇḍakaḥ, bhiṇḍītakaḥ, bheṇḍī, bheṇḍītakaḥ, asrapatrakam, catuṣpuṇḍrā, karaparṇaḥ, kṣetrasambhavaḥ, catuṣpadaḥ, catuḥpuṇḍaḥ, suśākaḥ, vṛttabījaḥ
kṣupaviśeṣaḥ- yasya bījaguptiḥ śākarūpeṇa khādyate।
āyurvede bhiṇḍasya uṣṇatvaṃ grāhitvaṃ rūcikaratvam ityete guṇāḥ proktāḥ।
nah
bhīmasenaḥ, bhīmaḥ, vīraveṇu, vṛkodaraḥ, bakajit, kicakajit, kaṭavraṇaḥ, nāgabalaḥ, guṇākaraḥ, jarāsandhajit, hiḍimbajit, jayantaḥ
yudhiṣṭhirasya anujaḥ tathā ca arjunasya agrajaḥ।
bhīmasenaḥ balaśālī āsīt।
nah
sāmarthyam, śaktiḥ, balam, prabhāvaḥ, vīryam, ūrjaḥ, sahaḥ, ojaḥ, vibhavaḥ, tejaḥ, vikramaḥ, parākramaḥ, śauryam, draviṇam, taraḥ, sahaḥ, sthāmaḥ, śuṣmam, prāṇaḥ, śaktitā, vayā, īśā, āyattiḥ, āspadam, utsāhaḥ, aidham, aiśyam, tavaḥ, pratāpaḥ, prabalatā, prabalatā, sabalatā, prabalatvam, prāsahaḥ, dhiṣṇyam, vaibhavam, śambaraḥ
śāririkī kṣamatā yayā manuṣyaḥ kāryaṃ kartuṃ śakyate।
bharatasya sāmarthyaṃ kena api na jñāyate।
nah
dantadhāvanacūrṇam, dantaśāṇaḥ, dantaśodhanacūrṇam
dantadhāvanārtham upayujyamānaṃ cūrṇam।
saḥ pratidinaṃ prabhāte rātrau ca dantadhāvanacūrṇena dantadhāvanaṃ karoti।
nah
manthānadaṇḍaḥ, vaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ, karaharṣakaḥ, takrāṭaḥ, bhaktāṭaḥ, manthanī
dadhnaḥ manthanāya yo daṇḍaḥ।
yaśodā manthānadaṇḍena dadhi manthayati।
nah
masūraḥ, masuraḥ, maṅgalyakaḥ, vrīhikāñcanaḥ, rāgadāliḥ, maṅgalyaḥ, pṛthubījakaḥ, śūraḥ, kalyāṇabījaḥ, guḍabījaḥ
dhānya-viśeṣaḥ, dvidalayukta-raktavarṇīya-dhānyam (āyurvede asya kaphapittanāśitvam vātamayakaratvam mūtrakṛcchraharatvam guṇāḥ proktāḥ);
masūraḥ jvaranāśārtham bhakṣayitavyaḥ
nah
mahāśayaḥ, mahānubhāvaḥ, śiṣṭaḥ, sādhujanaḥ, mahājanaḥ, āryaḥ, āryamiśraḥ, bhāvamiśraḥ, sujanaḥ, āyavṛttaḥ
sadvicārayuktaḥ uccavicārayuktaḥ vā janaḥ।
mahāśayānāṃ saṅgatiḥ lābhadāyikā bhavati।
nah
mānavajātiśāstrajñaḥ
yaḥ mānavajāteḥ utpatteḥ tathā ca mānavasya sāmājikasambandhānāṃ jñātā asti।
asmin viśvavidyālaye mānavajātiśāstrajñasya kṛte riktaṃ padam asti।
nah
mālatī, sumanā, jātiḥ, sumanāḥ, jātī
ekā viśiṣṭā puṣpalatā।
mama puṣpavāṭikāyāṃ mālatī vardhate।
nah
rājaparivāraḥ, rājakulam, rājavaṃśaḥ, nṛpānvayaḥ, rājaparijanaḥ
rājaparigato janāḥ;
ajaḥ rājaparivāre ajāyata
nah
gucchaḥ, stabakaḥ, gucchakaḥ, grathnaḥ, gulucchaḥ, pulakaḥ, guñjaḥ, kūrcakaḥ, stambakaḥ, gutsakaḥ, pulī, pūlaḥ
ekasmin sthāne baddhānāṃ vastūnāṃ samuhaḥ।
kuñcikāyāḥ gucchaḥ na jāne kutra gataḥ।
nah
vāmanaḥ, ādityaḥ
viṣṇoḥ avatāraḥ yaḥ baliṃ vañcayitum abhavat।
baliṃ vāmanena tripadabhūmiḥ yācitā।
nah
saṃhārakaḥ, āmarītā, ucchettā, upakṣapayitā, upahantā, ghanaḥ, jagadantaka, daṃsayitā, niṣūdakaḥ, nihantā, saṃhartā
yaḥ saṃhāraṃ karoti।
śivaḥ sṛṣṭeḥ saṃhārakaḥ iti manyate।
nah
virecakaḥ, virecakam, virecakī, recakaḥ, recakam, recakī, koṣṭhavisraṃsanam, koṣṭhavisraṃsanaḥ, koṣṭhavisraṃsanā, malasārakam, auṣadhīyadravyam
gadyaviśeṣaḥ, virekakārakaḥ।
paṭolapatraṃ pittaghnam nāḍī tasya kaphāpahā phalaṃ tasya tridoṣaghnaṃ mūlaṃ tasya virecakam
nah
vivarṇaḥ
sāhitye vartamānaḥ ekaḥ bhāvaḥ yasmin bhayādīnāṃ kāraṇāt mukhasya varṇaḥ parivartante।
pituḥ vivarṇaṃ mukhaṃ dṛṣṭvā bālakaḥ bhītaḥ।
nah
vaiyākaraṇaḥ, vyākaraṇajñaḥ, vyākaraṇācāryaḥ, vyākaraṇavid
vyākaraṇaśāstrasya jñātā।
pāṇiniḥ vaiyākaraṇaḥ āsīt।
nah
varṇaḥ, akṣaram
te aṃśāḥ bhāgāḥ vā yaiḥ śabdaḥ utpadyate।
gati ityasmin śabde ga tathā ca ti ityetau dvau varṇau staḥ।
nah
śarat, śaratkāla, śāradā, kālaprabhātaḥ, kālaprabhātam, varṣāvasānaḥ, meghāntaḥ, prāvṛḍatyayaḥ
aśvinakārttikamāsadvayasya ṛtuḥ।
daśaharā tathā ca dīpotsavaḥ śaradi prārcanti।
nah
śāstravid, śāstrajñaḥ, śāstravettā
yaḥ śāstrasya jñātā asti।
śaṅkarācāryaḥ śāstravid āsīt।
nah
amlānaḥ, suvarṇapuṣpaḥ
puṣpaviśeṣaḥ।
udyānapālakaḥ amlānasya mālāṃ karoti।
nah
habśījanaḥ
aphrikākhaṇḍasya nivāsī yaḥ kṛṣṇavarṇīyaḥ tathā ca yasya keśāḥ kurulāḥ santi।
bhārate naike habśījanāḥ santi।
nah
heṣā, heṣāravaḥ, heṣitam, hreṣā, hreṣitam, aśvanādaḥ, svanaḥ
aśvasya nādaḥ।
heṣāṃ śrṛtvā aśvapālaḥ aśvaśālāṃ prati adhāvat।
nah
hiṅguḥ, hiṅgukaḥ, sahasravedhī, sahasravīryā, śūlahṛt, śūlahṛd, śūlanāśinī, śūladviṭ, śālasāraḥ, vāhikaḥ, rāmaṭhaḥ, rāmaṭham, ramaṭhadhvaniḥ, ramaṭham, rakṣoghnaḥ, bhedanam, bhūtāriḥ, bhūtanāśanaḥ, billam, villam, bāhlikam, balhikam, piṇyākaḥ, piṇyākam, pinyāsaḥ, dīptam, ugragandham, ugravīryam, atyugram, agūḍhagandham, jatukam, jantughnam, bālhī, sūpadhūpanam, jatu, jantunāśanam, sūpāṅgam, gṛhiṇī, madhurā, keśaram
upaskaraviśeṣaḥ- bālhika-pārasya-khorāsāna-mūlatānādi-deśe jāyamānāt kṣupāt niryāsitam ugragandhī dravyam।
hiṅguḥ upaskararūpeṇa vyañjaneṣu tathā ca oṣadhirupeṇa bheṣajeṣu upayujyate।
nah
hīrāmaṇaḥ
ekaḥ kālpanikaḥ śukaḥ yasya svarṇavarṇaḥ asti iti manyate।
hīrāmaṇena ratnasenāya padmāvatyaḥ saundaryaṃ varṇitam।
nah
hemantaḥ, hemantam, haimanaḥ, uṣmāsahaḥ, śaradantaḥ, himāgamaḥ
śītakālaḥ yat agrahāyaṇapauṣamāsātmakaḥ।
hemante kasmiṃścit sthāne himapātaḥ bhavati।
nah
paṇaḥ, paṇabandhaḥ
kasmin api viṣaye tad dṛḍhatāpūrvakaṃ kathanaṃ yad siddhe jāte jayaparājayau niścīyete tathā ca parasparayoḥ dhanasya vā anyasya vastunaḥ ādānaṃ pradānaṃ ca bhavati।
rāhulaḥ paṇam ajayat।
nah
avakaraḥ, avakṣayaḥ, śeṣam, upakṣayaḥ, kāntāraḥ, kāntāram, kṣiyā, prahīṇaḥ
saḥ padārthaḥ yam anupayuktam iti matvā kṣipyate।
yantrāgārāṇām avakarāḥ nadīḥ pradūṣayanti।
nah
mahāprāṇaḥ
vyākaraṇānusāreṇa saḥ varṇaḥ yasya uccāraṇe adhikaḥ prāṇaḥ āvaśyakaḥ asti।
hindīvarṇamālāyāḥ pratyekasya vargasya dvitīyaḥ tathā ca caturthaḥ varṇaḥ mahāprāṇaḥ asti।
nah
arthaśāstrajñaḥ, arthaśāstravid
yaḥ arthaśāstrasya jñātā asti।
amartyasenamahodayaḥ ekaḥ viśvaprasiddhaḥ arthaśāstrajñaḥ asti।
nah
alpaprāṇaḥ
saḥ varṇaḥ yasya uccāraṇe mahāprāṇasya apekṣayā nyūnaḥ prāṇaḥ āvaśyakaḥ asti।
vyākaraṇe varṇamālāyāḥ pratyekasya vargasya prathamaḥ tṛtīyaḥ pañcamaḥ tathā ca yavarala ityete varṇāḥ alpaprāṇāḥ santi।
nah
āhāraśāstrajñā, āhāraśāstrajñaḥ, āhāraśāstravid
yaḥ āhāraśāstrasya viśeṣajñaḥ asti।
añjalīmukharjīmahodayā ekā prasiddhā āhāratajñā asti।
nah
tantrajñaḥ, yantravid, pravidhivijñaḥ
yaḥ kasmiñcit tantre praśikṣitaḥ asti।
asyāṃ saṃsthāyāṃ naike tantrajñāḥ kāryaratāḥ santi।
nah
prāṇāhutiḥ
prāṇānām āhutiḥ।
naikānāṃ suputrāṇāṃ prāṇāhutyā bhārataḥ svatantraḥ jātaḥ।
nah
stheyagaṇaḥ, pramāṇapuruṣagaṇaḥ
ye nyāyādhīśena saha kasyāpi doṣatvanirdoṣatvaviṣaye nirṇayaṃ kurvanti।
stheyagaṇena abhiyuktaḥ kārābandhanasya daṇḍaḥ śrāvitaḥ।
nah
caṇakaḥ, harimanthakaḥ, harimanthajaḥ, caṇaḥ, harimanthaḥ, sugandhaḥ, kṛṣṇacañcukaḥ, bātabhojyaḥ, vājibhakṣyaḥ
caṇyate dīyate iti śasyaviśeṣaḥ;
caṇakasya guṇāḥ madhuratvam ,rūkṣatvam
nah
buddhihīna, prajñāhīna, matihīna
buddhyā vihīnaḥ।
buddhihīnān bālakān samyak paripālayeyuḥ।
nah
gṛñjanaḥ
kandaviśeṣaḥ- yasya pṛṣṭhabhāgaḥ raktavarṇīyaḥ tathā ca antarbhāgaḥ śvetavarṇīyaḥ asti।
gṛñjanāt sāgaṃ nirmīyate।
nah
govatsaḥ, vatsaḥ, tantubhaḥ, tarṇaḥ
goḥ pumān śiśuḥ।
govatsaḥ godugdhaṃ pibati।
nah
vraṇaḥ
kenacit vastunā saha śarīrasya āghātena athavā kutracit patanena śarīre jātam cihnam।
mātā vraṇe lepaṃ limpati।
nah
śrīrāmaḥ, rāmacandraḥ, śrīrāmacandraḥ, rāghavaḥ, raghuvīraḥ, raghupatiḥ, raghunāthaḥ, raghunandanaḥ, raghuvaraḥ, rāghavendraḥ, jānakīnāthaḥ, jānakīvallabhaḥ, rāghavendraḥ, rāvaṇāriḥ, sītāpatiḥ, raghuvaṃśatilakaḥ, raghuvaṃśamaṇiḥ, raghunāyakaḥ, jānakīramaṇaḥ
raghukulotpannasya rājñaḥ daśarathasya putraḥ yaḥ bhagavataḥ viṣṇoḥ avatāraḥ iti manyante।
pratyekaḥ hindudharmīyaḥ janaḥ śrīrāmaṃ pūjayati।
nah
mahāyatnaḥ, atiyatnaḥ, tīvrayatnaḥ, viceṣṭitam
vipatkālād viniṣkrāntuṃ vikāsārthaṃ kriyamāṇaḥ prayāsaḥ।
bābāsāheba-āmbeḍakaramahodayasya sampūrṇaṃ jīvanaṃ mahāyatnena yuktam āsīt।
nah
pākistānaḥ
āśiyākhaṇḍe vartamānaḥ saḥ deśaḥ yasya nirmitiḥ bhāratadeśasya vibhājanāt jātā।
bhāratena pākistānena ca parasparaṃ sauhārdaṃ sthāpanīyam।
nah
jainaḥ
jinopāsakaḥ;
jinadharmaḥ eva śreṣṭhatamaḥ iti jaināḥ pravadanti
[śa ka]
nah
cīnaḥ
āśiyākhaṇḍe vartamānaḥ ekaḥ bṛhad deśaḥ।
cīnasya bhittikā viśvavikhyātā।
nah
iṅkājanāḥ
perudeśasya kūjakoprānte vartamānāḥ janāḥ।
iṅkājanāḥ samīpasthe rājye ādhipatyaṃ kurvanti।
nah
vidyāpīṭham, viśvavidyālayaḥ, vidyālayamaṇḍalam, vidyālayagaṇaḥ, śālāmaṇḍalam
tad pīṭhaṃ yatra nānāvidyāśākhānām uccastarīyam adhyāpanaṃ bhavati tathā ca yad tatsaṃlagnān vidyālayān samadhitiṣṭhati।
mānasī muṃbaī iti vidyāpīṭhe adhyayanaṃ karoti।
nah
japānaḥ
āśiyākhaṇḍe pūrvadiśi vartamānaḥ ekaḥ deśaḥ।
japānaḥ vikasitaḥ deśaḥ asti।
nah
khadiraḥ, gāyatrī, bālatanayaḥ, dantadhāvanaḥ, tiktasāraḥ, kaṇṭakīdrumaḥ, bālapatraḥ, khadyapatrī, kṣitikṣamaḥ, suśalyaḥ, vakrakaṇṭaḥ, yajñāṅgaḥ, jihvāśalyaḥ, kaṇṭī, sāradrumaḥ, kuṣṭhāriḥ, bahusāraḥ, medhyaḥ, bālaputraḥ, raktasāraḥ, karkaṭī, jihvaśalyaḥ, kuṣṭhahṛt, bālapatrakam, yūpadrumaḥ, kṣamā
varvūrajātīyaḥ vṛkṣaḥ।
khadirāt arkaḥ niṣkāsayanti।
nah
māsikavetanam, māsikavartanam, māsikabhūtiḥ, māsikaṃ vetanam, māsikakarmaṇyā, māsikavidhā, māsikabhṛtyā, māsikabharaṇyam, māsikabharaṇam, māsikamūlyam, māsikanirveśaḥ, māsikapaṇaḥ, māsikaviṣṭiḥ
pratimāsaṃ dīyamānā karmadakṣiṇā;
agrime māse mama kanyāyāḥ māsikavetanaṃ pañcadaśasahasrarupyakāṇi bhaviṣyati
nah
āryaḥ, āryamiśraḥ, mahāśayaḥ, śiṣṭaḥ, āryajanaḥ, sādhujanaḥ, sujanaḥ, mahānubhāvaḥ
yasya cauryakapaṭayuktam ācaraṇaṃ nāsti।
vayaṃ yaṃ puruṣam āryam iti amanyanta saḥ tu coraḥ āsīt।
nah
chatrakaḥ, dilīraḥ, pālaghnaḥ, bhūsphoṭaḥ, vasārohaḥ, bhuvaḥ, ūrvaṅgam, kandalīkusumam, karakam, kavakam, chatrākam, deśakapaṭum, paṭoṭajam, paṭum
chatraviśeṣaḥ।
mahyaṃ chatrakasya śākaṃ rocate।
nah
vyādhaḥ, lubdhakaḥ, mṛgavadhājīvaḥ, mṛgayuḥ, mṛgāvin, drohāṭaḥ, mṛgajīvanaḥ, mṛgapāṃśunaḥ
jātīviśeṣaḥ- mṛgahiṃsakajātiḥ।
vyādhaḥ vṛkṣasya adhastāt saṃyojayitvā gopayati।
nah
garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam
abhiṣṭanakriyā।
meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
nah
bhūyo bhūyaḥ, vāraṃ vāraṃ, punaḥ punaḥ, muhurmuhuḥ, abhīkṣṇaṃ, asakṛt, bahuśaḥ, anekaśaḥ
naikavāram।
ruṣṭaḥ bālakaḥ bhūyo bhūyaḥ āhūtaḥ api na āgacchat।
nah
śravaṇaḥ
tad kālam yasmin candraḥ śravaṇanakṣatre vartate।
śravaṇe jātā bālikā vācālā asti।
nah
āmuc, ucchādaya, vyapakṛṣ, samucchādaya, avatṛ, unmuc, unmocaya, apanah , vāsaḥ apanī, vastram apanī
dhṛtasya vastrasya apanayanānukūlaḥ vyāpāraḥ।
bālakaḥ snātuṃ svasya vastrān āmuñcati।/bālakaḥ snātuṃ vastrān ucchādayate।
nah
śravaṇaḥ
andhakamuneḥ putraḥ।
śravaṇasya mṛtyuḥ rājñaḥ daśarathasya śabdabhedinā bāṇena abhavat।
nah
guḍa़ḥ, ikṣupākaḥ, ikṣusāraḥ, madhuraḥ, rasapākajaḥ, khaṇḍajaḥ, dravajaḥ, siddhaḥ, modakaḥ, amṛtasārajaḥ, śiśupriyaḥ, sitādiḥ, aruṇaḥ, rasajaḥ
ikṣvādīnāṃ rasaḥ yaḥ loṣṭavat dṛḍhaḥ saṃpakvaḥ ca asti।
kailāsaḥ pratidinaṃ dantadhāvanānantaraṃ guḍaṃ bhuktvā jalaṃ pibati।
nah
atyāhārī, udarapiśācaḥ, udarambhariḥ, ghasmaraḥ, ādyūnaḥ, kukṣimbhariḥ
yaḥ pramāṇāt adhikaṃ khādati।
rāmānandaḥ atyāhārī asti yataḥ saḥ ekasmin eva samaye atimātraṃ bhojanaṃ karoti।
nah
godhūma, bahudugdhaḥ, apūpaḥ, mlecchabhojanaḥ, yavanaḥ, nistuṣakṣīraḥ, rasālaḥ, sumanāḥ
vrīhibhedaḥ, godhūli-varṇīyaḥ dhānya-viśeṣaḥ, asya guṇāḥ-snigdhatvam, madhuratvam, vāta-pitta-dāha-nāśitvam;
yavagodhūmajam sarva payasaścaiva vikriyā [manu 5.25]
nah
paṇyam, paṇasaḥ, krayavastu, paṇaḥ
yeṣāṃ vastūnāṃ kraya-vikrayaṇaṃ kriyate।
saḥ paṇyaṃ kretuṃ gataḥ।
nah
balyam, rucakam, rocakaḥ, agnivardhanaḥ
balavardhanasya auṣadham।
vaidyaḥ rugṇāya balyasya sevanaṃ kartum akathayat।
nah
vilakṣaṇajanaḥ
saḥ yaṃ svajanaṃ na manyate।
niḥsvārthī sevakaḥ svajaneṣu tathā ca vilakṣaṇajaneṣu bhedaṃ na karoti।
nah
subhāṣitaḥ, suvicāraḥ, śobhanaḥ vicāraḥ, sādhu bhaṇitam
suṣṭhu bhāṣitam;
bālād api subhāṣitaṃ grāhyam
nah
vaktrapaṭṭaḥ, bokkāṇaḥ
carmādeḥ saḥ syūtaḥ yaḥ dhānyaṃ sthāpayitvā aśvasya mukhe badhyate।
aśvaḥ vaktrapaṭṭe sthāpitaṃ dhānyam atti।
nah
damanakaḥ, damanaḥ, dāntaḥ, gandhotkaṭā, muniḥ, jaṭilā, daṇḍī, pāṇḍurāgaḥ, brahmajaṭā, puṇḍarīkaḥ, tāpasapatrī, patrī, pavitrakaḥ, devaśekharaḥ, kulapatraḥ, vinītaḥ, tapasvīpatraḥ, muniputraḥ, tapodhanaḥ, gandhotkaṭaḥ, brabmajaṭī, kulaputrakaḥ
vṛkṣaviśeṣaḥ, sugandhīpatrayuktavṛkṣaḥ āyurvede asya guṇāḥ kuṣṭhadoṣadvandvatridoṣaviṣavisphoṭavikāraharatvādi proktāḥ;
dviguṇanagaṇamiha vitanu hi damanakamiti gadati śuci hi [cintāmaṇi]
nah
dolāyamānaḥ, dolāyamānā, dolāyamānam
dolāṃ karoti iti, dolanaviśaṣṭaḥ;
dolāyamānaṃ govindaṃ mañcasthaṃ madhusūdanam। rathasthaṃ vāmanaṃ dṛṣṭvā punarjanma na vidyate।। [utkalakhaṇḍam]
nah
cūṇaḥ, puṭaḥ, veṇiḥ, kavvaraḥ, dhammilaḥ
akhaṇḍapaṭakargajādeśānāṃ viśiṣṭāntarāle ekasyoparī ekam iti puṭīkṛt-racanā;
śāṭikādhāraṇārthe anekāḥ cūṇāḥ kartavyāḥ
nah
kṛṣṇajīraḥ, kuñcikā, kuñjikā, kāravī, jaraṇaḥ, jaraṇā, sthūlakaṇā, sthūlajīrakaḥ
vyañjane upayujyamānaṃ kṛṣṇavarṇīyaṃ gandhayuktaṃ bījam।
maṭharī iti padārthe kṛṣṇajīreṇa ruciḥ vardhate।
nah
aśvamedhaḥ, aśvamedhayajñaḥ
prācīnakālīnaḥ yajñaviśeṣaḥ yasmin aśvasya mastiṣke jayapatraṃ sthāpayitvā taṃ bhūmaṇḍalasya parikramaṇārthe preṣayanti sma।
aśvamedhasya aśvaḥ yadā bhūmaṇḍalasya parikramāṃ kṛtvā pratyāgacchati tadā tasya māṃsaṃ upayujya yajñaṃ kurvanti sma।
nah
dhūmaḥ, dhūmikā, dhūpaḥ, dhūpikā, dahanaketanaḥ, marudvāhaḥ, karamālaḥ, khatamālaḥ, vyāmaḥ, agnibāhuḥ, agnivāhaḥ, ambhaḥsūḥ, ṛjīkaḥ, kacamālaḥ, jīmūtavāhī, khatamālaḥ, bhambhaḥ, marudvāhaḥ, mecakaḥ, starī, suparvā, śikhidhvajaḥ
kasyāpi vastoḥ jvalanād vidhūpyamānaṃ kṛṣṇabāṣpam।
ārdraidhāgneḥ adhiko dhūmaḥ jāyate।
nah
sopānamārgaḥ, sopānapaṅktiḥ, sopānapathaḥ, sopānaḥ, ārohaṇam
ārohitum avatarituṃ vā sthirarūpeṇa nirmitā ekā racanā yasyāṃ pādaṃ sthāpayituṃ padaśreṇyaḥ bhavanti।
mama gṛhasya sopānamārgaḥ vakraḥ asti।
nah
sūryakamalam, bhrāmakaḥ, vidhātrāyuḥ, veṣadānaḥ, tapanacchadaḥ
kṣupaviśeṣaḥ- yasya puṣpāt tailaṃ nirmīyate।
sūryakamalasya tailaṃ vyañjanārthe upayujyate।
nah
āvaraṇahīna
yasya āvaraṇaṃ nāsti।
saḥ kvathitāni tathā ca āvaraṇahīnāni aṇḍāni atti।
nah
gudaḥ, poṭī, purīṣaṇaḥ
sthūlāntrasya antimaḥ bhāgaḥ yaḥ apāne udghāṭayate tathā ca yasmin malaḥ ekatritaṃ bhavati।
saṃśodhakaḥ prayogaśālāyāṃ śaśasya gudasya adhyayanaṃ karoti।
nah
ghanaḥ
guḍādīnāṃ piṇḍaḥ।
varṣākāle guḍasya ghanaḥ vidravati।
nah
droṇakākaḥ, kākolaḥ, droṇaḥ, araṇyavāyasaḥ, vanavāsī, mahāprāṇaḥ, krūrarāvī, palapriyaḥ, kākalaḥ
kākaprakāraḥ yasya sampūrṇaṃ śarīraṃ kṛṣṇam asti।
śākhāyām upaviṣṭaḥ droṇakākaḥ kākaśabdaṃ karoti।
nah
tuṣārakaṇaḥ
tuṣārasya laghavaḥ kaṇāḥ।
prabhāte parṇāni tuṣārakaṇaiḥ ācchāditāni bhavanti।
nah
karpāsaḥ, tūlī, tūlapicuḥ, piśunaḥ
bījānām uparītanaḥ tantuyuktaḥ bhāgaḥ।
śālmaleḥ karpāsasya upādhānam atīva mṛdu bhavati।
nah
guṇarahita, guṇahīna
yasmin ko'pi guṇaḥ nāsti।
adyayāvat mayā ko'pi guṇarahitaḥ puruṣaḥ na dṛṣṭaḥ।
nah
kulabhūṣaṇaḥ
vaṃśasya śreṣṭhaḥ puruṣaḥ।
rāmaḥ raghukulasya kulabhūṣaṇaḥ āsīt।
nah
paṭhānaḥ
paṭhāṇajāteḥ puruṣaḥ।
naike paṭhānāḥ mama mitrāṇi santi।
nah
tribhujam, trikoṇaḥ
tat kṣetraṃ yasya trayaḥ bhujāḥ santi।
tribhuje bhujādvayasya yojanaṃ tṛtīyāyāḥ bhujāyāḥ nityam adhikaṃ vartate।
nah
ratnakaṇaḥ
ratnasya kaṇaḥ।
siṃhāsanaṃ ratnakaṇaiḥ vibhūṣitam।
nah
tejakaṇaḥ, dhātutārā, dhātukaṇaḥ, trapukaṇikā, sphuraddhātukaṇaḥ
alaṅkaraṇārthe upayujyamānā dhātoḥ dīptimān kaṇāḥ;
tejakaṇaiḥ śobhate etad vastram।
nah
guṇahīna
guṇarahitaḥ।
ko'pi puruṣaḥ guṇahīnaḥ nāsti iti me matiḥ।
nah
ketakaḥ, ketakī, indukalikā, tīkṣṇapuṣpā, dīrghapatraḥ, pāṃsukā, amarapuṣpaḥ, amarapuṣpakaḥ, kaṇṭadalā, kanakaketakī, kanakapuṣpī, droṇīdalaḥ, karatṛṇam, krakacacchadaḥ, gandhapuṣpaḥ, dalapuṣpā, dalapuṣpī, cakṣuṣyaḥ, cāmarapuṣpaḥ, chinnaruhā, jambālaḥ, jambulaḥ, dhūlipuṣpikā, nṛpapriyā, pharendraḥ, valīnakaḥ, viphalaḥ, vyañjanaḥ, śivadviṣṭā, sugandhinī, sūcipuṣpaḥ, sūcikā, strībhūṣaṇam, sthiragandhaḥ, svarṇaketakī, hanīlaḥ, halīmaḥ, hemaketakī, haimaḥ
kṣupaviśeṣaḥ- yasya savāsikasya puṣpasya patrāṇi krakacasya iva tīkṣṇāni santi।
adhunā udyānasthasya ketakasya puṣpaṃ vikasati।
nah
dehadaṇḍaḥ, pāśadaṇḍaḥ, maraṇadaṇḍanaḥ
vadhadaṇḍaviśeṣaḥ- yasmin aparādhinaḥ mṛtyuḥ tasya kaṇṭhasthasya pāśasya ākuñcanāt bhavati।
vadhasya aparādhāt saḥ dehadaṇḍasya adhikārī abhavat।
nah
karuṇarasaḥ, karuṇaḥ
kāvyasya navaraseṣu tṛtīyaḥ rasaḥ।
etat kāvyaṃ karuṇarasena paripūrṇam asti।
nah
aphagāṇisthānaḥ
madhya-āśiyākhaṇḍe vartamānaḥ deśaḥ।
aphagāṇisthānasya rājadhānī kābulanagaram asti।
nah
śvetavarṇaḥ, śvetaḥ
varṇaviśeṣaḥ- yasya varṇaḥ dugdhavat asti।
pītavarṇasya sthāne śvetavarṇaḥ upayujyatām।
nah
yajamānaḥ
yasya gṛhe atithiḥ āgataḥ।
yajamānasya ātithyena sarve saṃtuṣṭāḥ jātāḥ।
nah
agnibāṇaḥ
prasphoṭaprakāraḥ yaḥ gaganaṃ gatvā sphoṭati।
dīpotsave asmābhiḥ agnibāṇāḥ bhagnāḥ।
nah
trayaḥ, tisraḥ, trīṇi, kālaḥ, agniḥ, bhuvanam, gaṅgāmārgaḥ, śivacakṣuḥ, guṇaḥ, grīvārekhā, kālidāsakāvyam, valiḥ, sandhyā, puram, puṣakaram, rāmaḥ, viṣṇuḥ, jvarapādaḥ
ekaḥ adhikaḥ dvau iti kṛtvā prāptā saṃkhyā।
pañca iti saṅkhyātaḥ yadā dvau iti saṅkhyā nyūnīkṛtā tadā trayaḥ iti saṃṅkhyā prāptā।
nah
pañca, pāṇḍavaḥ, śivāsyam, indriyam, svargaḥ, vratāgniḥ, mahāpāpam, mahābhūtam, mahākāvyam, mahāmakhaḥ, purāṇalakṣaṇam, aṅgam, prāṇāḥ, vargaḥ, indriyārthaḥ, bāṇaḥ
ekādhikaṃ catvāri।
pañcādhikaṃ pañca āhatya daśa bhavanti।
nah
turkasthānaḥ
madhyāśiyākhaṇḍe vartamānaḥ deśaḥ।
turkasthānaḥ pūrvapaścimayoḥ paṇyakendram āsīt।
nah
vraṇaḥ, kṣatam, īrmam, aruḥ, īrmmaḥ
śarīre jātaḥ chedaḥ।
vraṇaḥ vardhitaḥ।
nah
samudraphenaḥ, hiṇḍīraḥ, abdhikaphaḥ, phenaḥ, arṇavajamalaḥ, samudrakaphaḥ, jalahāsaḥ, phenakaḥ, samudraphenam, phenam, vārddhiphenam, payodhijam, suphenam, abdhihiṇḍīram, sāmudram
samudrasya phenaḥ।
samudrasnānasamaye saḥ vāraṃ vāraṃ samudraphenaṃ svasya añjalau gṛhṇāti।
nah
dantaḥ, daśanaḥ, radaḥ, radanaḥ, daṃśaḥ, daṃṣṭrā, khādanaḥ, dāḍhā, chadvaraḥ, dandaṃśaḥ, jambhaḥ, hāluḥ, mallakaḥ, phaṭaḥ
kasyāpi vastunaḥ dantākāro avayavaḥ।
asyāḥ keśamārjanyāḥ dantāḥ atīva tīkṣṇāḥ santi।
nah
palāṇḍuḥ, sukandakaḥ, mukandakaḥ, dudrumaḥ, mukhakandakaḥ, latārkaḥ, gṛñjanaḥ, mukhagandhakaḥ, mukhadūṣaṇaḥ, tīkṣṇakandaḥ, mahākandaḥ, nīcabhojyaḥ
kṣupaviśeṣaḥ yasya kandaḥ tathā ca parṇāni janāḥ adanti asya guṇāḥ kaphapittavāntidoṣanāśitvam।
tena kṛṣīkṣetrāt ekaḥ palāṇḍuḥ avachinnaḥ।
nah
indradyumnaḥ
kāśīprāntasya ekaḥ prācīnaḥ nareśaḥ।
indradyumnasya tisraḥ kanyāḥ bhīṣmeṇa svayaṃvarasthānāt apahṛtāḥ।
nah
hariṇaḥ, pāṇḍuraḥ, pāṇḍuḥ
pītasaṃvalitaśuklavarṇaḥ।
asya citrasya pṛṣṭabhāgasya varṇaḥ pāṇḍuḥ jātaḥ।
nah
kuraraḥ, kuralaḥ, krauñcaḥ, kharaḥ, paṅkticaraḥ, matsyanāśakaḥ, matsyanāśanaḥ, samutkrośaḥ
khagaviśeṣaḥ- saḥ jalakhagaḥ yasya adhobhāgaḥ śvetavarṇīyaḥ asti।
cañcvāṃ matsyaṃ dhṛtvā kuraraḥ uḍḍīyate।
nah
aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ
vṛkṣaviśeṣaḥ।
aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
nah
piṇḍītakaḥ, marubakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
kaṇṭakayuktaḥ vṛkṣaḥ।
piṇḍītakasya phalam auṣadhāya upayujyate।
nah
ahirāvaṇaḥ
rāvaṇasya senāyāṃ vartamānaḥ ekaḥ rākṣasaḥ yaḥ pātāle nivasati sma।
ahirāvaṇaḥ hanumatā hataḥ।
nah
dūṣaṇaḥ
ekaḥ rākṣasaḥ yaḥ kharasya bhrātā āsīt।
rāmarāvaṇayoḥ yuddhe kharaḥ dūṣaṇaḥ ca hatau।
nah
akhādya, abhojya, abhakṣya, anāhārya
yaḥ bhakṣitum ayogyaḥ।
saḥ akhādyasya phalasya bhakṣaṇena mṛtaḥ।
nah
bakūlaḥ, agastyaḥ, vakavṛkṣaḥ, kesaraḥ, keśaraḥ, siṃhakesaraḥ, varalabdhaḥ, sīdhugandhaḥ, mukūlaḥ, mukulaḥ, strīmukhamadhuḥ, dohalaḥ, madhupuṣpaḥ, surabhiḥ, bhramarānandaḥ, sthirakusumaḥ, śāradikaḥ, karakaḥ, sīsaṃjñaḥ, viśāradaḥ, gūḍhapuṣyakaḥ, dhanvī, madanaḥ, madyāmodaḥ, cirapuṣpaḥ, karahāṭakaḥ, karahāṭaḥ, strīmukhamadhudohadaḥ, strīmukhamadhudohalaḥ, strīmukhapaḥ, śītagandhā, dhanvaḥ, sīdhugandhaḥ, karakaḥ, kesaraḥ, cirapuṣpaḥ, mukuraḥ, dantadhāvanaḥ
vṛkṣaviśeṣaḥ, puṣpaṣpavṛkṣaviśeṣaḥ āyurvede asya guṇāḥ śītalatvahṛdyatvaviṣadoṣanāśitvam।
bakūlasya phalam dantasthairyakaram asti।
nah
araṇī, śrīparṇam, agnimanthaḥ, kaṇikā, gaṇikārikā, jayā, araṇiḥ, tejomanthaḥ, havirmanthaḥ, jyotiṣkaḥ, pāvakaḥ, vahnimanthaḥ, mathanaḥ, agnimathanaḥ, tarkārī, vaijayantikā, araṇīketuḥ, śrīparṇī, karṇikā, nādeyī, vijayā, anantā, nadījā
himālayeṣu vartamānaḥ vṛkṣaviśeṣaḥ yasya khādyaṃ phalaṃ bhavati evaṃ tasya bījamapi upayogāya vartate।
araṇī tu auṣadhavṛkṣaḥ bhavati।
nah
ajakarṇaḥ
ajasya karṇaḥ।
chinnāt ajakarṇāt rudhiraṃ vahati।
nah
vaivarṇikaḥ, paridhvaṃsavarṇaḥ
yaḥ svasya jāteḥ bahiṣkṛtaḥ।
atra vaivarṇikāḥ āśrāyayante।
nah
atyamlaparṇī, tīkṣṇā, kaṇḍurā, valliśūraṇaḥ, karavaḍavallī, vayasthā, araṇyavāsinī, jaṭā
latāviśeṣaḥ।
satyā atyamlaparṇyāḥ patrāṇi chinatti।
nah
koṅkaṇaḥ
bhārate rāyagaḍam ārabhya maṅgalāpuraṃ yāvat vartamānaḥ paścimasamudrataṭīyapradeśaḥ।
maheśaḥ koṅkaṇasya nivāsī asti।
nah
telaṅgaṇaḥ
bhārate āndhrāpradeśe vartamānam ekaṃ kṣetram।
telaṅgaṇe telaguṃ bhāṣante janāḥ।
nah
yūthyā, samitiḥ, kulmiḥ, gaṇaḥ, vrajaḥ, sārthaḥ, yūtham, kadambam, kadambakam, kulam, pāśavam
yāyāvaraiḥ vikrayaṇāya nīyamānaḥ paśūnāṃ samūhaḥ।
pūrvaṃ yāyāvarāḥ yūthyayā saha gacchanti sma।
nah
loṣṭaghnaḥ, koṭiśaḥ, koṭīśaḥ, koṭīśam
laghu matyam।
karṣakaḥ loṣṭaghnam upayujya kṣetraṃ samatalīkaroti।
nah
adhimāṃsaḥ, adhimāṃsakaḥ, adhikamāṃsārma, arbudarogaḥ, karkaṭaḥ, vraṇaḥ
rogaviśeṣaḥ yasmin śarīre kutrāpi māṃsaṃ vardhate।
sāgaraḥ adhimāṃsena pīḍitaḥ।
nah
adhiyajñaḥ
bṛhadyajñaḥ।
nagare adhiyajñasya āyojanaṃ sotsāhaṃ pracalati।
nah
yuvā, taruṇaḥ, vayasthaḥ, prāptayauvanaḥ, yaviṣṭhaḥ, navakaḥ, navīyaḥ, nūtanayauvanaḥ, yuvaśaḥ, yuvānakaḥ, yuvībhūtaḥ, vatsaḥ, vatsataraḥ, vayodhaḥ, vayobālaḥ, pratinavaḥ, pratyagraḥ, pratyagrarūpaḥ, śarkuraḥ, bhramaraḥ
yauvanāvasthāviśiṣṭaḥ।
tasya yuvā putraḥ deśāntaraṃ gataḥ।
nah
āmrātakaḥ, pītanaḥ, kapītanaḥ, varṣapākī, pītanakaḥ, kapicūḍā, amravāṭikaḥ, bhṛṅgīphalaḥ, rasāḍhyaḥ, tanukṣīraḥ, kapipriyaḥ, ambarātakaḥ, ambarīyaḥ, kapicūḍaḥ, āmrāvartaḥ
amlarasayuktaphalaviśiṣṭaḥ vṛkṣaḥ।
markaṭaḥ āmrātakam āruhya upaviṣṭaḥ।
nah
kaṇajīraḥ, kaṇāhvā, śvetajīrakaḥ
gaurajīrakaḥ।
saḥ āpaṇāt śataṃ grāmaparimitaḥ kaṇajīraṃ krītavān।
nah
ukanāhaḥ, śoṇaḥ, piñjaraḥ, bradhnaḥ
kṛṣṇatvayuktaraktavarṇīyaḥ aśvaḥ।
aśvasenāyāḥ senāpatiḥ ukanāhe ārūḍhaḥ āsīt।
nah
todanam, totram, pratodaḥ, aṅkuśaḥ, prājanam, śṛṇiḥ, pravayaṇam, ājaniḥ, go-ajanaḥ, go-ajanam, go-ajanī
vṛṣabhādīn paśūn prerayitum upayujyamānaḥ daṇḍaḥ।
todanasya mukhe kīlakaḥ asti।
nah
punnāgaḥ, puruṣaḥ, tuṅgaḥ, keśaraḥ, devavallabhaḥ, kumbhīkaḥ, raktakeśaraḥ, punnāmā, pāṭaladrumaḥ, raktapuṣpaḥ, raktareṇuḥ, aruṇaḥ
vṛkṣaviśeṣaḥ।
punnāgasya praśākhāśīrṣeṣu raktapuṣpagucchāḥ bhavanti।
nah
anāhūta
yaḥ nimantritaḥ nāsti।
prītibhoje naike janāḥ anāhūtāḥ āsīt।
nah
pūriyākalyāṇaḥ
sampūrṇajāteḥ ekaḥ rāgaḥ।
pūriyākalyāṇaḥ rātrau prathamaprahare gīyate।
nah
karavīraḥ, pratihāsaḥ, śataprāsaḥ, caṇḍātaḥ, hayamārakaḥ, pratīhāsaḥ, aśvaghnaḥ, hayāriḥ, aśvamārakaḥ, śītakumbhaḥ, turaṅgāriḥ, aśvahā, vīraḥ, hayamāraḥ, hayaghnaḥ, śatakundaḥ, aśvarodhakaḥ, vīrakaḥ, kundaḥ, śakundaḥ, śvetapuṣpakaḥ, aśvāntakaḥ, nakharāhvaḥ, aśvanāśanaḥ, sthalakumudaḥ, divyapuṣpaḥ, haripriyaḥ, gaurīpuṣpaḥ, siddhapuṣpaḥ
ekaḥ madhyāmākāraḥ vṛkṣaḥ।
karavīre pītaraktaśuklāni puṣpāṇi bhavanti।
nah
vṛtraghnaḥ
vaidikakālīnaḥ ekaḥ deśaḥ।
vṛtraghnasya varṇanaṃ vedeṣu prāpyate।
/gaṅgāyāṃ vṛtraghne abadhnāt pañca pañcāśataṃ hayān (aitareya brā. 8.23)
nah
samāghātaḥ, pratighātaḥ, sammardaḥ, gharṣaṇam, ghanāghanaḥ
parasparasamāghātaḥ।
lokayānasya bhāravāhakena saha jāte samāghāte daśajanāḥ pīḍitāḥ।
nah
niṣprayojana, nirabhiprāya, prayojanah īna
uddeśyena vinā।
niṣprayojanaṃ jīvanaṃ kaṭhinaṃ bhavati।
nah
trivaṇaḥ
sampūrṇajāteḥ ekaḥ rāgaḥ।
trivaṇaḥ madhyāhne gīyate।
nah
varṇahīna
varṇaiḥ virahitaḥ।
gatadhavā varṇahīnaṃ vastraṃ dhārayati।
nah
upavāsaḥ, anaśanam, anāhāraḥ, upoṣaṇam, nirāhāratā, nirāhāratvam, bhojanatyāgaḥ, upavasanam
annasya parityāgaḥ।
kadācit upavāsaḥ ācaritavyaḥ।
nah
anāhatanādaḥ
śabdayogānusāreṇa karṇayoḥ pidhānāt anantaraṃ dhyānamagnatāyāṃ śrūyamāṇaḥ dhvaniḥ।
yogī anāhatanādasya śravaṇe līnaḥ asti।
nah
jayatkalyāṇaḥ
sampūrṇajāteḥ ekaḥ rāgaḥ।
jayatkalyāṇaḥ kalyāṇaḥ tathā jayatiśrīḥ ityetayoḥ yogena bhavati।
nah
rubāīemanaḥ
rāgaviśeṣaḥ।
rubāīemanena saha kavvālīgītasya tālaṃ vādayati।