nada
apamānaḥ, bhartsanā, nirbhartsanā, avajñā, avajñānam, paribhavaḥ, avalepaḥ, avahelā, avahelanam, anādaraḥ, parivādaḥ, anādarakriyā, apavādaḥ, avamānavākyam, tiraskāravākyam, tiraskāraḥ, tiraskriyā, paribhāvaḥ, parivādaḥ, vākpāruṣyam, paribhāṣaṇam, asūrkṣaṇam, avamānanā, rīḍhā, kṣepaḥ, nindā, durvacaḥ, dharṣaṇam, anāryam, khaloktiḥ, apamānakriyā, apamānavākyam, vimānanā
sā uktiḥ ācāro vā yena kasyacit pratiṣṭhāyāḥ nyūnatā bhavati।
kasyāpi apamānaḥ na karaṇīyaḥ।
nada
anādarin
yaḥ anyasya ucitam ādaraṃ na karoti।
rāmaḥ anādarī bālakaḥ asti।
nada
preraka, preraṇādāyaka, preraṇātmaka, preraṇāspada, preraṇājanya
yasmāt preraṇā prāpyate।
guroḥ prerakaiḥ vacanaiḥ saḥ vidyārjane dattacittaḥ abhavat।
nada
ārtanādaḥ, ārtāravaḥ, paridevanam, niṣṭanaḥ
vedanopahatatvād kṛtam dīrghaṃ niśvasanam।
paridevanāt anantaraṃ rāmaḥ sva vṛtāntaṃ nyavedayat।
nada
atasī, umā, caṇakā, kṣaumī, rudrapatnī, suvarcalā, pichilā, devī, nada gandhā, madotkaṭā, kṣumā, haimavatī, sunīlā, nīlapuṣpikā
sasyaviśeṣaḥ, kṛṣṇapuṣpavān kṣudravṛkṣaḥ yasya tailadāni bījāni santi।
atasyaḥ pakvebhyaḥ bījebhyaḥ tailaṃ nikṛṣyate।
nada
siṃhaḥ, mṛgendraḥ, pañcāsyaḥ, haryakṣaḥ, keśarī, hariḥ, pārīndraḥ, śvetapiṅgalaḥ, kaṇṭhīravaḥ, pañcaśikhaḥ, śailāṭaḥ, bhīmavikramaḥ, saṭāṅkaḥ, mṛgarāṭ, mṛgarājaḥ, marutjlavaḥ, keśī, lamnaukāḥ, karidārakaḥ, mahāvīraḥ, śvetapiṅgaḥ, gajamocanaḥ, mṛgāriḥ, ibhāriḥ, nakharāyudhaḥ, mahānādaḥ, mṛgapatiḥ, pañcamukhaḥ, nakhī, mānī, kravyādaḥ, mṛgādhipaḥ, śūraḥ, vikrāntaḥ, dviradāntakaḥ, bahubalaḥ, dīptaḥ, balī, vikramī, dīptapiṅgalaḥ
vanyapaśuḥ- mārjārajātīyaḥ hiṃsraḥ tathā ca balavān paśuḥ।
asmin kāvye kavinā śivarāyasya tulanā siṃhaiḥ kṛtā।
nada
śabdaḥ, dhvaniḥ, svanaḥ, nisvanaḥ, svānaḥ, nisvānaḥ, nādaḥ, ninādaḥ, ninada ḥ, nāditaḥ, anunādaḥ, nirhrādaḥ, saṃhrādaḥ, nirghoṣaḥ, ghoṣaḥ, nighuṣṭam, ravaḥ, rāvaḥ, ārāvaḥ, virāvaḥ, saṃrāvaḥ, āravaḥ, svaraḥ, dhvānaḥ, dhvanaḥ, nidhvānaḥ, svaniḥ, svanitam, kvaṇaḥ, raṇaḥ, kuṇindaḥ, ghuḥ, pratyayaḥ, tumulaḥ
yaḥ śrutimpannaḥ।
tīvreṇa śabdena tasya ekāgratā bhagnā।
nada
śaṅkhaḥ, kambuḥ, kambojaḥ, abjaḥ, arṇobhavaḥ, pāvanadhvanāḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ, kasruḥ, daram, jalajaḥ, revaṭaḥ
jantuviśeṣaḥ, samudrodbhavajantuḥ।
śaṅkhaḥ jalajantuḥ asti। / bhaktatūryaṃ gandhatūryaṃ raṇatūryaṃ mahāsvanaḥ saṃgrāmapaṭahaḥ śaṅkhastathā cābhayaḍiṇḍima।
nada
rātriḥ, niśā, rajanī, kṣaṇadā, kṣapā, śarvarī, niś, nid, triyāmā, yāninī, yāmavatī, naktam, niśīthinī, tamasvinī, vibhāvarī, tamī, tamā, tamiḥ, jyotaṣmatī, nirātapā, niśīthyā, niśīthaḥ, śamanī, vāsurā, vāśurā, śyāmā, śatākṣī, śatvarī, śaryā, yāmiḥ, yāmī, yāmikā, yāmīrā, yāmyā, doṣā, ghorā, vāsateyī, tuṅgī, kalāpinī, vāyuroṣā, niṣadvarī, śayyā, śārvarī, cakrabhedinī, vasatiḥ, kālī, tārakiṇī, bhūṣā, tārā, niṭ
dīpāvacchinna-sūryakiraṇānavacchinnakālaḥ।
yadā dikṣu ca aṣṭāsu meror bhūgolakodbhavā। chāyā bhavet tadā rātriḥ syācca tadvirahād dinam।
nada
yuddham, saṃgrāmaḥ, samaraḥ, samaram, āyodhanam, āhavam, raṇyam, anīkaḥ, anīkam, abhisampātaḥ, abhyāmardaḥ, araraḥ, ākrandaḥ, ājiḥ, yodhanam, jamyam, pradhanam, pravidāraṇam, mṛdham, āskandanam, saṃkhyam, samīkam, sāmyarāyikam, kalahaḥ, vigrahaḥ, saṃprahāraḥ, kaliḥ, saṃsphoṭaḥ, saṃyugaḥ, samāghātaḥ, saṃgrāmaḥ, abhyāgamaḥ, āhavaḥ, samudāyaḥ, saṃyat, samitiḥ, ājiḥ, samit, yut, saṃrāvaḥ, ānāhaḥ, samparāyakaḥ, vidāraḥ, dāraṇam, saṃvit, samparāyaḥ, balajam, ānarttaḥ, abhimaraḥ, samudayaḥ, raṇaḥ, vivāk, vikhādaḥ, nada nuḥ, bharaḥ, ākrandaḥ, ājiḥ, pṛtanājyam, abhīkam, samīkam, mamasatyam, nemadhitā, saṅkāḥ, samitiḥ, samanam, mīऴ् he, pṛtanāḥ, spṛt, spṛd, mṛt, mṛd, pṛt, pṛd, samatsu, samaryaḥ, samaraṇam, samohaḥ, samithaḥ, saṅkhe, saṅge, saṃyugam, saṅgathaḥ, saṅgame, vṛtratūryam, pṛkṣaḥ, āṇiḥ, śīrasātau, vājasātiḥ, samanīkam, khalaḥ, khajaḥ, pauṃsye, mahādhanaḥ, vājaḥ, ajam, sadma, saṃyat, saṃyad, saṃvataḥ
śatrutāvaśād anyarājyaiḥ saha saśastrasenābalena dharmalābhārtham arthalābhārthaṃ yaśolābhārthaṃ vā yodhanam।
yatra ayuddhe dhruvaṃ nāśo yuddhe jīvitasaṃśayaḥ taṃ kālam ekaṃ yuddhasya pravadanti manīṣiṇaḥ।
nada
śaṅkhaḥ, ambhojaḥ, kambuḥ, kambojaḥ, ambujaḥ, abjaḥ jalajaḥ, arṇobhavaḥ, pāvanadhvaniḥ, antakuṭilaḥ, mahānādaḥ, śvetaḥ, pūtaḥ, mukharaḥ, dīrghanādaḥ, bahunādaḥ, haripriyaḥ
samudrodbhavaḥ jalajantuḥ yaḥ pavitraḥ manyante tathā ca yasya dhārmikādiṣu anuṣṭhāneṣu nādaḥ kriyate।
paṇḍitaḥ satyanārāyaṇakathāyāṃ śaṅkhasya nādaḥ karoti।
nada
ajaḥ, vastaḥ, chagalakaḥ, stubhaḥ, chagaḥ, chagalaḥ, chāgalaḥ, tabhaḥ, stabhaḥ, śubhaḥ, laghukāmaḥ, krayasadaḥ, varkaraḥ, parṇabhojanaḥ, lambakarṇaḥ, menādaḥ, vukkaḥ, alpāyuḥ, śivāpriyaḥ, avukaḥ, medhyaḥ, paśuḥ, payasvalaḥ
paśuviśeṣaḥ, yaḥ apraśastaḥ, kharatulyanādaḥ, pradīptapucchaḥ kunakhaḥ vivarṇaḥ nikṛttakarṇaḥ dvipamastakaśca।
ajaḥ parvataṃ gacchati।
nada
vāyadaṇḍaḥ, vemā, vema, vāpadaṇḍaḥ, vāṇadaṇḍaḥ, sūtrayantram, āvāpanam, tantram, tantrayantram, kṛviḥ
sūtrakārasya sādhanaviśeṣaḥ, vastraṃ vāyate anena iti।
vāyadaṇḍena paṭam vāyate।
nada
suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunada m, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham
dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।
suvarṇasya mūlyaṃ vardhitam।
nada
yuddhanādaḥ
yuddhasamaye jātaḥ nādaḥ।
yuddhanādaṃ śrutvā sainikāḥ uttejitāḥ।
nada
mānada ṇḍaḥ, pratimānam, mānakam
tad niścitaṃ mānaṃ yasya anusareṇa kasyāpi yogyatāśreṣṭhatādayaḥ anumanyante।
bhārate śikṣaṇasya mānadaṇḍaḥ vardhate।
nada
sarasvatī, prajñā, bhāratī, vāgīśvarī, vāgdevī, vīṇāvādinī, śāradā, haṃsavāhinī, girā, ilā, brāhmī, irā, jñānadā, gīrdevī, īśvarī, vācā, vacasāmīśā, varṇamātṛkā, gauḥ, śrīḥ, vākyeśvarī, antyasandhyeśvarī, sāyaṃsandhyādevatā, gaurī
vidyāyāḥ vāṇyaḥ ca adhiṣṭhātrī devatā।
sarasvatyāḥ vāhanaṃ haṃsaḥ asti।
nada
daṇḍaḥ, dhanada ṇḍaḥ, arthadaṇḍaḥ, paṇaḥ
saḥ arthagrahaṇaṃ yaḥ aparāddhāt daṇḍasvarūpeṇa gṛhyate।
tena sārvajanikasthāne dhūmrapānaṃ kṛtam ataḥ śatarūpakasya dhanadaṇḍaḥ deyaḥ।
nada
cītkāraḥ, ārtanādaḥ, ārtarāvaḥ, sītkāraḥ, sītkṛtam, stananam, paridevanam
vedanopahatatvād āgataḥ dīrghanādaḥ।
vṛddhasya cītkāraṃ śrutvā mama hṛdayam vidāritam।
nada
dinada rśikā
tat patraṃ yasyopari dinaṃ dināṅkaṃ ca aṅkitam asti।
yadā nūtanā dinadarśikā āgatā tadā bālakaiḥ avasarasya gaṇanā kṛtā।
nada
svapnada rśanam, svapnasṛṣṭiḥ, svāpaḥ, saṃveśaḥ
nidrāyāṃ dṛśyamānaṃ manokalpitaṃ dṛśyam।
saḥ pratidine svapnadarśanaṃ karoti।
nada
śivā, haritakī, abhayā, avyathā, pathyā, vayaḥsthā, pūtanā, amṛtā, haimavatī, cetakī, śreyasī, sudhā, kāyasthā, kanyā, rasāyanaphalā, vijayā, jayā, cetanakī, rohiṇī, prapathyā, jīvapriyā, jīvanikā, bhiṣgavarā, bhiṣakpriyā, jīvanti, prāṇadā, jīvyā, devī, divyā
haritakīvṛkṣasya phalaṃ yad haritapītavarṇīyam asti।
śuṣkakāse śivā atīva upayuktā asti।
nada
tulāyantram, tulā, māpanada ṇḍaḥ, māpanaḥ
padārthamāpanārthaṃ yantram।
kṛṣakaḥ dhānyamāpanārthe tulāyantram upayujyati।
nada
durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā
sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।
navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।
nada
ghātin, hiṃsra, prāṇāda
hananaṃ tācchīlyaṃ yasya।
asyāṃ ghaṭanāyāṃ sarve ghātinaḥ ājīvanaṃ kārāvāsaṃ daṇḍarūpeṇa labdhavantaḥ।
nada
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinada laḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi।
tena karamardaḥ unmūlitaḥ।
nada
varuṇaḥ, pracetāḥ, pāśī, yādasāṃpatiḥ, appatiḥ, yādaḥpatiḥ, apāṃpatiḥ, jambukaḥ, meghanādaḥ, jaleśvaraḥ, parañjayaḥ, daityadevaḥ, jīvanāvāsaḥ, nandapālaḥ, vārilomaḥ, kuṇḍalī, rāmaḥ, sukhāśaḥ, kaviḥ, keśaḥ
ekā vaidikī devatā yā jalasya adhipatiḥ asti iti manyate।
vedeṣu varuṇasya pūjanasya vidhānam asti।
nada
karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinada laḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ
kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi।
mātuḥ karamardasya vyañjanaṃ nirmāti।
nada
haridrā, harit, suvarṇā, kāñcanī, pītā, gaurī, svarṇavarṇā, kāverī, umā, śivā, dīrgharāgā, haladdī, pauñjā, pītavālukā, hemanāśā, rañjanī, bhaṅgavāsā, gharṣiṇī, pītikā, rajanī, mehaghnī, bahulā, varṇinī, rātrināmikā, niśāhvā, niśā, śarvarī, varavarṇinī, varṇadātā, maṅgalapradā, hemarāgiṇī, gharṣaṇī, janeṣṭā, kṛmaghnī, lasā, yāminī, varāṅgī, varā, varṇadātrī, pavitrā, haritā, viṣaghnī, piṅgā, maṅgalyā, maṅgalā, lakṣmīḥ, bhadrā, śiphā, śobhā, śobhanā, subhagāhvayā, śyāmā, jayantikā
oṣadhiviśeṣaḥ asya pītavarṇīyāni mūlāni pākādiṣu vyañjanatvena upayujyante raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu api upayujyante।
samaye akṛtena siṃcanena haridrā śuṣkā jātā। / haridrā kapha-pittāstraśotha-kaṇḍuvraṇāpahā।
nada
ghaṇṭānādaḥ
ghaṇṭāyāḥ nādam।
saḥ ghaṇṭānādam karoti।
nada
pratidhvaniḥ, pratiśabdaḥ, anunādaḥ, pratidhvānam
saḥ dhvaniḥ yaḥ utpattisthānāt anyatra gatvā tat sthānam abhihatya pratyāgataḥ san punaḥ śrūyate।
kulyāt vyāghrasya pratidhvaniḥ āgataḥ।
nada
meghanādaḥ, indrajit, meghanāthaḥ, indradamanaḥ, śakrajit, indradamanaḥ
rāvaṇasya saḥ putraḥ yena indraḥ parājitaḥ।
lakṣmaṇena meghanādaḥ hataḥ।
nada
vṛścikālī, vṛścipatrī, viṣaghnī, nāgadantikā, sarpadaṃśaṣṭrā, amarā, kālī, uṣṭradhūsarapucchikā, viṣāṇī, netrarogahā, uṣṭrikā, aliparṇī, dakṣiṇāvartakī, kālikā, āgamāvartā, devalāṅgūlikā, karabhī, bhūrīdugdhā, karkaśā, svarṇadā, yugmaphalā, kṣīraviṣāṇikā, bhāsurapuṣpā
kṣupaviśeṣaḥ, yasya tīkṣṇapatrāṇāṃ daṃśaḥ vṛścikavat dāhakaḥ asti (āyurvede asya hṛdraktaśuddhikārīkatvaṃ raktapittavibandhārocakāpahatvam ityādi guṇāḥ proktāḥ);
atra vṛścikālī samudbhūtā/
vṛścikālī viṣaghnī tu kāsamārutanāśinī [rājavallabhaḥ]
nada
ṛṇacchedaḥ, ṛṇaśodhanam, ṛṇadānam, niryātanam
ṛṇapratyarpaṇasya kriyā।
ṛṇacchedaṃ kṛtvā saḥ anuyogādhīnatāyāḥ muktaḥ jātaḥ।
nada
mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।
mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।
nada
haridrā, harit, suvarṇā, kāñcanī, pītā, gaurī, svarṇavarṇā, kāverī, umā, śivā, dīrgharāgā, haladdī, pauñjā, pītavālukā, hemanāśā, rañjanī, bhaṅgavāsā, gharṣiṇī, pītikā, rajanī, mehaghnī, bahulā, varṇinī, rātrināmikā, niśāhvā, niśā, śarvarī, varavarṇinī, varṇadātā, maṅgalapradā, hemarāgiṇī, gharṣaṇī, janeṣṭā, kṛmaghnī, lasā, yāminī, varāṅgī, varā, varṇadātrī, pavitrā, haritā, viṣaghnī, piṅgā, maṅgalyā, maṅgalā, lakṣmīḥ, bhadrā, śiphā, śobhā, śobhanā, subhagāhvayā, śyāmā, jayantikā
oṣadhimūlaviśeṣaḥ। haridrā nāma oṣadheḥ pītavarṇīyāni mūlāni ye janaiḥ pākādiṣu vyañjanatvena upayujyante। raktaśuddhikaratvāt te bheṣaje tathā ca dehavarṇavidhāyitvāt ca prasādhakeṣu upayujyante।
haridrāyāḥ lepena tvakśuddhiḥ bhavati।
nada
kuberaḥ, yakṣarāṭ, yakṣendraḥ, yakṣeśvaraḥ, tryambakasakhā, guhyakeśvaraḥ, manuṣyadharmā, dhanada ḥ, dhanādhipaḥ, kinnareśaḥ, vaiśravaṇaḥ, paulastyaḥ, naravāhanaḥ, ekapiṅgaḥ, aiḍaviḍaḥ, śrīdaḥ, puṇyajaneśvaraḥ
yakṣānāṃ rājā yaḥ indrasya kośādhyakṣaḥ asti।
kuberaḥ rāvaṇasya bhrātā āsīt।
nada
mahātmāgāndhīmahodayaḥ, mohanadāsakaramacandagāndhīmahodayaḥ
bhāratadeśasya rāṣṭrapitā yena bhāratadeśasya svatantratāyai mahatvapūrṇaṃ kāryam ūḍham।
mahātmāgāndhīmahodayasya janma ākṭobaramāsasya dvitīye dināṅke ekasahastra-aṣṭaśatādhika-navaṣaṣṭitame varṣe abhavat।
nada
vādaya, nādaya
kimapi āhatya śabdanapreraṇānukūlaḥ vyāpāraḥ।
ācāryaḥ sevakena ghaṇṭāṃ nādayati।
nada
manthānada ṇḍaḥ, vaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ, karaharṣakaḥ, takrāṭaḥ, bhaktāṭaḥ, manthanī
dadhnaḥ manthanāya yo daṇḍaḥ।
yaśodā manthānadaṇḍena dadhi manthayati।
nada
pramāṇadaḥ, pratyābhūtidaḥ
yaḥ pramāṇaṃ dadāti;
pramāṇadasya abhāvāt saḥ na niṣkāsitaḥ
nada
heṣā, heṣāravaḥ, heṣitam, hreṣā, hreṣitam, aśvanādaḥ, svanaḥ
aśvasya nādaḥ।
heṣāṃ śrṛtvā aśvapālaḥ aśvaśālāṃ prati adhāvat।
nada
atasī, umā, caṇakā, kṣaumī, rudrapatnī, suvarcalā, pichilā, devī, nada gandhā, madotkaṭā, kṣumā, haimavatī, sunīlā, nīlapuṣpikā, varadā, ekamūlā, caṇḍikā, niḥsnehā
dhānya-viśeṣaḥ, kṛṣṇa-puṣpa-kṣudra-vṛkṣasya tailadāḥ bījāḥ (āyurvede asya uṣṇatva-tiktatva-amlatvādayaḥ guṇāḥ proktāḥ vātahāritvaṃ śleṣma-pittakāritvaṃ ca);
atasī madhurā tiktā snigdhā pāke kaṭurguru [śa ka]
nada
yauvanāvasthā, yauvanada śā, yauvanam, kaumāram
kasyāpi manuṣyasya āyuṣaḥ ekādaśavarṣataḥ pañcadaśavarṣaparyantasya avasthā।
rāmasya vivāhaḥ yauvanāvasthāyām abhavat।
nada
pañjābaḥ, pañcanada ḥ
bhārate vartamānaṃ rājyaṃ yat pākistānadeśasya sīmni lagnam asti।
pañjābasya rājadhānī candīgaḍaḥ iti asti।
nada
garjanam, garjanā, virāvaḥ, ghanadhvaniḥ, gambhīranādaḥ, pragarjanam
kasyāpi bhayaṅkarasya prāṇinaḥ uccasvarayuktaḥ nādaḥ।
vyāghrasya garjanaṃ śrutvā janāḥ palāyan।
nada
garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam
abhiṣṭanakriyā।
meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।
nada
dhvaniḥ, ravaḥ, nādaḥ, mahādhvaniḥ, nirghoṣaḥ
kañcit kālaṃ yāvat śrūyamāṇaḥ śabdaḥ।
yuddhasya dhvaniṃ śrutvā kātarāḥ bhayagrastāḥ jātāḥ।
nada
dehadaṇḍaḥ, pāśadaṇḍaḥ, maraṇadaṇḍanaḥ
vadhadaṇḍaviśeṣaḥ- yasmin aparādhinaḥ mṛtyuḥ tasya kaṇṭhasthasya pāśasya ākuñcanāt bhavati।
vadhasya aparādhāt saḥ dehadaṇḍasya adhikārī abhavat।
nada
sūcanādaṇḍaḥ, sūcī
kasminnapi upakaraṇe vartamānaḥ daṇḍaḥ yaḥ aṅkadikparimāṇādīn jñāpayati।
asya ghaṭīyantrasya daṇḍaḥ avaruddhaḥ।
nada
raktotpalam, kokanada m, raktasaroruham
raktavarṇayuktaṃ kamalam।
śīlāyāḥ keśe raktotpalaṃ suśobhitam।
nada
anāhatanādaḥ
śabdayogānusāreṇa karṇayoḥ pidhānāt anantaraṃ dhyānamagnatāyāṃ śrūyamāṇaḥ dhvaniḥ।
yogī anāhatanādasya śravaṇe līnaḥ asti।
nada
anādaraḥ
alaṅkāraviśeṣaḥ।
anādare prāptavastusadṛśaṃ anyāprāptavastunā prāptasya vastunaḥ anādaraḥ bhavati।
nada
anādaraṇīya, nirādaraṇīya, asammānanīya, amānanīya, apūjanīya, apūjya
yaḥ ādarārthe ayogyaḥ।
janāḥ bhayāt anādaraṇīyaṃ puruṣam ādaraṃ pradarśayati।
nada
dhanadāyin, dhanada , dhanada tta
yaḥ dhanaṃ yacchati।
eṣā saṃsthā dīnānāṃ kṛte dhanadāyinī asti।
nada
indiraikādaśī, dhanada ikādaśī
āśvinamāsasya kṛṣṇapakṣasya ekādaśī।
suśīlāyāḥ mātā indiraikādaśyāṃ vrataṃ karoti।
nada
jainada rśanam
jainānāṃ darśanam।
saḥ jainadarśanasya adhyayanaṃ karoti।
nada
annadātā
yaḥ annaṃ dadāti।
īśvaraḥ sarveṣām annadātā asti।
nada
banaḍārāgaḥ
ekaḥ rāgaḥ।
banaḍārāgaḥ bilāvalarāgasya bhedaḥ asti।
nada
kannaḍabhāṣā
bhāratasya dakṣiṇaprānte vartamānasya karnāṭakaprāntasya bhāṣā।
kulakarṇīmahodayaḥ kannaḍabhāṣāṃ paṭhati।
nada
eḍagajaḥ, prapunnāṭaḥ, dadrughnaḥ, cakramardakaḥ, cakramardaḥ, padmāṭaḥ, uraṇākhyaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakragajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimarddakaḥ, dadrughnaḥ, tarvaṭaḥ, cakrāhvaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prapunnāḍaḥ, kharjughnaḥ, prapunnaḍaḥ, prapunāḍaḥ, uraṇākṣaḥ
auṣadhīyakṣupaḥ।
eḍagajasya upayogaḥ dantacikitsāyai bhavati।
nada
grenāḍādeśaḥ
amerīkādeśasya laghutameṣu deśeṣu ekaḥ।
grenāḍādeśaḥ veṣṭ-iṇḍīs tathā aṭalāṇṭikamahāsāgarasya madhye sthitaḥ।
nada
banaḍājaitarāgaḥ
śālakarāgasya ekaḥ bhedaḥ।
saṅgītajñaḥ banaḍājaitarāgasya viṣaye sambhāṣate।
nada
banaḍādevagarīrāgaḥ
śālakarāgasya ekaḥ bhedaḥ।
saṅgītajñaḥ banaḍādevagarīrāgaṃ tālasahitaṃ pradraśyate।
nada
ambupaḥ, uruṇākṣaḥ, uruṇākṣakaḥ, uruṇākhyam, uruṇākhyakam, eḍagajaḥ, kharjughnaḥ, kharjūghnaḥ, gajaskandhaḥ, cakragajaḥ, padmāṭaḥ, prapunāṭaḥ, prapunāḍaḥ, vimardakaḥ
ekaṃ jhāṭam।
ambupam auṣadhyāṃ prayujyate।
nada
sannādanaḥ
rāmasya senāyāṃ vartamānaḥ ekaḥ vānaraḥ।
rāmāyaṇe sannādanasya varṇanaṃ vartate।
nada
samunnada ḥ
ekaḥ rākṣasaḥ।
samunnadasya ullekhaḥ rāmāyaṇe vartate।
nada
amṛta-nāda-upaniṣad, amṛta-nādaḥ
ekā upaniṣad।
amṛta-nāda-upaniṣad yajurvedasya bhāgaḥ।
nada
nāda-bindu upaniṣad, nāda-binduḥ
ekā upaniṣad।
nāda-bindu-upaniṣad ṛgvedena sambaddhā।
nada
taṅkaḥ, pāṣāṇadārakaḥ, pāṣāṇadāraṇaḥ, śilākuṭṭaḥ, śilākuṭṭakaḥ
takṣaṇiviśeṣaḥ।
mahamūdaḥ taṅkena prastarān khaṇḍayati।
nada
rebhaṇam, meṣarutam, urabhranādaḥ
ajānāṃ meṣāṇāṃ vā bhāṣā athavā teṣāṃ svaraḥ śabdaḥ vā।
kṣetre ajānāṃ rebhaṇaṃ śrūyate।
nada
gulikānāḍanī
skvāśa-krīḍāyāḥ kṛte prayuktam upakaraṇaṃ yena kandukaḥ tāḍyate।
ekā gulikānāḍanī atīva bahumūlyā।
nada
naḍajāmenānagaram
cāḍadeśasya rājadhānī।
naḍajāmenānagaraṃ cāḍadeśasya mahiṣṭhaṃ nagaram asti।
nada
nada ḥ
bṛhannadī athavā sā nadī yasyāḥ nāma pulliṅge asti।
brahmaputraḥ ekaḥ nadaḥ asti।
nada
uttarakannaḍamaṇḍalam
karnāṭakarājye vartamānam ekaṃ maṇḍalam।
uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।
nada
dakṣiṇakannaḍamaṇḍalam
karnāṭakarājye vartamānam ekaṃ maṇḍalam।
dakṣiṇakannaḍamaṇḍalasya mukhyālayaḥ maṅgalauranagare asti।
nada
kākīnāḍānagaram
āndhrapradeśasya nagaraviśeṣaḥ।
pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।
nada
vāyānada maṇḍalam
keralarājye vartamānam ekaṃ maṇḍalam।
vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।
nada
utkrośaḥ, ākrośaḥ, tumulam, kolāhalaḥ, kalakalaḥ, ravaḥ, rāvaḥ, praṇādaḥ, krośaḥ, udghoṣaḥ, ārtanādaḥ
cītkāreṇa udbhūtaḥ śabdaḥ।
mahilāyāḥ utkrośaṃ śrutvā sarve janāḥ tām adhāvan ।
nada
cakramardaḥ, eḍagajaḥ, aḍagajaḥ, gajākhyaḥ, meṣāhvayaḥ, eḍahastī, vyāvartakaḥ, cakravajaḥ, cakrī, punnāṭaḥ, punnāḍaḥ, vimardakaḥ, dadrughnaḥ, tarvaṭaḥ, śukanāśanaḥ, dṛḍhabījaḥ, prappunanāḍaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ, uraṇākṣaḥ, prapunnaḍaḥ, prapunāḍaḥ
varṣākāle vardhamānaḥ kṣupaviśeṣaḥ।
kṣetre cakramardāḥ santi।
nada
viśeṣasenābalam, ārakṣitasenādalam
sā senā yā kevalaṃ āpatkāle (samayocitamuhūrte) upayujyate anyasamaye ca tasyāḥ na kimapi viśeṣakāryam।
viśeṣasenāyāḥ āgamanānantarameva durgamaparisthiteḥ niyaṃtraṇam abhavat।
nada
kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ
puṃtvaviśiṣṭamayūraḥ।
kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।
nada
uṣṭraḥ, karabhaḥ, dāserakaḥ, dīrghagrīvaḥ, dhūsaraḥ, lamboṣṭhaḥ, ravaṇaḥ, mahājaṅghaḥ, javī, jāṅghikaḥ, kramelakaḥ, mayaḥ, mahāṅgaḥ, dīrghagatiḥ, dīrghaḥ, śṛṅkhalakaḥ, mahān, mahāgrīvaḥ, mahānādaḥ, mahādhvagaḥ, mahāpṛṣṭhaḥ, baliṣṭhaḥ, dīrghajaṅghaḥ, grīvī, dhūmrakaḥ, śarabhaḥ, kramelaḥ, kaṇṭakāśanaḥ, bholiḥ, bahukaraḥ, adhvagaḥ, marudvipaḥ, vakragrīvaḥ, vāsantaḥ, kulanāśaḥ, kuśanāmā, marupriyaḥ, dvikakut, durgalaṅghanaḥ, bhūtaghnaḥ, dāseraḥ, kelikīrṇaḥ
paśuviśeṣaḥ- yaḥ prāyaḥ marusthale dṛśyate।
tena uṣṭraṃ datvā uṣṭrī krītā।
nada
maṇḍūkaḥ, plavaḥ, plavagaḥ, plavaṃgamaḥ, plavakaḥ, ajambhaḥ, ajihmaḥ, ajihvaḥ, alimakaḥ, kaṭuravaḥ, kokaḥ, jihmamohanaḥ, tarantaḥ, toyasarpikā, dardarikaḥ, darduraḥ, nandakaḥ, nandanaḥ, nirjihvaḥ, bhekaḥ, maṇḍaḥ, marūkaḥ, mahāravaḥ, mudiraḥ, meghanādaḥ, rekaḥ, lūlukaḥ, varṣābhūḥ, varṣāhūḥ, vṛṣṭibhūḥ, vyaṅgaḥ, śallaḥ, śāluḥ, śālūkaḥ, śālūraḥ, hariḥ
saḥ catuṣpādaḥ yaḥ kārdame vasati tathā ca yaḥ jale bhūmau ca dṛśyate।
bālakaḥ maṇḍūkaḥ maṇḍūkī ca etayoḥ madhye bhedaṃ kartum asamarthaḥ।
nada
nada ḥ
ṛṣiviśeṣaḥ।
nadasya varṇanaṃ purāṇeṣu asti।
nada
kaṇādaḥ
ṛṣiviśeṣaḥ yaḥ vaiśeṣikadarśanasya pravartakaḥ asti।
kaṇādaḥ jñānī āsīt।
nada
anādaraḥ, apamānaḥ, avamānaḥ, tiraskṛtiḥ
ādarasya sammānasya vā abhāvaḥ।
anādare jāte api ahaṃ atra nivasāmi।
nada
parṇādaḥ
ṛṣiviśeṣaḥ।
parṇādasya varṇanaṃ purāṇeṣu asti।
nada
vīṇādaṇḍaḥ
vīṇāyāḥ daṇḍaḥ।
vīṇāvādanasamaye śīlā ekena hastena vīṇādaṇḍam adhārayat।
nada
bhojanam, āharadānam, annadānam
kavalapradānaiḥ bhakṣayaṇam।
bālānām āhāradānād anantaram sā agacchat।
nada
madikerīnada ram
kurgamaṇḍalasya mukhyālayaḥ।
saḥ madikerīnagare nivasati।
nada
vyāghraḥ, śārdūlaḥ, dvīpī, citrakaḥ, vyāḍaḥ, hiṃsrakaḥ, karvaraḥ, guhāśayaḥ, pṛdākuḥ, jihvāpaḥ, tīkṣṇadaṃṣṭraḥ, nakhāyudhaḥ, nakharāyudhaḥ, pañcanakhaḥ, puṇḍarīkaḥ, bhayānakaḥ, bhīruḥ, maruvakaḥ, mṛgapatiḥ, mṛgarāṭ, mṛgendraḥ, vanaśvaḥ, vicitrāṅgaḥ, vyālaḥ, hastikakṣyaḥ, hiṃsāruḥ, hiṃsīraḥ, huṇḍaḥ
vanyahiṃsrapaśuviśeṣaḥ।
prāṇisaṅgrahālaye dvau vyāghrau tathā ca ekā vyāghrī āsīt।
nada
siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nada nuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ
siṃhajātīyaḥ naraḥ vanyapaśuḥ।
siṃhasya grīvā saṭayā āvṛtā asti।
nada
siṃhanādaḥ
varṇavṛttaviśeṣaḥ।
siṃhanādasya pratyekasmin caraṇe krameṇa sagaṇaḥ jagaṇaḥ sagaṇaḥ tathā ekaḥ guruśca bhavati।
nada
pañcanada ḥ
pañcanadibhiḥ yuktaḥ deśaḥ।
ahaṃ pañcanade nivasāmi।
nada
meghanādarasaḥ
āyurvede vartamānaḥ rasauṣadhaḥ।
meghanādarasaḥ jvaranāśakaḥ asti।
nada
nadīkāntaḥ, hijjalavṛkṣaḥ, niculaḥ, ijjalaḥ, piculaḥ, ambujaḥ, ghanada ḥ, kāntaḥ, jalajaḥ, dīrghapatrakaḥ, nadīlaḥ, raktakaḥ, kārmukaḥ
sāṃvatsaraḥ vṛkṣaḥ yaḥ nadītaṭe samudrataṭe vā prāpyate।
niyamakartā nadīkāntasya chedanaṃ kartuṃ sammataḥ nāsti।
nada
prāṇadaṇḍaḥ
vadhasadṛśasya gambhīrasya aparādhasya kṛte dīyamānaḥ mṛtyoḥ daṇḍaḥ।
uccanyāyālayena aparādhināṃ prāṇadaṇḍaḥ aparivartitaḥ।
nada
nada vādyam
ekaṃ lokavādyayantram।
rājasthānarājyasya pārampārikeṣu vādyeṣu nadavādyasya viśiṣṭaṃ sthānaṃ vartate।
nada
vāmanada ttaḥ
dvayoḥ lekhakayoḥ nāmaviśeṣaḥ ।
vāmanadattasya ullekhaḥ vivaraṇapustikāyāṃ prāpyate
nada
kokanada ḥ
ekā jātiḥ ।
kokanadasya ullekhaḥ mahābhārate vartate
nada
kokanada ḥ
skandasya ekaḥ paricaraḥ ।
kokanadasya varṇanaṃ mahābhārate vartate
nada
tīkṣṇadaṃṣṭraḥ
ekaḥ puruṣaḥ ।
tīkṣṇadaṃṣṭrasya ullekhaḥ kathāsaritsāgare vartate
nada
nalinada laḥ
ekaḥ puruṣaḥ ।
nalinadalasya ullekhaḥ pravaragranthe vartate
nada
kṛṣṇadaivajñaḥ
ekaḥ puruṣaḥ ।
kṛṣṇadaivajñasya varṇanaṃ kośe vartate
nada
bhīmanādaḥ
viśvanāśakeṣu saptamegheṣu ekaḥ ।
bhīmanādasya ullekhaḥ kośe vartate
nada
śivadīnadāsaḥ
ekaḥ jyotirvid ।
śivadīnadāsasya ullekhaḥ kośe asti
nada
śivanārāyaṇadāsaḥ
ekaḥ lekhakaḥ ।
śivanārāyaṇadāsasya ullekhaḥ koṣe asti
nada
pratyabhijñādarśanam
ekaṃ darśanam ।
bhāratīya-samāje pratyabhijñādarśanaṃ prasiddham
nada
pramāṇādarśam
ekaṃ nāṭakam ।
saṃskṛtavāṅmaye pramāṇādarśaṃ nāṭakaṃ prasiddham
nada
śoṇanada ḥ, hiraṇyavāhuḥ, hiraṇyavāhaḥ
ekaḥ nadaḥ ।
śoṇanadasya ullekhaḥ koṣe asti
nada
kṛṣṇadaivajñaḥ
ekaḥ puruṣaḥ ।
kṛṣṇadaivajñasya varṇanaṃ kośe vartate
nada
kharanādaḥ
ekaḥ vaidyakīyalekhakaḥ ।
kharanādasya varṇanaṃ bhāvaprakāśe vartate
nada
śramaṇadattaḥ
ekaḥ puruṣaḥ ।
śramaṇadattasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
nada
śravaṇadattaḥ
ekaḥ śikṣakaḥ ।
śravaṇadattasya ullekhaḥ brāhmaṇeṣu asti
nada
sannādaḥ
ekaḥ vānaraḥ ।
sannādasya ullekhaḥ rāmāyaṇe asti
nada
sindhunada ḥ
ekaḥ dākṣiṇātyaḥ nadaḥ ।
sindhunadasya ullekhaḥ vivaraṇapustikāyām asti
nada
kharanādaḥ
ekaḥ vaidyakīyalekhakaḥ ।
kharanādasya varṇanaṃ bhāvaprakāśe vartate
nada
candanadāsaḥ
ekaḥ puruṣaḥ ।
candanadāsasya varṇanaṃ mudrārākṣasanāṭake vartate
nada
haricaraṇadāsaḥ
ekaḥ lekhakaḥ ।
haricaraṇadāsasya ullekhaḥ vivaraṇapustakāyām ca asti
nada
puṃnāḍaḥ
ekaḥ rājaputraḥ ।
puṃnāḍasya ullekhaḥ praśastyām asti
nada
kaṇṭhābharaṇadarpaṇam
sarasvatīkaṇṭhābharaṇasya ṭīkāgranthaḥ ।
kaṇṭhābharaṇadarpaṇasya ullekhaḥ koṣe asti
nada
trilocanadāsaḥ
ekaḥ vaiyākaraṇaḥ ।
trilocanadāsasya ullekhaḥ kośe vartate
nada
parṇadattaḥ
ekaḥ puruṣaḥ ।
parṇadattasya ullekhaḥ koṣe asti
nada
vṛndāvanadāsaḥ
ekaḥ lekhakaḥ ।
vṛndāvanadāsasya ullekhaḥ vivaraṇapustikāyām asti
nada
jāmbūnada ḥ
ekaḥ taḍāgaḥ ।
jāmbūnadasya ullekhaḥ mahābhārate asti
nada
jāmbūnada ḥ
janamejayasya putraḥ ।
jāmbūnadasya ullekhaḥ mahābhārate asti
nada
jinada ttaḥ
ekaḥ puruṣaḥ ।
jinadattasya ullekhaḥ pariśiṣṭaparvan ityasmin granthe asti
nada
jinada ttaḥ
ekaḥ jainaḥ sūriḥ ।
jinadattasya ullekhaḥ sarvadarśana-saṅgrahe asti
nada
jinadāsaḥ
puruṣanāmaviśeṣaḥ ।
jinadāsaḥ iti nāmakānāṃ naikeṣāṃ puruṣāṇām ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti
nada
jinadāsaḥ
jainalekhakanāmaviśeṣaḥ ।
jinadāsaḥ iti nāmakayoḥ dvayoḥ lekhakayoḥ ullekhaḥ koṣe asti
nada
trilocanadāsaḥ
ekaḥ vaiyākaraṇaḥ ।
trilocanadāsasya ullekhaḥ kośe vartate
nada
kāñcanada ṃṣṭra
ekaḥ rājaputraḥ ।
kāñcanadaṃṣṭrasya ullekhaḥ kośe vartate
nada
naḍaḥ
ekaḥ rājaputraḥ ।
naḍasya ullekha koṣe asti
nada
naḍaḥ
ekaḥ nāgaḥ ।
naḍasya ullekha koṣe asti
nada
naḍavanam
ekaṃ sthānam ।
naḍavanasya ullekhaḥ rājataraṅgiṇyām asti
nada
tikasya ullekhaḥ naḍādigaṇe asti
tika ।
ekaḥ puruṣaḥ
nada
nārāyaṇadattaḥ
ekaḥ kaviḥ ।
nārāyaṇadattasya ullekhaḥ vivaraṇapustikāyām asti
nada
dhanadāpūjāyantram
ekaṃ cakram ।
dhanadāpūjāyantrasya ullekhaḥ tantrasāre asti
nada
dharmanada ḥ
ekaḥ pavitraḥ taḍāgaḥ ।
dharmanadasya ullekhaḥ skandapurāṇe asti