|
naga | jñeya, jñānagamya, bodhagamya, bodhya, jñātavya, abhimantavya, grāhya  yaḥ jñātuṃ yogyaḥ। īśvaraḥ sajjanānāṃ kṛte jñeyaḥ asti।
|
naga | nagaranivāsin, puravāsin  yaḥ nagare vasati। grāmavāsibhyaḥ nagaravāsinaḥ janāḥ prāyaḥ adhikaśikṣitāḥ santi।
|
naga | khagaḥ, vihagaḥ, pakṣī, pakṣiṇī, vihaṅgaḥ, vihaṅgamaḥ, patagaḥ, patrī, patatrī, vihāyāḥ, garutmān, nīḍajaḥ, nīḍodbhavaḥ, dvijaḥ, aṇḍajaḥ, nagaukāḥ, pakṣavāhanaḥ, śakuniḥ, śakunaḥ, vikiraḥ, viṣkiraḥ, vājī, patan, śakuntaḥ, nabhasaṅgamaḥ, patrarathaḥ, viḥ, pitsan  yasya pakṣau cañcuḥ vidyate tathā ca yaḥ aṇḍakoṣāt jāyate। taḍāge naike citrāḥ khagāḥ santi।
|
naga | sarpaḥ, bhujagaḥ, bhujaṅgaḥ, ahiḥ, bhujaṅgam, uragaḥ, pṛdākuḥ, āśīviṣaḥ, viṣadharaḥ, cakrī, vyālaḥ, sarīsṛpaḥ, kuṇḍalī, gūḍhapāt, cakṣuḥśravā, kākodaraḥ, phaṇī, darvīkaraḥ, dīrghapṛṣṭhaḥ, dandaśūkaḥ, vileśayaḥ, uragaḥ, pannagaḥ, bhogau, jihnagaḥ, pavanāśanaḥ, vilaśayaḥ, kumbhīnasaḥ, dvirasanaḥ, bhekabhuk, śvasanotsukaḥ, phaṇādharaḥ, phaṇadharaḥ, phaṇāvān, phaṇavān, phaṇākaraḥ, phaṇakaraḥ, samakolaḥ, vyāḍaḥ, daṃṣṭrī, viṣāsyaḥ, gokarṇaḥ, uraṅgamaḥ, gūḍhapādaḥ, vilavāsī, darvibhṛt, hariḥ, pracālakī, dvijihvaḥ, jalaruṇḍaḥ, kañcukī, cikuraḥ, bhujaḥ  jantuviśeṣaḥ, saḥ agātrāyatasaśalkajantuḥ yaḥ urasā gacchati। sarpāḥ śūnyāgāre vasanti।
|
naga | nagaṇya, tuccha  yasya gaṇanā na bhavati। saḥ nagaṇyaḥ nāsti।
|
naga | parvataḥ, mahīdhraḥ, śikharī, kṣmābhṛt, abāryaḥ, dharaḥ, adriḥ, gotraḥ, giriḥ, grāvā, acalaḥ, śailaḥ, śiloccayaḥ, sthāvaraḥ, sānumān, pṛthuśekharaḥ, dharaṇīkīlakaḥ, kuṭṭāraḥ, jīmūtaḥdhātubhṛt, bhūdharaḥ, sthiraḥ, kulīraḥ, kaṭakī, śṛṅgī, nirjharī, agaḥ, nagaḥ, dantī, dharaṇīdhraḥ, bhūbhṛt, kṣitibhṛt, avanīdharaḥ, kudharaḥ, dharādharaḥ, prasthavān, vṛkṣavān  bhūmeḥ atyunnatabhāgaḥ । kṛṣṇā himālayanāmnaḥ parvatasya śikhare gatā ।
|
naga | vṛkṣaḥ, taruḥ, drumaḥ, pādapaḥ, druḥ, mahīruhaḥ, śākhī, viṭapī, amokahaḥ, kuṭaḥ, sālaḥ, palāśī, āgamaḥ, agacchaḥ, viṣṭaraḥ, mahīruṭ, kuciḥ, sthiraḥ, kāraskaraḥ, nagaḥ, agaḥ, kuṭāraḥ, viṭapaḥ, kujaḥ, adriḥ, śikharī, kuṭhaḥ, kuñjaḥ, kṣitiruhaḥ, aṅgaghripaḥ, bhūruhaḥ, bhūjaḥ, mahījaḥ, dharaṇīruhaḥ, kṣitijaḥ, śālaḥ  śākhā-parṇa-skandha-mūlādi-yuktā dīrghajīvīnī vanaspatiḥ। vṛkṣāṇāṃ rakṣaṇaṃ kartavyam।
|
naga | pṛthvī, dharatī, dharā, bhū, vasundharā, dharaṇī, dharitrī, avanī, urvī, ratnagarbhā, vasudhā, kṣitiḥ, mahiḥ, mahī, acalakīlā, acalā, bhūmaṇḍalaḥ, pṛthivīmaṇḍalam, viśvambharā, prathī, viśvadhāriṇī, medinī, viśvadhenā  sauramālāyāṃ sūryaṃ paritaḥ bhramamāṇaḥ sūryāt tṛtīyaḥ martyādyadhiṣṭhānabhūtaḥ grahagolaḥ। candraḥ pṛthveḥ upagrahaḥ asti।
|
naga | himālayaḥ, nagapatiḥ, menādhavaḥ, umāguruḥ, himādriḥ, nagādhipaḥ, udagadriḥ, adrirāṭ, menakāprāṇeśaḥ, himavān, himaprasthaḥ, bhavānīguruḥ  bhāratadeśasya uttaradiśi vartamānaḥ unnataḥ parvataḥ। evaresṭa iti himālayasya unnataṃ śikharam।
|
naga | puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ  janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti। mumbaī iti bhāratasya bṛhattaraṃ puram।
|
naga | durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā  sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate। navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
|
naga | nagarādhipatiḥ  nagarasya rakṣaṇakartā purākālīnaḥ adhikārī। prācīnakāle nagarādhipatiḥ eva mahādhikārī āsīt।
|
naga | gaṅgaṭokanagaram  sikkimarājyasya rājadhānī। gaṅgaṭokanagarasya prākṛtikaṃ rūpaṃ paryaṭakān mohayati।
|
naga | caṇḍīgaḍanagaram  pañjābaprānte vartamānaṃ nagaraṃ yat pañjābaprāntasya hariyāṇāprāntasya ca rājadhānī asti। caṇḍīgaḍanagaraṃ ramyam asti।
|
naga | damananagaram  bhāratadeśasya dīvadamane iti kendraśāsitapradeśasya rājadhānī। damananagaram iti arabīsamudre vartamānaḥ dvīpaḥ।
|
naga | kuśīnagaram  uttarabhārate vartamānaṃ bhagavataḥ buddhasya parinirvāṇasthānam। kuśīnagaram uttarapradeśasya gorakhapuravibhāge asti।
|
naga | paura, nāgara, nagarīya  nagarasambandhī। mahyaṃ pauraṃ jīvanaṃ na rocate।
|
naga | mahānagarapālikā  sā saṃsthā yā nagaram adhisevate। rameśaḥ mahānagarapālikāyāṃ kāryarataḥ asti।
|
naga | jyotiṣmatī, pārāvatāṅghrī, kaṭabhī, piṇyā, pārāvatapadī, nagaṇā, sphuṭabandhanī, pūtitailā, iṅgudī, svarṇalatā, analaprabhā, jyotirlatā, supiṅgalā, dīptā, medhyā, matidā, durjarā, sarasvatī, amṛtā  latāviśeṣaḥ-yasyāḥ bījāt tailaṃ prāpyate tathā ca yā vātakaphahāriṇī asti। jyotiṣmateḥ bījasya tailaṃ bahu upayuktam asti।
|
naga | haridvāram, haridvāranagaram  uttarabhārate gaṅgātaṭe vartamānam ekaṃ prasiddhaṃ tīrtham। mama pitāmahaḥ haridvāraṃ gataḥ।
|
naga | baṅgalurūnagaram  karnāṭakarājyasya ekaṃ nagaraṃ yā rājadhānī api asti। saḥ adya baṅgalurūnagaram gacchati।
|
naga | atisāraḥ, annagandhiḥ, atīsāraḥ, āmātisāraḥ, sāraṇaḥ, pravāhikā, grahaṇī, virekaḥ, āmaraktaḥ, udarāmayaḥ  sodarapīḍayā bahudravamalaniḥsaraṇarogaḥ। sā atisāreṇa pīḍitā।
|
naga | būndīnagaram  rājasthāne vartamānam ekaṃ nagaram। saḥ būndīnagarasya nivāsī asti।
|
naga | romaḥ, romanagaram  iṭalīdeśasya rājadhānī। yadā romaḥ prājvalat tadā nīro-mahodayaḥ veṇum avādayat।
|
naga | brahmalokaḥ, brahmapurī, brahmanagarī  purāṇānusāreṇa brahmadevasya nagarī। nāradaḥ brahmadevaṃ draṣṭuṃ brahmalokaṃ gataḥ।
|
naga | nagaraśulkam  nagare vastūnām ānayanārthe dattaṃ śulkam। sainikaḥ bhāravāhakacālakāt nagaraśulkam gṛhṇāti।
|
naga | nagaraśulkagṛham  nagarāt vahiḥ vartamānaṃ tat sthānaṃ yatra nagaraśulkaṃ gṛhyate। nagaraśulkagṛhasya samīpe cālakāḥ vāhanasya vegaṃ mandāyate।
|
naga | nagarapālikā, mahāpālikā, nagarasabhā  kasyāpi nagarasya vaidhānikādhāreṇa citānāṃ pratinidhīnāṃ saḥ samūhaḥ yaḥ lokopakāriṇāṃ kāryāṇāṃ vyavasthāṃ karoti। bhārate mumbaīnagarasya nagarapālikā bṛhatī asti।
|
naga | janagaṇanā  kasyacit sthānasya deśasya vā nivāsinānāṃ gaṇanā। janagaṇanayā janasaṃkhyāyāḥ janmārghasya mṛtyvarghasya ca jñānaṃ bhavati।
|
naga | mumbaīnagaram, mumbaī  mahārāṣṭrarājyasya rājadhānī। mumbaīnagaraṃ bhāratadeśasya audyogikaṃ mahānagaram asti।
|
naga | lakhanaūnagaram  uttarapradeśasya rājadhānī। tasya putraḥ lakhanaūnagare kāryarataḥ asti।
|
naga | amṛtasaranagaram, amṛtasaram  pañjābanagare vartamānaṃ khyātaṃ nagaram। amṛtasaranagaraṃ svarṇamandirārthe khyātam asti।
|
naga | cennaīnagaram  ekaṃ mahānagaraṃ yad tāmiḻanāḍurājyasya rājadhānī asti। cennaīnagaraṃ bhāratasya caturthaṃ mahānagaram asti।
|
naga | maithunam, ratam, saṃbhogaḥ, kāmakeliḥ, ratikarma, suratam, saṅgatam, ratilakṣam, saṃveśanam, abhimānitam, gharṣitam, saṃprayogaḥ, anāratam, abrahmacaryakam, upasṛṣṭam, tribhadram, krīḍāratnam, mahāsukham, vyavāyaḥ, grāmyadharmaḥ, nidhuvanam, abhigamanam, abhigamaḥ, maithunagamanam, yābhaḥ  strībhiḥ saha puruṣāṇāṃ ratikriyā। anucitaṃ maithunaṃ naikāḥ vyādhīḥ utpādayanti।
|
naga | paṭanānagaram, pāṭaliputram  vartamānasya bihārarājyasya rājadhānī। paṭanānagaraṃ bauddhakāle pāṭaliputra iti nāmnā khyātam āsīt।
|
naga | kābulanagaram  aphagāṇisthānasya rājadhānī। śekha-rahimaḥ kābulanagaraṃ gataḥ।
|
naga | mahānagaram  bṛhat nagaram। dillī mumbaī ityādīni bhāratasya mahānagarāṇi santi।
|
naga | jammūnagaram  bhāratasya jammūkaśmīraprānte vartamānaṃ nagaram। jammūnagaraṃ parvate vartate।
|
naga | porṭableyaranagaram  aṇḍamāna-nikobārarājyasya rājadhānī। mohanaḥ porṭableyaranagare kāryaṃ karoti।
|
naga | iṭānagaram  aruṇācalapradeśasya rājadhānī। iṭānagaraṃ 1974tame saṃvatsare aprailamāsasya 20tame dine saṃjātā aruṇācalapradeśasya rājadhānī।
|
naga | haidarābādanagaram  bhāratadeśe vartamānasya āndhrapradeśasya rājadhānī। haidarābādanagare vartamānaṃ cāramīnāra iti bhavanam āvaśyaṃ prekṣaṇīyam।
|
naga | gāndhīnagaram  gujarātarājyasya rājadhānī। gāndhīnagaraṃ sābaramatīnadyāḥ paścimatīre vartate।
|
naga | paṇajīnagaram  govārājyasya rājadhānī। paṇajīnagaraṃ tu laghu kintu darśanīyaṃ nagaram eva।
|
naga | śilāṅganagaram  meghālayārājyasya rājadhānī evaṃ pramukhaṃ nagaraṃ ca। śilāṅganagaram ekaṃ darśanīyam nagaram eva।
|
naga | imphālanagaram  maṇipurarājyasya rājadhānī। imphālanagare vasati mama ekaḥ suhṛt।
|
naga | sahayāyin, satrāc, sahāyin, samānagati  yātrāyāṃ saha vartamānaḥ। sahayāyinyāḥ mahilāyāḥ vastūni naṣṭāni।
|
naga | naganikā  rāgaviśeṣaḥ। naganikā saṅkīrṇarāgasya bhedaḥ asti।
|
naga | satyavatī, matsyagandhā, matsyodarī, yojanagandhā, dāśeyī, mīnagandhā  ekā dhīvarakanyā yasyāḥ vivāhaḥ rājñā śantanunā saha jātaḥ। satyavatyāḥ apekṣāpūrtyarthe bhīṣmaḥ vacanabaddhaḥ āsīt।
|
naga | saptaparṇaḥ, viśālatvak, śāradī, viṣamacchadaḥ, śāradaḥ, devavṛkṣaḥ, dānagandhiḥ, śirorujā, grahanāśaḥ, śrutiparṇaḥ, gṛhāśī, grahanāśanaḥ, gutsapuṣpaḥ, śaktiparṇaḥ, suparṇakaḥ, bṛhatvak  ekaḥ sadāharitaḥ vṛkṣaḥ yaḥ ākāreṇa bṛhat vartate। saptaparṇasya tvacam oṣadharūpeṇa upayujyate।
|
naga | jayapūranagaram  rājasthānarājyasya rājadhānī। jayapūranagaram ekam paryaṭanasthalam asti।
|
naga | jhāँsīnagaram  uttarapradeśarājyasya ekam aitihāsikaṃ nagaram। jhām̐sīnagaram ekaṃ paryaṭanasthalam asti।
|
naga | deharādūnanagaram  bhāratadeśasya uttarāñcalarājyasya rājadhānī। deharādūnanagarasya naisargikaṃ saundaryaṃ paryaṭakān vimohayati।
|
naga | āgrānagaram  uttarapradeśe vartamānam ekaṃ nagaram। tejomahālayasya kāraṇāt āgrānagaraṃ jagati khyātam abhavat।
|
naga | athensanagaram  yavanadeśasya rājadhāniḥ। gatasaṃvatsare athensanagare mahākrīḍāspardhā abhavat।
|
naga | amarāvatī, pūṣabhāsā, devapūḥ, mahendranagarī, amarā, surapurī, indralokaḥ, surendralokaḥ, sureśalokaḥ, sudarśanā  indrasya nagarī। amarāvatyāḥ adhipatiḥ bhavati indraḥ।
|
naga | lebanānagaṇarājyam  eśiyāpradeśasya dakṣiṇapaścime sthitaḥ ekaḥ deśaḥ। lebanānagaṇarājyasya kṣetraphalaṃ prāyaḥ sārdhadaśasahastraṃ vargārdhakrośaṃ vartate।
|
naga | ajameranagaram  rājasthānaprāntasya ekaṃ nagaram। ajameraśarīpha़sya darśanāya ajameranagare bahavaḥ janāḥ ekatritāḥ।
|
naga | tajikistānadeśaḥ, tajikistānagaṇarājyam  āgneya-eśiyāmahādvīpasya madhyasthaḥ ekaḥ deśaḥ। tajikistānadeśaḥ api pūrvaṃ soviyatasaḍa़ghe āsīt।
|
naga | māladānagaram, māladā  ekaṃ nagaraṃ yat bhāgalapurasya nikaṭe asti। māladā nagarasya āmrāḥ suprasiddhāḥ।
|
naga | baḍa़्galorīya, baḍa़्galoranagarīya  baḍa़galoreṇa sambaddhaṃ baḍa़galorasya vā। eṣā baḍa़galorīyā śāṭikā।
|
naga | barlinanagaram  śarmaṇyadeśasya rājadhānī। barlinanagaraṃ pūrve śarmaṇyadeśe vartate।
|
naga | manīlānagaram  philipīnsadeśasya rājadhānī। manīlā philipīnsadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | gokarṇī, adrikarṇī, supuṣpā, nagakarṇī, girikarṇā, bhūrilagnā, mahārasā, mahāpuṣpā, śvetagokarṇī, harikrāntā  latāviśeṣaḥ। asmin vṛkṣe gokarṇī abhisarpitā।
|
naga | aparājitaḥ, adrikarṇī, aśvakhurī, kumārī, gavākṣaḥ, girikarṇā, ghṛṣṭi, chardikā, tailaspandā, dadhipuṣpikā, nagakarṇī, badarā, bhūrilagnā, mahāpuṣpā, mahāśvetā, mahārasā, maheśvarī, vyaktagandhā, supuṣpā, supuṣpī, sumukhī, harīkrāntā, śvetapuṣpā, śvetagokarṇī, śvetadhāman, nīlakrāntā, nīlapuṣpā, nīlagirikarṇikā, nīlādrikarṇikā, nīlādriparājitā, āsphotā, viṣṇukrāntā, kaṭabhī, garddabhī, sitapuṣpī, śvetā, śvetabhaṇḍā, bhadrā, suputrī, gardabhaḥ  bhūmau prakīrṇaḥ vallarīviśeṣaḥ। eṣā bhūmiḥ aparājitena ācchāditā ।
|
naga | kānapuranagaram  uttarapradeśasya ekaṃ pramukham audyogikaṃ nagaraṃ yat ekaṃ maṇḍalam api asti। kānapuranagaram gaṅgāyāḥ taṭe asti।
|
naga | maisūranagaram  bhāratasya karnāṭakarājyasya ekaṃ nagaram। maisūranagaram paryaṭanasthalarūpeṇa aitihāsikasthalarūpeṇa ca prasiddham।
|
naga | indoranagaram, indoram  bhāratasya madhyapradeśasya ekaṃ nagaram। indoranagaraṃ madhyapradeśasya paṇyā rājadhānī vartate।
|
naga | udayapuranagaram, udayapuram  bhāratasya rājasthānasya ekaṃ nagaram। udayapuranagaraṃ jalāśayānāṃ sarovarāṇāṃ ca nagaram asti।
|
naga | ambālānagaram, ambālā  bhāratasya hariyāṇāprāntasya ekaṃ mukhyam aitihāsikaṃ nagaram। ambālānagaraṃ tasya vijñānasāmagryāḥ utpādanārthaṃ miśraṇasya udyogārthaṃ ca suprasiddham।
|
naga | kullūnagaram  himācalapradeśasya ekaṃ nagaraṃ yat prasiddhaṃ paryaṭanasthalam asti। kullūnagarasya naisargikī śobhā manaṃ mohayati।
|
naga | gorakhapuranagaram  uttarapradeśasya ekaṃ nagaram। gorakhapuranagare gorakhanāthamahodayasya prasiddhaṃ mandiram asti।
|
naga | gvāliyaranagaram  madhyapradeśasya ekaṃ mukhyaṃ nagaram। gvāliyaranagarasya aitihāsikaṃ mahatvaṃ vartate।
|
naga | guvāhāṭīnagaram  asamarājye vartamānam ekaṃ pramukhaṃ nagaram। guvāhāṭīnagarasya naisargikaṃ saundaryaṃ bhinnameva asti।
|
naga | jabalapuranagaram  bhāratasya madhyapradeśasya ekaṃ nagaram। jabalapuranagaraṃ narmadāyāḥ taṭe asti।
|
naga | jamaśedapuranagaram  jhārakhaṇḍaprāntasya ekam audyogikaṃ nagaram। jamaśedapuranagaraṃ bhāratasya audyogikeṣu nagareṣu ekam asti ।
|
naga | jalagāvanagaram  mahārāṣṭrarājyasya ekaṃ nagaram। jalagāvanagaraṃ kadalī karpāsī rasālī ityeteṣāṃ kṛte prasiddham।
|
naga | jodhapuranagaram  rājasthānasya ekaṃ nagaram। jodhapuranagaraṃ paryaṭanasthalarūpeṇa prasiddham।
|
naga | jāmanagaram  gurjarapradeśasya ekaṃ nagaram। jāmanagaram ārabasamudrasya taṭe asti।
|
naga | dhanabādanagaram  bhārate jhārakhaṇḍaprāntasya ekaṃ nagaram। dhanabādanagaram aṅgārasya khanīnāṃ kṛte prasiddham।
|
naga | phirojābādanagaram  uttarapradeśasya ekaṃ nagaram। phirojābādanagaraṃ valayānāṃ nirmāṇāya prasiddham।
|
naga | pharīdābādanagaram  hariyāṇārājyasya ekaṃ mukhyaṃ nagaram। pharīdābādanagaraṃ tatrasthānām udyogānāṃ kṛte prasiddham।
|
naga | bhopālanagaram  madhyapradeśasya rājadhānī। bhopālanagare jāte vāyudurghaṭanāyāṃ prāyaḥ viṃśatisahastrāṇāṃ janānāṃ mṛtyuḥ abhavat।
|
naga | madurainagaram  tamiḻnāḍurājyasya ekaṃ nagaram। madurainagarasya kāmākṣīmandiraṃ jagati prasiddhatameṣu mandireṣu ekam asti।
|
naga | śimalānagaram  himācalapradeśasya rājadhānī। śimalānagaram ekaṃ prasiddhaṃ yātrāsthalam asti।
|
naga | śilāँganagaram  meghālayarājyasya pramukhaṃ nagaram। śilām̐ganagarasya saundaryaṃ prathame darśane eva manaḥ ākarṣati।
|
naga | śrīnagaranagaram  bhāratasya jammū-kaśmīraprāntasya rājadhānī। śrīnagaranagare naisargikaṃ saundaryaṃ vidyate।
|
naga | silavāsānagaram  arabasāgare sthitasya bhāratasya ekasya kendraśāsitasya dādarā tathā nagara havelī ityasya prāntasya rājadhānī। rameśaḥ silavāsānagare udyogaṃ karoti।
|
naga | koṭānagaram  rājasthānasya ekaṃ nagaram। tasya bālakaḥ koṭānagare paṭhati।
|
naga | dvārakā, abdhinagarī, dvāravatī, dvārakānagarī, dvārakāpurī  kāṭhiyāvāḍaprāntasya prācīnā pavitrā purī। dvārakā hindudharmīyāṇāṃ caturṣu tīrtheṣu ekam।
|
naga | mahānagarīya  mahānagarasambandhī। dīnānāṃ kṛte mahānagarīyaṃ jīvanam atīva kaṭhinam asti।
|
naga | landananagaram  āṅgladeśasya rājadhānī। landananagaraṃ viśvasya sarvaprasiddheṣu nagareṣu ekam।
|
naga | vaॉśiṅgṭanaḍīsīnagaram, vāśiṅgṭananagaram  amerikādeśasya rājadhānī। mama bhrātā vaॉśiṅgṭanaḍīsīnagare vasati।
|
naga | nyūyārkanagaram  amerikādeśasya prasiddhaṃ nagaram। nyūyaॉrkanagaram amerikādeśasya bahulabahulāviṣṭaṃ nagaram asti।
|
naga | viṇḍahokanagaram  nāmibiyādeśasya rājadhānī। saḥ viṇḍahokanagare ekasmin chātrāvāse vasati।
|
naga | tirānānagaram  alabāniyādeśasya rājadhānī। tirānānagaram alabāniyādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | aljīyarsanagaram  aljīriyādeśasya rājadhānī। aljīyarsanagaram arabaprajātantrasya sammelanaṃ bhaviṣyati।
|
naga | luāṇḍānagaram  aṅgolādeśasya rājadhānī। luāṇḍānagaram aṅgolādeśasya mahiṣṭhaṃ nagaram।
|
naga | senṭa-jaॉnsanagaram  eṇṭīguā-barabūḍā ityasya rājadhānī। senṭa-jaॉnsanagaram ekaṃ naukāsthānam asti।
|
naga | boenasa-erisanagaram  arjaṇṭinādeśasya rājadhānī। boenasa-erisanagaram arjeṇṭinādeśasya paścime sthitam।
|
naga | sophiyānagaram, seraḍikānagaram  bulgāriyādeśasya rājadhānī। sophiyānagaraṃ bulgāriyādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | raṅgūnanagaram  brahmadeśasya rājadhānī। raṅgūnanagaraṃ brahmadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | bujumburānagaram  buruṇḍīdeśasya rājadhānī। bujumburānagaram buruṇḍīdeśasya mahiṣṭhaṃ nagaram asti।
|
naga | phanāma-penhanagaram  kamboḍiyādeśasya rājadhānī। phanāma-penhanagaraṃ kamboḍiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | yāuṇḍenagaram  kemerūnadeśasya rājadhānī। akasmāt saḥ yāuṇḍenagaraṃ gataḥ।
|
naga | bānguīnagaram, bāngīnagaram  madhya-aphrīkādeśasya rājadhānī। bānguīnagaraṃ madhya-aphrīkādeśasya mahiṣṭhaṃ nagaram।
|
naga | kelambonagaram  siṅhaladvīpasya rājadhānī। kolambonagare viśvasya mahiṣṭhaḥ naukāśrayaḥ vartate।
|
naga | naḍajāmenānagaram  cāḍadeśasya rājadhānī। naḍajāmenānagaraṃ cāḍadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | sāntiyāgonagaram  ciledeśasya rājadhānī। sāntiyāgonagaraṃ dakṣiṇa-amerikādeśasya mahatsu nagareṣu anyatamam asti।
|
naga | bījiṅganagaram  cīnadeśasya rājadhānī। bījiṅganagaraṃ cīnadeśasya dvitīyaṃ mahiṣṭhaṃ nagaram asti।
|
naga | taipenagaram  taivānadeśasya rājadhānī। taipenagaraṃ taivānadeśasya uttare sthitam।
|
naga | bagoṭānagaram  kolambiyādeśasya rājadhānī। bagoṭānagaraṃ kolambiyādeśasya madhye sthitaṃ tasya ca bhūmiḥ atīva urvarā asti।
|
naga | sāna-hojenagaram  kosṭā-rīkādeśasya rājadhānī। sāna-hojenagaraṃ kosṭā-rikādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | yāmaussukronagaram  āivarī-kosṭadeśasya rājadhānī। te bhramaṇāya yāmaussukronagaraṃ gatāḥ।
|
naga | gvāṭemālā-siṭīnagaram  gvāṭemālādeśasya rājadhānī। gvāṭemālā-siṭīnagaraṃ gvāṭemālādeśasya mahiṣṭhaṃ nagaram।
|
naga | ṭigusigālpānagaram  hāṇḍūrasadeśasya rājadhānī। ṭigusigālpānagaraṃ hāṇḍūrasadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | saina-salvāḍoranagaram  ela-sālvāḍoradeśasya rājadhānī। saina-salvāḍoranagare punaḥ punaḥ bhūkampasya prakopaḥ bhavati।
|
naga | manāguvānagaram  nikāraguvādeśasya rājadhānī। manāguvānagaraṃ nikāraguvādeśasya mahiṣṭhaṃ nagaram।
|
naga | pānāmā-siṭinagaram  pānāmādeśasya rājadhānī। pānāmā-siṭinagaraṃ pānāmādeśasya mahiṣṭhaṃ nagaram।
|
naga | meksiko-siṭīnagaram  meksikodeśasya rājadhānī। meksiko-siṭīnagaraṃ viśvasya mahiṣṭheṣu nagareṣu ekam।
|
naga | havānānagaram  kyūbāgaṇarājyasya rājadhānī। havānānagaram amerikādeśasya purātaneṣu nagareṣu ekam asti।
|
naga | porṭa-au-prinsanagaram  haiṭīdeśasya rājadhānī। porṭa-au-prinsanagaraṃ haiṭīdeśasya mahiṣṭhaṃ nagaram।
|
naga | sainṭo-ḍomiṅgonagaram  ḍomonikā-gaṇatantrasya rājadhānī। sarvaprathamaṃ sainṭo-ḍomiṅgonagare yuropakhaṇḍasya nivāsinaḥ āgatāḥ।
|
naga | kiṅgasṭananagaram  jamaikādeśasya rājadhānī। kiṅgasṭananagaraṃ jamaikādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | porṭa-ऑpha-spenanagaram  trinidāda-tathā-ṭobaigodeśasya rājadhānī। porṭa-ऑpha-spenanagaraṃ trinidādadvīpasya paścime sāmudre taṭe sthitam।
|
naga | nikosiyānagaram  sāiprasadeśasya rājadhānī। nikosiyānagaraṃ sāiprasadeśasya mahiṣṭhaṃ nagaram।
|
naga | prāganagaram  ceka-gaṇarājyasya rājadhānī। prāganagaraṃ ceka-gaṇarājyasya paścime bhāge sthitam।
|
naga | porṭo-novonagaram  beninadeśasya rājadhānī। porṭo-novonagaraṃ beninadeśasya dakṣiṇe bhāge sthitam।
|
naga | lomenagaram  ṭogodeśasya rājadhānī। lomenagaram gayānādeśasya akhātasya dakṣiṇe sthitam।
|
naga | kopanahegananagaram  ḍenamārkadeśasya rājadhānī। kopanahegananagaraṃ jīlaiṇḍadvīpe sthitam।
|
naga | suvānagaram  phijīdeśasya rājadhānī। suvānagaraṃ phijīdeśasya mahiṣṭhaṃ nagaram asti।
|
naga | helsiṅkīnagaram  phinlaiṇḍadeśasya rājadhānī। helsiṅkīnagaraṃ phinlaiṇḍadeśasya mahiṣṭhaṃ paṇyaṃ tathā sāṃskṛtikaṃ kendram asti।
|
naga | jerusalamanagaram  isreladeśasya rājadhānī। jerusalamanagaraṃ yahūdīnāṃ, khrīṣṭīyānāṃ ca janānāṃ tathā yavanānāṃ pavitraṃ tīrthaṃ matam।
|
naga | kigalīnagaram  ravāṇḍādeśasya rājadhānī। kigalīnagaraṃ ravāṇḍādeśasya mahiṣṭhaṃ nagaram।
|
naga | belagreḍanagaram  yugoslāviyādeśasya athavā sarabiyādeśasya tathā monṭenegrodeśasya rājadhānī। belagreḍanagaraṃ yugoslāviyādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | lyubalyānānagaram  slovīniyādeśasya rājadhānī। lyubalyānānagaraṃ slovīniyādeśasya madhyabhāge sthitam।
|
naga | jāgrebanagaram  kroeśiyādeśasya rājadhānī। tena āgāmini saptāhe jāgrebanagaraṃ gantavyam।
|
naga | oṭavānagaram  kenaḍādeśasya rādhānī। oṭavānagare āṅglabhāṣāyāḥ phrāṃsīsībhāṣāyāḥ ca prayogaḥ bhavati।
|
naga | kanberānagaram  āsṭreliyādeśasya rājadhānī। asmākaṃ kanberānagarasya yātrā sukhapradā āsīt।
|
naga | koloniyānagaram  maikronīśiyādeśasya rājadhānī। koloniyānagarasya janasaṅkhyā 6600 asti।
|
naga | śiraḍīnagaram  mahārāṣṭrarājyasya ekaḥ tīrthaviśeṣaḥ। śiraḍīnagare mahātmanaḥ sāībābāḥmandiram asti।
|
naga | nasaunagaram  bahāmāsadeśasya rājadhānī। nasaunagare bahāmāsadeśasya pramukhaṃ naukāsthānam asti।
|
naga | manāmānagaram  baharainadeśasya rājadhānī। manāmānagaraṃ baharainadeśasya uttarasyāṃ sīmni asti।
|
naga | ḍhākānagaram  vaṅgadeśasya rājadhānī। ḍhākānagaraṃ vaṅgadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | braselsanagaram  beljiyamadeśasya rājadhānī। braselsanagaraṃ beljiyamadeśasya madhye sthitam।
|
naga | gaiboronanagaram  botsavānādeśasya rājadhānī। gaiboronanagarasya janasaṅkhyā prāyaḥ 186000 asti।
|
naga | ḍabalinanagaram  āyaralaiṇḍadeśasya rājadhānī। ḍabalinanagaram āyaralaiṇḍadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | kahirānagaram, kaironagaram  ījipṭadeśasya rājadhānī। kahirānagaram aphrikākhaṇḍasya mahiṣṭhaṃ nagaram।
|
naga | niyāmenagaram  nījedeśasya rājadhānī। niyāmenagaraṃ nījedeśasya mahiṣṭhaṃ nagaram asti।
|
naga | jakārtānagaram  indoneśiyādeśasya rājadhānī। jakārtānagaraṃ jāvānāmake dvīpe sthitam।
|
naga | teharānanagaram  irāṇadeśasya rājadhānī। teharānanagaram irāṇadeśasya uttarasyāṃ sthitam।
|
naga | lāsānagaram  tibbatadeśasya rājadhānī। lāsānagaraṃ lāmāmahodayasya anuyāyināṃ pavitraṃ tīrtham।
|
naga | bagadādanagaram  irākadeśasya rājadhānī। bagadādanagaram ekaṃ vikhyātaṃ nagaram।
|
naga | ṭokiyonagaram  japānasya rājadhānī। ṭokiyonagaram ekaṃ paṇyaṃ kendram asti।
|
naga | amānanagaram  jārḍanadeśasya rājadhānī। amānanagaraṃ jārḍanadeśasya mahiṣṭhaṃ nagaram।
|
naga | nairobīnagaram  kenyādeśasya rājadhānī। nairobīnagaram paryaṭakāṇāṃ kṛte yātrāyāḥ kendram asti।
|
naga | librevilenagaram  gābonadeśasya rājadhānī। librevilenagaraṃ gābonadeśasya mukhyaṃ naukāsthānam asti।
|
naga | bāñjulanagaram  gāmbiyādeśasya rājadhānī। bāñjulanagare naukāsthānaṃ vartate।
|
naga | ekrānagaram  ghānādeśasya rājadhānī। ekrānagaraṃ ghānādeśasya mahiṣṭhaṃ nagaraṃ vartate।
|
naga | seṇṭa-jārjanagaram  grenāḍādeśasya rājadhānī। seṇṭa-jārjanagaraṃ grenāḍādeśasya mahiṣṭhaṃ nagaram।
|
naga | konākrīnagaram  ginīdeśasya rājadhānī। konākrīnagare naukāsthānam asti।
|
naga | bisāunagaram  ginī-bisāudeśasya rājadhānī। bisāunagarasya janasaṅkhyā prāyaḥ 235000 asti।
|
naga | jārjaṭāunanagaram  gayānādeśasya rājadhānī। jārjaṭāunanagaraṃ gayānādeśasya mahiṣṭhaṃ nagaram asti।
|
naga | emsaṭarḍaimanagaram  nīdaralaiṇḍadeśasya rājadhānī। emsaṭarḍaimanagare hīrakāṇāṃ kalpanaṃ kriyate।
|
naga | būḍāpesṭanagaram  haṅgarīdeśasya rājadhānī। būḍāpesṭanagaraṃ haṅgarīdeśasya mahiṣṭhaṃ nagaram asti।
|
naga | rekjāvikanagaram  āisalaiṇḍadeśasya rājadhānī। rekjāvikanagaram āisalaiṇḍadeśasya pramukhaṃ naukāsthānam asti।
|
naga | pyoṅgayāṅganagaram  uttara-koriyādeśasya rājadhānī। pyoṅgayāṅganagaram ekaṃ paṇyaṃ kendram asti।
|
naga | siyolanagaram  dakṣiṇa-koriyādeśasya rājadhānī। siyolanagaram eśiyāmahādvīpasya mahiṣṭhaṃ nagaram।
|
naga | vīyenatiyenanagaram  lāosadeśasya rājadhānī। vīyenatiyenanagarasya bahiḥ visphoṭasya vārtā śrūyate।
|
naga | berūtanagaram  lebanānagaṇarājyasya rājadhānī। berūtanagare bhayaṅkarāṇi vāyavīyāni ākramaṇāni abhavan।
|
naga | maserunagaram  lesothodeśasya rājadhānī। maserunagaraṃ lesothodeśasya vāyavye asti।
|
naga | monaroviyānagaram  lāyabīrīyādeśasya rājadhānī। monaroviyānagare lāyabīrīyādeśasya mukhyaṃ naukāsthānam asti।
|
naga | tripalīnagaram  lībiyādeśasya rājadhānī। tripalīnagaraṃ lībiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | laksambarganagaram  laksambargadeśasya rājadhānī। mayā samārohasya kṛte laksambarganagaraṃ gantavyam।
|
naga | vāḍujanagaram  likṭanasṭainadeśasya rājadhānī। vāḍujanagaraṃ likṭanasṭainadeśasya mahiṣṭhaṃ nagaram।
|
naga | skopajenagaram  maisiḍoniyādeśasya rājadhānī। madaraṭeresāyāḥ janmaḥ skopajenagare abhavat।
|
naga | antananarivonagaram  maḍagāskaradeśasya rājadhānī। antananarivonagaraṃ maḍagāskaradeśasya mahiṣṭhaṃ nagaram।
|
naga | līlāṅegvenagaram  malāvīdeśasya rājadhānī। līlāṅegvenagaraṃ madhyamalāvīdeśasya dakṣiṇasyāṃ diśi asti।
|
naga | bāmakonagaram  mālīdeśasya rājadhānī। bāmakonagaraṃ nāijaranāmikāyāḥ nadyāḥ taṭe sthitam।
|
naga | vaileṭānagaram  mālṭādeśasya rājadhānī। vaileṭānagaraṃ mālṭādeśasya īśānadiśi vartate।
|
naga | nauekacoṭanagaram  māriṭeniyādeśasya rājadhānī। nauekacoṭanagaraṃ māriṭeniyādeśasya paścime vartate।
|
naga | porṭaluisanagaram  mārīśasagaṇarājyasya rājadhānī। porṭaluisanagaraṃ mārīśasagaṇarājyasya vāyudiśi vartate।
|
naga | monākonagaram  monākodeśasya rājadhānī। te monākonagaraṃ gantum icchukāḥ āsan।
|
naga | ulāna-bāṭaranagaram  maṅgoliyāgaṇarājyasya rājadhānī। rāṣṭrapatyuḥ ulāna-bāṭaranagarasya yātrā atīva mahatvapūrṇā āsīt।
|
naga | rabātanagaram  morākodeśasya rājadhānī। rabātanagaram aṭalāṇṭikamahāsāgarasya uttarapaścimetaṭe sthitam।
|
naga | mepūṭonagaram  mojambikadeśasya rājadhānī। mepūṭonagaraṃ mojambikadeśasya mahiṣṭhaṃ nagaram।
|
naga | veliṅgaṭananagaram  nyū-jīlaiṇḍadeśasya rājadhānī। āgāmi-māse veliṅgaṭananagare vallakandukasya krīḍā bhaviṣyati।
|
naga | abūjānagaram  naijīriyādeśasya rājadhānī। abūjānagare sundarīṇāṃ pratiyogitā āyojitā।
|
naga | maskaṭanagaram  omānadeśasya rājadhānī। naṭavarasiṃhamahodayasya maskaṭanagarasya yātrā saphalā abhavat।
|
naga | islāmābādanagaram  pākistānasya rājadhānī। vājapeyīmahodayaḥ mitratāyāḥ saṃdeśasahitam islāmābādanagaraṃ gataḥ।
|
naga | līmānagaram  perudeśasya rājadhānī। unaviṃśatiṃ śatakaṃ yāvat līmānagaraṃ spenīsāmrājyasya rājadhānī āsīt।
|
naga | vārasānagaram  polaiṇḍadeśasya rājadhānī। vārasānagaraṃ polaiṇḍadeśasya madhye sthitam।
|
naga | lisbananagaram  purtagāladeśasya rājadhānī। abūsālemaḥ lisbananagare baddhaḥ।
|
naga | ḍohanagaram  katārasya rājadhānī। ḍohanagare kātārasya mukhyaṃ naukāsthānam asti।
|
naga | bāsṭeranagaram  seṇṭa kīṭsa ityasya tathā ca nīvisa ityasya rājadhānī। bāsṭeranagaraṃ senṭakrisṭopharanāmake dvīpe vartate।
|
naga | kāsṭrīsanagaram  seṇṭa-lūsiyādeśasya rājadhānī। kāsṭrīsanagaraṃ seṇṭa-lūsiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | kiṅgsaṭāunanagaram  seṇṭavinseṇṭa ityasya tathā da grenaiḍinjadeśasya rājadhānī। kiṅgsaṭāunanagarasya janasaṅkhyā 16500 asti ।
|
naga | apiyānagaram  samoādeśasya rājadhānī। apiyānagarasya janasaṅkhyā prāyaḥ 35000 asti।
|
naga | asunasiyānanagaram  peregvāyadeśasya rājadhānī। asunasiyānanagaram parāgvenadyāḥ taṭe vartate।
|
naga | sāo-ṭomanagaram  sāo ṭoma ityasya tathā prīnsipedeśasya rājadhānī। sāo-ṭomanagare mārcamāse tathā ca sitambaramāse varṣā bhavati।
|
naga | riyādhanagaram  saudī-arabagaṇatantrasya rājadhānī। riyādhanagaraṃ saudī-arabagaṇatantrasya mahiṣṭhaṃ nagaram asti।
|
naga | ḍākāranagaram  senegaladeśasya rājadhānī। ḍākāranagaraṃ senegaladeśasya mahiṣṭhaṃ nagaram।
|
naga | phrīṭāunanagaram  siyārā-liyonadeśasya rājadhānī। phrīṭāunanagaraṃ siyārā-liyonadeśasya mahiṣṭhaṃ nagaram।
|
naga | hānierānagaram  solomana-dvīpasya rājadhānī। hānierānagarasya janasaṅkhyā prāyaḥ 26000 bhavet।
|
naga | mogādiśūnagaram  somāliyādeśasya rājadhānī। mogādiśūnagarasya naukāsthānaṃ hindamahāsāgare vartate।
|
naga | priṭoriyānagaram  dakṣiṇa-aphrikādeśasya rājadhānī। priṭoriyānagare svarṇaṃ rajataṃ loham ityādīnāṃ khanyaḥ santi।
|
naga | māskonagaram  ruṣyadeśasya rājadhānī। mama bhāgineyaḥ māskonagarāt cikitsāyāḥ adhyayanaṃ kṛtvā āgataḥ।
|
naga | maiḍriḍanagaram  spenadeśasya rājadhānī। maiḍriḍanagaraṃ spenadeśasya mahiṣṭhaṃ nagaram।
|
naga | aṅkārānagaram  turkīdeśasya rājadhānī। prācīnakāle aṅkārānagarasya nāma aṅgorānagaram āsīt।
|
naga | khārtūmanagaram  sūḍānadeśasya rājadhānī। khārtūmanagaraṃ śvetā nāīlanadī tathā nīlā nāīlanadī ityetayoḥ saṅgame sthitam।
|
naga | pārāmāribonagaram  surīnāmadeśasya rājadhānī। pārāmāribonagare surīnāmadeśasya mukhyaṃ naukāsthānam asti।
|
naga | mabābānanagaram  svājīlaiṇḍadeśasya rājadhānī। mabābānanagaraṃ svājīlaiṇḍadeśasya vāyavye sthitam।
|
naga | barnanagaram  sviṭajaralaiṇḍadeśasya rājadhānī। barnanagaraṃ sviṭajaralaiṇḍadeśasya paścime asti।
|
naga | damaskasanagaram  sīriyādeśasya rājadhānī। damaskasanagaraṃ viśvasya prācīnaṃ nagaram।
|
naga | dāra-esa-salāmanagaram  ṭaṃjāniyādeśasya rājadhānī। dāra-esa-salāmanagaraṃ ṭaṃjāniyādeśasya mahiṣṭhaṃ naukāsthānam asti।
|
naga | baṅgakākanagaram  thāilaiṇḍadeśasya rājadhānī। baṅgakākanagaraṃ bauddhakālīnasya śilpasya kṛte prasiddham।
|
naga | ṭunīśanagaram  ṭuniśiyādeśasya rājadhānī। ṭunīśanagare ṭuniśiyādeśasya mukhyaṃ naukāsthānam asti।
|
naga | kampālānagaram  yugāṇḍādeśasya rājadhānī। kampālānagaraṃ yugāṇḍādeśasya mahiṣṭhaṃ nagaram।
|
naga | abū-dhābīnagaram  saṃyukta-araba-amīrātasya rājadhānī। mama bhāgineyaḥ abū-dhābīnagare vasati।
|
naga | mānṭaviḍionagaram  urugvāyadeśasya rājadhānī। mānṭaviḍionagaram dakṣiṇasya amerikādeśasya atīva vyastaṃ naukāsthānam।
|
naga | porṭa-vilānagaram  vānuāṭudeśasya rājadhānī। te dinadvayaṃ porṭa-vilānagare āsan।
|
naga | karākasanagaram  venejvelādeśasya rājadhānī। karākasanagarasya prāṇisaṅgrahālayāt catvāriṃśat paśavaḥ coritāḥ।
|
naga | hanoīnagaram  viyatanāmadeśasya rājadhānī। hanoīnagaraṃ viyatanāmadeśasya uttare sthitam।
|
naga | sānānagaram  yamanadeśasya rājadhānī। āgāminī sabhā sānānagare bhaviṣyati।
|
naga | lusākānagaram  jāmbiyādeśasya rājadhānī। lusākānagaraṃ jāmbiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | harārenagaram  jimbābavedeśasya rājadhānī। harārenagare pracalitāyāḥ spardhāyāḥ adya antimaṃ dinam।
|
naga | jārjaṭāunanagaram  kemainadvīpasya rājadhānī। adhunā te jārjaṭāunanagarasya yātrāyai gataḥ।
|
naga | brijaṭaunanagaram, brijaṭāunanagaram  bārbāḍosadeśasya rājadhānī। brijaṭaunanagare naukāsthānam asti।
|
naga | brātislāvānagaram, presabarganagaram  slovākiyādeśasya rājadhānī। brātislāvānagaraṃ slovākiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | sukrenagaram  boliviyādeśasya rājadhānī। boliviyānagarasya saṃsadaḥ āpatkālikaṃ sammelanaṃ sukrenagare abhavat।
|
naga | belaphāsṭanagaram  uttarasya āyaralaiṇḍasya rājadhānī। belaphāsṭanagaram uttarasya āyaralaiṇḍasya mahiṣṭhaṃ nagaram।
|
naga | eḍinabarānagaram, eḍinabarganagaram  skāṭalaiṇḍadeśasya rājadhānī। saḥ cikitsāyāḥ adhyayanaṃ kartum eḍinabarānagaraṃ gataḥ।
|
naga | minskanagaram  belārusadeśasya rājadhānī। te minskanagare pracalitāyāḥ spardhāyāḥ kṛte gamiṣyanti।
|
naga | kārḍiphanagaram  velsadeśasya rājadhānī। kārḍiphanagaraṃ velsadeśasya mahiṣṭhaṃ nagaram asti।
|
naga | tālinanagaram  esṭoniyādeśasya rājadhānī। tālinanagaram esṭoniyādeśasya mukhyaṃ nagaram asti।
|
naga | rīgānagaram  lāṭviyādeśasya rājadhānī। rīgānagaraṃ lāṭviyādeśasya mahiṣṭhaṃ nagaram।
|
naga | vilaniyasanagaram, vilanānagaram, vilanonagaram  lithuāniyādeśasya rājadhānī। vilaniyasanagaraṃ lithuāniyādeśasya prāgdakṣiṇāyāṃ sthitam।
|
naga | kiśinevanagaram  moldovādeśasya rājadhānī। yuropakhaṇḍasya yātrāyāṃ vayaṃ dinamekaṃ kiśinevanagare yāpayitvā āgatāḥ।
|
naga | kīvanagaram  yūkrenadeśasya rājadhānī। kīvanagaraṃ yūkrenadeśasya paṇyaṃ kendram asti।
|
naga | yerevānanagaram  ārmīniyādeśasya rājadhānī। yerevānanagaram ārmīniyādeśasya mukhyaṃ nagaram।
|
naga | bākūnagaram  ajarbaijānadeśasya rājadhānī। bākūnagare khanijasya tailasya utpādanaṃ bhavati।
|
naga | ṭabalīsīnagaram, tbilisīnagaram  jārjiyādeśasya rājadhānī। ṭabalīsīnagaraṃ jārjiyādeśasya mahiṣṭhaṃ nagaram।
|
naga | astānānagaram  kajākhasthānadeśasya rājadhānī। astānānagaraṃ 1998 tame varṣe deśasya rājadhānīrūpeṇa svīkṛtam।
|
naga | biśkekanagaram  kiragisthānadeśasya rājadhānī। biśkekanagaram ādau phruṃje iti nāmnā vikhyātam।
|
naga | duśānbenagaram  tajikistānadeśasya rājadhānī। duśānbenagaram ādau sṭālinabādam iti nāmnā vikhyātam।
|
naga | aśkhābādanagaram  madhya-eśiyākhaṇḍasya deśaviśeṣasya turuṣkadeśasya rājadhānī। aśkhābādanagaraṃ turuṣkadeśasya mahiṣṭhaṃ nagaram।
|
naga | tāśakantanagaram  ujabekistānadeśasya rājadhānī। tāśakantanagare ghaṭitā vārtā asaphalā abhavat।
|
naga | bilāsapuranagaram  chattīsagaḍharājyasya ekaṃ nagaram। bilāsapuranagare uccanyāyālayaḥ asti।
|
naga | rāyagaḍhanagaram  chattīsagaḍharājyasya ekaṃ nagaram। rāyagaḍhanagarasya śailāṭīyasya rājñaḥ putrī asmābhiḥ saha paṭhati sma।
|
naga | dantevāḍānagaram  chattīsagaḍharājyasya ekaṃ nagaram। dantevāḍānagare bahulaṃ nakṣalavādīnām ākramaṇāni bhavanti।
|
naga | kāṅkeranagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। kāṅkeranagare bahavaḥ ākarāḥ santi।
|
naga | dhamatarīnagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। dhamatarīnagarasya pārśve gaṅgarelanāmakaḥ setuḥ asti।
|
naga | bhilāīnagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ yatra āyasasya kāryaśālā asti। bhilāīnagarasya kāryaśālāyāṃ nirmitasya āyasasya vividheṣu deśeṣu api vikrayaṇaṃ bhavati।
|
naga | rājanāndanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mama sakhī rājanāndanagarasya mahāvidyālaye adhyāpikā asti।
|
naga | mahāsamundanagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।
|
naga | kavardhānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। kavardhānagare purātattvaśāstreṇa sambaddhāḥ bahavaḥ avaśeṣāḥ prāptāḥ।
|
naga | jāñjagīranagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। chattīsagaḍharājyasya prathamaḥ mukhyamantrī jāñjagīranagarasya āsīt।
|
naga | korabānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। korabonagare aṅgārasya khanyaḥ santi।
|
naga | jaśapuranagaram, jaśapuram  chattīsagaḍarājye vartamānaṃ nagaram। dhanikaḥ dīnānāthaḥ jaśapuranagarasya nivāsī asti।
|
naga | koriyānagaram  chattīsagaḍharājyasya nagaraviśeṣaḥ। koriyānagaraṃ chattīsagaḍharājyasya uttarasyāṃ sīmni asti।
|
naga | akolānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। akolānagagarasya kandarāḥ atīva prasiddhāḥ।
|
naga | amarāvatīnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। amarāvatīnagaram akolānagarasya samīpe asti।
|
naga | ahamadanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।
|
naga | usmānābādanagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। te usmānābādanagaraṃ gatāḥ।
|
naga | gaḍacirolīnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। gaḍacirolīnagaraṃ chattīsagaḍharājyasya sīmnaḥ nikaṭe vartate।
|
naga | solāpuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। eṣaḥ mārgaḥ solāpuranagarāt gacchati।
|
naga | gondiyānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। gondiyānagaraṃ nāgapuranagarasya pārśve sthitam।
|
naga | candrapuranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। candrapuranagaraṃ vidarbhe asti।
|
naga | jālanānagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। jālanānagaraṃ mahārāṣṭrarājye sthitam ekaṃ paryaṭanasya sthalam asti।
|
naga | dhulenagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। dhulemaṇḍalasya pradhānakāryālayaḥ dhulenagaram asti।
|
naga | nandūrabāranagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ। nandūrabāranagare nandūrabāramaṇḍalasya pradhānakāryālayaḥ asti।
|
naga | upanagaram, upaniveśaḥ, upapuram, abhiṣyandiramaṇam, abhiṣyandi, śākhānagarakam, śākhānagaram  mukhyanagarāt bahiḥ prasṛtaḥ āvāsīyaḥ pradeśaḥ.। pavaī mumbaīnagarasya upanagaram asti।
|
naga | bhaṇḍārānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। bhaṇḍārānagaraṃ nāgapūragondiyānagarayoḥ madhye asti।
|
naga | yavatamālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। yavatamālanagaraṃ vardhānagarasya samīpe asti।
|
naga | ratnāgirīnagaram  mahārāṣṭre vartamānam ekaṃ nagaram। te ratnāgirīnagare āmraphalānāṃ vāṇijyaṃ kurvanti।
|
naga | alibāganagaram  mahārāṣṭre vartamānam ekaṃ nagaram। alibāganagarasya durgam atīva prasiddhaṃ vartate।
|
naga | lātūranagaram  mahārāṣṭre vartamānam ekaṃ nagaram। lātūranagaram marāṭhavāḍā iti kṣetre asti।
|
naga | vardhānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। vardhānagare gāndhīmahodayasya āśramaḥ asti।
|
naga | vāśīmanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। vāśīmanagaramaṃ marāṭhavāḍā iti kṣetre asti।
|
naga | sātārānagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sātārānagare sañcalanasya āyojanaṃ kṛtam asti।
|
naga | sāṅgalī-nagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sāṅgalī-nagarasya gaṇeśamandiram atīva prasiddham।
|
naga | kuḍālanagaram  mahārāṣṭre vartamānam ekaṃ nagaram। sindhudurgasya mukhyālayaḥ kuḍālanagare asti।
|
naga | ambeḍakaranagaram  uttarapradeṣe vartamānam ekaṃ nagaram। te ambeḍakaranagarasya nivāsinaḥ santi।
|
naga | alīgaḍhanagaram  uttarapradeṣe vartamānam ekaṃ nagaram। alīgaḍhanagarasya muslimaviśvavidyālayaḥ atīva prasiddhaḥ।
|
naga | ājamagaḍhanagaram  uttarapradeṣe vartamānam ekaṃ nagaram। asmākaṃ prativeśī ājamagaḍhanagarasya nivāsī asti।
|
naga | iṭāvānagaram  uttarapradeśe vartamānam ekaṃ nagaram। iṭāvā iti prācīne pāñcāladeśe āsīt yasya prācīnaṃ nāma iṣṭikāpurī āsīt।
|
naga | gājīpūranagaram  uttarapradeśasya nagaraviśeṣaḥ। gaṅgā gājīpūranagarasya kāśīnagarasya ca sīmānaṃ vibhajati।
|
naga | goṇḍānagaram  uttarapradeśe vartamānam ekaṃ nagaram। goṇḍānagarasya grāmasaṅghasya nirvācanaṃ nirastaṃ kṛtam।
|
naga | gautamabuddhanagaram  uttarapradaśe vartamānam ekaṃ nagaram। gautamabuddhanagarasya pratīcī sīmā dehalyā lagnā asti।
|
naga | citrakūṭanagaram  uttarapradeśe vartamānam ekaṃ nagaram। tulasīdāsenarāmacaritamānasam iti granthasya nirmāṇaṃ citrakūṭe kṛtam iti kathyate।
|
naga | jālaunanagaram  uttarapradeśe vartamānam ekaṃ nagaram। jālaunanagaraṃ jhāsī-nagarasya nikaṭe asti।
|
naga | jaunapūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। hyaḥ jaunapūranagarasya nikaṭe ekā relayānasya durghaṭanā abhavat।
|
naga | jyotibāphulenagaram  uttarapradeśe vartamānam ekaṃ nagaram। jyotibāphulenagaraṃ gājiyābāda-nagareṇa lagnam asti।
|
naga | devariyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। itaḥ bhavatā devariyānagaraṃ gantuṃ lokayānaṃ prāpsyate।
|
naga | pīlībhītanagaram  uttarapradeśe vartamānam ekaṃ nagaram। pīlībhītanagaraṃ bhāratasya nepālasya ca sīmāyām asti।
|
naga | phatehapūrasīkarīnagaram  uttarapradeśasasya āgrā-maṇḍalasya ekaṃ nagaram। phatehapūrasīkarīnagaram akabareṇa sthāpitam।
|
naga | phatepūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। phatehapūranagaraṃ hamīdapūranagarasya nikaṭe vartate।
|
naga | pharukhābādanagaram  uttarapradeśe vartamānam ekaṃ nagaram। ayaṃ kaviḥ pharukhābādanagarasya nivāsī।
|
naga | phaijābādanagaram  uttarapradeśasya nagaraviśeṣaḥ। yaṣṭikrīḍāyāḥ pratiyogitāṃ phaijābādanagarasya mahilānāṃ mahāvidyālayam ajayat।
|
naga | badāyūnagaram  uttarapradeśe vartamānam ekaṃ nagaram। badāyūnagare purātanāni smārakāṇi avaśeṣāḥ ca santi।
|
naga | barelinagaram  uttarapradeśe vartamānam ekaṃ nagaram। barelinagarasya udīcī sīmā himālayapradeśena lagnā asti।
|
naga | balarāmapūranagaram  uttarapradeśe vartamānam ekaṃ nagaram। balarāmapūranagaram ekaṃ nirmalaṃ nagaram asti।
|
naga | baliyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। baliyānagaram uttarapradeśasya bihārarājyasya ca sīmni asti।
|
naga | baharaicanagaram  uttarapradeśasya nagaraviśeṣaḥ। baharaicanagare teṣāṃ vastrāṇām āpaṇam asti।
|
naga | bāndānagaram  uttarapradeśe vartamānam ekaṃ nagaram। eṣaḥ mārgaḥ bāndānagaraṃ prāpayati।
|
naga | jyotibāphulenagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। jyotibāphulenagaramaṇḍalasya mukhyālayaḥjyotibāphulenagare asti।
|
naga | jālaunanagaram  uttarapradeśasya maṇḍalaviśeṣaḥ। jālaunamaṇḍalasya mukhyālayaḥ jālaunanagare asti।
|
naga | gautamabuddhanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ gautamabuddhanagare asti।
|
naga | ambeḍakaranagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। ambeḍakaranagaramaṇḍalasya mukhyālayaḥ ambeḍakaranagare asti।
|
naga | ahamadanagaramaṇḍalam  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।
|
naga | hiṅgolinagaram  mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam। hiṅgolimaṇḍalasya mukhyālayaḥhiṅgolinagare asti।
|
naga | hiṅgolinagaram  mahārāṣṭrarājye vartamānam ekaṃ nagaram। śrīrāmaḥ hiṅgolinagare nivasati।
|
naga | anupapūranagaram  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। mama mātāmahaḥ anūpapūranagare śikṣakaḥ asti।
|
naga | aśokanagaram  bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram। aśokanagaraṃ pūrvaṃ gunā iti maṇḍale āsīt।
|
naga | aśokanagaramaṇḍalam  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। aśokanagaramaṇḍalasya mukhyālayaḥ aśokanagare asti।
|
naga | umariyānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। umariyānagaraṃ kaṭanī-nagarasya samīpe asti।
|
naga | kaṭanīnagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। kaṭanīnagare ahaṃ pañcavarṣeṣu yāvat upacaritavyā akaravam।
|
naga | chattarapūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। pitṛvyasya chattarapūranagarāt sthānāntaraṇam abhavat।
|
naga | chindavāḍānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। chindavāḍānagare mama mātṛṣvasā nivasati।
|
naga | jhābuānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ svamitrasya vivāhe upasthātuṃ jhābuā nagaram agacchāma।
|
naga | ṭīkamagaḍhanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। netājīmahodayaḥ ṭīkamagaḍhanagarasya nivāsī āsīt।
|
naga | datiyānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ datiyānagarāt uttarapradeśaṃ prāviśat।
|
naga | damohanagaram  madhyapradeśasya nagaraviśeṣaḥ। mama paitṛśvaseyaḥ damohanagare cikitsakaḥ asti।
|
naga | devāsanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। indauranagarataḥdevāsanagaraparyantasya yātrā atīva kaṣṭapradā āsīt।
|
naga | dhāranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bālyakālasya smaraṇena dhāranagarasya smaraṇaṃ jātam।
|
naga | narasiṃhapūranagaram  madhyapradeśe vartamānam ekaṃ nagaram। mama grāmaḥ narasiṃhapūrāt viṃśati kilomīṭara dūre asti।
|
naga | nīmucanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ayaṃ mārgaḥ nīmucanagaraṃ prati gacchati।
|
naga | pannānagaram, pannānagarī  bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ nagaram। pannānagare akhilabhāratīyachātrasaṅghaṭanāyāḥ sammelanam āsīt।
|
naga | bāravāninagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bāravānimaṇḍalasya mukhyālayaḥbāravāninagare asti।
|
naga | bālāghāṭanagaram  madhyapradeśasya nagaraviśeṣaḥ। mama āvuttaḥ bālāghāṭanagare abhiyantā asti।
|
naga | baitulanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama agrajā hākī krīḍāprakāraṃ krīḍituṃ baitulanagaram agacchat।
|
naga | bhiṇḍanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। hyaḥ rātrau bhiṇḍanagarasya uttamarṇasya gṛhe coraiḥ cauryaṃ kṛtam।
|
naga | maṇḍalānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। maṇḍalānagarasya nirmalaḥ ṛtuḥ adyāpi smaryate।
|
naga | maṇḍasauranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।
|
naga | murainānagaram  madhyapradeśasya nagaraviśeṣaḥ। murainānagarasya janāḥ luṇṭākānāṃ dvārasya tāḍanena saṃtrastāḥ।
|
naga | ratalāmanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।
|
naga | rājagaḍhanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। durghaṭanayāpīḍitaḥ vyaktiḥ rājagaḍhanagarasya asti।
|
naga | rāyasenanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mukhyamantriṇā rāyasenanagareekaḥ abhinandanasamārohaḥ āyojitaḥ kṛtaḥ।
|
naga | rīvānagaram  madhyapradeśasya nagaraviśeṣaḥ। saḥ rīvānagarasya kendrīye kārāgāre daṇḍaṃ ājīvam sahate।
|
naga | vidiśānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। adya vidiśānagarasya mahāvidyālaye dīkṣāntasamārohaḥ asti।
|
naga | śājāpūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। aham idānīṃ śājāpūranagarāt āgacchan asmi।
|
naga | śahaḍolanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। śahaḍolanagarāt rāyagaḍhanagaraṃ prāptuṃ sandhyāsamayaḥ jātaḥ।
|
naga | śivapūranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। bhopālanagarataḥ śivapūranagaraparyantasya yātrā atīva sukhadāyikā āsīt।
|
naga | śivapurinagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। yātrāsamaye śivapurinagare ekarātraṃ yāvat virāmaḥ āsīt।
|
naga | sāgaranagaram  madhyapradeśe vartamānam ekaṃ nagaram। sāgaranagarasya mahāvidyālayaḥ uttamaḥ asti।
|
naga | sidhinagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। sidhinagare teṣām ekaṃ laghu gṛham asti।
|
naga | sivaninagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। rāyapūrataḥ sivaninagaraṃ gantuṃ pañca horāḥ āvaśyakāḥ।
|
naga | sivaninagaram  madhyapradeśarājye vartamānam ekaṃ maṇḍalam। sivanimaṇḍalasya mukhyālayaḥ sivaninagare asti।
|
naga | sīhoranagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। ahaṃ bāskeṭabaॉla iti krīḍāprakārasya spardhāyāṃ bhāgaṃ grahituṃ sīhoranagaram agaccham।
|
naga | haradānagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama grāmaḥ haradānagarasya samīpe asti।
|
naga | hośaṅgābādanagaram  madhyapradeśarājye vartamānam ekaṃ nagaram। mama nanānduḥ śvaśuragṛhaṃ hośaṅgābādanagare asti।
|
naga | uḍupīnagaram  karṇāṭakasya nagaraviśeṣaḥ। yadi ḍosāṃ khāditum icchasi tarhi uḍupīnagaraṃ gantavyam।
|
naga | karavāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।
|
naga | maḍikerinagaram  karnāṭakarājye vartamānam ekaṃ nagaram। koḍagumaṇḍalasya mukhyālayaḥ maḍikerinagare asti।
|
naga | koppalanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। koppalanagare vṛṣṭiḥ asti।
|
naga | kolāranagaram  karnāṭakarājye vartamānam ekaṃ nagarakolāranagaramm। kolāranagarasya samīpe naikāḥ suvarṇasya ākarāḥ santi।
|
naga | gaḍaganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। hindusthānīyagāyakasya bhīmasenajośīmahodayasya janma gaḍaganagare abhavat।
|
naga | gulabarganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। gulabarganagarasya samīpe asmākaṃ yānam aparūpaṃ jātam।
|
naga | cāmarājanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। cāmarājanagare krīḍāpratispardhā āyojitā asti।
|
naga | cāmarājanagaramaṇḍalam  karnāṭakarājye vartamānam ekaṃ maṇḍalam। cāmarājanagaramaṇḍalasya mukhyālayaḥ cāmarājanagare asti।
|
naga | cikamaṅgalūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। maheśaḥ cikamaṅgalūranagare nivasati।
|
naga | citradurganagaram  karnāṭakarājye vartamānam ekaṃ nagaram। asmākaṃ prativeśī citradurganagarasya nivāsī asti।
|
naga | tumakuranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bhavatī kimarthaṃ tumakuranagaraṃ gantum icchati।
|
naga | dhāravāḍanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। dhāravāḍanagare ekam avasatham agnisāt abhūt iti vārtā asti।
|
naga | maṅgalauranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। maṅgalauranagaraṃ samudrataṭe sthitaḥ asti।
|
naga | bagalakoṭanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। tasmāt bagalakoṭanagaraṃ triṃśat sahastramānaṃ dūre asti।
|
naga | bījāpūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। teṣāṃ janma bījāpūranagare abhavat।
|
naga | bidāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bidāranagaramaṃ haidarābādanagarāt viṃśatyādhikaikaśataṃ sahastramānaṃ dūre asti।
|
naga | bidāranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। bidāramaṇḍalasya mukhyālayaḥ bidāranagare asti।
|
naga | belagāmanagaram  karnāṭakarājye vartamānam ekaṃ nagaram। yānaṃ belagāmanagaraṃ kadā āyāti।
|
naga | bellārinagaram  karnāṭakarājye vartamānam ekaṃ nagaram। ahaṃ prativarṣam utsavācaraṇaṃ kartuṃ bellārinagaraṃ gacchāmi।
|
naga | maṇḍyānagaram  karnāṭakarājye vartamānam ekaṃ nagaram। tasyāḥ mātṛgṛhaṃ maṇḍyānagare asti।
|
naga | rāyacuranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। mama grāmaḥ gulabargānagarasya rāyacūranagarasya ca madhye asti।
|
naga | śimogānagaram  karnāṭakarājye vartamānam ekaṃ nagaram। śimogānagaraṃ karnāṭakarājyasya ekaṃ mahatvapūrṇam audyogikaṃ vyāpārikañca kendraṃ vartate।
|
naga | hasananagaram  karnāṭakarājye vartamānam ekaṃ nagaram। hasananagarāt vayaṃ belūra-maṭhaṃ draṣṭum agacchan।
|
naga | belūranagaram  karnāṭakarājye vartamānam ekaṃ nagaram। belūranagarasya maṭhaḥ atīva prasiddhaḥ।
|
naga | bīkāneranagaram  rājasthānarājye vartamānam ekaṃ nagaram। rājasthānarājyasya darśanīyeṣu nagareṣu bīkāneranagaram ekam।
|
naga | hāverīnagaram  karṇāṭakasya nagaraviśeṣaḥ। kim eṣaḥ hāverīnagarasya mārgaḥ asti।
|
naga | dāvaṇagerenagaram  karṇāṭakasya nagaraviśeṣaḥ। dāvaṇagerenagaraṃ gantuṃ vāhanaṃ na prāptam।
|
naga | guṇṭuranagaram  āndhrapradeśasya nagaraviśeṣaḥ। yadā tava dūravāṇī āgatā tadā vayaṃ sikandarābādanagarāt ārabhya guṇṭuranagarasya mārge āsam।
|
naga | lāhauranagaram  pākistānasya nagaraviśeṣaḥ। svatantratāyāḥ yodhakaiḥ lāhauranagarasya nāma itihāse prasiddhaṃ kṛtam।
|
naga | ādilābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā mama ādilābādanagarasya yātrā pratiruddhā।
|
naga | cittūranagaram  āndhrapradeśasya nagaraviśeṣaḥ। cittūranagare mama sadyakālīnaḥ nivāsaḥ asti।
|
naga | bhusāvaळnagaram  mahārāṣṭrarājyasya nagaraviśeṣaḥ yaḥ jalagāvamaṇḍale vartate। bhusāvaḻanagaraṃ tāpīnadyāḥ taṭe sthitam।
|
naga | kaḍapānagaram  āndhrapradeśasya nagaraviśeṣaḥ। kaḍapānagarasya nirjane mārge vāhanaṃ atīva vegena calati sma।
|
naga | kākīnāḍānagaram  āndhrapradeśasya nagaraviśeṣaḥ। pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।
|
naga | rāñcīnagaram  bhāratasya nagaraviśeṣaḥ yaḥ jhārakhaṇḍarājyasya rājadhānī asti।x; rāñcīnagarasya samantataḥ bahavaḥ kāryaśālāḥ santi।
|
naga | karīmanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mayā namājaṃ kartuṃ karīmanagarasya bṛhantaṃ yavanadevālayaṃ gantavyam।
|
naga | karīmanagara-jilhāpradeśaḥ  āṃdhra pradeśa-prānte ekaḥ jilhāpradeśaḥ; karīmanagara-jilhāpradeśasya mukhyālayaḥ karīmanagara-nagaryām vartate
|
naga | khammamanagaram  āndhrapradeśasya nagaraviśeṣaḥ। tasmin dine āplāvasya kāraṇāt vayaṃ khammamanagaraṃ na prāptāḥ।
|
naga | macilīpaṭananagaram  āndhrapradeśasya nagaraviśeṣaḥ। kṛṣṇāmaṇḍalasya mukhyālayaḥ macilīpaṭananagare asti।
|
naga | kurnūlanagaram  āndhrapradeśasya nagaraviśeṣaḥ। relayānasya apaghātasya kāraṇāt kurnūlanagarāt gamanāgamanaṃ ruddham।
|
naga | mahabūbanagaram  āndhrapradeśasya nagaraviśeṣaḥ। mahabūbanagarasya purātanaṃ nāma rūkmammāreṭā iti tadanantaraṃ pālāmarū iti ca āsīt।
|
naga | mahabūbanagaramaṇḍalam  āndhrapradeśasya maṇḍalaviśeṣaḥ। mahabūbanagaramaṇḍalasya mukhyālayaḥ mahabūbanagare asti।
|
naga | saṅgareḍḍīnagaram  āndhrapradeśasya nagaraviśeṣaḥ। meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare asti।
|
naga | nijāmābādanagaram  āndhrapradeśasya nagaraviśeṣaḥ। durghaṭanayā pīḍite vāhane nijāmābādanagarasya janāḥ āsan।
|
naga | nālagoṇḍānagaram  āndhrapradeśasya nagaraviśeṣaḥ। nālagoṇḍānagarasya samantāt yūreniyamam prāptam।
|
naga | nellūranagaram  āndhrapradeśasya nagaraviśeṣaḥ। asmākam ekaḥ sahakārī nellūranagarasya nivāsī asti।
|
naga | oṅgolanagaram  āndhrapradeśasya nagaraviśeṣaḥ। prakāśamamaṇḍalasya mukhyālayaḥ oṅgolanagare vartate।
|
naga | śrīkākulanagaram  āndhrapradeśasya nagaraviśeṣaḥ। ahaṃ śrīkākulanagare kāryaṃ karomi।
|
naga | viśākhāpaṭṭaṇanagaram  āndhrapradeśasya nagaraviśeṣaḥ। viśākhāpaṭṭaṇanagarasya naukāsthānaṃ darśanīyam।
|
naga | vijiyānagaram  āndhrapradeśasya nagaraviśeṣaḥ। vijiyānagaraṃ vīṇānāṃ kṛte prasiddham।
|
naga | vāraṅgalanagaram  āndhrapradeśasya nagaraviśeṣaḥ। vāgaṅgalanagaraṃ ṭrāi-siṭī iti nāmnā api sambodhyate।
|
naga | īrlurunagaram  āndhrapradeśasya nagaraviśeṣaḥ। paścimagodāvarīmaṇḍalasya mukhyālayaḥ īrlurunagare asti।
|
naga | erṇākulanagaram  keralasya nagaraviśeṣaḥ। bhāratasya erṇākulanagare sarve sākṣarāḥ santi।
|
naga | alappujhānagaram  keralasya nagaraviśeṣaḥ। alappujhānagaraṃ tasya saundaryasya kṛte tathā ca tasya śāntasya jalasya kṛte prasiddham।
|
naga | pināvunagaram  keralarājye vartamānam ekaṃ nagaram। idukkīmaṇḍalasya mukhyālayaḥ pināvunagare asti।
|
naga | kunnūranagaram  keralarājye vartamānam ekaṃ nagaram। kunnuranagarasya yātrā atīva sukhadāyikā āsīt।
|
naga | kasārāgoḍanagaram  keralarājye vartamānam ekaṃ nagaram। kasārāgoḍanagare naukāsthānam asti।
|
naga | kojhīkoḍanagaram  keralarājye vartamānam ekaṃ nagaram। kojhīkoḍanagarasya purātanaṃ nāma kālīkaṭanagaram iti āsīt।
|
naga | koṭṭāyam-nagaram  keralarājye vartamānam ekaṃ nagaram। koṭṭāyam-nagarasya samīpe naike jalāśayāḥ santi।
|
naga | kollamanagaram  keralasya nagaraviśeṣaḥ। kollamanagare atīva purātanāt kālāt naukāsthānam asti।
|
naga | trisūranagaram  keralarājye vartamānam ekaṃ nagaram। trisūranagare prasiddhaḥ trisūrapūram iti utsavaḥ ācaryate।
|
naga | patanamatiṭṭānagaram  keralarājye vartamānam ekaṃ nagaram। patanamatiṭṭānagarasya samīpe sabarīmāla iti nāmnā prasiddhaṃ tīrthasthānam asti।
|
naga | patanamatiṭṭānagaram  keralarājye vartamānam ekaṃ maṇḍalam। patanamatiṭṭāmaṇḍalasya mukhyālayaḥ patanamatiṭṭānagare asti।
|
naga | palakkaḍunagaram  keralarājye vartamānam ekaṃ nagaram। palakkaḍunagaram keralarājyasya sāṃskṛtikaṃ kendraṃ vartate।
|
naga | mālappuram-nagaram  keralarājye vartamānam ekaṃ nagaram। mālappuram-nagare mama pitā nivasati।
|
naga | kalapeṭṭānagaram  keralarājye vartamānam ekaṃ nagaram। vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।
|
naga | īruḍanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। īruḍanagarasya samīpe kutrāpi samudrataṭaḥ nāsti।
|
naga | nāgarakoīlanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। kanyākumārīmaṇḍalasya mukhyālayaḥ nāgarakoīlanagare asti।
|
naga | kaḍalūranagaram  tamilanāḍoḥ nagaraviśeṣaḥ। kaḍalūranagare api sunāmyāḥ prabhāvaḥ abhavat।
|
naga | karuranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। karuranagarasya samīpe kāverīnadī pravahati।
|
naga | kṛṣṇagirinagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। kṛṣṇagirinagarasya nāma purvam ariyālura iti āsīt।
|
naga | koyambatūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। cennaīnagarāt anantaraṃ koyambatūranagaraṃ tamilanāḍurājyasya dvitīyaṃ bṛhad nagaram asti।
|
naga | diṇḍakalanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। diṇḍakalanagaram ekaṃ audyogikaṃ nagaraṃ vartate।
|
naga | tanjāvuranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। prasiddhaḥ gaṇitajñaḥ rāmānujam-mahodayaḥ tanjāvuranagare jātaḥ।
|
naga | tricirāpallīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। mama mitrasya putrī tricirāpallīnagarasya rāṣṭrīya- praudyogika-saṃsthāne paṭhati।
|
naga | tirunellavelīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। dakṣiṇī-tamilanāḍurājyasya tirunellavelīnagarāt ī-patraṃ preṣitam āsīt।
|
naga | tiruvannāmalaīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvannāmalaīnagare aruṇācaleśvaramandiram asti।
|
naga | tiruvaruranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvaruranagare tyāgarājasya mandiram asti।
|
naga | tiruvallūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tiruvallūranagaraṃ śrīvaidyavīrarāghavasvāmīmandirasya kāraṇāt prasiddham asti।
|
naga | tūtukuḍīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tūtukuḍīnagare naukāsthānasya vartamānatvāt udyogānāṃ kṛte protsāhanaṃ prāpyate।
|
naga | tenīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tenīnagaraṃ gantuṃ tena lokayānam svīkṛtam।
|
naga | dharmapurīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tasya pitṛvyaḥ dharmapurīnagare nivasati।
|
naga | nāmakkalanagaram  tamilanāḍoḥ nagaraviśeṣaḥ। nāmakkalanagarāt dugdhasya utpādanāni tathā ca kukkuṭāḥ ityādi anyebhyaḥ rājyebhyaḥ preṣyante।
|
naga | nāgāpaṭṭinam-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। nāgāpaṭṭinam-nagaraṃ samudrataṭe sthitaḥ asti।
|
naga | nīlagirinagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। tasya mātulaḥ nīlagirinagare nivasati।
|
naga | pudukoṭṭenagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। teṣāṃ pudukoṭṭenagarasya gṛhe api āpātaḥ kṛtaḥ।
|
naga | perambalūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। asmākaṃ perambalūranagarasya yātrā asmābhiḥ avaruddhā।
|
naga | maduraīnagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। maduraīnagaraṃ tatra vartamānānāṃ prācīnānāṃ hindumandirāṇāṃ kṛte viśve prasiddham asti।
|
naga | rāmanāthapuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। rāṣṭrapatiabdulakalāmamahodayena rāmanāthapuram-nagarasya śavārṭajavidyālaye uccaśikṣaṇaṃ prāptam।
|
naga | virudhunagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। virudhunagaraṃ tailasya tathā ca kārpāsavastrāṇāṃ kāryaśālānāṃ kṛte prasiddhaḥ vartate।
|
naga | virudhunagaramaṇḍalam  tamilanāḍurājye vartamānam ekaṃ maṇḍalam। virudhunagaramaṇḍalasya mukhyālayaḥ virudhunagare asti।
|
naga | vilupuram-nagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। śyāmena vilupuram-nagare ekaṃ nūtanaṃ gṛhaṃ krītam।
|
naga | vellūranagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। te vellūranagarasya kārāgṛhe sthāpitāḥ āsan।
|
naga | śivagaṅgānagaram  tamilanāḍoḥ nagaraviśeṣaḥ। śivagaṅgānagare mama pitṛvyasya gṛhe asmābhiḥ ānandānubhavaḥ kṛtaḥ।
|
naga | selamanagaram  tamilanāḍurājye vartamānam ekaṃ nagaram। selamanagarasya āyasasya pātrāṇi atīva prasiddhāni santi।
|
naga | āṅgulanagaram  uḍīsārājye vartamānam ekaṃ nagaram। āṅgulanagaraṃ uḍīsārājyasya audyogikī rājadhānī kathyate।
|
naga | kaṭakanagaram  uḍīsārājye vartamānam ekaṃ nagaram। adya kaṭakanagare krikeṭa iti krīḍāprakārasya spardhā asti।
|
naga | kāndhāmalanagaram  uḍīsārājye vartamānam ekaṃ nagaram। kāndhāmalanagaraṃ bhuvaneśvaranagarāt ekādaśādhika-dviśataṃ kilomīṭaraṃ parimāṇaṃ yāvat dūre asti।
|
naga | kāndhāmalanagaram  uḍīsārājye vartamānam ekaṃ maṇḍalam। kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।
|
naga | phūlabānīnagaram  uḍīsārājye vartamānam ekaṃ nagaram। kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।
|
naga | bhavānīpaṭanānagaram  uḍīsārājye vartamānam ekaṃ nagaram। kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।
|
naga | kendujharanagaram  uḍīsārājye vartamānam ekaṃ nagaram। teṣāṃ grāmaḥ kendujharanagarasya samīpe eva asti।
|
naga | kendrapāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। kendrapāḍānagaram uḍīsārājyasya pūrvasyāṃ diśi asti।
|
naga | khurdānagaram  uḍīsārājye vartamānam ekaṃ nagaram। asmābhiḥ rātrau daśavādane khurdānagarāt yānaṃ svīkṛtam।
|
naga | chatrapūranagaram  uḍīsārājye vartamānam ekaṃ nagaram। gañjāmamaṇḍalasya mukhyālayaḥ chatrapūranagare asti।
|
naga | jagatasiṃhapūranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jagatasiṃhapūranagarasya saralāmandiram atīva prasiddham asti।
|
naga | jājapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। jājapuranagaraṃ kaṭakanagarāt dvinavati-kilomīṭaraṃ yāvat dūre asti।
|
naga | jhārasuguḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। jhārasuguḍānagaraṃ uḍīsārājyasya pratīcyāṃ diśi asti।
|
naga | devagaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। vayaṃ devagaḍhanagarāt sambalapuranagaram aprāpnuvan।
|
naga | dhekanālanagaram  uḍīsārājye vartamānam ekaṃ nagaram। dhekanālanagaram uḍīsārājyasya madhyabhāge asti।
|
naga | malkānagirinagaram  uḍīsārājye vartamānam ekaṃ nagaram। malkānagirinagaram uḍisārājyasya dakṣiṇataṭaḥ asti।
|
naga | navaraṅgapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।
|
naga | nayāgaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। nayāgaḍhanagaram itaḥ kiyat dūre asti।
|
naga | nuāpaḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। nuāpaḍāmaṇḍalasya mukhyālayaḥ nuāpaḍānagare asti।
|
naga | bīrapāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। mayūrabhañjamaṇḍalasya mukhyālayaḥ bīrapāḍānagare asti।
|
naga | bāragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। baragaḍhanagarasya purātanaṃ nāma bāgharakoṭā iti āsīt।
|
naga | bāleśvaranagaram  uḍīsārājye vartamānam ekaṃ nagaram। bāleśvaranagaram api jalaplāvanena trastam asti।
|
naga | balāṅgiranagaram  uḍīsārājye vartamānam ekaṃ nagaram। balāṅgiranagaraṃ pūrvaṃ paṭanārājyasya rājadhānīnagaram āsīt।
|
naga | bauḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। bauḍhanagaraṃ sonapuranagarasya samīpe syāt।
|
naga | bhadrakanagaram  uḍīsārājye vartamānam ekaṃ nagaram। bhadrakanagaraṃ prāptum vilambaḥ jātaḥ।
|
naga | rāyagaḍhānagaram  uḍīsārājye vartamānam ekaṃ nagaram। rāyagaḍhānagarasya upamahānirīkṣakaḥ gulikayā āhataḥ।
|
naga | sambalapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sambalapuranagaraṃ bāragaḍhadevagaḍhanagarayoḥ madhye asti।
|
naga | sundaragaḍhanagaram  uḍīsārājye vartamānam ekaṃ nagaram। sundaragaḍhanagarāt teṣāṃ sthānāntaraṇam abhavat।
|
naga | sonapuranagaram  uḍīsārājye vartamānam ekaṃ nagaram। sonapuranagarāt bhāṭakayānaṃ kṛtvā vayaṃ baṃlāgiranagaraṃ aprāpnuvan।
|
naga | bārāsātanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। uttaracaubīsaparaganā maṇḍalasya mukhyālayaḥ bārāsātanagare asti।
|
naga | rāyagañjanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।
|
naga | bāluraghāṭanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।
|
naga | bārīpāḍānagaram  uḍīsārājye vartamānam ekaṃ nagaram। mayūrabhañjamaṇḍalasya mukhyālayaḥ bārīpāḍānagare asti।
|
naga | kūcabihāranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। adya prabhāte kūcabihāranagare dvayoḥ lokayānayoḥ saṃpātaḥ jātaḥ।
|
naga | jalapāīguḍīnagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। nirdhāritakālāt triṃśat nimeṣāt pūrvameva relayānaṃ jalapāīguḍūnagaraṃ prāptam।
|
naga | alipuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।
|
naga | kṛṣṇanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। nādiyāmaṇḍalasya mukhyālayaḥ kṛṣṇanagare asti।
|
naga | puruliyānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। puruliyānagaraṃ jhārakhaṇḍapaścimabaṅgālarājyayoḥ sīmni asti।
|
naga | medinīpuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। medinīpuranagaraṃ pūrvapaścimabhāgayoḥ vibhaktam asti।
|
naga | bākurānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। saḥ bākurānagarasya maṇḍalamukhyālayasya saṅketaḥ pṛcchan āsīt।
|
naga | sūrīnagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। bīrabhūmamaṇḍalasya mukhyālayaḥ sūrīnagare asti।
|
naga | iṅgaliśabājāranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। māladāmaṇḍalasya mukhyālayaḥ iṅgaliśabājāranagare asti।
|
naga | murśidābādanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādanagaraṃ kauśeyasya kṛte prasiddham asti।
|
naga | beharāmapuranagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।
|
naga | hāvaḍānagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। hāvaḍānagaraṃ gacchantaṃ relayānaṃ rāyapuranagaram avaśyameva avatiṣṭhate।
|
naga | cinsurāhanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। hugalīmaṇḍalasya mukhyālayaḥ cinsurāhanagare asti।
|
naga | vardhamānanagaram  paścimabaṅgālarājye vartamānam ekaṃ nagaram। te viṃśativarṣaṃ yāvat vardhamānanagare nivasanti।
|
naga | silacaranagaram  asamarājye vartamānam ekaṃ nagaram। kacaramaṇḍalasya mukhyālayaḥ silacaranagare asti।
|
naga | diphūnagaram  asamarājye vartamānam ekaṃ nagaram। karbī-āṅgalāṅgamaṇḍalasya mukhyālayaḥ diphūnagare asti।
|
naga | gvālapāḍānagaram  asamarājye vartamānam ekaṃ nagaram। gvālapāḍānagarasya sevikānāṃ praśikṣaṇaṃ pracalati।
|
naga | karīmagañjanagaram  asamarājye vartamānam ekaṃ nagaram। karīmagañjanagaraṃ meghālayarājyasya samīpe asti।
|
naga | jorahaṭanagaram  asamarājye vartamānam ekaṃ nagaram। jorahaṭa nagarāt kājīraṅgāaraṇyaṃ gantuṃ lokayānam asti।
|
naga | ḍibrūgaḍhanagaram  asamarājye vartamānam ekaṃ nagaram। ḍibrūgaḍhanagare ulphā iti nāmnyāḥ ātaṅkavādīsaṅghaṭanāyāḥ ātaṅkaḥ asti।
|
naga | tinasukiyānagaram  asamarājye vartamānam ekaṃ nagaram। tinasukiyānagare soniyāgāndhīmahodayayā ekā sabhā sambodhitā।
|
naga | maṅgaladāīnagaram  asamarājye vartamānam ekaṃ nagaram। darāṅgamaṇḍalasya mukhyālayaḥ maṅgaladāīnagare asti।
|
naga | dhubarīnagaram  asamarājye vartamānam ekaṃ nagaram। dhubarīnagarasya saḥ prāṇātipātaḥ mayā na vismaryate।
|
naga | dhemājīnagaram  asamarājye vartamānam ekaṃ nagaram। dhemājīnagare jalaplāvanasya prakopaḥ sarvādhikaḥ asti।
|
naga | nalabāḍīnagaram  asamarājye vartamānam ekaṃ nagaram। hindībhāṣakāṇāṃ viruddhaṃ kṛtāyāḥ hiṃsāyāḥ vārtā nalabāḍīnagarāt āgatā।
|
naga | nāgāvanagaram  asamarājye vartamānam ekaṃ nagaram। nāgāvanagaraṃ prati gamanāt pūrvam ahaṃ taṃ militum icchāmi।
|
naga | bārapeṭānagaram  asamaprāntasya ekaṃ nagaram। bārapeṭānagare asvīkāravādin apākartuṃ ārakṣikaiḥ daṇḍaprayogaḥ avalambitaḥ।
|
naga | boṅgāīgāvanagaram  asamarājye vartamānam ekaṃ nagaram। kiṃ bhavānapi boṅgāīgāvanagaraṃ gamiṣyati।
|
naga | hāphalāँganagaram  asamarājye vartamānam ekaṃ nagaram। uttarakacarahilsamaṇḍalasya mukhyālayaḥ hāphalām̐ganagare asti।
|
naga | lakhimapuranagaram  asamarājye vartamānam ekaṃ nagaram। itaḥ lakhimapuranagaraṃ gantum kiyān samayaḥ apekṣyate।
|
naga | sibasāgaranagaram  asamarājye vartamānam ekaṃ nagaram। sibasāgaranagaraṃ nāgālam̐ḍarājyasya sīmni asti।
|
naga | śoṇitapuranagam  asamarājye vartamānam ekaṃ nagaram। śoṇitapuranagare kadācit vāṇāsurasya rājyam āsīt।
|
naga | hailākāṇḍīnagaram  asamarājye vartamānam ekaṃ nagaram। te svasya hailākāṇḍīnagare vartamāne nivāsasthāne na militāḥ।
|
naga | golāghāṭanagaram  asamarājye vartamānam ekaṃ nagaram। golāghāṭanagare boḍo iti nāmnyāḥ ekasyāḥ ātaṅkavādī-saṅghaṭanāyāḥ ātaṅkaḥ bhavati।
|
naga | bāgapatanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। saḥ bāgapatanagarasya mahānagarādhyakṣaḥ asti।
|
naga | bārābaṅkīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। bārābaṅkīnagare mama mātṛśvasā nivasati।
|
naga | bijanauranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। parīkṣāṃ likhituṃ mayā bijanauranagaraṃ gantavyam।
|
naga | bulandaśaharanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। bulandaśaharanagaram dehalyāḥ catuṣṣaṣṭi-sahastramānaṃ yāvat dūre uttarapradeśarājyasya pratīcyāṃ diśi asti।
|
naga | gautamabuddhanagaramaṇḍalam  uttarapradeśarājye vartamānam ekaṃ maṇḍalam। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
naga | noeḍānagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।
|
naga | hamīrapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। gāyakamahodayaḥ hamīrapuranagarasya nivāsī asti।
|
naga | haradoīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। asmākaṃ gṛhe hyaḥ eva pitṛvyaḥ pitṛvyapatnī ca āgatau।
|
naga | mahāmāyānagaramaṇḍalam  uttarapradeśe vartamānaṃ nagaram। mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।
|
naga | mahāmāyānagaram  uttarapradeśe vartamānam ekaṃ nagaram। mahāmāyānagare kākāhātharasīmahodayaḥ ajāyata।
|
naga | kuśīnagaramaṇḍalam  uttarapradeśe vartamānaṃ ekaṃ maṇḍalam। kuśīnagaramaṇḍalaṃ pūrvaṃ devariyāmaṇḍalasya bhāgaḥ āsīt।
|
naga | lalitapuranagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। rameśasya pitṛvyaḥ lalitapuranagare nivasati।
|
naga | mahārājagañjanagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। saḥ daśavarṣaṃ yāvat mahārājagañjanagare eva nivasati।
|
naga | mahobānagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। mahobānagare mohanena ekaṃ bhavyaṃ gṛhaṃ nirmitam।
|
naga | mainapurīnagaram  uttarapradeśarājye vartamānam ekaṃ nagaram। mama nagaraṃ mainapurīnagareṇa lagnam asti।
|
naga | mujaphpharanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। mujaphpharanagaramaṇḍalasya mukhyālayaḥ mujaphpharanagare vartate।
|
naga | mujaphpharanagaram  uttarapradeśe vartamānam ekaṃ nagaram। mujaphpharanagare guḍasya bṛhad hāṭaḥ vartate।
|
naga | maūnagaram  uttarapradeśe vartamānam ekaṃ nagaram। maūnagaraṃ ghāgharānadyaḥ taṭe vartate।
|
naga | rāyabarelīnagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। rāyabarelīmaṇḍalasya mukhyālayaḥ rāyabarelīnagare vartate।
|
naga | rāyabarelīnagaram  uttarapradeśe vartamānam ekaṃ nagaram। soniyāgāndhīmahodayā nirvācanārthe rāyabarelīnagaram avṛṇot।
|
naga | śrāvastīnagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। śrāvastīmaṇḍalasya mukhyālayaḥ śrāvastīnagare vartate।
|
naga | śrāvastīnagaram  uttarapradeśe gaṅgātaṭe vartamānam ekaṃ nagaram। buddhayugasya pramukheṣu kendreṣu ekaṃ śrāvastīnagaram asti।
|
naga | santakabīranagaram  uttarapradeśe vartamānam ekaṃ maṇḍalam। santakabīranagaramaṇḍalasya mukhyālayaḥ santakabīranagare vartate।
|
naga | santaravidāsanagaram  uttarapradeśe vartamānam ekaṃ nagaram। saḥ santaravidāsanagarasya nivāsī asti।
|
naga | siddhārthanagaramaṇḍalam  uttarapradeśe vartamānam ekaṃ maṇḍalam। siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।
|
naga | siddhārthanagaram  uttarapradeśe vartamānam ekaṃ nagaram। siddhārthanagarasya nagarapālikāyāḥ nirvācanaṃ ḍisembaramāsasya ekādaśadināṅke bhavati।
|
naga | ahamadābādanagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti। |
naga | bhāvanagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; bhāvanagara-jilhāpradeśasya mukhyālayaḥ bhāvanagara-nagaryām vartate
|
naga | bhāvanagaram  gujarātaprānte vartamānam ekaṃ nagaram। bhāvanagaraṃ āplāvanena pīḍitam asti । |
naga | āhavānagaram  gujarātaprānte vartamānam ekaṃ nagaram। ḍāṅgamaṇḍalasya mukhyālayaḥ āhavānagare vartate।
|
naga | gāndhīnagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; gāndhīnagara-jilhāpradeśasya mukhyālayaḥ gāndhīnagara-nagaryām vartate
|
naga | jāmanagarajilhāpradeśaḥ  gujarāta-prānte ekaḥ jilhāpradeśaḥ; jāmanagara-jilhāpradeśasya mukhyālayaḥ jāmanagara-nagaryām vartate
|
naga | kheḍānagaram  gujarātaprānte vartamānam ekaṃ nagaram। kheḍānagare aniścatakālaṃ yāvat janāvarodhaḥ ghoṣitaḥ। |
naga | mehasānānagaram  gujarātaprānte vartamānam ekaṃ nagaram। adhunā mukhyamantrī mehasānānagare vartate। |
naga | bhujanagaram  gujarātaprānte vartamānam ekaṃ nagaram। kacchamaṇḍalasya mukhyālayaḥ bhujanagare vartate। |
naga | rājapipalānagaram  gujarātaprānte vartamānam ekaṃ nagaram। narmadāmaṇḍalasya mukhyālayaḥ rājapipalānagare vartate। |
naga | navasārīnagaram  gujarātaprānte vartamānam ekaṃ nagaram। navasārīlagarasya samīpe naikāḥ buddhamūrtayaḥ prāptāḥ।
|
naga | godharānagaram  gujarātaprānte vartamānam ekaṃ nagaram। pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।
|
naga | pāṭananagaram  gujarātaprānte vartamānam ekaṃ nagaram। saḥ pāṭananagare kāryaṃ karoti।
|
naga | porabandaranagaram  gujarātaprānte vartamānam ekaṃ nagaram। gāndhīmahodayaḥ porabandaranagare jātaḥ।
|
naga | rājakoṭanagaram  gujarātaprānte vartamānam ekaṃ nagaram। rājakoṭanagare bhārataśrīlaṅkayoḥ madhye jāte daivasikāyāṃ spardhāyāṃ bhārataḥ ajayat।
|
naga | himmatanagaram  gujarātaprānte vartamānam ekaṃ nagaram। sābarakāṇṭhāmaṇḍalasya mukhyālayaḥ himmatanagare vartate।
|
naga | surendranagaram  gujarātaprānte vartamānam ekaṃ nagaram। ahaṃ surendranagare vasāmi।
|
naga | surendranagaramaṇḍalam  gujarātaprānte vartamānam ekaṃ maṇḍalam। surendranagaramaṇḍalasya mukhyālayaḥ surendranagare vartate।
|
naga | vaḍodarānagaram  gujarātaprānte vartamānam ekaṃ nagaram। vaḍodarānagare utpātena bahavaḥ janāḥ hatāḥ ।
|
naga | alavaranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। alavaranagaram arāvalīparvate vartate।
|
naga | jāloranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jālonagare vartamānaṃ bhavanaṃ sāmānyam āsīt।
|
naga | jaisalameranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jaisalameranagare vartamānaṃ durgam adhunā pihitam। |
naga | jhālāvāranagaram  rājasthānaprānte vartamānam ekaṃ nagaram। jhālāvāranagaraṃ candrabhāgāyāḥ taṭe vartate। |
naga | karācīnagaram  pākistānadeśe vartamānam ekaṃ nagaram। bhāratapākistānayoḥ ekadivasīyā spardhā karācīnagare bhaviṣyati।
|
naga | śaharīkṛta, nagarīkṛta  yaḥ nagararūpeṇa vikasitaḥ kṛtaḥ। adhunā api kānicana śaharīkṛteṣu grāmeṣu jalādīnāṃ samasyā asti eva।
|
naga | māunṭaābūnagaram, arbudanagaram  rājasthānaprānte vartamānam ekaṃ parvatīyasthalam। māunṭaābūnagaram rājasthānaprānte vartamānam ekameva parvatīyasthalam asti।
|
naga | nāgauranagaram  rājasthānarājye vartamānaṃ nagaram। nāgauranagarasya ullekhaḥ mahābhārate asti।
|
naga | bāḍameranagaram  rājasthānarājye vartamānaṃ nagaram। bāḍameranagarasya nivāsī bholāmahodayaḥ hinduḥ san api yavanadharme uktānāṃ niyamānāṃ pālanaṃ karoti।
|
naga | bharatapuranagaram  rājasthānarājye vartamānaṃ nagaram। śītakāle bharatapuranagarasya abhayāraṇye sāiberiyātaḥ bhinnāḥ pakṣiṇaḥ āgacchanti।
|
naga | bhīlavāḍānagaram  rājasthānarājye vartamānaṃ nagaram। bhīlavāḍānagaraṃ vastrodyogasya kṛte khyātaḥ asti।
|
naga | rājasamandanagaram  rājasthānaprānte vartamānam ekaṃ nagaram। rājasamandanagaram āśiyāprānte mahiṣṭhasya śvetaśailahaṭṭasya kṛte khyātam asti।
|
naga | savāīmodhāpuranagaram, savāīmodhāpuram  rājasthānarājye vartamānaṃ nagaram। cambalanadī savāīmādhopuranagarāt vahati।
|
naga | hanumānagaḍamaṇḍalam  rājasthānarājye vartamānaṃ maṇḍalam। hanumānagaḍamaṇḍalasya mukhyālayaḥ hanumānagaḍanagare asti।
|
naga | hanumānagaḍhanagaram  rājasthānarājye vartamānaṃ nagaram। hanumānagaḍhanagaraṃ bīkāneranagarāt catuścatvāriṃśatyādhikaikaśatam ardhakrośaḥ prāguttarasyāṃ diśi sthitaḥ asti।
|
naga | kumbhalagaḍhanagaram  rājasthānarājye vartamānaṃ nagaram। kumbhalagaḍhanagaraṃ rāṇākumbhā sthāpitam।
|
naga | karnālanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। kalpanācāvalāmahodayāyāḥ pālanaṃ karnālanagare jātam।
|
naga | kurukṣetram, kurukṣetranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahābhāratasya yuddhaṃ kurukṣetre jātam iti manyate।
|
naga | kaithalanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mama sakhī kaithalanagare nivasati।
|
naga | guḍagāvanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। guḍagāvanagaraṃ dehalyāḥ samīpe asti।
|
naga | jīndanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। jīndanagare vidyutaḥ aghoṣitāt paricchedāt bālakānām adhyayanaṃ prabhāvitam।
|
naga | jhajjaranagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। navābapaṭaudīḥ jhajjaranagarasya kārāgṛhe ātmasamarpaṇam akarot।
|
naga | pañcakulānagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। maṇḍalastarīyā krīḍāpratiyogitā pañcakulānagare bhaviṣyati।
|
naga | pānīpatanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। durghaṭanāgrastaḥ manuṣyaḥ pānīpatanagarasya nivāsī āsīt।
|
naga | phatehābādanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mukhyamantriṇaḥ omaprakāśacauṭālāmahodayasya phatehābādanagare vyākhyānam asti।
|
naga | bhivānīnagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। bhivānīnagarasya relasthānakaṃ sarvābhiḥ ādhunikābhiḥ suvidhābhiḥ yuktaṃ bhaviṣyati।
|
naga | mahendragaḍhanagaram  bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram। mātulaḥ mahendragaḍhanagarasya maṇḍalādhikārī asti।
|
naga | naranaulanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। mahendragaḍhamaṇḍalasya mukhyālayaḥ nagaranaulanagare asti।
|
naga | yamunānagaramaṇḍalam  bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam। yamunānagaramaṇḍalasya mukhyālayaḥ yamunānagare asti।
|
naga | yamunānagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। yogarājamahodayaḥ yamunānagarasya nivāsī asti।
|
naga | revāḍīnagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। revāḍīnagarasya lokayānasthānake dvau mahāprabandhakau staḥ।
|
naga | rohatakanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। rohatakanagare upabhoktāsaṃrakṣaṇakendrasya nirmāṇaṃ bhaviṣyati।
|
naga | sirasānagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। sirasānagare samāgamasya āyojanaṃ kṛtam asti।
|
naga | sonīpatanagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। sonīpatanagare vidyālayīyānāṃ chātrāṇāṃ lokayānaṃ kulyām apatat।
|
naga | hisāranagaram  bhāratasya hariyāṇārājye vartamānaṃ nagaram। hisāranagarasya kārāgṛhe sañjīvāya soniyāyai dehadaṇḍaḥ dāsyate।
|
naga | bilāsapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। tena bālyakālaḥ bilāsapuranagare yāpitaḥ।
|
naga | cambānagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। maṅgalā cambānagare nivasati।
|
naga | hamīrapuranagaram  bhāratasya himācalapradeśe vartamānaṃ nagaram। hamīrapuranagare janāvarodhaḥ pracalati।
|
naga | kāṅgarānagaram  himācalaprānte vartamānam ekaṃ nagaram। kāṅgarānagarasya gurukulaṃ khyātam asti।
|
naga | kelāganagaram  himācalapradeśe vartamānam ekaṃ nagaram। lāhaulanagarasya tathā spītīmaṇḍalasya mukhyālayaḥ kelāganagare vartate।
|
naga | lāhaulanagaram  himācalapradeśe vartamānam ekaṃ nagaram। lāhaulanagare atīva himavṛṣṭiḥ bhavati।
|
naga | spītīnagaram  himācalapradeśevartamānam ekaṃ nagaram। spītīnagaraṃ parvate vartate।
|
naga | rekāgapeonagaram  himācalapradeśe vartamānam ekaṃ nagaram। kinnauramaṇḍalasya mukhyālayaḥ rekāgapeonagare vartate।
|
naga | maṇḍīnagaram  himācalapradeśe vartamānaṃ nagaram। maṇḍīnagare adhikāḥ janāḥ hindudharmāvalambinaḥ santi ca tatrasthāni bahūni mandirāṇi khyātāni santi।
|
naga | siramauranagaram  himācalapradeśe vartamānaṃ nagaram। siramauranagare ārdrakam alpamūlyena prāpyate।
|
naga | sonalanagaram  himācalapradeśe vartamānaṃ nagaram। sonalanagare śreṣṭhinaḥ gṛhe āpātaḥ abhavat।
|
naga | bhaṭiṇḍānagaram  pañjābaprānte vartamānam ekaṃ nagaram। ahaṃ sākṣātkārārthe bhaṭiṇḍānagaraṃ gacchāmi।
|
naga | pharīdakoṭanagaram  pañjābaprānte vartamānam ekaṃ nagaram। saḥ sainikaḥ pharīdakoṭānagarāt āgataḥ।
|
naga | phategaḍhasāhibanagaram  pañjābaprānte vartamānam ekaṃ maṇḍalam। phategaḍhasāhibamaṇḍalasya mukhyālayaḥ phategaḍhasāhibanagare vartate।
|
naga | phategaḍhasāhibanagaram  pañjābaprānte vartamānam ekaṃ nagaram। phategaḍhasāhibanagarasya ekasmin mandire umāmaheśvarayoḥ tathā ca gaṇeśasya pratimāḥ santi।
|
naga | gurudāsapuranagaram  pañjābarājye vartamānaṃ nagaram। ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।
|
naga | hośiyārapuranagaram  pañjābarājye vartamānaṃ nagaram। ārakṣakāḥ hośiyārapuranagarāt āgacchantaṃ kārayānam arundhan।
|
naga | jālandharanagaram  pañjābarājye vartamānaṃ nagaram। jalandharanagare navativarṣīyāyāḥ mahilāyāḥ hatyā jātā।
|
naga | kapūrathalānagaram  pañjābarājye vartamānaṃ nagaram। saḥ kapūrathalānagarasya rājakulena sambaddhaḥ asti।
|
naga | ludhiyānānagaram  pañjābarājye vartamānaṃ nagaram। mama grāmaṃ ludhiyānānagarasya samīpe asti।
|
naga | mānasānagaram  pañjābarājye vartamānaṃ nagaram। mānasānagare āyojitāyāṃ melāyām atīva saṃnayaḥ āsīt।
|
naga | mogānagaram  pañjābarājye vartamānaṃ nagaram। mogānagare kavisammelanam āyojitam।
|
naga | muktasaranagaram  pañjābarājye vartamānaṃ nagaram। muktasaranagarasya janasaṅkhyā kati।
|
naga | navānagaram  pañjābarājye vartamānaṃ nagaram। sīmā navānagare nivasati।
|
naga | paṭiyālānagaram  pañjābarājye vartamānaṃ nagaram। paṭiyālānagaram siddhoḥ paitṛkaṃ nagaram asti।
|
naga | rūpanagaramaṇḍalam  pañjābarājye vartamānaṃ maṇḍalam। rūpanagaramaṇḍalasya mukhyālayaḥ rūpanagare asti।
|
naga | rūpanagaram  pañjābarājye vartamānaṃ nagaram। rūpanagarasya pratiśataṃ pañcāśataḥ matadātṛbhyaḥ ātmatāpatrāṇi dattāni।
|
naga | saṅgaruranagaram  pañjābarājye vartamānaṃ nagaram। asvīkāravādināṃ kṛṣakāṇāṃ netāraḥ saṅgaruranagarasya kārāgṛhe sthāpitāḥ।
|
naga | nahānanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। siramauramaṇḍalasya mukhyālayaḥ nahānanagare asti।
|
naga | anantanāganagaram  bhāratasya kaśmīre vartamānaṃ nagaram। anantanāganagare ātaṅkavādināṃ bhayam asti।
|
naga | baḍagāmanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। baḍagāmanagare ātaṅkavādibhiḥ visphoṭaḥ kṛtaḥ।
|
naga | varāhamūlanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। varāhamūlanagaraṃ idānīṃ bārāmulā iti nāmnā ucyate।
|
naga | ḍoḍānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। ḍoḍānagare jātasya ghātasya sarvaiḥ nindā kṛtā।
|
naga | kāragilanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। kāragilanagare asyāḥ udyogasaṃsthāyāḥ kāryesya hāniḥ jātā।
|
naga | kaṭhuānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। saḥ kaṭhuānagarasya paṇḍitaḥ asti।
|
naga | kupavāḍānagaram  bhārate kaśmīre vartamānaṃ maṇḍalam। nirvāsitānāṃ kaścana samūhaḥ kupavāḍānagare sthitaḥ asti।
|
naga | lehanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। jagati prāgre aunnatye sthitam asti lehanagaram।
|
naga | puñchanagaram  bhāratasya kaśmīre vartamānaṃ nagaram। puñchanagaram pākistānasya sīmni vartate।
|
naga | pulavāmānagaram  bhāratasya kaśmīre vartamānaṃ nagaram। pulavāmānagaraṃ paryaṭakān ākarṣayati।
|
naga | rajaurīnagaram  bhāratasya kaśmīre vartamānaṃ nagaram। tasya sthānāntaraṇaṃ rajaurīnagare jātam।
|
naga | śrīnagaramaṇḍalam  bhāratasya kaśmīre vartamānaṃ maṇḍalam। śrīnagaramaṇḍalasya mukhyālayaḥ śrīnagaranagare asti।
|
naga | udhamapuranagaram  bhāratasya kaśmīre vartamānaṃ nagaram। asmākam udhamapuranagarasya yātrā sukhadāyikā manohāriṇī ca jātā।
|
naga | almoḍānagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। almoḍānagarasya saundaryaṃ manoharam asti।
|
naga | camolīnagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। saḥ camolīnagare mahāvidyālaye prādhyāpakaḥ asti।
|
naga | gopeśvaranagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। camolīmaṇḍalasya mukhyālayaḥ gopeśvaranagare asti।
|
naga | campāvatanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। mama mātulaḥ campāvatanagare nivasati।
|
naga | nainītālanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। grīṣmakāle nainītālanagare bahavaḥ paryaṭakāḥ āgacchanti।
|
naga | pauḍīnagaram  uttarāñcalaprānte vartamānaṃ nagaram। pauḍīnagarasya nāgarikāṇāṃ matena teṣāṃ nagarasya upekṣā bhavati।
|
naga | naīṭiharīnagaram  uttarāñcalaprānte vartamānaṃ nagaram। ṭiharīgaḍhavālamaṇḍalasya mukhyālayaḥ ṭiharīnagare vartate।
|
naga | pithauragaḍanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dīnānāthamahodayaḥ pithauragaḍanagarasya nivāsī asti।
|
naga | udhamasiṃhanagaramaṇḍalam  bhāratasya uttarāñcale vartamānaṃ maṇḍalam। udhamasiṃhanagaramaṇḍalasya mukhyālayaḥ udhamasiṃhanagare asti।
|
naga | udhamasiṃhanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। saḥ udhamasiṃhanagarāt āgacchat।
|
naga | uttarakāśīnagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। gateṣu bahuṣu dineṣu uttarakāśīnagare pāṣāṇānām avaskhalanāt bhavaneṣu hāniḥ jātā।
|
naga | kāranikobāranagaram  bhāratasya andamāna-nikobārarājye vartamānaṃ nagaram। nikobāramaṇḍalasya mukhyālayaḥ kāranikobāranagare asti।
|
naga | havāīnagaram  aruṇācalaprānte vartamānaṃ nagaram। añjāmaṇḍalasya mukhyālayaḥ havāīnagare vartate।
|
naga | cāṅgalāṅganagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। cāṅgalāṅganagare sākṣarāṇāṃ saṅkhyā adhikā vartate।
|
naga | khonsānagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। tirapamaṇḍalasya mukhyālayaḥ khonsānagare asti।
|
naga | tejūnagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। lohitamaṇḍalasya mukhyālayaḥ tejūnagare asti।
|
naga | anīnīnagaram  aruṇācalaprānte vartamānaṃ nagaram। ūparīdibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ anīnīnagare vartate।
|
naga | roiṅganagaram  aruṇācalaprānte vartamānaṃ nagaram। nicalī dibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ roiṅganagare vartate।
|
naga | sepānagaram  aruṇācalaprānte vartamānaṃ nagaram। pūrvakāmeṅgamaṇḍalasya mukhyālayaḥ sepānagare vartate।
|
naga | bomaḍilānagaram  aruṇācalaprānte vartamānaṃ nagaram। paścimakāmeṅgamaṇḍalasya mukhyālayaḥ bomaḍilānagare vartate।
|
naga | tavāṅganagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। tavāṃganagare tibbatadeśīyānām āśramaḥ asti।
|
naga | yupiānagaram  bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram। papumapāremaṇḍalasya mukhyālayaḥ yupiānagare asti।
|
naga | ḍaporijonagaram  aruṇācalaprānte vartamānaṃ nagaram। ūparisubanasirīmaṇḍalasya mukhyālayaḥ ḍaporijonagare vartate।
|
naga | jīronagaram  aruṇācalaprānte vartamānaṃ nagaram। nicalīsubanasirīmaṇḍalasya mukhyālayaḥ jīronagare vartate।
|
naga | arariyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya ārambhikī śikṣā arariyānagare abhavat।
|
naga | bāṃkānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bāṃkebihārīmahodayaḥ bāṃkānagarasya nivāsī asti।
|
naga | begusarāyanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। begusarāyanagare dvayoḥ bālakayoḥ apaharaṇaṃ jātam।
|
naga | baksaranagaram  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। baksaramaṇḍalasya mukhyālayaḥ baksaranagare asti।
|
naga | baksaranagaram.  bhāratadeśasya bihārarājye vartamānaṃ nagaram। baksarayuddham ākṭobaramāsasya 1764 tame varṣe baksaranagarasya samīpe isṭa- iṃḍiyā-kaṃpanī iti tathā mughalanavābāḥ ityetayoḥ madhye jātam।
|
naga | ārānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।
|
naga | auraṅgābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bihārarājye vartamānam auraṅgābādanagaraṃ mahārāṣṭrarājyastham auraṅgābādanagaram iva prasiddhaṃ nāsti।
|
naga | darabhaṅgānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। bāgamatīnadyāḥ taṭe darabhaṅgānagaraṃ sthitam asti।
|
naga | gopālagañjanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। gopālagañjanagare mahilānāṃ saṅkhyā puruṣāṇām apekṣayā adhikā vartate।
|
naga | jumaīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sā viṃśateḥ varṣebhyaḥ jumaīnagare nivasati।
|
naga | jahānābādanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। jahānābādanagare sthitiḥ ātatiyuktā asti ataḥ bhavān tatra mā gacchatu।
|
naga | khagaḍiyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। itaḥ khagaḍiyānagaraṃ gantuṃ kaḥ mārgaḥ asti।
|
naga | kiśanagañjamaṇḍalam  bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam। kiśanagañjamaṇḍalasya mukhyālayaḥ kiśanagañjanagare asti।
|
naga | kiśanagañjanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। kiśanagañjanagare rāṣṭrarakṣāyajñaḥ kṛtaḥ।
|
naga | bhabhuānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। kaimuramaṇḍalasya mukhyālayaḥ bhabhuānagare asti।
|
naga | kaṭiharanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। ahaṃ bhavantaṃ kaṭiharanagarasya sthānake meliṣyāmi।
|
naga | lakhīsarāyanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sīmāyāḥ śvaśuragṛham lakhīsarāyanagare asti।
|
naga | madhubanīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। madhubanīnagare citrakalāyāḥ pradarśanam asti।
|
naga | muṅgeranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। muṅgeranagaram gaṅgātaṭe sthitam asti।
|
naga | madhepurānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya bhrātā madhepurānagare kasmiñcit mahāvidyālaye prādhyāpakaḥ asti।
|
naga | mujaphpharapuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। idaṃ relayānaṃ begusarāyanagarāt mujaphpharapuranagarāt ca gacchati।
|
naga | bihāraśarīphanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। nālandāmaṇḍalasya mukhyālayaḥ bihāraśarīphanagare asti।
|
naga | navādānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। navādānagare paṭasūtrasya utpādanaṃ bhavati।
|
naga | pūrṇiyānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। pūrṇiyānagare śīghrameva vimānasevāyāḥ ārambhaḥ bhaviṣyati।
|
naga | sāsārāmanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। rohatāsamaṇḍalasya mukhyālayaḥ sāsārāmanagare asti।
|
naga | saharasānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। saharasānagarāt rājadhānīṃ gantuṃ relayānam ārabdham।
|
naga | samastīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। samastīpuranagare kṛṣakāṇāṃ sammelanasya āyojanaṃ kṛtam asti।
|
naga | śivaharanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। salamāyāḥ mātṛgṛhaṃ śivaharanagare asti।
|
naga | śekhapurānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasya mātulaḥ śekhapurānagare nivasati।
|
naga | chaparānagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। saranamaṇḍalasya mukhyālayaḥ chaparānagare asti।
|
naga | sītāmaḍhīnagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। sītāmaḍhīnagare sītā pṛthivyāṃ samāhitā iti kathyate।
|
naga | supaulanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। asmin varṣe grīṣmakāle vayaṃ supaulanagare āsma।
|
naga | sīvānanagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। tasmai sīvānanagaraṃ na rocate।
|
naga | hājīpuranagaram  bhāratadeśasya bihārarājye vartamānaṃ nagaram। vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।
|
naga | biṣṇupuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। śvaḥ biṣṇupuranagare asmākam adhiṣṭhānaṃ bhaviṣyati।
|
naga | curācāndapuranagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। kathañcit saḥ curācāndapuranagaram prāpnot।
|
naga | senāpatinagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। sabhāyāḥ vaktā senāpatinagarāt āgacchat।
|
naga | thaubalanagaram  bhāratadeśasya maṇipurarājye vartamānaṃ nagaram। thaubalanagare matadānaṃ pracalati।
|
naga | catarānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। saḥ grāmaṃ tyaktvā catarānagare nivasati।
|
naga | devagharanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। devagharanagaraṃ bābādhāma iti nāmnā api ucyate।
|
naga | dumakānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। dumakānagaraṃ jhārakhaṇḍarājyasya uparājadhānī vartate।
|
naga | gaḍhavānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। gaḍhavānagarasya kaścit ārakṣakaḥ ātmānaṃ gulikayā ahan।
|
naga | girīḍīhanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। vṛttihīnatayā girīḍīhanagare aparādhānāṃ saṅkhyā vardhate।
|
naga | goḍḍānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। tasya pitṛvyaḥ goḍḍānagare śikṣakaḥ asti।
|
naga | gumalānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। gumalānagare sāmūhikaḥ vivāhaḥ āyojitaḥ।
|
naga | hajārībāganagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। upadraveṇa hajārībāganagarasya holikotsavaḥ prabhāvitaḥ।
|
naga | koḍaramānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। koḍaramānagaraṃ gantuṃ kimapi yānaṃ na dṛśyate।
|
naga | loharadaggānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। loharadaggānagare ugravādinām ātaṅkaḥ asti।
|
naga | pākuranagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। pākuranagarasya āśrame gāyatrīyajñasya āyojanam asti।
|
naga | palāmunagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। saḥ palāmunagare nivasituṃ na icchati।
|
naga | sāhibagañjanagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। sāhibagañjanagarasya samīpe relayānasya durghaṭanā jātā।
|
naga | jāmatāḍānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। asya abhiyogaḥ jāmatāḍānagarasya nyāyālaye bhaviṣyati।
|
naga | lātehāranagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। lātehāranagare aviratā varṣā bhavati।
|
naga | simaḍegānagaram  bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram। mantrimahodayaḥ simaḍegānagare āyojitasya samārohasya udghāṭanaṃ kariṣyati।
|
naga | khaṇḍavānagaram  bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram। sā khaṇḍavānagare nivasati।
|
naga | gunānagaram  bhāratadeśasya madhyapradeśarājye vartamanaṃ nagaram। vijayārājemahodayayā gunānagare sabhā sambodhitā।
|
naga | kharagonanagaram  bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram। asmākaṃ pakṣasya samāgamaḥ kharagonanagare jātaḥ।
|
naga | noṅgapohanagaram  bhāratasya meghālayarājye vartamānaṃ nagaram। rībhoīmaṇḍalasya mukhyālayaḥ noṅgapohanagare asti।
|
naga | camphāīnagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। saḥ prāyaḥ camphāīnagaraṃ gacchati।
|
naga | kolāsibanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। kolāsibanagare tasya vastrāpaṇāḥ santi।
|
naga | mamitanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। asmākaṃ prādhyāpakaḥ mamitanagaram agacchat।
|
naga | saihānagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। saihānagare mama mātāmahasya gṛham asti।
|
naga | serachipanagaram  bhāratadeśasya mijorāmarājye vartamānaṃ nagaram। asmākam agrīmam adhiṣṭhānaṃ serachipanagare asti।
|
naga | phekanagaram  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram। phekanagare adhyetuṃ saḥ vyamanyata।
|
naga | vokhānagaram  bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram। idānīṃ vokhānagare nivāsaḥ mahyaṃ na rocate।
|
naga | karāīkalanagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। cennaīnagarāt karāīkalanagaraṃ gantuṃ kimapi kaṣṭaṃ na anubhūtam।
|
naga | mahenagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। mahenagare ṭeresāyāḥ girajāgṛham asti।
|
naga | paṇḍicerīnagaram  bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram। paṇḍicerīnagare sthitaḥ aravindāśramaḥ prasiddhaḥ vartate।
|
naga | yamananagaram  bhāratasya paṇḍicerīrājye vartamānaṃ nagaram। yamananagaram baṅgālasya samudrakakukṣyāṃ sthitam asti।
|
naga | nāmacīnagaram  bhāratasya sikkimarājye vartamānaṃ maṇḍalam। dakṣiṇasikkimamaṇḍalasya mukhyālayaḥ nāmacīnagare asti।
|
naga | gejiṅganagaram  bhāratadeśasya sikkimarājye vartamānaṃ nagaram। paścimasikkimamaṇḍalasya mukhyālayaḥ gejiṅganagare asti।
|
naga | ambāsānagaram  bhāratasya tripurārājye vartamānaṃ nagaram। dhalāīmaṇḍalasya mukhyālayaḥ ambāsānagare asti।
|
naga | kailānagaram  bhāratasya tripurārājye vartamānaṃ nagaram। uttaratripurāmaṇḍalasya mukhyālayaḥ kailānagare asti।
|
naga | maṃgananagaram  bhāratasya sikkimarājye vartamānaṃ nagaram। uttarasikkimamaṇḍalasya mukhyālayaḥ maṃgananagare asti।
|
naga | cittauḍanagaram  bhāratasya rājasthānarājye vartamānaṃ nagaram। cittauḍanagarasya durgasya darśanena vinā rājasthānarājyasya yātrā apūrṇā eva।
|
naga | jāpharābādanagaram  mahārāṣṭrarājye jālanāmaṇḍale vartamānaṃ nagaraṃ yad upamaṇḍalam api asti। mahamūdena jāpharābādanagare vastrāpaṇaḥ udghāṭitaḥ।
|
naga | kinnauranagaram  bhāratadeśasya himācalapradeśe vartamānaṃ nagaram। abdulena kinnauranagare āpaṇaḥ udghāṭitaḥ।
|
naga | khajurāhonagaram  madhyapradeśarājye vartamānaṃ pramukhaṃ nagaram। khajurāhonagarasya prācīnāni madhyakālīnāni ca mandirāṇi jagati prasiddhāni।
|
naga | pṛthivī, bhūḥ, bhūmiḥ, acalā, anantā, rasā, viśvambharā, sthirā, dharā, dharitrī, dharaṇī, kṣauṇī, jyā, kāśyapī, kṣitiḥ, sarvasahā, vasumatī, vasudhā, urvī, vasundharā, gotrā, kuḥ, pṛthvī, kṣmā, avaniḥ, medinī, mahī, dharaṇī, kṣoṇiḥ, kṣauṇiḥ, kṣamā, avanī, mahiḥ, ratnagarbhā, sāgarāmbarā, abdhimekhalā, bhūtadhātrī, ratnāvatī, dehinī, pārā, vipulā, madhyamalokavartmā, dhāraṇī, gandhavatī, mahākāntā, khaṇḍanī, girikarṇikā, dhārayitrī, dhātrī, acalakīlā, gauḥ, abdhidvīpā, iḍā, iḍikā, ilā, ilikā, irā, ādimā, īlā, varā, ādyā, jagatī, pṛthuḥ, bhuvanamātā, niścalā, śyāmā  martyādyadhiṣṭhānabhūtā। pṛthivī pañcamam bhūtam
|
naga | sirohīnagaram  rājasthānarājye vartamānaṃ nagaram। vayaṃ sirohīnagarāt jayapūram agacchan।
|
naga | pālīnagarī, pālī  bhāratadeśasya rājasthānarājye vartamānā ekā nagarī। pālīnagarī paṭarañjanārthe prasiddhā।
|
naga | nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ  nagaravāsinaḥ। puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।
|
naga | mahānagarī, mahāmagaraṃ  mahānagaravāsinaḥ। vidyutajalādīnāṃ abhāvāt samagrā mahānagarī virodham akarot।
|
naga | haidarābādanagaram  pākistānadeśasya dakṣiṇadiśi vartamānaṃ nagaram। haidarābādanagaraṃ sindhunadyāḥ taṭe sthitam asti।
|
naga | uranagaram, ūranagaram  dakṣiṇamesopoṭāmiyā ityatra vartamānaṃ nagaram। uranagare itihāse jñātāyāḥ saṃskṛteḥ vikāsaḥ jātaḥ।
|
naga | parvatākāra, mālyavat, mahīdharavat, śailavat, adrivat, girivat, acalākāra, nagavat, nagākāra, bhīdharavat, bhūdharākāra, pārvata, pārvatīya, samahīdhara  tat yat parvatam iva mahat parvatākārakaṃ vā asti। hanumataḥ śarīraṃ parvatākāraṃ babhūva।/ sāgarataṭe parvatākārāḥ ullolāḥ dṛśyante।
|
naga | nagaraprāntaḥ  nagarāt bahiḥ vartamānaḥ bhāgaḥ। dehalyāḥ nagaraprānte tasya kāryaśālā asti।
|
naga | dehalīnagarīya, dillīnagarīya  dehalīnagarasya tena sambaddhaḥ vā। asmākaṃ dehalīnagarīyena pitṛvyena dehalīnagarīyāṇi vastūni ānītāni।
|
naga | kulābānagaram  mumbayyāṃ vartamānam ekam upanagaram। mama mitraṃ kulābānagare nivasati।
|
naga | naganikā  varṇavṛttaviśeṣaḥ। naganikāyāḥ pratyekasmin caraṇe yagaṇaḥ tathā guruśca bhavati।
|
naga | tāśakandaḥ, tāśakandanagaram  ujabekistānadeśe vartamānaṃ nagaram। tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।
|
naga | istāmbulaḥ, istāmbulanagaram  turkistānasya bṛhat nagaram। istāmbulaḥ tarkistānasya ārthikī rājadhānī asti।
|
naga | orachānagaram  jhām̐sīnagarāt 16 kilomīṭaraṃ yāvat dūre madhyapradeśarājye sthitam aitihāsikaṃ nagaram। prācīne kāle orachānagaraṃ bundelakhaṇḍasya rājadhānī āsīt।
|
naga | oralaiṇḍonagaram  madhyaphloriḍādeśe vartamānaṃ nagaram। saḥ oralaiṇḍonagare nivasati।
|
naga | thimpūnagaram, thimpū  bhūtānarājyasya rājadhānī। thimpūnagaram ekaṃ prekṣaṇīyaṃ sthalam asti।
|
naga | raṇathambhauranagaram, raṇathambhauraḥ  rājasthānarājye vartamānam aitihāsikaṃ nagaram। raṇathambhauranagaraṃ paryaṭanadṛṣṭyā api mahatvapūrṇam asti।
|
naga | bāṃsavāḍānagaram  rājasthānarājye vartamānaṃ nagaram। manoharaḥ bāṃsavāḍānagare nivasati।
|
naga | sīkaranagaram, sīkaraḥ  bhāratadeśasya rājasthānarājye vartamānaṃ pramukhaṃ nagaram। saḥ sīkaranagare paṭhati।
|
naga | jhuñjhununagaram  bhāratadeśasya rājasthānarājye vartamānaṃ nagaram। asmākaṃ lokayānam ekavādane jhuñjhununagare prāptam।
|
naga | gaṅgānagaramaṇḍalam, gaṅgānagaram  bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam। gaṅgānagaramaṇḍalasya dakṣiṇadiśi bīkāneramaṇḍalam vartate।
|
naga | gaṅgānagaram  rājasthānarājye vartamānaṃ nagaram। gaṅgānagaraṃ darśanīyam asti।
|
naga | bahāvalapuranagaram, bahāvalapuram  pākistānadeśe vartamānaṃ nagaram। bahāvalapuranagare mama mitraṃ nivasati।
|
naga | kāṇḍalānagaram  gujarātarājye vartamānaṃ nagaram। saḥ kāṇḍalānagare sthite vidyālaye paṭhati।
|
naga | māṇḍūnagaram  madhyapradeśarājye vartamānaṃ nagaram। māṇḍūnagaraṃ paryaṭanasthānam asti।
|
naga | bhīnamālanagaram, bhīnamālam  rājasthānarājyasya jālauramaṇḍale vartamānaṃ nagaram। bhīnamālanagaram aitihāsikaṃ nagaram asti।
|
naga | jammūtavīnagaram  kaśmīre vartamānaṃ nagaram। jammūtavīnagaram bhāratasya naikaiḥ nagaraiḥ relamārgeṇa yojitam asti।
|
naga | paṭhāṇakoṭanagaram, paṭhāṇakoṭaḥ  pañjābarājye vartamānaṃ nagaram। maheśaḥ paṭhāṇakoṭanagare nivasati।
|
naga | kāṭhagodāmaḥ, kāṭhagodāmanagaram  bhāratasya uttarāñcale vartamānaṃ nagaram। dehalyāḥ kāṭhagodāmaḥ relamārgeṇa saṃyujyate।
|
naga | kālakānagaram  hariyāṇārājye vartamānaṃ rājyam। kālakānagaraṃ bhāratadeśasya naikaiḥ nagaraiḥ yojitam asti।
|
naga | siliguḍīnagaram  bhāratadeśasya baṅgālarājye vartamānaṃ nagaram। saḥ siliguḍīnagare nivasati।
|
naga | annāmalāīnagaram  tamilanāḍurājye vartamānaṃ nagaram। annāmalāīnagaraṃ prekṣaṇīyam asti।
|
naga | venisanagaram  veneṭorājye vartamānam ekaṃ nagaram। venisanagaraṃ sundaram asti।
|
naga | nagaṇaḥ  chandaḥśāstrānusāreṇa ekaḥ gaṇaḥ। nagaṇe trayaḥ laghuvarṇāḥ bhavanti।
|
naga | koṇārkanagaram  uḍīsārājye vartamānaṃ nagaram। koṇārkanagare prasiddhaṃ sūryamandiram asti।
|
naga | bokākhāṭanagaram  asamarājye vartamānaṃ nagaram। prasiddhaṃ kājīraṅgārāṣṭriyodyānaṃ bokākhāṭanagarāt kiñcideva dūre asti।
|
naga | ahikṣetranagaram  dakṣiṇapāñcālasya rājadhānī। ahikṣetranagare pāñcālībhāṣām ityukte kannaujībhāṣāṃ vadanti।
|
naga | mohenajodaḍonagaram  2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti। prācīneṣu nagareṣu mohenajodaḍonagaram ekam।
|
naga | āmeranagaram  rājasthānarājyasya jayapuranagarasya upanagaraṃ yad pūrvaṃ jayapurarājyasya rājadhānī āsīt। āmeranagarasya sthāpanā mīṇā-rājā-ālana-siṃhena kṛtā।
|
naga | nagarahāranagaram  bhāratadeśasya vāyavyadiśi vartamānaṃ prācīnaṃ nagaraṃ yasya varṇanaṃ cīnadeśīyena yātrikeṇa hvenasāṅgamahodayena kṛtam। nagarahāranagaraṃ rājñaḥ kapiśasya adhīne āsīt।
|
naga | ऑksaphorḍanagaram, ākspharḍanagaram  iṅglaṇḍadeśasya landananagarasya vāyavyāṃ diśi vartamānaṃ nagaram। ऑksaphorḍanagarasya viśvavidyālayaḥ prasiddhaḥ asti।
|
naga | hāṅgakāṅganagaram  cīnadeśasya khyātaṃ nagaram। hāṅgakāṅganagaraṃ viśvasya prasiddhaṃ paṇyaṃ kendram asti।
|
naga | philāḍelphiyānagaram  amerikādeśe vartamānaṃ bṛhat nagaram। philāḍelphiyānagaraṃ ḍelāveyaranadyāḥ taṭe sthitam asti।
|
naga | rāvalapiṇḍīnagaram  pākistānadeśe vartamānaṃ nagaram। rahīmaḥ rāvalapiṇḍīnagare nivasati।
|
naga | siḍanīnagaram  āsṭreliyādeśasya bṛhat nagaram। pramukheṣu darśanīyeṣu nagareṣu siḍanīnagaram ekam।
|
naga | honolūlūnagaram  havāīrājyasya rājadhānī। saḥ aṭanārthaṃ honolūlūnagaram agacchat।
|
naga | melabarnanagaram  āsṭreliyādeśasya vikṭorikārājyasya rājadhānīnagaraṃ yat āsṭreliyādeśasya dvitīyakramāṅkasya bṛhat nagaram asti। mumbaīnagaram iva melabarnanagaram api āsṭreliyādeśasya vittīyaṃ vyāpārikaṃ ca kendram asti।
|
naga | puṇyanagarīyaḥ, puṇyanagarīyā  puṇyapattanasya mūlanivāsī। puṇyanagarīyāḥ caturāḥ santi।
|
naga | kepaṭāunanagaram  dakṣiṇa-āphrikādeśasya vaidhānikā rājadhānī। janasaṅkhyāyāḥ anusāreṇa kepaṭāunanagaraṃ dakṣiṇa-āphrikādeśasya dvitīyakramāṅkasya bṛhad nagaram।
|
naga | lāsavegasanagaram  amerikādeśe vartamānaṃ nagaram। manojasya anujaḥ lāsavegasanagare nivasati।
|
naga | kveṭānagaram  balūcistānadeśasya rājadhānī। rahīmaḥ kveṭānagare nivasati।
|
naga | śaṅghāīnagaram  cīnadeśasya bṛhad nagaram। bālakāḥ grīṣmakālasya avakāśe śaṅghāīnagaraṃ gatavantaḥ।
|
naga | hirośimānagaram  jāpānadeśe vartamānam ekaṃ nagaraṃ yatra dvitīye viśvayuddhe amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ। hirośimānagare paramāṇu-prasphoṭena anumānataḥ ekalakṣapañcaśatsahastrajanāḥ mṛtāḥ।
|
naga | nāgāsākīnagaram  jāpānadeśe vartamānam ekaṃ nagaram yasya arthaḥ dīrghaḥ dvīpakalpaḥ iti asti tathā ca yatra dvitīye viśvayuddhasya samaye amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ। nāgāsākīnagare 1945tame khristābde agastamāsasya navame dināṅke paramāṇu-prasphoṭaḥ pātitaḥ yena pañcāśatsahastrajanāḥ mṛtāḥ।
|
naga | alekjenḍriyānagaram  ījiptadeśasya dvitīyakramāṅkasya bṛhat nagaraṃ yad deśasya bṛhat naukāsthānakam asti। alekjenḍriyānagarasya janasaṅkhyā ekacatvāriṃśat lakṣaṃ yāvat asti।
|
naga | asavānanagaram  nāilanadyāḥ taṭe sthitam ījiptadeśasya ekaṃ prācīnaṃ nagaram। asavānanagarasya setuḥ prasiddhaḥ asti।
|
naga | jubānagaram  dakṣiṇasuḍānadeśasya rājadhānī। jubānagaraṃ nīlanadyāḥ taṭe sthitam asti।
|
naga | mūndaḍānagaram  gujarātarājyasya kacchamaṇḍale vartamānaṃ sthānam। saḥ mūndaḍānagare nivasati।
|
naga | ākalaiṇḍanagaram, ऑkalaiṇḍanagaram  nyūjīlaiṇḍadeśe sthiteṣu nagareṣu bṛhat nagaram। paryaṭanārtham ākalaiṇḍanagaram uttamam asti।
|
naga | myūnikhanagaram  jarmanīdeśe vartamānam ekaṃ bṛhad nagaram। myūnikhanagaraṃ baveriyārājyasya rājadhānī api asti।
|
naga | śikāgonagaram  amerikādeśasya iliyānarājyasya bṛhad nagaraṃ yasya janasaṅkhyā trīṇidaśalakṣaṃ yāvat asti। śikāgonagaram amerikādeśasya tṛtīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।
|
naga | laॉsaenjelesanagaram  amerikādeśasya kailiphorniyārājyasya ekaṃ nagaram। laॉsaenjelesanagaram amerikādeśasya dvitīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।
|
naga | haimabarganagaram, hamabarganagaram  jarmanīdeśasya dvitīyakramāṅkasya bṛhad nagaram। rameśaḥ haimabarganagare aṭanārthaṃ gataḥ।
|
naga | misarātānagaram  libiyādeśasya ekam ādhunikaṃ nagaram। misarātānagarasya adhikārāḥ sarvakārasya virodhikaiḥ gṛhītāḥ।
|
naga | sainaḍiegonagaram  dakṣiṇakailiphorniyādeśe vartamānam ekaṃ ramyaṃ nagaram। sainaḍiegonagarasya prākṛtikī śobhā manohāriṇī।
|
naga | kāndhāranagaram, kandhāranagaram  aphagāṇisthānadeśasya ekam aitihāsikaṃ nagaram। kāndhāranagaram aphagāṇisthānadeśasya ekaṃ pramukhaṃ vaṇik kendam asti।
|
naga | tobarūkanagaram  ījiptadeśasya sīmni sthitaṃ lībiyādeśasya ekaṃ nagaram। tobarūkanagare gaddāphyaḥ ekaṃ smārakam asti।
|
naga | benagājīnagaram  lībiyādeśasya dvitīyakramāṅkasya bṛhat nagaram। benagājīnagare vipakṣasya sattā vartate।
|
naga | bīīdānagaram  lībiyādeśasya tṛtīyakramāṅkasya bṛhat nagaram। bīīdānagaraṃ yavanavidrohiṇaiḥ yavanarājyaṃ ghoṣitam।
|
naga | mosulanagaram, mosūlanagaram  irākadeśe vartamānam ekaṃ nagaram। rameśaḥ mosulanagare nivasati।
|
naga | kirakukanagaram  irākarājyasya uttaradiśi vartamānam ekaṃ nagaram। amerikādeśīyaiḥ sainikaiḥ kirakukanagare vimānākramaṇaṃ kṛtam।
|
naga | lubaॉkanagaram  amerikādeśasya ṭeksāsarājye vartamānam ekaṃ nagaram। lubaॉkanagarāt aldāvasārī baddhaḥ।
|
naga | nagara-vikāsa-vibhāgaḥ  nagarasya vikāsārthe kāryarataḥ uttaradāyī ca vibhāgaḥ। nagara-vikāsa-vibhāgena nagarasya svacchatāyāḥ kṛte nirdeśāḥ dattāḥ।
|
naga | hamabanṭoṭānagaram  śrīlaṅkādeśe vartamānam ekaṃ nagaram। adyatanīyā krikeṭakrīḍā hamabanṭoṭānagarasthe krīḍāṅgaṇe bhaviṣyati।
|
naga | jenevānagaram  svijaralaiṇḍadeśe vartamānam ekaṃ nagaram। asmākaṃ pitā jenevānagaram agacchat।
|
naga | phaisalābādanagaram  pākistānadeśasya pañjābarājyasya ekaṃ nagaram। phaisalābādanagare ekasmin kārayāne visphoṭaḥ jātaḥ।
|
naga | sikandariyānagaram  ijiptadeśasya dvitīyatamaṃ bṛhad nagaram। sikandariyānagarasya janasaṅkhyā pañcatriṃśat lakṣam iti asti।
|
naga | mināmisomānagaram  jāpānadeśe vartamānam ekaṃ nagaram। sunāmī iti naisargikena saṅkaṭena mināmisomānagaraṃ dhvastaṃ jātam।
|
naga | anagaram  tad kṣetraṃ yasya vikāsaḥ pūrṇatayā nagaram iva na jātaḥ tathāpi grāmāpekṣayā adhikaṃ vikasitam asti। mārgaṃ paritaḥ anagarasya nirmāṇaṃ kadā bhavati iti na jñāyate।
|
naga | anagarīya  anagareṇa sambaddhaḥ। rameśaḥ anagarīye kṣetre ekām udyogasaṃsthām udghāṭayitum icchati।
|
naga | ṭoronṭonagaram, ṭoranṭonagaram  kanāḍādeśasya ekaṃ bṛhad nagaram। ṭoronṭonagaram onṭāriyoprāntasya rājadhānī asti।
|
naga | mahānagaraṭelīphonanigamalimiṭeḍam  yā udyogasaṃsthā antarjālasya sevāṃ pradadāti। saḥ mahānagaraṭelīphonanigamalimiṭeḍe kāryaṃ karoti।
|
naga | soharanagaram  omānarāṣṭrasya ekaṃ vikasitaṃ nagaraṃ yad prācīne kāle tasya rājadhānī āsīt। soharanagaraṃ sindabādasya janmasthānam asti।
|
naga | saina-phrāṃsiskonagaram  amerikādeśasya kailiphorniyārājye vartamānam naukāśrayayuktam ekaṃ nagaram। amerikādeśasya audyogikakendreṣu parivahanakendreṣu ca ekaṃ pramukhaṃ saina-phrāṃsiskonagaram।
|
naga | śarmaalaśekhanagaram  ījiptadeśe vartamānam ekaṃ nagaram। mubārakaḥ śarmaalaśekhanagare baddhaḥ āsīt।
|
naga | alekjāṇḍriyānagaram  ījiptadeśe vartamānam ekaṃ nagaram। asmākam ekaṃ mitram alekjāṇḍriyānagare nivasati।
|
naga | jāviyānagaram  lībiyādeśasya ekaṃ pramukhaṃ nagaram। jāviyānagare vidrohinyaḥ ghaṭanāḥ jāyamānāḥ santi।
|
naga | herātanagaram  aphagaṇistānadeśe vartamānam ekaṃ nagaram। herātanagaram aphagaṇistānadeśasya vāyavye sthitam asti।
|
naga | rāsalānuphanagaram  libiyādeśasya ekaṃ nagaram। gaddāphīsamarthitayā senayā rāsalānuphanagaraṃ svādhikāre kṛtam।
|
naga | kaṭabhī, analaprabhā, kukundanī, pārāpatapadī, pītatailā, kanakaprabhā, gīrlatā, jyotirlatā, jyotiṣkā, tejasvinī, tejohvā, tiktakā, niphalā, paṇyā, pārāvatapadī, piṇyā, pūtitailā, bahurasā, lagaṇā, nagaṇā, latā, latāpuṭakī, lavaṇakiṃśukā, śleṣmaghnī, sārasvatī, supiṅgalā, sphuṭaraṅgiṇī, sphuṭavalkalī, sumedhā, suvarṇalatā, suvegā, svarṇalatā, dīptaḥ, lavaṇaḥ, śṛṅgī, nagnaḥ  kṣupaviśeṣaḥ । kaṭabhyāḥ varṇanaṃ suśrutena kṛtam
|
naga | viśālanagaram  nagaraviśeṣaḥ । vivaraṇapustikāyāḥ viśālanagarasya ullekhaḥ asti
|
naga | viśvanagaraḥ  nāṭake varṇitaḥ puruṣasya nāmaviśeṣaḥ । dhūrtasamāgamam iti nāṭake viśvanagarasya ullekhaḥ asti
|
naga | kusumanagaḥ  ekaḥ parvataḥ । kusumanagasya ullekhaḥ varāhamihireṇa bṛhatsaṃhitāyāṃ kṛtaḥ
|
naga | bhujanagaram  ekaṃ nagaram । bhujanagarasya ullekhaḥ kośe vartate
|
naga | balanagaram  ekaṃ nagaram । bauddhasāhitye balanagaraṃ varṇitaṃ dṛśyate
|
naga | śaivanagaram  ekaṃ nagaram । śaivanagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | kusumanagaḥ  ekaḥ parvataḥ । kusumanagasya ullekhaḥ varāhamihireṇa bṛhatsaṃhitāyāṃ kṛtaḥ
|
naga | śauryanagaram  ekaṃ nagaram । śauryanagarasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
|
naga | śrīdākṣinagaram  ekaṃ nagaram । śrīdākṣinagarasya ullekhaḥ bauddhasāhitye asti
|
naga | śrīdharolanagaram  ekaṃ nagaram । śrīdharolanagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | sanagaḥ  ekaḥ śikṣakaḥ । sanagasya ullekhaḥ śatapathabrāhmaṇe asti
|
naga | brahmāvādanagaram  ekā nagarī । siṃhāsana-dvātriṃśikāyāṃ vikramāditya-caritre vā brahmāvādanagaram samullikhitam
|
naga | bhadrānagaram  ekaṃ nagaram । kośakāraiḥ bhadrānagaraṃ varṇitam
|
naga | bharehanagarī  ekā nagarī । kośeṣu bharehanagarī samullikhitā
|
naga | gopanagaram  ekaṃ nagaram । gopanagarasya ullekhaḥ kośe vartate
|
naga | hṛdayanagarapatiḥ  ekaḥ rājā । hṛdayanagarapateḥ ullekhaḥ praśastyām asti
|
naga | puṇyānagaram  ekaṃ nagaram । puṇyānagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | palāśanagaram  ekaṃ nagaram । palāśanagarasya ullekhaḥ vikramādityasya caritre asti
|
naga | kaṭanagaram  bhāratasya pūrvasyāṃ diśi vartamānam ekaṃ sthānam । kaṭanagarasya ullekhaḥ kāśikā-vṛttau asti
|
naga | padmakhaṇḍanagaram  ekaṃ nagaram । padmakhaṇḍanagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
naga | candrasthalanagaram  ekaṃ nagaram । candrasthalanagarasya varṇanaṃ campaka-śreṣṭhi-kathānake vartate
|
naga | camatkāranagaram  ekaṃ nagaram । camatkāranagarasya varṇanaṃ kośe vartate
|
naga | vṛddhanagaram  ekaṃ nagaram । vṛddhanagarasya ullekhaḥ vivaraṇapustikāyām asti
|
naga | vṛndāvananagaram  ekaṃ nagaram । vṛndāvananagarasya ullekhaḥ koṣe asti
|
naga | jambīranagaram  ekaṃ nagaram । jambīranagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
naga | nagarabhaumaḥ  nagarabhaumasya putraḥ । nagarabhaumasya ullekhaḥ bhāgavatapurāṇe asti
|
naga | dākṣinagaram  ekaṃ sthānam । dākṣinagarasya ullekhaḥ kośe vartate
|
naga | kāntipuram, kāntīnagarī  ekaṃ nagaram । kāntipuraṃ nepāladeśe vartate
|
naga | kāmārthinagara  ekaṃ nagaram । kāmārthinagarasya ullekhaḥ kośe vartate
|
naga | nagarī  ekaḥ puruṣaḥ । nagariṇaḥ ullekhaḥ aitareya-brāhmaṇe asti
|
naga | naranagaram  ekaṃ nagaram । naranagarasya ullekhaḥ koṣe asti
|
naga | narendranagarīḥ  ekaḥ vaiyākaraṇaḥ । narendranagaryaḥ ullekhaḥ vivaraṇapustikāyām asti
|
naga | tālitanagaram  ekaṃ nagaram । tālitanagarasya ullekhaḥ koṣe asti
|