Word Reference Gender Number Synonyms Definition ā 3.3.248 Masculine Singular prakarṣaḥ , lagna ḥ abaddham Masculine Singular ana rthakam unmeaning abhayā 2.2.59 Feminine Singular śivā , haimavatī , pūtanā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā abhihāraḥ 2.4.17 Masculine Singular abhigrahaṇam abhijana ḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatna ḥ abhijātaḥ 3.3.88 Masculine Singular satyam , sādhuḥ , vidyamāna ḥ , praśastaḥ , abhyarhitaḥ abhikhyā 3.3.164 Feminine Singular jana vādaḥ abhinītaḥ 3.3.87 Masculine Singular pūtaḥ , vijana ḥ abhiṣavaḥ 2.7.51 Masculine Singular sutyā , savana m ābhogaḥ 1.2.138 Masculine Singular paripūrṇatā abhrakam 2.9.101 Neuter Singular sauvīram , kāpotāñjana m , yāmuna m abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stana yitnuḥ , dhūmayoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghana ḥ , taḍitvān , balāhakaḥ , meghaḥ cloud abhyamitryaḥ 2.8.76 Masculine Singular abhyamitrīyaḥ , abhyamitrīṇaḥ abhyavaskandana m 2.8.112 Neuter Singular abhyāsādana m ācchādana m 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasana m , aṃśukam āḍambaraḥ 3.3.176 Masculine Singular piṅgalaḥ , vipulaḥ , na kulaḥ , viṣṇuḥ āḍhakī Feminine Singular kākṣī , mṛtsnā , tuvarikā , mṛttālakam , surāṣṭrajam adharaḥ 3.3.197 Masculine Singular uttamaḥ , dūram , anātmā ādhiḥ 3.3.104 Masculine Singular vidhāna m , daivam adhīna ḥ 3.1.14 Masculine Singular nighna ḥ , āyattaḥ , asvacchandaḥ , gṛhyakaḥ adhobhuvana m Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival ādram 3.1.105 Masculine Singular uttam , sāndram , klinna m , timitam , stimitam , samunna m āgaḥ 3.3.238 Neuter Singular guṇaḥ , strīpuṣpam agniḥ Masculine Singular jvalana ḥ , barhiḥ , śociṣkeśaḥ , bṛhadbhānuḥ , ana laḥ , śikhāvān , hutabhuk , saptārciḥ , citrabhānuḥ , appittam , vaiśvāna raḥ , dhana ñjayaḥ , jātavedāḥ , śuṣmā , uṣarbudhaḥ , kṛśānuḥ , rohitāśvaḥ , āśuśukṣaṇiḥ , dahana ḥ , damunāḥ , vibhāvasuḥ , vahniḥ , kṛpīṭayoniḥ , tanūna pāt , kṛṣṇavartmā , āśrayāśaḥ , pāvakaḥ , vāyusakhaḥ , hiraṇyaretāḥ , havyavāhana ḥ , śukraḥ , śuciḥ , vītihotraḥ fire god āḥ 3.3.248 Masculine Singular praśna ḥ , vitarkaḥ āhāvaḥ Masculine Singular nipāna m pond which is near of a well āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhāna m , nāmadheyam name airāvataḥ 1.1.48 Masculine Singular abhramuvallabhaḥ , abhramātaṅgaḥ , airāvaṇaḥ the elephant of indra airāvataḥ Masculine Singular nāgaraṅgaḥ ajaḥ 3.3.36 Masculine Singular valgudarśana ḥ ājiḥ 3.3.38 Feminine Singular cetanā , hastādyaiḥarthasūcanā ākāraḥ 3.3.170 Masculine Singular dāna vaḥ , dhvāntaḥ , ariḥ ākarṣaḥ 3.3.229 Masculine Singular upādāna m ākrīḍaḥ Masculine Singular udyāna m alakaḥ 2.6.97 Masculine Singular cūrṇakuntalaḥ alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , maṇḍana m ālokana m 2.4.31 Neuter Singular nidhyāna m , darśana m , īkṣaṇam , nirvarṇana m alpam 3.1.61 Masculine Singular tanuḥ , sūkṣmam , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ amaraḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , sumana saḥ , āditeyaḥ , aditina ndana ḥ , asvapna ḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , amartyaḥ , dāna vāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal amarṣaṇaḥ 3.1.30 Masculine Singular krodhana ḥ , krodhī aṃkuraḥ 2.4.4 Masculine Singular abhina vodbhit āmodin 1.5.11 Masculine Singular mukhavāsana ḥ a perfume for the mouth made up in the form of a camphor pill etc. āmuktaḥ 2.8.66 Masculine Singular pratimuktaḥ , pina ddhaḥ , apina ddhaḥ anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamāna nā , avajñā , paribhavaḥ , avahelana m disrespect anāhatam 2.6.113 Masculine Singular tantrakam , na vāmbaram , niṣpravāṇi āna ndana m 03.04.2007 Neuter Singular sabhājana m , āpracchanna m andhuḥ 1.10.26 Masculine Singular prahiḥ , kūpaḥ , udapāna m well aṅgam 2.6.71 Neuter Singular apaghana ḥ , pratīkaḥ , avayavaḥ añjana m 2.9.101 Neuter Singular vitunna kam , mayūrakam , tutthāñjana m antaḥpuram 2.2.11 Neuter Singular avarodhana m , śuddhāntaḥ , avarodhaḥ antarā 2.4.10 Masculine Singular antareṇa , antare antaram 3.3.195 Neuter Singular vraṇakārī antardhā 1.3.12 Feminine Singular apidhāna m , tirodhāna m , pidhāna m , vyavadhā , ācchādana m , antardhiḥ , apavāraṇam covering or disappearing antarīyam 2.6.118 Neuter Singular paridhāna m , adhoṃśukam , upasaṃvyāna m antikā 2.9.29 Feminine Singular uddhāna m , adhiśryaṇī , culliḥ , aśmantam anubhāvaḥ 3.3.217 Masculine Singular ātmīyaḥ , ghana ḥ anurodhaḥ 2.8.12 Masculine Singular anuvartana m apadeśaḥ 3.3.224 Masculine Singular jñātā , jñāna m āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvana m , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kamalam , kīlālam , bhuvana m , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vana m , pāthaḥ , ambhaḥ , pānīyam , ambu , ghana rasaḥ water apalāpaḥ Masculine Singular nihna vaḥ stange quarrey āpāna m 2.10.43 Masculine Singular pāna goṣṭhikā apradhāna m 3.1.59 Neuter Singular aprāgryam , upasarjana m āragvadhaḥ 2.4.23 Masculine Singular saṃpākaḥ , caturaṅgulaḥ , ārevataḥ , vyādhighātaḥ , kṛtamālaḥ , rājavṛkṣaḥ , suvarṇakaḥ arālam 3.1.70 Masculine Singular bhugna m , na tam , jihmam , vakram , kuṭilam , kuñcitam , vṛjina m , vellitam , āviddham , ūrmimat ārāmaḥ Masculine Singular upavana m ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , santoṣaḥ , vismayaḥ , āmantraṇam arhitaḥ 3.1.102 Masculine Singular na masyitam , na masim , apacāyitam , arcitam , apacitam ārohaṇam Neuter Singular sopāna m arśoghna ḥ Masculine Singular śūraṇaḥ , kandaḥ artana m 2.4.32 Neuter Singular ṛtīyā , hṛṇīyā , ghṛṇā arthaḥ 3.3.92 Masculine Singular āsthānī , yatna ḥ aryaḥ 3.3.154 Masculine Singular asākalyam , gajānāṃmadhyamaṃgatam āśā 3.3.224 Feminine Singular śiśuḥ , ajñaḥ aśaḥ 2.9.90 Masculine Singular riktham , rāḥ , draviṇam , dhana m , svāpateyam , arthaḥ , hiraṇyam , ṛktham , vittam , vibhavaḥ , dyumna m , vasu āsaṅgavacana m 3.2.2 Neuter Singular turāyaṇam asihetiḥ 2.8.71 Masculine Singular na istriṃśikaḥ āsravaḥ 2.4.29 Masculine Singular kleśaḥ , ādīna vaḥ asuraḥ 1.1.12 Masculine Singular ditisutaḥ , indrāriḥ , daityaḥ , suradviṣ , śukraśiṣyaḥ , danujaḥ , pūrvadevaḥ , dāna vaḥ , daiteyaḥ giant aṭavī Feminine Singular gahana m , kāna na m , vana m , araṇyam , vipina m ātmajaḥ 2.6.27 Masculine Singular tana yaḥ , sunuḥ , sutaḥ , putraḥ atyayaḥ 3.3.158 Masculine Singular viśrambhaḥ , yācñā , premā aurvaḥ Masculine Singular vāḍavaḥ , vaḍavāna laḥ submarine fire avadhiḥ 3.3.106 Masculine Singular na daviśeṣaḥ , abdhiḥ , sarit avagaṇitam 3.1.107 Masculine Singular avamatam , avajñātam , avamānitam , paribhūtam avagītaḥ 3.1.92 Masculine Singular agarhaṇaḥ avalgujaḥ Masculine Singular vākucī , somarājī , pūtaphalī , suvalliḥ , somavallikā , kālameśī , kṛṣṇaphalā avana tāna tam 3.1.70 Masculine Singular avāgram , āna tam avanāyaḥ 2.4.27 Masculine Singular nipātana m avarṇaḥ Masculine Singular ākṣepaḥ , garhaṇam , jugupsā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhina m , himam , prāleyam , mahikā , nīhāraḥ frost avyaktaḥ 3.3.68 Masculine Singular prakaraṇam , prakāraḥ , kārtsnyam , vārtā babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , manākpriyam bahulaḥ 3.3.207 Masculine Singular kṣārakaḥ , samūhaḥ , ānāyaḥ , gavākṣaḥ bahumūlyam 2.6.114 Neuter Singular mahādhana m bahupradaḥ 3.1.4 Masculine Singular vadānyaḥ , sthūlalakṣyaḥ , dāna śauṇḍaḥ balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīramaṇaḥ , pralambaghna ḥ , kālindībhedana ḥ , halī , rauhiṇeyaḥ , kāmapālaḥ , acyutāgrajaḥ , āna kadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāmaḥ balaram bālaḥ 2.6.42 Masculine Singular māṇavakaḥ bālaḥ 3.3.213 Masculine Singular patiḥ , śākhī , na raḥ bālam Feminine Singular barhiṣṭham , udīcyam , keśāmbunāma , hrīberam balam 2.8.107 Neuter Singular parākramaḥ , sthāma , taraḥ , śaktiḥ , śauryam , draviṇam , prāṇaḥ , śuṣmam , sahaḥ baliśam 1.10.16 Neuter Singular matsyavedhana m goad bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bandhana m 2.8.26 Neuter Singular uddāna m bāndhavaḥ 2.6.34 Masculine Singular svajana ḥ , sagotraḥ , jñātiḥ , bandhuḥ , svaḥ bandhuram 3.1.68 Masculine Singular unna tāna na m bata 3.3.252 Masculine Singular ārambhaḥ , praśna ḥ , kārtsnyam , maṅgalam , ana ntaram bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjana m , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣmam , ghoram , bhīmam , bhayāna kam , dāruṇam , bhayaṅkaram horrer bhakṣitaḥ Masculine Singular glastam , anna m , khāditam , liptam , bhuktam , grastam , abhyavahṛtam , gilitam , carvitam , aśitam , jagdham , psātam , pratyasitam bhāṇḍam 3.3.50 Neuter Singular arbhakaḥ , straiṇagarbhaḥ bhāṇḍam 2.9.34 Neuter Singular āvapana m , pātram , amatram , bhājana m bhāvaḥ 3.3.215 Masculine Singular janmahetuḥ , ādyopalabdhisthāna m bherī Feminine Singular āna kaḥ , dundubhiḥ a kettle drum bherī 3.3.3 Feminine Singular mārutaḥ , vedhāḥ , bradhna ḥ bhojana m 2.9.56-57 Neuter Singular jemana m , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bhrātṛvyaḥ 3.3.154 Masculine Singular śapathaḥ , jñāna m , viśvāsaḥ , hetuḥ , randhraḥ , adhīna ḥ , śabdaḥ bhṛṅgāraḥ 2.8.33 Masculine Singular kana kālukā bhūḥ 2.1.2-3 Feminine Singular kṣmā , mahī , dhātrī , kumbhinī , ratna garbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , ana ntā , sthirā , dharaṇī , kāśyapī , vasumatī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūriḥ 3.3.190 Neuter Singular agāram , na garam , mandiram bhūtakeśaḥ 2.9.112 Masculine Singular raktacandana m bodhidrumaḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśana ḥ , aśvatthaḥ brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kamalodbhavaḥ , satyakaḥ , ātmabhūḥ , pitāmahaḥ , svayaṃbhūḥ , abjayoniḥ , kamalāsana ḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadāna ndaḥ , haṃsavāhana ḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsana ḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhana ḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma 3.3.121 Neuter Singular prayojana m , niḥsaraṇam , vana bhedaḥ brahmavarcasam 2.7.42 Neuter Singular vṛttādhyayana rdhiḥ bṛhaspatiḥ 1.3.24 Masculine Singular āṅgirasaḥ , surācāryaḥ , vācaspatiḥ , gīrpatiḥ , citraśikhaṇḍijaḥ , dhiṣaṇaḥ , guruḥ , jīvaḥ the janet bubhukṣā 2.9.55 Feminine Singular aśanāyā , kṣut bubhukṣitaḥ 3.1.18 Masculine Singular aśanāyitaḥ , kṣudhitaḥ , jighatsuḥ buddham 3.1.110 Masculine Singular manitam , viditam , pratipanna m , avasitam , avagatam , budhitam buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetanā , saṃvit , prekṣā , prajñā , manīṣā , jñaptiḥ , cit , matiḥ , dhīḥ understanding or intellect ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagamaḥ , kutsana m , prākāśyam caityam Neuter Singular āyatana m cakṣuṣyā 2.9.103 Feminine Singular puṣpakam , kusumāñjana m , puṣpaketu calana m 3.1.73 Masculine Singular taralam , lolam , kampana m , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram cāmaram 2.8.31 Neuter Singular prakīrṇam cāmpeyaḥ 2.2.65 Masculine Singular kesaraḥ , nāgakesaraḥ , kāñcanāhvayaḥ caṇḍaḥ 3.1.30 Masculine Singular atyantakopana ḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , jana ṅgamaḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cāṇḍālikā 2.10.32 Feminine Singular kāṇḍolavīṇā , caṇḍālavallakī candrikā Feminine Singular jyotsnā , kaumudī moon-light cāraḥ 2.8.12 Masculine Singular praṇidhiḥ , apasarpaḥ , caraḥ , spaśaḥ , gūḍhapuruṣaḥ , yathārhavarṇaḥ carcā 1.5.2 Feminine Singular saṅkhyā , vicāraṇā reflection caṣakaḥ 2.10.43 Masculine Singular pāna pātram caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , malimlucaḥ , pāṭaccaraḥ , moṣakaḥ , stena ḥ chandaḥ 3.3.95 Masculine Singular jana vādaḥ chatrā 2.9.38 Feminine Singular vitunna kam , kustumburu , dhānyakam chattrā Feminine Singular aticchatraḥ , pālaghna ḥ chinna m 3.1.104 Masculine Singular chitam , chātam , vṛkṇam , lūna m , kṛttam , dātam , ditam cikkaṇam 2.9.47 Masculine Singular masṛṇam , snigdham cintā Feminine Singular smṛtiḥ , ādhyāna m recolection ciram 2.4.1 Masculine Singular cirasya , ciram , cireṇa , cirāt , cirāya , cirarātrāya cirivilvaḥ 2.2.47 Masculine Singular na ktamālaḥ , karajaḥ , karañjakaḥ cit 2.4.2 Masculine Singular cana cittābhogaḥ Masculine Singular mana skāraḥ cosciousness of pleasure or pain cittam Neuter Singular mana ḥ , cetaḥ , hṛdayam , svāntam , hṛt , māna sam malice cūḍāmaṇiḥ 2.6.103 Masculine Singular śiroratna m daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ dakṣaṇīyaḥ 3.1.3 Masculine Singular dakṣiṇyaḥ , dakṣiṇārhaḥ daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhāna m , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , madhyaḥ dāritaḥ 3.1.101 Masculine Singular bhinna ḥ , bheditaḥ daśana ḥ 2.6.92 Masculine Singular radana ḥ , dantaḥ , radaḥ dāvaḥ Masculine Singular davaḥ , vana hutāśana ḥ forest fire davaḥ 3.3.214 Masculine Singular āhvāna m , adhvaraḥ , ājñā dāyādaḥ 3.3.95 Masculine Singular trātā , dāruṇaḥraṇaḥ , sārāvaḥ , ruditam deśaḥ 2.1.8 Masculine Singular viṣayaḥ , upavartana m dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsana m , cakram , puram dhamanī Feminine Singular hanuḥ , haṭṭavilāsinī , añjana keśī dhanuḥ 2.8.84 Feminine Singular kārmukam , iṣvāsaḥ , cāpaḥ , dhanva , śarāsana m , kodaṇḍam dharmarājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yamarāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śamana ḥ , paretarāṭ , śrāddhadevaḥ , yamaḥ , yamunābhrātā , samavartī yama dharmarājaḥ 3.3.37 Masculine Singular jana ḥ , santatiḥ dhātrī 3.3.184 Feminine Singular yogyaḥ , bhājana ḥ dhavaḥ 3.3.214 Masculine Singular nikṛtiḥ , aviśvāsaḥ , apahna vaḥ dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasanā , tvak , mana ḥ , netram , śrotram an intellectual organ dhṛṣṭaḥ 3.1.24 Masculine Singular dhṛṣṇak , vayātaḥ dhruvaḥ Masculine Singular auttāna pādiḥ the polar star dhūḥ 2.8.56 Feminine Singular yāna mukham dhūmraḥ Masculine Singular dhūmilaḥ , kṛṣṇalohitaḥ purple dhurāvahaḥ 2.9.66 Masculine Singular sarvadhurīṇaḥ doṣā 2.4.6 Masculine Singular na ktam dravaḥ 1.7.32 Masculine Singular krīḍā , khelā , na rma , keliḥ , parīhāsaḥ dalliance or blandishnment dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśmavikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , mahābhūtādiḥ , mahābhūtaguṇāḥ , indriyāṇi drutāvadīrṇaḥ 3.1.88 Masculine Singular avadīrṇaḥ duhitā 2.6.27 Feminine Singular tana yā , sunū , sutā , putrī , ātmajā dundubhiḥ 3.3.143 Masculine Singular kiraṇaḥ , pragrahaḥ durjana ḥ 3.1.46 Masculine Singular piśuna ḥ , khalaḥ durmanā 3.1.6 Masculine Singular vimanāḥ , antarmanāḥ durodaraḥ 3.3.179 Neuter Singular camūjaghana m , hastasūtram , pratisaraḥ dūrvā Feminine Singular bhārgavī , ruhā , ana ntā , śataparvikā , sahasravīryā dvijihvaḥ 3.3.141 Masculine Singular brahmā , trilocana ḥ dyauḥ 1.2.1 Feminine Singular vyoma , na bhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , mahābilam , abhram , ambaram , gagana m , kham , ākāśam , nākaḥ , antarikṣam sky dyūtaḥ 2.10.45 Masculine Singular paṇaḥ , akṣavatī , kaitavam ekāgraḥ 3.1.79 Masculine Singular ekatālaḥ , ana nyavṛttiḥ , ekāyana ḥ , ekasargaḥ , ekāgryaḥ , ekāyana gataḥ elāparṇī Feminine Singular yuktarasā , suvahā , rāsnā etahi 2.4.22 Masculine Singular adhunā , sāmpratam , saṃprati , idānīm evam 2.4.15 Masculine Singular eva , iti , puna ḥ , vā evam 3.3.258 Masculine Singular bhūṣaṇam , paryāptiḥ , śaktiḥ , vāraṇam gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ gajabhakṣyā Feminine Singular suvahā , hlādinī , surabhī , rasā , maheraṇā , kundurukī , sallakī gālavaḥ Masculine Singular mārjana ḥ , śābaraḥ , lodhraḥ , tirīṭaḥ , tilvaḥ gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupadī , bhīṣmasūḥ , jahnutana yā , suranimna gā ganges(river) gaṇaḥ 3.3.52 Masculine Singular bhāskaraḥ , varṇabhedaḥ gandharasaḥ 2.9.105 Masculine Singular nāgasaṃbhavam gandhasāraḥ 1.2.132 Masculine Singular candana ḥ , malayajaḥ , bhadraśrīḥ gāṅgerukī Feminine Singular nāgabālā , jhaṣā , hrasvagavedhukā gāṅgeyam 3.3.163 Neuter Singular pratibimbam , anātapaḥ , sūryapriyā , kāntiḥ gaṇikā 3.3.22 Feminine Singular bāṇaḥ , aliḥ gañjā 2.1.18 Feminine Singular rumā , lavaṇākaraḥ garbhaḥ 2.6.39 Masculine Singular bhrūṇaḥ gardabhāṇḍaḥ 2.2.43 Masculine Singular plakṣaḥ , kandarālaḥ , kapītana ḥ , supārśvakaḥ garutmān Masculine Singular nāgāntakaḥ , viṣṇurathaḥ , garuḍaḥ , suparṇaḥ , tārkṣyaḥ , panna gāśana ḥ , vaina teyaḥ , khageśvaraḥ a heavanly bird garutmān 3.3.64 Masculine Singular pavana ḥ , amaraḥ garvaḥ Masculine Singular abhimāna ḥ , ahaṅkāraḥ pride gauḥ 2.9.67-72 Feminine Singular upasaryā , rohiṇī , bahusūtiḥ , kapilā , na vasūtikā , ekahāyanī , droṇakṣīrā , bandhyā , saurabheyī , garbhopaghātinī , arjunī , acaṇḍī , dhavalā , vaṣkayiṇī , dvivarṣā , pīnoghnī , tryabdā , samāṃsamīnā , sandhinī , vaśā , praṣṭhauhī , na icikī , pareṣṭukā , pāṭalā , suvratā , caturabdā , droṇadugdhā , avatokā , usrā , kālyā , aghnyā , sukarā , kṛṣṇā , dhenuḥ , ekābdā , pīvarastanī , trihāyaṇī , māheyī , vehad , śṛṅgiṇī , bālagarbhiṇī , śavalī , cirasūtā , dvihāyanī , sukhasaṃdohyā , caturhāyaṇī , dhenuṣyā , sravadgarbhā , mātā(49) cow gaurī 2.6.8 Feminine Singular na gnikā , anāgatārtavā gāyatrī 2.2.49 Feminine Singular bālatana yaḥ , khadiraḥ , dantadhāvana ḥ ghanāghana ḥ 3.3.117 Masculine Singular na rtakī , dūtī ghaṇṭāpathaḥ Masculine Singular saṃsaraṇam ghaṇṭāravā Feminine Singular śaṇapuṣpikā ghasraḥ Masculine Singular dina m , ahaḥ , divasaḥ , vāsaraḥ day ghaṭā 2.8.108 Feminine Singular ghaṭanā ghaṭīyantram 2.10.27 Neuter Singular udghāṭana m ghiṣṇyam 3.3.163 Neuter Singular nāma , śobhā ghṛtāmṛtam 3.3.82 Masculine Singular mahābhītiḥ , jīvanāpekṣikarma gītam Neuter Singular gāna m song gokulam 2.9.59 Neuter Singular godhana m gopī Feminine Singular śārivā , ana ntā , utpalaśārivā , śyāmā goṣṭham Neuter Singular gosthāna kam grāmadhīna ḥ 2.10.9 Masculine Singular grāmādhīna ḥ grāmaṇīḥ 3.3.55 Masculine Singular jugupsā , karuṇā gṛdhnuḥ 3.1.21 Masculine Singular gardhana ḥ , lubdhaḥ , abhilāṣukaḥ , tṛṣṇakaḥ gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavana m , niśāntam , veśma , nilayaḥ , mandiram , sadana m , niketana m , udavasitam , nikāyyaḥ grīṣmaḥ 1.4.19 Masculine Singular tapaḥ , ūṣmakaḥ , nidāghaḥ , uṣṇopagamaḥ , uṣṇaḥ , ūṣmāgamaḥ summer gucchaḥ 3.3.35 Masculine Singular jina ḥ , yamaḥ guḍaḥ 3.3.48 Masculine Singular ṣaṭkṣaṇaḥkālaḥ gudam 2.6.74 Neuter Singular pāyuḥ , apāna m gūna m 3.1.95 Masculine Singular hanna m gundraḥ Masculine Singular tejana kaḥ , śaraḥ halam 2.9.14 Neuter Singular sīraḥ , lāṅgalam , godāraṇam haṃsaḥ 2.5.26 Masculine Singular cakrāṅgaḥ , māna saukāḥ , śvetagarut haṃsaḥ 3.3.234 Masculine Singular karṇapūraḥ , śekharaḥ hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhmaṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhmaṇī , varvaraḥ , padmā harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣṭamāna saḥ hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberamaḥ , vāraṇaḥ , mataṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ hastyārohaḥ 2.8.60 Masculine Singular ādhoraṇaḥ , hastipakaḥ , niṣādī haviḥ 2.7.28 Neuter Singular sānnāyyam hetuḥ Masculine Singular kāraṇam , bījam cause hetuśūnyā 3.2.2 Feminine Singular vilakṣaṇam himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , somaḥ , kalānidhiḥ , na kṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon hrādinī 3.3.119 Feminine Singular kṛtyaḥ , ketuḥ , upanimantraṇam hṛṣṭaḥ 3.1.103 Masculine Singular prītaḥ , mattaḥ , tṛptaḥ , prahlanna ḥ , pramuditaḥ hūtiḥ Feminine Singular ākāraṇā , āhvāna m invocation iḍā 3.3.48 Feminine Singular aśvābharaṇam , amatram ilā 3.3.48 Feminine Singular bhṛśam , pratijñā īlitaśaḥ Masculine Singular varṇitam , paṇitam , paṇāyim , īḍitam , gīrṇam , praṇum , śastam , abhiṣṭutam , panitam , panāyim , stutam indraḥ 1.1.45 Masculine Singular marutvān , pākaśāsana ḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandana ḥ , meghavāhana ḥ , ṛbhukṣāḥ , maghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavana ḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatamanyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , na mucisūdana ḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods irā 3.3.184 Feminine Singular alpaḥ , parimāṇaḥ , kārtsnyam , paricchadaḥ ītiḥ 3.3.75 Feminine Singular nāgānāṃna dī , nāgānāṃna garī jaḍaḥ 3.1.36 Masculine Singular ajñaḥ jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśana m , uraśchadaḥ jagatī Feminine Singular lokaḥ , viṣṭapam , bhuvana m , jagat jaivātṛkaḥ 3.3.11 Masculine Singular svarṇaḥ jana nī 2.6.29 Feminine Singular jana yitrī , prasūḥ , mātā janus Neuter Singular janma , janiḥ , utpattiḥ , udbhavaḥ , jana na m birth jaṭā 3.3.44 Feminine Singular gahana m , kṛcchram jātiḥ 3.3.74 Feminine Singular vīṇābhedaḥ jatukā 2.5.28 Feminine Singular ajina pattrā jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijayantikā , jayantī , jayaḥ , agnimanthaḥ , nādeyī , gaṇikārikā , śrīparṇam jayaḥ 3.4.12 Masculine Singular jayana m jhaṭiti 2.4.2 Masculine Singular drāṅ , maṅkṣu , sapadi , srāk , añjasā , āhnāya jīmūtaḥ 3.3.65 Masculine Singular yāna pātram , śiśuḥ jīrakaḥ 2.9.37 Masculine Singular kaṇā , jaraṇaḥ , ajājī jīvaḥ Masculine Singular asudhāraṇam jīvikā 2.9.1 Feminine Singular ājīvaḥ , vārtā , vṛttiḥ , vartana m , jīvana m jñaptaḥ 3.1.96 Masculine Singular jñapitaḥ jṛmbhaḥ 1.7.35 Masculine Singular jṛmbhaṇam yawning jyā 2.8.86 Feminine Singular maurvī , śiñjinī , guṇaḥ kācaḥ 3.3.33 Masculine Singular paridhāna m , añcalam , jalaprāntaḥ kacchaḥ 3.3.35 Masculine Singular dantaḥ(hastina ḥ) kadalī Feminine Singular rambhā , mocā , aṃśumatphalā , kāṣṭhilā , vāraṇavusā kākaciñcā Feminine Singular guñjā , kṛṣṇalā kākāṅgī Feminine Singular kākanāsikā kakṣyā 3.3.166 Feminine Singular ātmavān , arthātana petaḥ kakudaḥ 3.3.99 Masculine Singular gosevitam , gopadamāna m kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchana m , cihna m a spot or mark kalāpaḥ 3.3.135 Masculine Singular ācchādana m , anna m kalilam 3.1.84 Masculine Singular gahana m kālindī Feminine Singular śamana svasā , sūryatana yā , yamunā yamuna(river) kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅguliḥ , padmabījakośī kāmaḥ 3.3.146 Masculine Singular nāgaraḥ , vaṇik kamalottram 2.9.107 Neuter Singular ūrṇāyuḥ kāmaṃgāmī 2.8.77 Masculine Singular anukāmīna ḥ kambuḥ 3.3.141 Masculine Singular jaḍībhāvaḥ , sthūṇā kāmukaḥ 3.1.23 Masculine Singular kamana ḥ , kamitā , kāmana ḥ , anukaḥ , abhikaḥ , kamraḥ , kāmayitā , abhīkaḥ kañcukaḥ 2.8.63 Masculine Singular vārabāṇaḥ kaṅkaṇam 2.6.109 Neuter Singular karabhūṣaṇam kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , markaṭaḥ , vāna raḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , vana ukāḥ kārā Feminine Singular bandhanālayam karakaḥ 3.3.6 Masculine Singular bhūnimbaḥ , kaṭphalam , bhūstṛṇam kāraṇā Feminine Singular yātanā , tīvravedanā agony karaṭaḥ 3.3.40 Masculine Singular akāryam , matsaraḥ , tīkṣṇaḥ , rasaḥ karkaśaḥ 3.3.225 Masculine Singular ātmā , māna vaḥ karmakṣamaḥ 3.1.16 Masculine Singular alaṅkarmīṇaḥ karṇadhāraḥ Masculine Singular nāvikaḥ the pilot or helmsman karṇaḥ 2.6.95 Masculine Singular śrotram , śrutiḥ , śravaṇam , śravaḥ , śabdagrahaḥ karṇīrathaḥ 2.8.52 Masculine Singular ḍayana m , pravahaṇam karpaṭaḥ 2.6.116 Masculine Singular na ktakaḥ karpūram 1.2.131 Masculine Singular ghana sāraḥ , candrasañjñaḥ , sitābhraḥ , himavālukā karṣaḥ 2.9.87 Masculine Singular suvarṇaḥ kārtikeyaḥ Masculine Singular mahāsena ḥ , kumāraḥ , śikhivāhana ḥ , bāhuleyaḥ , senānīḥ , ṣaḍāna na ḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīna ndana ḥ kaarttik kāruṇyam Neuter Singular kṛpā , dayā , anukampā , anukrośaḥ , karuṇā , ghṛṇā pity kaśipu 3.3.137 Masculine Singular budhaḥ , manojñaḥ kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , matsyapittā , kṛṣṇabhedī kaukkuṭikaḥ 3.3.17 Masculine Singular madhyaratna m , netā kaulīna m 3.3.123 Neuter Singular pratirodhaḥ , virodhācaraṇam kaupīna m 3.3.129 Neuter Singular kulam , nāśaḥ kavikā 2.8.49 Feminine Singular khalīna ḥ ketana m 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣiṇāṃyuddham khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , maṇḍalāgraḥ , nistriṃśaḥ , karavālaḥ , candrahāsaḥ khadyotaḥ 2.5.31 Masculine Singular jyotiriṅgaṇaḥ khagaḥ 3.3.238 Masculine Singular rāhuḥ , dhvāntaḥ , guṇaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgamaḥ , pakṣī , śakuna ḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , na gaukāḥ , viḥ , nīḍodbhavaḥ , na bhasaṅgamaḥ khana ti 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ khanitram 2.9.13 Neuter Singular avadāraṇam khañjarīṭaḥ 2.5.17 Masculine Singular khañjana ḥ kharaṇāḥ 2.6.46 Masculine Singular kharaṇasaḥ kharvaḥ 2.6.46 Masculine Singular hrasvaḥ , vāmana ḥ khuraṇāḥ 2.6.47 Masculine Singular khuraṇasaḥ kiṃvadantī 1.6.7 Feminine Singular jana śrutiḥ rumour kiñcit 2.4.8 Masculine Singular īṣat , manāk kiṇvam 2.10.42 Masculine Singular na gna hūḥ kirātatiktaḥ Masculine Singular bhūnimbaḥ , anāryatiktaḥ klīvaḥ 2.6.39 Masculine Singular ṣaṇḍaḥ , na puṃsakam , tṛtīyāprakṛtiḥ , śaṇḍhaḥ kokilaḥ 2.5.21 Masculine Singular parabhṛtaḥ , pikaḥ , vana priyaḥ kośaḥ 3.3.226 Masculine Singular preṣaṇam , mardana m koṣṇam Neuter Singular kavoṣṇam , mandoṣṇam , kaduṣṇam warmth koṭiśaḥ 2.9.12 Masculine Singular loṣṭabhedena ḥ kramukaḥ 2.2.41 Masculine Singular paṭṭikākhyaḥ , paṭṭī , lākṣāprasādana ḥ krandana m 3.3.130 Neuter Singular sampidhāna m , apavāraṇam krīḍā Feminine Singular kūrdana m , khelā a play or game kṛkavākuḥ 2.5.19 Masculine Singular caraṇāyudhaḥ , tāmracūḍaḥ , kukkuṭaḥ kṛpaṇaḥ 3.1.48 Masculine Singular kadarthaḥ , kṣudraḥ , kiṃpacāna ḥ , mitaṃpacaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā kṛṣṇapākaphalaḥ 2.2.67 Masculine Singular avigna ḥ , suṣeṇaḥ , karamardakaḥ kṛtasapatnikā 2.6.7 Feminine Singular adhyūḍhā , adhivinnā kṣamam 3.3.150 Masculine Singular ādiḥ , pradhāna ḥ kṣavaḥ 2.9.20 Masculine Singular kṣudhābhijana na ḥ , rājikā , kṛṣṇikā , āsurī kṣudrā 3.3.185 Feminine Singular vāhana m , pakṣam kṣudraśaṃkhaḥ Masculine Singular śaṅkana kāḥ small shell kṣullakaḥ 3.3.10 Masculine Singular kapiḥ , kroṣṭā , śvāna ḥ ku 3.3.248 Masculine Singular avadhāraṇam , bhedaḥ kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , manuṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , na ravāhana ḥ , kinna reśaḥ , dhana daḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kuharam 1.8.1 Neuter Singular śvabhram , nirvyathana m , vivaram , śuṣiḥ , randhram , chidram , śuṣiram , vapā , rokam , bilam the infernal region kumbhaḥ 3.3.142 Masculine Singular praṇayaḥ kuṇḍalam 2.6.104 Neuter Singular karṇaveṣṭna m kuñjaraḥ 3.1.58 Masculine Singular ṛṣabhaḥ , siṃhaḥ , śārdūlaḥ , nāgaḥ , vyāghraḥ , puṅgavaḥ kuṅkumam 2.6.124 Neuter Singular lohitacandana m , saṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśuna m , pītana m , agniśikham kūpakaḥ 1.10.12 Masculine Singular guṇavṛkṣakaḥ the mast kuruvindaḥ Masculine Singular meghanāmā , mustā , mustakam kuśam 3.3.224 Neuter Singular sāhasikaḥ , kaṭhoraḥ , avasṛṇaḥ kūṭam 3.3.43 Masculine Singular jñāna m , akṣi , darśana m kuṭanna ṭam Neuter Singular gona rdam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram labdham 3.1.105 Masculine Singular āsāditam , bhūtam , prāptam , vinna m , bhāvitam lābhaḥ 2.9.81 Masculine Singular na imeyaḥ , nimayaḥ , parīvarttaḥ lajjitaḥ 3.1.91 Masculine Singular hrīṇaḥ , hrītaḥ lakṣma 3.3.131 Neuter Singular salilam , kāna na m lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajana nī , kṣīrodatana yā , indirā , kamalā laxmi, goddess of wealth lakṣmīvataḥ 3.1.13 Masculine Singular śrīmān , lakśmaṇaḥ , śīlaḥ lalāmam 3.3.151 Neuter Singular jīrṇam , paribhuktam laśuna m Neuter Singular ariṣṭaḥ , mahākandaḥ , rasona kaḥ , mahauṣadham , gṛñjana ḥ lavaḥ 2.4.24 Masculine Singular lavana m , abhilāvaḥ lavaṅgam 2.6.126 Neuter Singular devakusumam , śrīsaṃjñam lekhakaḥ 2.8.15 Masculine Singular akṣaracaṇaḥ , akṣaracuñcuḥ , lipiṃkaraḥ locana m 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , na yana m lokaḥ 3.3.2 Masculine Singular udyotaḥ , darśana m lūtā 2.2.14 Feminine Singular markaṭakaḥ , tantuvāyaḥ , ūrṇanābhaḥ madaḥ 3.3.98 Masculine Singular sthāna m , lakṣma , aṅghri , vastu , vyavasitiḥ , trāṇam madaḥ 2.8.37 Masculine Singular dāna m madana ḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ana nyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumna ḥ , darpakaḥ , pañcaśaraḥ , mana sijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīna ketana ḥ , ana ṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva madhucchiṣṭam 2.9.108 Neuter Singular kuna ṭī , golā , manoguptā , manohvā , nāgajihvikā , na ipālī madhūkaḥ 2.4.27 Masculine Singular guḍapuṣpaḥ , madhudrumaḥ , vāna prasthaḥ , madhuṣṭhīlaḥ madhyamam 2.6.80 Neuter Singular madhyaḥ , avalagna m mahāmātraḥ 2.8.5 Masculine Singular pradhāna m maithuna m 3.3.129 Neuter Singular āhvāna m , rodana m mālātṛṇakam Neuter Singular bhūstṛṇam malīmasam 3.1.54 Masculine Singular malina m , kaccaram , maladūṣitam māna ḥ Masculine Singular cittasamunna tiḥ anger or indignation excited by jealousy (esp. in women) mandaḥ 2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītakaḥ mandākinī Feminine Singular viyadgaṅgā , svarṇadī , suradīrghikā the river of heaven maṇḍapaḥ Masculine Singular janāśrayaḥ mandāraḥ Masculine Singular āsphotaḥ , gaṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭanna ṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , na ṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ mañjiṣṭhā Feminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojana vallī , samaṅgā , kālameśikā , maṇḍūkaparṇī mantraḥ 3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhana na m manuṣyaḥ 2.6.1 Masculine Singular mānuṣaḥ , martyaḥ , manujaḥ , māna vaḥ , na raḥ mānuṣyakam 2.4.42 Neuter Singular bhuvana m , jana ḥ manyuḥ 3.3.161 Masculine Singular sthāna m , gṛham , bham(na kṣatram) , agniḥ marakata 2.9.93 Neuter Singular śoṇaratna m , padmarāgaḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsana m , nihiṃsana m , nirgranthana m , nihāna na m , nirvāpaṇam , pratighātana m , krathana m , piñjaḥ , unmāthaḥ , nikāraṇam , parāsana m , nirvāsana m , apāsana m , kṣaṇana m , viśasana m , udvāsana m , ujjāsana m , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdana m , saṃjñapana m , nistarhaṇam , parivarjana m , māraṇam , pramathana m , ālambhaḥ , ghātaḥ maruḥ 3.3.171 Masculine Singular bhaṅgaḥ , nārīruk , bāṇaḥ marunmālā Feminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā mātaṅgaḥ 3.3.26 Masculine Singular hariṇaḥ , śabalaḥ , cātakaḥ mattaḥ 2.8.36 Masculine Singular prabhinna ḥ , garjitaḥ mauna m 2.7.38 Neuter Singular abhāṣaṇam mauthuna m 2.7.61 Neuter Singular nidhuvana m , ratam , vyavāyaḥ , grāmyadharmaḥ mayūraḥ 2.5.32 Masculine Singular meghanādānulāsī , nīlakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , na igamaḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ mekhalā 2.6.109 Feminine Singular kāñcī , saptakī , raśanā , sārasana m meruḥ 1.1.52 Masculine Singular sumeruḥ , hemādriḥ , ratna sānuḥ , surālayaḥ mountain midhyādṛṣṭiḥ Feminine Singular nāstikatā heterodox or kerssry mithyābhiyogaḥ Masculine Singular abhyākhyāna m a groundless demand mṛduḥ 3.3.101 Masculine Singular kāyaḥ , unna tiḥ mṛgaḥ 3.3.24 Masculine Singular snānīyam , rajaḥ , kausumaḥreṇuḥ mṛgaḥ 2.2.9-11 Masculine Singular hariṇaḥ , ajina yoniḥ , kuraṅgaḥ , vātāyuḥ mṛgayā 2.10.24 Neuter Singular mṛgavyam , ākheṭaḥ , ācchodana m mṛtasnātaḥ 3.1.18 Masculine Singular apasnātaḥ mṛtsā Feminine Singular mṛtsnā mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , maraṇam , atyayaḥ , kāladharmaḥ , nāśaḥ , pralayaḥ , pañcatā , nidhana m mud 1.4.26 Feminine Singular śarma , sammadaḥ , harṣaḥ , sukham , āna ndaḥ , āmodaḥ , pramadaḥ , śātam , āna ndathuḥ , pramodaḥ , prītiḥ joy or pleasure mudgaraḥ 2.8.91 Masculine Singular drughaṇaḥ , ghana ḥ muhuḥ 2.4.1 Masculine Singular abhīkṣṇyam , asakṛt , puna ḥpuna ḥ , śaśvat mukham Neuter Singular nissaraṇam mukham 2.6.90 Neuter Singular vadana m , tuṇḍam , āna na m , lapana m , vaktram , āsyam muktiḥ 1.5.6 Feminine Singular śreyaḥ , niḥśreyasam , amṛtam , mokṣaḥ , kaivalyam , apavargaḥ , nirvāṇam beatitude mūlakarma 3.2.4 Neuter Singular kārmaṇam mūlam Neuter Singular budhna ḥ , aṅghrināmakaḥ mūlyam 2.9.80 Neuter Singular paripaṇaḥ , mūladhana m mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karmaṇyā , nirveśaḥ , vetana m , bhṛtyā mūrdhābhiṣiktaḥ 3.3.68 Masculine Singular prājñaḥ muṣkaḥ 2.6.77 Masculine Singular aṇḍakośaḥ , vṛṣaṇaḥ na bhaḥ3.3.240 Neuter Singular prabhāvaḥ , dīptiḥ , balam , śukram na bhasyaḥ1.4.17 Masculine Singular prauṣṭhapadaḥ , bhādraḥ , bhādrapadaḥ foggy, misty nābhiḥ 3.5.9 Feminine Singular nābhiḥ 2.8.57 Feminine Singular piṇḍikā na ḍaḥ3.5.33 Masculine Singular na ḍaḥMasculine Singular dhamana ḥ , poṭagalaḥ nādeyī Feminine Singular bhūmijambukā na dhrī2.10.31 Feminine Singular vardhrī , varatrā na dī1.10.29-30 Feminine Singular kūlaṅkaṣā , sravantī , dhunī , śaivalinī , rodhovakrā , apagā , dvīpavatī , hradinī , taraṅgiṇī , nirjhariṇī , nimna gā , srotasvatī , taḍinī , sarit , sarasvatī a river na dī3.5.2 Feminine Singular nāḍī 3.3.49 Feminine Singular sthūlaḥ , pragāḍham , śaktaḥ nāḍī 2.9.22 Feminine Singular nālam nāḍī 2.6.65 Feminine Singular dhamaniḥ , sirā nāḍībraṇaḥ 2.6.54 Masculine Singular nāḍikā 2.9.35 Feminine Singular kaḍambaḥ , kalambaḥ na dīmātṛkaḥ add devamātṛkaḥ both are different2.1.12 Masculine Singular na dīsarjaḥ2.2.45 Masculine Singular vīrataruḥ , indradruḥ , kakubhaḥ , arjuna ḥ na ḍvalaḥMasculine Singular na ḍvān na ḍyā1.4.168 Feminine Singular na gaḥ3.3.24 Masculine Singular sūryaḥ , pakṣī nāgaḥ 3.3.26 Masculine Singular sukham , stryādibhṛtāvahaḥ , phaṇaḥ , kāyaḥ nāgāḥ Masculine Plural kādraveyāḥ great darkness or dulusion of the mind na gāḥMasculine Plural nāgaram 3.3.196 Masculine Singular adhastāt nāgasīsaḥ 2.9.106 Neuter Singular trapu , raṅgam , vaṅgam na gna ḥ3.1.38 Masculine Singular digambaraḥ , avāsāḥ na gnikā2.6.17 Feminine Singular koṭavī na hi2.4.11 Masculine Singular na icikī2.9.68 Feminine Singular na igamaḥ3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bhrāntiḥ nākaḥ 3.3.2 Masculine Singular cipiṭaḥ , arbhakaḥ na khaḥ3.5.12 Masculine Singular na kraḥMasculine Singular kumbhīraḥ crocodile na kṣatramNeuter Singular bham , tārā , tārakā , uḍuḥ , ṛkṣam star na kṣatramālā2.6.106 Feminine Singular nākulī Feminine Singular rāsnā , suvahā , sugandhā , gandhanākulī , na kuleṣṭā , bhujaṅgākṣī , surasā , chatrākī nālā Feminine Singular nālam the stalk of a water llily na lakūvaraḥMasculine Singular son of kuber na lamīna ḥMasculine Singular cilicimaḥ sort of spart(one kind of fish) na linīFeminine Singular bisinī , padminī an assemblage of lotus flowers na lvaḥMasculine Singular nāma 3.3.259 Masculine Singular niścayaḥ , niṣedhaḥ na maskārīFeminine Singular gaṇḍakālī , samaṅgā , khadirā nānā 3.3.255 Masculine Singular ardham , jugupsā na na ndā2.6.29 Feminine Singular na ndakaḥMasculine Singular one kind of weapon of krishna na ndana mNeuter Singular the garden of indra na ndīMasculine Singular bhṛṅgī , riṭiḥ , tuṇḍī , na ndikaḥ , na ndikeśvaraḥ , śṛṅgī nandi nāndīvādī 3.1.36 Masculine Singular nāndīkaraḥ na nu2.4.14 Masculine Singular na nu3.3.256 Masculine Singular nāpitaḥ 2.10.10 Masculine Singular kṣurī , muṇḍī , divākīrttiḥ , antāvasāyī na ptrī2.6.29 Feminine Singular pautrī , sutātmajā nārācaḥ 2.8.87 Masculine Singular prakṣveḍana ḥ nārācī 2.10.32 Masculine Singular eṣaṇikā nāradaḥ 1.1.50 Masculine Singular a divine sage na rakabhedāḥ1.9.1 Masculine Plural different types of hell nārakaḥ Masculine Singular na rakaḥ , nirayaḥ , durgatiḥ hell nārikelaḥ 1.4.168 Masculine Singular lāṅgalī na rtakī1.7.8 Feminine Singular lāsikā a female dancer nāsā 2.2.13 Feminine Singular nāsā 2.6.90 Feminine Singular gandhavahā , ghoṇā , nāsikā , ghrāṇam nāsāmalam 2.6.68 Neuter Singular siṅghāṇam na ṣṭaḥ2.8.118 Masculine Singular tirohitaḥ na syotaḥ2.9.64 Masculine Singular yugapārśvagaḥ na tanāsikaḥ2.6.45 Masculine Singular avaṭīṭaḥ , avanāṭaḥ , avabhraṭaḥ na uḥ1.10.10 Feminine Singular taraṇiḥ , tariḥ a boat na ukādaṇḍaḥMasculine Singular kṣipaṇī the oar na vanītam2.9.53 Neuter Singular na voddhṝtam nāvyam Neuter Singular navigable na yaḥ3.4.9 Masculine Singular nāyaḥ nāyakaḥ 3.3.19 Masculine Singular grāmaḥ , phalakaḥ nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhana m nidhana m 3.3.130 Neuter Singular cihna m , pradhāna m nidrā 1.7.36 Feminine Singular śayana m , svāpaḥ , svapna ḥ , saṃveśaḥ sleep nikaṣaḥ 2.10.32 Masculine Singular kaṣaḥ , śāṇaḥ nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avamaḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇakaḥ , avadyaḥ , adhamaḥ nīlī Feminine Singular dolā , śrīphalī , grāmīṇā , droṇī , rañjnī , klītakikā , nīlinī , tutthā , madhuparṇikā , kālā nirantaram 3.1.66 Masculine Singular sāndram , ghana m nirdeśaḥ 2.8.25 Masculine Singular avavādaḥ , nideśaḥ , śāsana m , śiṣṭiḥ , ājñā nirhāraḥ 2.4.17 Masculine Singular abhyavakarṣaṇam nirṇiktam 3.1.55-56 Masculine Singular ana vaskaram , śodhitam , mṛṣṭam , niḥśodhyam nirveśaḥ 3.3.223 Masculine Singular tṛṣṇā , āyatā niṣkaḥ 3.3.14 Masculine Singular kṛtiḥ , yātanā niṣṭhā Feminine Singular nirvahaṇam the catasthrope niṣṭhevana m 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvana m , niṣṭhevaḥ nivātaḥ 3.3.91 Masculine Singular āgamaḥ , ṛṣijuṣṭajalam , guruḥ , nipāna m nīvṛt Masculine Singular jana padaḥ nṛpāsana m 2.8.31 Neuter Singular bhadrāsana m nūna m 3.3.258 Masculine Singular vitarkaḥ , paripraśna ḥ nyagrodhaḥ 3.3.103 Masculine Singular cetaḥpīḍā , adhiṣṭhāna m , bandhakam , vyasana m nyakṣam 3.3.233 Masculine Singular tarkaṇaḥ , varṣam nyāyyam 2.8.24 Masculine Singular yuktam , aupayikam , labhyam , bhajamāna m , abhinītam odana m 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , andhaḥ , anna m oṃṅkāraḥ 1.6.4 Masculine Singular praṇavaḥ the sacred name of god oṣṭhaḥ 2.6.91 Masculine Singular adharaḥ , radana cchadaḥ , daśana vāsaḥ pādaḥ 2.6.72 Masculine Singular pat , aṅghriḥ , caraṇaḥ padāyatā 2.10.31 Feminine Singular anupadīnā pādgrahaṇam 2.7.45 Neuter Singular abhivādana m padmam 1.10.39-40 Masculine Singular paṅkeruham , kamalam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , na lina m , ambhoruham , bisaprasūna m , tāmarasam , śatapattram , mahotpalam , puṣkaram , sarasīruham a lotus pādukā 2.10.30 Feminine Singular pādūḥ , upāna t pākasthāna m 2.9.27 Neuter Singular mahāna sam , rasavatī pakvam 3.1.95 Masculine Singular pariṇatam palaṅkaṣā Feminine Singular gokṣurakaḥ , vana śṛṅgāṭaḥ , ikṣugandhā , śvadaṃṣṭrā , svādukaṇṭakaḥ , gokaṇṭakaḥ palāśaḥ Masculine Singular vātapothaḥ , kiṃśukaḥ , parṇaḥ paṃkam 1.4.24 Masculine Singular kalmaṣam , pāpmā , aṃhaḥ , vṛjina m , kilbiṣam , duṣkṛtam , agham , kaluṣam , pāpam , duritam , ena ḥ sin parāgaḥ 3.3.26 Masculine Singular saṃhana na m , upāyaḥ , dhyāna m , saṅgatiḥ , yuktiḥ paramparākam 2.7.28 Neuter Singular śamana m , prokṣaṇam parāṅmukhaḥ 3.1.32 Masculine Singular parācīna ḥ paratantraḥ 3.1.14 Masculine Singular nāthavān , parādhīna ḥ , paravān paribarhaḥ 3.3.247 Masculine Singular nirbhartsana m , nindā parighaḥ 2.8.93 Masculine Singular parighātana ḥ parirambhaḥ 2.4.30 Masculine Singular pariṣvaṅgaḥ , saṃśleṣaḥ , upagūhana m parīvāraḥ 3.3.177 Masculine Singular dyūtakāraḥ , paṇaḥ , dyūtam parivyādhaḥ 2.4.30 Masculine Singular vidulaḥ , nādeyī , ambuvetasaḥ parva 3.3.128 Neuter Singular buddhiḥ , cihna ḥ paryāyaḥ 3.3.155 Masculine Singular vipat , vyasana m , aśubhaṃdaivam pāśakaḥ 2.10.45 Masculine Singular akṣaḥ , devana ḥ paśurajjuḥ 2.9.74 Feminine Singular vaiśākhaḥ , manthaḥ , manthāna ḥ , manthāḥ paṭaḥ 2.10.18 Masculine Singular uṣṇaḥ , dakṣaḥ , caturaḥ , peśalaḥ , sūtthāna ḥ patākā 2.8.102 Feminine Singular vaijayantī , ketana m , dhvajam paṭalam 3.3.209 Neuter Singular tuṣāna laḥ , śaṅkubhiḥkīrṇaḥśvabhraḥ pāṭaliḥ 2.2.54 Masculine Singular kuberākṣī , pāṭalā , amoghā , kācasthālī , phaleruhā , kṛṣṇavṛntā pāṭhā Feminine Singular pāpacelī , śreyasī , ambaṣṭhā , vana tiktikā , ekāṣṭhīlā , sthāpanī , prācīnā , rasā , viddhakarṇī pāṭhī Masculine Singular citrakaḥ , vahnisañjñakaḥ pathikaḥ 2.8.16 Masculine Singular adhvanyaḥ , pānthaḥ , adhvanīna ḥ , adhvagaḥ pattram Neuter Singular dalam , parṇam , chadaḥ , palāśam , chadana m paṭuparṇī Feminine Singular haimavatī , svarṇakṣīrī , himāvatī pauruṣam 3.3.231 Neuter Singular nṛtyam , īkṣaṇam payodharaḥ 3.3.171 Masculine Singular ajātaśṛṅgaḥgauḥ , kāleऽpiaśmaśruḥnā peṭakaḥ 3.3.20 Masculine Singular strīdhana m phalavān Masculine Singular phalina ḥ , phalī piccaṭam 2.9.106 Neuter Singular vahniśikham , mahārajana m , kusumbham pīḍā 1.9.3 Feminine Singular amāna syam , prasūtijam , kaṣṭam , bādhā , kṛcchram , vyathā , ābhīlam , duḥkham mental halu piṇḍītakaḥ 2.2.52 Masculine Singular maruvakaḥ , śvasana ḥ , karahāṭakaḥ , śalyaḥ , madana ḥ pīnoghnī 2.9.72 Feminine Singular droṇadugdhā pītana ḥ Masculine Singular āmrātakaḥ , kapītana ḥ pitarau 2.6.37 Masculine Dual prasūjana yitārau , mātāpitarau , mātarapitarau pītasālakaḥ 2.2.43 Masculine Singular bandhūkapuṣpaḥ , priyakaḥ , jīvakaḥ , sarjakaḥ , asana ḥ pīṭham 1.2.139 Neuter Singular āsana m piṭharam 3.3.196 Neuter Singular kaṭhina ḥ plavagaḥ 3.3.29 Masculine Singular cihna m , śephaḥ prabhavaḥ 3.3.218 Masculine Singular paripaṇam , strīkaṭīvastrabandhaḥ prābhṛtam 2.8.27 Neuter Singular pradeśana m pracetāḥ 1.1.63 Masculine Singular pāśī , yādasāmpatiḥ , appatiḥ , varuṇaḥ varuna pradhāna m 3.3.129 Neuter Singular śarīram , pramāṇam pradhāna m 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , ana varārdhyaḥ , varyaḥ , anuttamaḥ pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakramaḥ , uddrāvaḥ , apayāna m , saṃdrāvaḥ , saṃdāvaḥ prāduḥ 3.3.264 Masculine Singular hetuḥ , avadhāraṇam praghāṇaḥ 2.2.12 Masculine Singular alindaḥ , praghaṇaḥ prājana m 2.9.13 Neuter Singular todana m , tottram prājñī 2.6.12 Feminine Singular prajñā prajñuḥ 2.6.47 Masculine Singular pragatanāsikaḥ prākāraḥ Masculine Singular varaṇaḥ , sālaḥ prakāraḥ 3.3.170 Masculine Singular abdaḥ , strīstana ḥ prakramaḥ 2.4.26 Masculine Singular abhyādāna m , udghātaḥ , ārambhaḥ , upakramaḥ pralayaḥ 1.7.33 Masculine Singular na ṣṭaceṣṭatāfainting pramādaḥ 1.7.30 Masculine Singular ana vadhāna tā inadvertency or mistake pramītaḥ 2.7.28 Masculine Singular upasaṃpanna ḥ , prokṣitaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmniantagamana m prāṅgaḥ 2.9.112 Neuter Singular tryūṣaṇam , vyoṣam prāṇī Masculine Singular jantuḥ , janyuḥ , śarīrī , cetana ḥ , janmī animal praṇītam 2.9.46 Masculine Singular upasaṃpanna m prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughna ḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhyaḥ praryāptiḥ 03.04.2005 Feminine Singular paritrāṇam , hastavāraṇam prasādaḥ 3.3.98 Masculine Singular nāma , jñāna m , saṃbhāṣā , kriyākāraḥ , ājiḥ prasādaḥ 1.3.16 Masculine Singular prasanna tā purity or brightness prasaraḥ 2.4.23 Masculine Singular visarpaṇam prasavaḥ 3.3.216 Masculine Singular śastraḥ , śūdrāyāṃvipratana yaḥ prasiddhaḥ 3.3.111 Masculine Singular śailaḥ , pāṣāṇaḥ pratibhuvaḥ 2.10.44 Masculine Singular lagna kaḥ pratīhāraḥ 3.3.178 Masculine Singular anyaśubhadveṣaḥ , anyaśubhadveṣavat , kṛpaṇaḥ pratīkāraḥ 2.8.112 Masculine Singular vairaśuddhiḥ , vairaniryātana m pratimā 2.10.36 Masculine Singular pratiyātanā , praticchāyā , pratikṛtiḥ , arcā , pratimāna m , pratinidhiḥ , pratibimbam pratiśrut 1.7.1 Feminine Singular pratidhvāna ḥ an echo pratītaḥ 3.1.7 Masculine Singular vijñātaḥ , viśrutaḥ , prathitaḥ , khyātaḥ , vittaḥ pratyagraḥ 3.1.77 Masculine Singular nūtana ḥ , na vaḥ , nūtna ḥ , abhina vaḥ , na vyaḥ , na vīna ḥ pratyāhāraḥ 2.4.16 Masculine Singular upādāna m pratyākhyāna m 2.4.32 Neuter Singular nirākṛtiḥ , nirasana m , pratyādeśaḥ pravālam 3.3.212 Masculine Singular calaḥ , satṛṣṇaḥ prāvāraḥ 2.6.118 Masculine Singular uttarāsaṅgaḥ , bṛhatikā , saṃvyāna m , uttarīyam pravāraṇam 3.2.3 Neuter Singular kāmyadāna m praveṇī 2.8.43 Feminine Singular varṇaḥ , paristomaḥ , kuthaḥ , āstaraṇam pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī prāyaḥ 3.3.161 Masculine Singular bhavyam , guṇāśrayam prekṣā 3.3.232 Feminine Singular aprema , acikkaṇaḥ preritaḥ 3.1.86 Masculine Singular kṣiptaḥ , nuttaḥ , nunna ḥ , astaḥ , niṣṭhyūtaḥ , āviddhaḥ pṛśniparṇī Feminine Singular siṃhapucchī , kalaśiḥ , pṛthakparṇī , dhāvaniḥ , citraparṇī , guhā , aṅghriparṇikā , kroṣṭuvinnā pṛthag 2.4.2 Masculine Singular hiruk , nānā , vinā , antareṇa , ṛte pṛthukaḥ 3.3.3 Masculine Singular nāgaḥ , vardhakyaḥ pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , matsyaḥ , mīna ḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pūḥ Feminine Singular na garī , pattana m , puṭabhedana m , sthānīyam , nigamaḥ , purī pūjā 2.7.36 Feminine Singular na masyā , apacitiḥ , saparyā , arcā , arhaṇā pūjyaḥ 3.3.158 Masculine Singular yasyayojñātastatraśabdādikam puna rbhavaḥ 2.6.84 Masculine Singular kararuhaḥ , na khaḥ , na kharaḥ purā 3.3.261 Masculine Singular jijñāsā , anuna yaḥ , niṣedhaḥ , vākyālaṅkāraḥ puraḥ 3.3.191 Masculine Singular pradhāna m , siddhāntaḥ , sūtravāyaḥ , paricchadaḥ puram 3.3.191 Neuter Singular cāmaraḥdaṇḍaḥ , śayana m , āsana m purāṇaḥ 3.1.76 Masculine Singular purātana m , cirantana m , pratana m , pratna m puraskṛtaḥ 3.3.90 Masculine Singular abhidheyaḥ , rāḥ , vastu , prayojana m , nivṝttiḥ purastāt 3.3.254 Masculine Singular anuna yaḥ , āmantraṇam , praśna ḥ , avadhāraṇam , anujñā puruṣaḥ 2.6.1 Masculine Singular pañcajana ḥ , pūruṣaḥ , na raḥ , pumān pūrvaḥ 3.3.141 Masculine Singular arbhakaḥ , kukṣiḥ , bhrūṇaḥ puṣkaram 3.3.194 Neuter Singular aruṇaḥ , sitaḥ , pītaḥ rājādana m Masculine Singular sanna kadruḥ , dhanuṣpaṭaḥ , piyālaḥ rajaḥ 3.3.239 Neuter Singular kham , śrāvaṇaḥ rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajana ḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhāna ḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , na irṛtaḥ , nikaṣātmajaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣemaḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhana harī rakṣṇaḥ 03.04.2008 Feminine Singular trāṇaḥ raktam 3.3.86 Masculine Singular ana vadhiḥ raktotpalam 1.10.41 Neuter Singular kokana dam red lotus rāmaḥ 3.3.148 Masculine Singular ruk , stambaḥ , senā raṇaḥ 03.04.2008 Masculine Singular kvaṇaḥ rasāḥ Masculine Plural karuṇaḥ , adbhutaḥ , hāsyaḥ , bhayāna kaḥ , śṛṅgāraḥ , vībhatsaḥ , vīraḥ , raudraḥ one kind of acting,vigorous rasajñā 2.6.92 Feminine Singular rasanā , jihvā rathaḥ 2.8.51 Masculine Singular śatāṅgaḥ , syandana ḥ rathakuṭumbina ḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yantā , sūtaḥ , kṣattā , sārathiḥ , niyantā , savyeṣṭhaḥ , prājitā rathī 2.8.77 Masculine Singular rathina ḥ , rathikaḥ rathī 2.8.61 Masculine Singular syandanārohaḥ ratna m 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kana kam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcana m , jāmbūna dam ratna m 3.3.133 Neuter Singular ūna ḥ , garhyaḥ ravaṇaḥ 3.1.36 Masculine Singular śabdana ḥ revā 1.10.32 Feminine Singular na rmadā , somodbhavā , mekalakanyakā narmada(river) riṅgaṇam Neuter Singular skhalana m creeding or tumbling riṣṭam 3.3.42 Neuter Singular mūlam , lagna kacaḥ rītipuṣpam 2.9.104 Neuter Singular piñjaram , pītana m , tālam , ālam ṛjāvajihmaḥ 3.1.71 Masculine Singular praguṇaḥ , ajihmaḥ ṛjīṣam 2.9.33 Neuter Singular piṣṭapacana m ṛṇam 2.9.3 Neuter Singular paryudañcana m , uddhāraḥ romāñcaḥ Masculine Singular romaharṣaṇam horripilation ṛtuḥ 3.3.68 Masculine Singular śāstram , nidarśana m rugṇam 3.1.90 Masculine Singular bhugna m rūkṣaḥ 3.3.233 Masculine Singular rāgaḥ , dravaḥ , śṛṅgārādiḥ , viṣam , vīryam , guṇaḥ rūpyādhyakṣaḥ 2.8.7 Masculine Singular na iṣkikaḥ śabdaḥ 1.2.24 Masculine Singular nisvāna ḥ , nirghoṣaḥ , ravaḥ , nina daḥ , virāvaḥ , āravaḥ , nādaḥ , svāna ḥ , dhvāna ḥ , ninādaḥ , saṃrāvaḥ , nisvana ḥ , nirhrādaḥ , svana ḥ , dhvaniḥ , ārāvaḥ sound sacivaḥ 3.3.214 Masculine Singular puṣpam , garbhamocana m , utpādaḥ , phalam sādhīyaḥ 3.3.243 Neuter Singular ādāna m , mūlam , śāpaḥ , patnī , parijana ḥ sadhurandharaḥ 2.9.66 Masculine Singular ekadhurīṇaḥ , ekadhuraḥ sagdhiḥ 2.9.56 Feminine Singular sahabhojana m sahaḥ 3.3.240 Neuter Singular nimna gārayaḥ , indriyam sahasradraṃṣṭraḥ Masculine Singular pāṭhīna ḥ sheat fish (one kind of fish) sāhasrakārīṣam 2.4.42 Neuter Singular kroṣṭā , varuṇaḥ sahiṣṇuḥ 3.1.30 Masculine Singular kṣamitā , kṣamī , sahana ḥ , kṣantā , titikṣuḥ śailūṣaḥ 2.10.12 Masculine Singular śailālī , jāyājīvaḥ , kṛśāśvī , bharataḥ , na ṭaḥ sainikaḥ 2.8.62 Masculine Singular senārakṣaḥ sajjanā 2.8.42 Feminine Singular kalpanā sajjana ḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulīna ḥ sajjana m 2.8.33 Neuter Singular uparakṣaṇam sākalyavacana m 3.2.2 Neuter Singular parāyaṇam śakaṭaḥ 2.8.52 Masculine Singular ana ḥ sakhyam 2.8.12 Neuter Singular sāptapadīna m śaktiḥ 3.3.73 Feminine Singular dāna m , avasāna m sālaḥ 2.2.44 Masculine Singular sasyasaṃvaraḥ , sarjaḥ , kārṣyaḥ , aśvakarṇakaḥ samādhiḥ 3.3.105 Masculine Singular caraḥ , prārthana m samagram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsna m , sarvam , anūna kam , sakalam , nikhilam , aśeṣam , samam , akhaṇḍam , niḥśeṣam , samastam , viśvam samajyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthāna m , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat samālambhaḥ 2.4.27 Masculine Singular vilepana m samāṃsabhīnā 2.9.73 Feminine Singular āpīna m samāna : 3.3.134 Masculine Singular saṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ samarthana m 2.8.25 Neuter Singular saṃpradhāraṇā samastulyaḥ 2.10.37 Neuter Singular samāna ḥ , samaḥ , tulyaḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyomakeśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , mahāna ṭaḥ , maheśvaraḥ , īśāna ḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , mahādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīmaḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāmadevaḥ , trilocana ḥ , dhūrjaṭiḥ , smaraharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃgaraḥ 3.3.174 Masculine Singular tūryam , ravaḥ , gajendrāṇāṃgarjitam saṃkalpaḥ Masculine Singular praṇidhāna m , avadhāna m , samādhāna m determination saṃkṣepaṇam 2.4.21 Neuter Singular samasana m śampā 1.3.9 Feminine Singular cañcalā , taḍit , hrādinī , vidyut , kṣaṇaprabhā , śatahradā , capalā , saudāminī , airāvatī lighting sampradāyaḥ 03.04.2007 Masculine Singular āmnāyaḥ sāṃśayikaḥ 3.1.3 Masculine Singular saṃśayāpanna māna saḥ samudraḥ 1.10.1 Masculine Singular sāgaraḥ , udadhiḥ , pārāvāraḥ , apāṃpatiḥ , ratnākaraḥ , sarasvān , udanvān , akūpāraḥ , yādaḥpatiḥ , arṇavaḥ , sindhuḥ , saritpatiḥ , abdhiḥ , jalanidhiḥ the sea or ocean samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , sandohaḥ , stomaḥ , vrātaḥ , sañcayaḥ , samavāyaḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam saṃvāhana m 2.4.22 Neuter Singular mardana m saṃvarttikā Feminine Singular na vadalama new leaf of lotus saṃvatsaraḥ Masculine Singular samāḥ , vatsaraḥ , abdaḥ , hāyana ḥ , śarat a year samvedaḥ 03.04.2006 Masculine Singular vedanā saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayana m , mārgaṇam saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñāna m , abhyupagamaḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyamaḥ agreement saṅkīrṇam 3.1.84 Masculine Singular saṅkulam , ākīrṇam sannidhiḥ 2.4.23 Masculine Singular saṃnikarṣaṇam sanniveśaḥ Masculine Singular nikarṣaṇaḥ santāpitaḥ 3.1.103 Masculine Singular dūna m , santaptaḥ , dhūpitam , dhūpāyitam santatiḥ 2.7.1 Feminine Singular vaṃśaḥ , gotram , anvavāyaḥ , jana na m , santāna ḥ , kulam , abhijana ḥ , anvayaḥ sapiṇḍaḥ 2.6.33 Masculine Singular sanābhiḥ sapītiḥ 2.9.56 Feminine Singular tulyapāna m saptalā Feminine Singular vimalā , sātalā , bhūriphenā , carmakaṣā saptalā Feminine Singular na vamālikā śarābhyāsaḥ 2.8.87 Masculine Singular upāsana m śarad 3.3.100 Feminine Singular komalaḥ , atīkṣṇaḥ saraḥ 3.3.235 Masculine Singular prārthanā , autsukyam sarakaḥ 2.10.43 Masculine Singular anutarṣaṇam sarasvataḥ 3.3.64 Masculine Singular pāṇiḥ , na kṣatraḥ śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhana na m , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasana ḥ , kumbhīna saḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , panna gaḥ , pavanāśana ḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihāna ḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgamaḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvābhisāraḥ 2.8.96 Masculine Singular sarvaughaḥ , sarvasaṃna hana m sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghana ḥ , advayavādī , jina ḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sarvānnīna ḥ 3.1.20 Masculine Singular sarvānna bhojī śārvaram 3.3.196 Neuter Singular anākulaḥ śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tamasvinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śaśādana ḥ 2.5.16 Masculine Singular patrī , śyena ḥ sāsnā 2.9.64 Feminine Singular na stitaḥ śaṣpam Neuter Singular bālatṛṇam śastram 2.8.84 Neuter Singular astram , āyudham , praharaṇam śāstram 3.3.187 Neuter Singular nāma śastram 3.3.187 Neuter Singular ācchādana m , yajñaḥ , sadādāna m , vana m śāśvataḥ 3.1.71 Masculine Singular sanātana ḥ , dhruvaḥ , nityaḥ , sadātana ḥ śatamūlī Feminine Singular śatāvarī , ṛṣyaproktā , abhīruḥ , nārāyaṇī , varī , bahusutā , aheruḥ , abhīrupatrī , indīvarī satatam 1.1.66 Neuter Singular ana varatam , aśrāntam , ajasram , santatam , aviratam , aniśam , nityam , anāratam eternal or continually satram 3.3.189 Neuter Singular svarṇaḥ śatruḥ 2.8.10 Masculine Singular ārātiḥ , śātravaḥ , ahitaḥ , durhṛd , sapatna ḥ , paraḥ , dasyuḥ , vipakṣaḥ , dveṣaṇaḥ , vairī , pratyarthī , abhighātī , amitraḥ , dviṭ , dviṣan , ripuḥ saudhaḥ Masculine Singular rājasadana m sauhityam 2.9.57 Neuter Singular tarpaṇam , tṛptiḥ sauriḥ Masculine Singular śana iścaraḥ saturn śavam 2.8.119 Masculine Singular kūṇapaḥ sāyakaḥ 3.3.2 Masculine Singular utsaṅgaḥ , cihna ḥ śayitaḥ 3.1.32 Masculine Singular nidrāṇaḥ śayyā 1.2.138 Feminine Singular śayanīyam , śayana m senā 2.8.79 Feminine Singular sainyam , camūḥ , vāhinī , anīkam , balam , anīkanī , dhvajinī , cakram , varūthinī , pṛtanā śeṣaḥ Masculine Singular ana ntaḥ snake sevana m 03.04.2005 Neuter Singular sīvana m , syūtiḥ śibikā 2.8.53 Feminine Singular yāpyayāna m siddhaḥ 3.1.100 Masculine Singular niṣpanna ḥ , nirvṛtaḥ śīghram 1.1.65 Neuter Singular avilambitam , satvaram , kṣipram , tūrṇam , drutam , laghu , āśu , capalam , aram , tvaritam swiftly śilājatuḥ 2.9.105 Neuter Singular prāṇaḥ , piṇḍaḥ , goparasaḥ , bolaḥ śīlam 3.3.209 Neuter Singular aurvāna laḥ siṃhaḥ 2.5.1 Masculine Singular mṛgadviṭ , puṇḍarīkaḥ , mṛgaripuḥ , kesarī , mṛgendraḥ , citrakāyaḥ , mṛgāśana ḥ , kaṇṭhīravaḥ , haryakṣaḥ , pañcana khaḥ , mṛgadṛṣṭiḥ , hariḥ , pañcāsyaḥ sindhuḥ 3.3.108 Masculine Singular maryādā , pratijñā sindūram 2.9.106 Neuter Singular vapram , nāgam , yogeṣṭam śiñjitam 1.2.25 Neuter Singular nikvāṇaḥ , nikvaṇaḥ , kvāṇaḥ , kvaṇaḥ , kvaṇana m the tinkling of ornaments śirīṣaḥ 2.2.63 Masculine Singular kapītana ḥ , maṇḍilaḥ śiśna ḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehana m śiśvidāna ḥ 3.1.44 Masculine Singular akṛṣṇakarmā śitiḥ 3.3.89 Masculine Singular vṛddhimān , prodyataḥ , utpanna ḥ śleṣmalaḥ 2.6.61 Masculine Singular śleṣmaṇaḥ , kaphī ślokaḥ 3.3.2 Masculine Singular paṭaham , āna kaḥ śmaśāna m 2.8.119 Neuter Singular pitṛvana m śobhāñjana ḥ Masculine Singular tīkṣṇagandhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ sokapātram 1.10.13 Neuter Singular secana m a bucket spaṣṭam 3.1.80 Masculine Singular pravyaktam , ulbaṇam , sphuṭam sphaṭā Feminine Singular phaṇā the expanded head of a snake sphulliṅgaḥ Masculine Singular agnikaṇaḥ a spark of fire sphuraṇam 3.4.10 Neuter Singular sphuraṇā srastam 3.1.104 Masculine Singular panna m , cyutam , galitam , dhvastam , bhraṣṭam , skanna m sravaḥ 3.4.9 Masculine Singular sna vaḥ śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , na bhāḥshraavanah śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattamaḥ , atiśobhana ḥ , śreyān śrīparṇam 3.3.59 Neuter Singular vāntānna m , unna yaḥ sṛṣṭam 3.3.45 Masculine Singular antaḥ , niṣpattiḥ , nāśaḥ śrutiḥ Feminine Singular vedaḥ , āmnāyaḥ , trayī veda stambaghna ḥ 2.4.35 Masculine Singular stambaghana ḥ stambhaḥ 3.3.142 Masculine Singular karakaḥ , mahārajana m stana ṃdhayī 2.6.41 Masculine Singular uttāna śayā , ḍimbhā , stana pā sthāna m 3.3.124 Neuter Singular dāna m , nyāsārpaṇam , vairaśuddhiḥ sthaviraḥ 2.6.42 Masculine Singular jīna ḥ , jīrṇaḥ , jaran , pravayāḥ , vṛddhaḥ sthitiḥ 2.8.26 Feminine Singular saṃsthā , maryādā , dhāraṇā sthitiḥ 2.4.21 Feminine Singular āsanā , āsyā sthūlam 3.3.212 Masculine Singular vana m , araṇyavahniḥ sthūlapīvaraḥ 3.1.60 Neuter Singular pīna m , pīva , pīvaram strī 2.6.2 Feminine Singular sīmantinī , abalā , mahilā , pratīpadarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā śubhacchā 2.9.77 Masculine Singular uraṇaḥ , ūrṇāyuḥ , meṣaḥ , vṛṣṇiḥ , eḍakaḥ , uramraḥ śūdraḥ 2.10.1 Masculine Singular avaravarṇaḥ , vṛṣalaḥ , jaghanyajaḥ śuklaḥ 1.5.12 Masculine Singular dhavalaḥ , sitaḥ , śyetaḥ , śuciḥ , valakṣaḥ , avadātaḥ , viśadaḥ , śubhraḥ , arjuna ḥ , gauraḥ , pāṇḍaraḥ , śvetaḥ white śukraḥ Masculine Singular bhārgavaḥ , kaviḥ , daityaguruḥ , kāvyaḥ , uśanāḥ venus śuktaḥ 3.3.89 Masculine Singular jātaḥ , utpanna ḥ , pravṛddhaḥ śuktiḥ Feminine Singular na kham , śaṅkhaḥ , khuraḥ , koladalam śulvaḥ 2.10.27 Neuter Singular rajjuḥ , baṭī , guṇaḥ , varāṭakam sumana saḥ Feminine Plural puṣpam , prasūna m , kusumam sūnā 3.3.120 Feminine Singular javana m , āpyāyana m , pratīvāpaḥ śuṇḍāpāna m 2.10.41 Masculine Singular pāna m , madsthāna m sundaram 3.1.53 Masculine Singular mañju , manoramam , sādhu , ruciram , manojñam , kāntam , suṣamam , mañjulam , rucyam , śobhana m , cāru śuṇḍī 2.9.38 Feminine Singular mahauṣadham , viśvam , nāgaram , viśvabheṣajam supralāpaḥ 1.6.17 Masculine Singular suvacana m speaking well surā 2.10.39 Feminine Singular varuṇātmajā , halipriyā , madyam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , gandhokṣamā , hālā , madirā , irā surabhiḥ Masculine Singular ghrāṇatarpaṇaḥ , iṣṭagandhaḥ , sugandhiḥ fragrant sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotana ḥ , lokabāndhavaḥ , aryamā , dhāmanidhiḥ , divākaraḥ , braghna ḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocana ḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karmasākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartana ḥ , mihiraḥ , dyumaṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapana ḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dina maṇiḥ , ina ḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun sūrmī 2.10.35 Neuter Singular sthūṇā , ayaḥpratimā sūryasūtaḥ Masculine Singular aruṇaḥ , anūruḥ , kāśyapiḥ , garuḍāgrajaḥ the dawn śuṣirā Feminine Singular vidrumalatā , kapotāṅghriḥ , na ṭī , na lī śuśrūṣā 2.7.37 Feminine Singular varivasyā , paricaryā , upāsanā sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , samaraḥ , nṛtyasthāna m sūtimāsaḥ 2.6.39 Masculine Singular vaijana na ḥ svaḥ 1.1.6 Masculine Singular dyauḥ , svarga: , dyauḥ , nākaḥ , triviṣṭapam , tridivaḥ , tridaśālayaḥ , suralokaḥ heaven svāhā 2.7.23 Feminine Singular hutabhukpriyā , agnāyī śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣemam , bhavikam , maṅgalam happy, well,or right svam 3.3.219 Masculine Singular ṣaṇḍhaḥ , na puṃsakam svāmī 3.1.8 Masculine Singular prabhuḥ , adhibhūḥ , īśvaraḥ , adhipaḥ , netā , īśitā , parivṛḍhaḥ , nāyakaḥ , patiḥ svarṇakāraḥ 2.10.8 Masculine Singular nāḍindhamaḥ , kalādaḥ , rūkmakārakaḥ svaruḥ 3.3.175 Masculine Singular viṭapī , darbhamuṣṭiḥ , pīṭhādyamāsana m svarvaidyau Masculine Dual nāsatyau , aśvina u , dasrau , āśvineyau , aśvinīsutau ashvin śvasana ḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavana ḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , na bhasvān , pavamāna ḥ , sparśana ḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjana ḥ air or wind śvetam 3.3.86 Masculine Singular baddhaḥ , arjuna ḥ śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , mahilāhvayā , gandhaphalī , phalinī śyāmā 3.3.151 Neuter Singular kutsitaḥ , nyūna ḥ syanna m 3.1.92 Masculine Singular snutam , rīṇam , srutam takṣakaḥ 3.3.4 Masculine Singular kariṇaḥpucchamūlopāntam , ulūkaḥ talam 3.3.210 Masculine Singular nirṇītam , ekaḥ , kṛtsna m talpam 3.3.138 Neuter Singular kūrmī , vīṇābhedaḥ tāmbūlavallī Feminine Singular tāmbūlī , nāgavallī tamonud 3.3.96 Masculine Singular vyañjana m tāmrakam 2.9.98 Neuter Singular aśmasāraḥ , śastrakam , tīkṣṇam , piṇḍam , kālāyasam , ayaḥ tāṇḍavam 1.7.9 Masculine Singular nāṭyam , lāsyam , nṛtyam , na rtana m , na ṭana mdancing(particularly, the frantic or violent dance of shiva) ṭaṅkaḥ 2.10.34 Masculine Singular pāṣāṇadāraṇaḥ tāntrikaḥ 2.8.13 Masculine Singular jñātasiddhāntaḥ tanuḥ 3.3.120 Feminine Singular utsāhana m , hiṃsā , sūcana m tarakṣuḥ 2.5.2 Masculine Singular mṛgādana ḥ tarpaṇam 3.2.4 Neuter Singular prīṇana m , avana m tāruṇyam 2.6.40 Neuter Singular yauvana m tātaḥ 2.6.28 Masculine Singular jana kaḥ , pitā tauryatrikam 1.7.10 Neuter Singular nāṭyam symphony ( dancing, singing instrumental toghether) tigmam Neuter Singular tīkṣṇam , kharam sultry vapour tilaparṇī 1.2.133 Feminine Singular rañjana m , raktacandana m , kucandana m , patrāṅgam tilyam 2.9.7 Masculine Singular tailīna m tiniśaḥ 2.4.26 Masculine Singular nemiḥ , rathadruḥ , atimuktakaḥ , vañjulaḥ , citrakṛt , syandana ḥ tīrtham 3.3.93 Neuter Singular sānuḥ , māna m trasaraḥ 2.4.24 Masculine Singular sūtraveṣṭana m trātam 3.1.105 Masculine Singular guptam , trāṇam , rakṣitam , avitam , gopāyitam tṛṇam Neuter Singular arjuna m tṛṣṇā 3.3.57 Feminine Singular balam , dhana m tu 3.3.250 Masculine Singular puna ḥ , saha tūbaraḥ 3.3.173 Masculine Singular pratijñā , ājiḥ , saṃvit , āpat tumulam 2.8.108 Neuter Singular raṇasaṃkulam tuṇḍilaḥ 2.6.61 Masculine Singular vṛddhanābhiḥ , tuṇḍibhiḥ tūṇī 2.8.90 Feminine Singular upāsaṅgaḥ , tūṇīraḥ , niṣaṅgaḥ , iṣudhiḥ , tūṇaḥ tunna ḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , na ndivṛkṣaḥ , kuberakaḥ turuṣkaḥ 1.2.129 Masculine Singular piṇḍakaḥ , sihlaḥ , yāvana ḥ tvaṣṭā 3.3.41 Masculine Singular śailaśṛṅgam , anṛtam , niścalaḥ , ayoghana m , kaitavaḥ , māyā , sīrāṅgam , rāśiḥ , yantraḥ tyāgaḥ 2.7.31 Masculine Singular aṃhatiḥ , prādeśana m , vitaraṇam , utsarjana m , apavarjana m , pratipādana m , viśrāṇana m , dāna m , nirvapaṇam , sparśana m , visarjana m , vihāyitam tyaktam 3.1.108 Masculine Singular vidhutam , samujjhitam , dhūtam , utsṛṣṭam , hīna m uccairdhuṣṭam 1.6.13 Neuter Singular ghoṣaṇā making a loud noise ucchratāḥ 3.1.69 Masculine Singular uccaḥ , prāṃśuḥ , unna taḥ , udagraḥ , tuṅgaḥ udajaḥ 2.4.39 Masculine Singular paśupreraṇam udumbaraḥ Masculine Singular jantuphalaḥ , yajñāṅgaḥ , hemadugdhaḥ udyamaḥ 3.4.11 Neuter Singular guraṇam udyāna m 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādana m , nirvartana m ukṣā 2.9.60 Masculine Singular saurabheyaḥ , balīvardaḥ , gauḥ , ṛṣabhaḥ , vṛṣabhaḥ , vṝṣaḥ , ana ḍvān , bhadraḥ ulūkaḥ 2.5.16 Masculine Singular pecakaḥ , divāndhaḥ , kauśikaḥ , ghūkaḥ , divābhītaḥ , vāyasārātiḥ , niśāṭana ḥ umā 1.1.44 Feminine Singular kātyāyanī , haimavatī , bhavānī , sarvamaṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , mena kātmajā , carmamuṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karmamoṭī , carcikā bhavaani unduruḥ 2.2.13 Masculine Singular ākhuḥ , adhogantā , khana kaḥ , vṛkaḥ , puṃdhvajaḥ , mūṣakaḥ , unduraḥ unmattaḥ Masculine Singular kana kāhvayaḥ , mātulaḥ , madana ḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ unna yaḥ 3.4.12 Masculine Singular unnāyaḥ upadhāna m 1.2.138 Neuter Singular upadhāna m upahāraḥ 2.8.28 Masculine Singular upadā , upāyana m , upagrāhyam upanāhaḥ 1.7.7 Masculine Singular nibandhana m the tie upasparśaḥ 2.7.38 Masculine Singular ācamana m ūrī 3.3.262 Masculine Singular nāma , prākāśyam ūrīkṛtam 3.1.110 Masculine Singular upaśrutam , viditam , āśrutam , samāhitam , saṅgīrṇam , aṅgīkṛtam , upagatam , saṃśrutam , pratijñātam , urarīkṛtam uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāmajjakam , sevyam , avadāham , jalāśayam , na ladam uta 3.3.251 Masculine Singular prakāśaḥ , ādiḥ , samāptiḥ , hetuḥ , prakaraṇam utsādana m 2.6.122 Neuter Singular udvartana m utsaḥ Masculine Singular prasravaṇam utsavaḥ 3.3.217 Masculine Singular jñātiḥ , ātmā utsedhaḥ 3.3.103 Masculine Singular samarthana m , nīvākaḥ , niyamaḥ uttemana m 2.9.45 Neuter Singular niṣṭhāna m utthitaḥ 3.3.91 Masculine Singular kṣīṇarāgaḥ , vṛddhaḥ vādyaprabhedāḥ Masculine Plural paṇavaḥ , ḍamaruḥ , maḍḍuḥ , ḍiṇḍimaḥ , jharjharaḥ , mardavaḥ a sort of small drum shaped like an hour-glass and generally used by kaapaalikas vāhana m 2.8.59 Neuter Singular dhoraṇam , yāna m , yugyam , pattram valajā 3.3.37 Masculine Singular ātmā , pravīṇaḥ vāmalūraḥ 2.1.14 Masculine Singular nākuḥ , valmīkam vaṃśaḥ Masculine Singular tejana ḥ , yavaphalaḥ , tvacisāraḥ , maskaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vāṇijyam 2.9.80 Neuter Singular vasna ḥ , avakrayaḥ vanitā 3.3.80 Feminine Singular vṛttiḥ , jana śrutiḥ vanīyakaḥ 3.1.48 Masculine Singular yācakaḥ , arthī , yācāna kaḥ , mārgaṇaḥ varaḥ 3.3.181 Masculine Singular yāpana m , gatiḥ varaṇaḥ Masculine Singular setuḥ , tiktaśākaḥ , kumārakaḥ , varuṇaḥ varāṅgam 3.3.31 Neuter Singular duḥkham , vyasana m , aṅghaḥ vārāṅgarūpopetaḥ 3.1.11 Masculine Singular siṃhahana na ḥ vardhana m 03.04.2007 Neuter Singular chedana m varīyān 3.3.243 Masculine Singular nāgadantakam , dvāram , āpīḍam , kvātharasaḥ varṇaḥ 3.3.54 Masculine Singular grāmādhipaḥ , nāpitaḥ , śreṣṭhaḥ vārṣikam Neuter Singular trāyamāṇā , trāyantī , balabhadrikā varṣma 3.3.130 Neuter Singular sādhana m , avāptiḥ , toṣaṇam vartiṣṇuḥ 3.1.28 Masculine Singular vartāna ḥ vaśā 3.3.225 Feminine Singular divyaḥ , kuḍmalaḥ , khaḍgapidhāna m , arthaughaḥ vaśakriyā 3.2.4 Feminine Singular saṃvana na m vasna sā 2.6.66 Feminine Singular snāyuḥ vāṣpam 3.3.137 Neuter Singular budhaḥ , manojñaḥ vatsādanī Feminine Singular jīvantikā , somavallī , chinna ruhā , viśalyā , guḍūcī , madhuparṇī , tantrikā , amṛtā vegī 2.8.74 Masculine Singular tvaritaḥ , prajavī , javana ḥ , javaḥ , tarasvī vellam Neuter Singular citrataṇḍulā , taṇḍulaḥ , kṛmighna ḥ , viḍaṅgam , amoghā velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharmapattana m , marīcam , kolakam veśaḥ Masculine Singular veśyājana samāśrayaḥ vibhāvasuḥ 3.3.234 Masculine Singular dhana m , devabhedaḥ , ana laḥ , raśmiḥ , ratna m vibhramaḥ 3.3.149 Masculine Singular harit , kṛṣṇaḥ vicāritaḥ 3.1.99 Masculine Singular vinna ḥ , vittaḥ vidheyaḥ 3.1.23 Masculine Singular vina yagrāhī , vacanesthitaḥ , āśravaḥ vidhūna na m 3.2.4 Neuter Singular vidhuvana m vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , manīṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vigraḥ 2.6.46 Masculine Singular gatanāsikaḥ vijana ḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , channa ḥ , niḥśalākaḥ vīkāśaḥ 3.3.223 Masculine Singular ekavidhā , avasthāna m vilambhaḥ 2.4.28 Masculine Singular atisarjana m vilāpaḥ 1.6.16 Masculine Singular parivedana m lamentation vimarśaḥ Masculine Singular bhāvanā , vāsanā reasoning vināśaḥ 2.4.22 Masculine Singular adarśana m vināyakaḥ Masculine Singular gaṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vighna rājaḥ , gajāna na ḥ , dvaimāturaḥ ganesh vipaṇaḥ 2.9.84 Masculine Singular druvyam , pāyyam , māna m vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhmaṇaḥ , dvijātiḥ , agrajanmā , bhūdevaḥ vipraśnikā 2.6.20 Feminine Singular īkṣaṇikā , daivajñā vīrahā 2.7.57 Masculine Singular na ṣṭāgniḥ virocana ḥ 3.3.115 Masculine Singular mūrtaḥ , nirantaraḥ , meghaḥ , mūrtiguṇaḥ viśālatā 2.6.115 Feminine Singular pariṇāhaḥ viśalyā Feminine Singular agniśikhā , ana ntā , phalinī , śakrapuṣpī viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , madhyebhabandhana m viṣam 3.3.231 Neuter Singular sevā , arthanā , bhṛtiḥ viṣāṇam 3.3.61 Masculine Singular na daḥ , arṇavaḥ viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdana ḥ , cakrapāṇiḥ , madhuripuḥ , devakīna ndana ḥ , puruṣottamaḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , muramardana ḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksena ḥ , indrāvarajaḥ , padmanābhaḥ , trivikramaḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchana ḥ , na rakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vana mālī(45) vishnu, the god viśvā Feminine Singular upaviṣā , aruṇā , śṛṅgī , viṣā , mahauṣadham , prativiṣā , ativiṣā vitāna m 3.3.120 Masculine Singular avayavaḥ , lāñchana m , śmaśru , niṣṭhāna m viṭapaḥ 3.3.138 Masculine Singular divyagāyana ḥ , antarābhavasattvaḥ vīthī 3.3.94 Feminine Singular ājñā , nindā vitunna m Neuter Singular suniṣaṇṇakam vivadhaḥ 3.3.103 Masculine Singular doṣotpādaḥ , prakṛtyādivina śvaraḥ(vyākaraṇe) , mukhyānuyāyīśiśuḥ , prakṛtasyānuvartana m vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāmaḥ , pāṇipīḍana m , upayamaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjana ḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīna ḥ , nīcaḥ vividhaḥ 3.1.93 Masculine Singular bahuvidhaḥ , nānārūpaḥ , pṛthagvidhaḥ vrajaḥ 3.3.36 Masculine Singular samakṣmāṃśaḥ , raṇaḥ vrātyaḥ 2.7.58 Masculine Singular saṃskārahīna ḥ vṛjina m 3.3.116 Masculine Singular arthādidarpaḥ , ajñāna m , praṇayaḥ , hiṃsā vṛntam Neuter Singular prasavabandhana m vṛṣākapāyī 3.3.164 Feminine Singular kriyā , devatā , dhanādibhiḥbhedyaḥ vṛṣākṛpī 3.3.137 Masculine Singular budhaḥ , manojñaḥ vṛścikaḥ 2.2.15 Masculine Singular aliḥ , druṇaḥ vṛtraḥ 3.3.172 Masculine Singular svarṇaḥ vṛttiḥ 3.3.79 Feminine Singular dhairyaḥ , dhāraṇam vyāḍaḥ 3.3.48 Masculine Singular ninditaḥ , vargaḥ , avasaraḥ , vāri , daṇḍaḥ , bāṇaḥ vyāḍāyudham Neuter Singular cakrakārakam , vyāghrana kham , karajam vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahastakaḥ , varddhamāna ḥ , cañcuḥ , erubūkaḥ , maṇḍaḥ , citrakaḥ , eraṇḍaḥ vyagraḥ 3.3.198 Masculine Singular kaṭhina ḥ , nirdayaḥ vyāhāraḥ Masculine Singular vacaḥ , uktiḥ , lapitam , bhāṣitam , vacana m speech vyalīkam 3,.3.12 Neuter Singular śalalaḥ , aina saḥ , dambhaḥ vyañjakaḥ Masculine Singular abhina yaḥ gesture vyāpādaḥ Masculine Singular drohacintana m malice vyastaḥ 3.1.71 Masculine Singular apraguṇaḥ , ākulaḥ vyomayāna m 1.1.49 Neuter Singular vimāna m the car of indra vyūḍhaḥ 3.3.51 Masculine Singular dyūtāsiṣuutsṛṣṭam , bhṛtiḥ , mūlyam , dhana m vyutthāna m 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ yāñcā 03.04.2006 Neuter Singular bhikṣā , arthanā , ardanā yāñcā 2.7.35 Feminine Singular abhiśastiḥ , yācanā , arthanā yantā 3.3.66 Masculine Singular pārthivaḥ , tana yaḥ yaśaḥ Neuter Singular kīrtiḥ , samajñā fame yāsaḥ Masculine Singular durālabhā , kacchurā , dhanvayāsaḥ , samudrāntā , rodanī , duḥsparśaḥ , ana ntā , kunāśakaḥ , yavāsaḥ yātrā 3.3.183 Feminine Singular saraghā , kaṇṭakārikā , krūraḥ , vyaṅgā , adhana ḥ , na ṭī , alpaḥ , veśyā yātrā 2.8.97 Feminine Singular gamana m , gamaḥ , vrajyā , abhiniryāṇam , prasthāna m yautakam 2.8.29 Neuter Singular sudāyaḥ , haraṇam yāvāgū 2.9.50 Feminine Singular śrāṇā , vilepī , taralā , uṣṇikā yāvat 3.3.254 Masculine Singular praśna ḥ , śaṅkā , saṃbhāvanā , garhā , samuccayaḥ yogaḥ 3.3.27 Masculine Singular yānādyaṅgam yuddham 2.8.107 Neuter Singular āyodhana m , pravidāraṇam , saṃkhyam , samaraḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāmaḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāmardaḥ , āhavaḥ , samitiḥ , yut , pradhana m , āskandana m , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ yugam 3.3.29 Neuter Singular yatna ḥ , arkaḥ , śrīḥ , kīrtiḥ , kāmaḥ , māhātmyam , vīryam yuvā 2.6.42 Masculine Singular vayasthaḥ , taruṇaḥ gaṇadevatāḥ 1.1.10 Masculine Plural divinity,coming from aadityas devayona yaḥ 1.1.11 Feminine Plural demigods sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghana ḥ , advayavādī , jina ḥ , bhagavān , dharmarājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , samantabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha madana ḥ 1.1.25-26 Masculine Singular brahmasūḥ , māraḥ , kandarpaḥ , kāmaḥ , sambarāriḥ , ana nyajaḥ , makaradhvajaḥ , viśvaketuḥ , pradyumna ḥ , darpakaḥ , pañcaśaraḥ , mana sijaḥ , puṣpadhanvā , ātmabhūḥ , manmathaḥ , mīna ketana ḥ , ana ṅgaḥ , smaraḥ , kusumeṣuḥ , ratipatiḥ kamadeva sudarśana ḥ Masculine Singular disc of krishna pinākaḥ 1.1.38 Masculine Singular ajagavam bow of shiva vināyakaḥ Masculine Singular gaṇādhipaḥ , ekadantaḥ , herambaḥ , lambodaraḥ , vighna rājaḥ , gajāna na ḥ , dvaimāturaḥ ganesh vyomayāna m 1.1.49 Neuter Singular vimāna m the car of indra sana tkumāraḥ 1.1.56 Masculine Singular vaidhātraḥ son of bramha, the oldest progenitor of mankind śvasana ḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavana ḥ , mātariśvā , gandhavahaḥ , āśugaḥ , marut , na bhasvān , pavamāna ḥ , sparśana ḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjana ḥ air or wind durdina m Neuter Singular a cloudy day citraśikhaṇḍina ḥ Masculine Plural saptarṣayaḥ ursa major lagna m Neuter Singular signs of the zodiac kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , mayūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , marīciḥ ray koṣṇam Neuter Singular kavoṣṇam , mandoṣṇam , kaduṣṇam warmth mṛgatṛṣṇā 1.3.35 Feminine Singular marīcikā mirage dināntaḥ Masculine Singular sāyaḥ evening gaṇarātram Neuter Singular a multitude of nights paurṇamāsī Feminine Singular pūrṇimā day of full moon kṣaṇaḥ Masculine Singular minutes ayana m Neuter Singular a year phālguna ḥ Masculine Singular tapasyaḥ , phālgunikaḥ phalguna śrāvaṇaḥ Masculine Singular śrāvaṇikaḥ , na bhāḥshraavanah āśvina ḥ Masculine Singular āśvayujaḥ , iṣaḥ aashvinah nidāna m Neuter Singular primary cause kṣetrajñaḥ Masculine Singular ātmā , puruṣaḥ the soul pradhāna m 1.4.29 Neuter Singular prakṛtiḥ natur guṇāḥ 1.4.30 Masculine Plural quality of nature nirṇayaḥ 1.5.3 Masculine Singular niścayaḥ decision jñāna m Neuter Singular knowledge vijñāna m Neuter Singular knowledge of arts ajñāna m Neuter Singular avidyā , ahammatiḥ ignorance lavaṇaḥ Masculine Singular salt hariṇaḥ Masculine Singular pāṇḍuraḥ , pāṇḍuḥ yellowish kṛṣṇaḥ Masculine Singular śyāmaḥ , kālaḥ , śyāmalaḥ , mecakaḥ , nīlaḥ , asitaḥ black or dark blue śoṇaḥ Masculine Singular crimson aruṇaḥ Masculine Singular dark red purāṇam Feminine Singular tale of the past/ name of the certain well known sacred text śapana m Neuter Singular śapathaḥ an oath praśna ḥ Masculine Singular anuyogaḥ , pṛcchā a question mithyābhiśaṃsana m Neuter Singular abhiśāpaḥ a false acqusition praṇādaḥ 1.6.11 Masculine Singular an affectinate speech avarṇaḥ Masculine Singular ākṣepaḥ , garhaṇam , jugupsā , parīvādaḥ , nindā , upakrośaḥ , nirvādaḥ , kutsā , apavādaḥ censure, blame, or contempt bhartsana m Neuter Singular apakāragīḥ reproach paribhāṣaṇam Neuter Singular disparagement ākṣāraṇā 1.6.15 Feminine Singular an imputation of adultery ābhāṣaṇam Neuter Singular ālāpaḥ addressing luptavarṇapadam Masculine Singular grastam spoken fast ana kṣaram Masculine Singular avācyam unfit to be uttered solluṇaṭhana m Masculine Singular sotprāsam talkin jest vīṇā Feminine Singular vipañcakī , vallakī a lute āna ddham Neuter Singular a drum or tympan ghana m 1.7.4 Neuter Singular a wind instrument āna kaḥ Masculine Singular paṭahaḥ a large kettle drum koṇaḥ 1.7.6 Masculine Singular the bow of a lute vīṇādaṇḍaḥ Masculine Singular pravālaḥ the neck of a lute upanāhaḥ 1.7.7 Masculine Singular nibandhana m the tie utsāhavardhana ḥ Masculine Singular vīraḥ heroism māna ḥ Masculine Singular cittasamunna tiḥ anger or indignation excited by jealousy (esp. in women) anādaraḥ 1.7.22 Neuter Singular paribhāvaḥ , asūrkṣaṇam , tiraskriyā , rīḍhā , avamāna nā , avajñā , paribhavaḥ , avahelana m disrespect riṅgaṇam Neuter Singular skhalana m creeding or tumbling kṣaṇaḥ 1.7.38 Masculine Singular utsavaḥ , uddharṣaḥ , mahaḥ , uddhavaḥ a festival adhobhuvana m Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival gona saḥ 1.8.4 Masculine Singular tilitsaḥ the king of snakes māludhāna ḥ Masculine Singular mātulāhiḥ a variegated serpent kāraṇā Feminine Singular yātanā , tīvravedanā agony pulina m Neuter Singular one formed by alluvion karṇadhāraḥ Masculine Singular nāvikaḥ the pilot or helmsman ardhanāvam Neuter Singular the boat's half prasanna ḥ Masculine Singular acchaḥ clear transperant water nimna m Masculine Singular gabhīram , gambhīram deep uttāna m Masculine Singular shallow ānāyaḥ Masculine Singular jālam a net śaṇasūtram Neuter Singular pavitrakam packthread potādhāna m Neuter Singular small fry durnāmā Feminine Singular dīrghakośikā a cockle vīnāhaḥ Masculine Singular the cover or facing of a well śoṇaḥ Masculine Singular hiraṇyabāhuḥ shona(river) mṛṇālaḥ Masculine Singular bisam the fibers in stalk of lotus gauṣṭhīna m 2.1.13 Neuter Singular ayana m 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ śākhāna garam 2.2.1 Neuter Singular āpaṇaḥ Feminine Singular niṣadyā prācīna m 2.2.3 Neuter Singular sañjavana m Neuter Singular catuḥśālam parṇaśālā 2.2.6 Feminine Singular uṭajaḥ āveśana m Neuter Singular śilpiśālā vātāyana m Neuter Singular gavākṣaḥ praghāṇaḥ 2.2.12 Masculine Singular alindaḥ , praghaṇaḥ aṅgana m Neuter Singular catvaram , ajiram pracchanna m Neuter Singular antardvāram gopāna sī Feminine Singular valabhī toraṇam Masculine Singular bahirdvāram ārohaṇam Neuter Singular sopāna m pakkaṇaḥ 2.2.20 Masculine Singular śavarālayaḥ pāṣāṇaḥ Masculine Singular upalaḥ , aśmaḥ , śilā , dṛṣat , prastaraḥ , grāvā pramadavana m 2.4.3 Neuter Singular vāna spatyaḥ Masculine Singular vana spatiḥ Masculine Singular indhana m Neuter Singular samit , edhaḥ , idhmam , edhaḥ vāna m 2.4.15 Masculine Singular sumana saḥ Feminine Plural puṣpam , prasūna m , kusumam saptaparṇaḥ Masculine Singular viśālatvak , śāradaḥ , viṣamacchadaḥ varaṇaḥ Masculine Singular setuḥ , tiktaśākaḥ , kumārakaḥ , varuṇaḥ punnāgaḥ 2.4.25 Masculine Singular devavallabhaḥ , puruṣaḥ , tuṅgaḥ , kesaraḥ pītana ḥ Masculine Singular āmrātakaḥ , kapītana ḥ śobhāñjana ḥ Masculine Singular tīkṣṇagandhakaḥ , akṣīvaḥ , mocakaḥ , śigruḥ rājādana m Masculine Singular sanna kadruḥ , dhanuṣpaṭaḥ , piyālaḥ rājādana ḥ 2.2.45 Masculine Singular phalādhyakṣaḥ , kṣīrikā rocana ḥ 2.2.47 Masculine Singular kūṭaśālmaliḥ maṇḍūkaparṇaḥ 2.2.56 Masculine Singular kuṭanna ṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , na ṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ pana saḥ 2.2.61 Masculine Singular kaṇṭakiphalaḥ kṛṣṇapākaphalaḥ 2.2.67 Masculine Singular avigna ḥ , suṣeṇaḥ , karamardakaḥ tṛṇaśūnyam Neuter Singular mallikā , bhūpadī , śītabhīruḥ sumanāḥ Feminine Singular jātiḥ , mālatī amlāna ḥ Masculine Singular mahāsahā vāṇā Feminine Singular dāsī , ārtagalaḥ samīraṇaḥ Masculine Singular maruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambīraḥ parṇāsaḥ Masculine Singular kaṭhiñjaraḥ , kuṭherakaḥ kṛṣṇā Feminine Singular kolā , uṣaṇā , māgadhī , śauṇḍī , kaṇā , vaidehī , pippalī , capalā , upakulyā vitunna kaḥ Neuter Singular tālī , śivā , tāmlakī , jhaṭā , amalā , ajjhaṭā tunna ḥ Masculine Singular kuṇiḥ , kacchaḥ , kāntalakaḥ , na ndivṛkṣaḥ , kuberakaḥ kuṭanna ṭam Neuter Singular gona rdam , dāśapuram , kaivartīmustakam , vāneyam , paripelavam , plavam , gopuram gandhiparṇam Neuter Singular śukam , barhipuṣpam , sthauṇeyam , kukkuram prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughna ḥ , cakramardakaḥ , padmāṭaḥ , uraṇākhyaḥ laśuna m Neuter Singular ariṣṭaḥ , mahākandaḥ , rasona kaḥ , mahauṣadham , gṛñjana ḥ puna rna vā Feminine Singular śothaghnī vitunna m Neuter Singular suniṣaṇṇakam viṣvaksena priyā Feminine Singular badarā , gṛṣṭiḥ , vārāhī saraṇā Feminine Singular rājabalā , bhadrabalā , prasāriṇī , kaṭambharā arśoghna ḥ Masculine Singular śūraṇaḥ , kandaḥ vīraṇam Neuter Singular vīrataram tṛṇam Neuter Singular kattṛṇam Neuter Singular pauram , saugandhikam , dhyāmam , devajagdhakam , rauhiṣam mālātṛṇakam Neuter Singular bhūstṛṇam tṛṇam Neuter Singular arjuna m tṛṇadrumaḥ 2.4.169 Masculine Singular aiṇam Masculine Singular karṇajalaukā 2.2.15 Feminine Singular śatapadī śaśādana ḥ 2.5.16 Masculine Singular patrī , śyena ḥ kṛkaṇaḥ 2.5.21 Masculine Singular krakaraḥ droṇakākaḥ Masculine Singular kākolaḥ lakṣmaṇā 2.5.28 Feminine Singular varvaṇā 2.5.29 Feminine Singular nīlā , makṣikā vana makṣikā 2.5.29 Feminine Singular daṃśaḥ mithuna m 2.5.41 Neuter Singular kopanā strī 2.6.4 Feminine Singular bhāminī prājñā 2.6.12 Feminine Singular dhīmatī āpanna sattvā 2.6.22 Feminine Singular garbhiṇī , gurviṇī , antarvatnī gārbhiṇam 2.6.22 Neuter Singular puna rbhūḥ 2.6.23 Feminine Singular didhiṣūḥ kānīna ḥ 2.6.24 Masculine Singular jana nī 2.6.29 Feminine Singular jana yitrī , prasūḥ , mātā jñāteyam 2.6.35 Neuter Singular stana ṃdhayī 2.6.41 Masculine Singular uttāna śayā , ḍimbhā , stana pā balina ḥ 2.6.45 Masculine Singular balibhaḥ kharaṇāḥ 2.6.46 Masculine Singular kharaṇasaḥ khuraṇāḥ 2.6.47 Masculine Singular khuraṇasaḥ śroṇaḥ 2.6.48 Masculine Singular paṅguḥ anāmayam 2.6.50 Neuter Singular ārogyam pīna saḥ 2.6.51 Masculine Singular pratiśyāyaḥ vraṇaḥ 2.6.54 Masculine Singular īrmam , aruḥ durnāmakam 2.6.54 Neuter Singular arśaḥ ānāhaḥ 2.6.55 Masculine Singular vibandhaḥ glāna ḥ 2.6.58 Masculine Singular glāsnuḥ pāmana ḥ 2.6.59 Masculine Singular kacchuraḥ drdruṇaḥ 2.6.59 Masculine Singular dardrurogī klinnākṣaḥ 2.6.60 Masculine Singular cullaḥ , cillaḥ , pillaḥ vasna sā 2.6.66 Feminine Singular snāyuḥ vaṅkṣaṇaḥ 2.6.74 Masculine Singular jaghana m 2.6.75 Neuter Singular śiśna ḥ 2.6.77 Neuter Singular śephaḥ , meḍhram , mehana m stana u 2.6.78 Masculine Dual kucau anāmikā 2.6.83 Feminine Singular puna rbhavaḥ 2.6.84 Masculine Singular kararuhaḥ , na khaḥ , na kharaḥ gokarṇaḥ 2.6.84 Masculine Singular daśana ḥ 2.6.92 Masculine Singular radana ḥ , dantaḥ , radaḥ rasajñā 2.6.92 Feminine Singular rasanā , jihvā locana m 2.6.94 Neuter Singular dṛṣṭiḥ , netram , īkṣaṇam , cakṣuḥ , akṣiḥ , dṛk , na yana m rodana m 2.6.94 Neuter Singular asru , netrāmbu , asram , aśru karṇaḥ 2.6.95 Masculine Singular śrotram , śrutiḥ , śravaṇam , śravaḥ , śabdagrahaḥ lambana m 2.6.105 Neuter Singular lalantikā kaṅkaṇam 2.6.109 Neuter Singular karabhūṣaṇam anāhatam 2.6.113 Masculine Singular tantrakam , na vāmbaram , niṣpravāṇi pattroṇam 2.6.114 Neuter Singular dhautakauśeyam jīrṇavastram 2.6.116 Neuter Singular paṭaccaram ācchādana m 2.6.116 Neuter Singular vastram , vāsaḥ , cailam , vasana m , aṃśukam āprapadīna m 2.6.120 Masculine Singular vitāna m 2.6.121 Masculine Singular ullocaḥ mārjanā 2.6.122 Feminine Singular mārṣṭiḥ , mṛjā utsādana m 2.6.122 Neuter Singular udvartana m snāna m 2.6.123 Neuter Singular āplāvaḥ , āplavaḥ prabodhana m 2.6.123 Neuter Singular anubodhaḥ mṛganābhiḥ 1.2.130 Masculine Singular mṛgamadaḥ , kastūrī haricandana m 1.2.132 Masculine Singular cūrṇam 1.2.135 Neuter Singular vāsayogaḥ adhivāsana m 1.2.135 Neuter Singular racanā 1.2.138 Feminine Singular parisyandaḥ upadhāna m 1.2.138 Neuter Singular upadhāna m darpaṇaḥ 1.2.140 Masculine Singular mukuraḥ , ādarśaḥ vyajana m 1.2.140 Neuter Singular tālavṛntakam varṇaḥ 2.7.1 Masculine Singular cāturvarṇam 2.7.1 Neuter Singular sajjana ḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , mahākulaḥ , kulīna ḥ vāna prasthaḥ 2.7.3 Masculine Singular yajamāna ḥ 2.7.9 Masculine Singular vratī , yaṣṭā anūcāna ḥ 2.7.12 Masculine Singular ekabrahmavratacāriṇaḥ 2.7.13 Masculine Singular upajñā 2.7.15 Feminine Singular yajñaḥ 2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , yāgaḥ , saptatantuḥ , makhaḥ vidhirdarśina ḥ 2.7.18 Masculine Singular sugahanā 2.7.20 Feminine Singular trayoऽgna yaḥ 2.7.21 Masculine Plural ānāyyaḥ 2.7.22 Masculine Singular paramānna m 2.7.26 Neuter Singular pāyasam pitṛdāna m 2.7.33 Neuter Singular nivāpaḥ paryeṣaṇā 2.7.34 Feminine Singular parīṣṭiḥ adhyeṣaṇā 2.7.35 Feminine Singular saniḥ paryaṭana m 2.7.38 Neuter Singular vrajyā , aṭāṭyā mauna m 2.7.38 Neuter Singular abhāṣaṇam brahmāsana m 2.7.43 Neuter Singular upākaraṇam 2.7.44 Neuter Singular pādgrahaṇam 2.7.45 Neuter Singular abhivādana m snātakaḥ 2.7.47 Masculine Singular āplutaḥ vaiṇavaḥ 2.7.49 Masculine Singular ajina m 2.7.50 Neuter Singular carma , kṛttiḥ aghamarṣaṇam 2.7.51 Masculine Singular paurṇamāsaḥ 2.7.52 Masculine Singular prācīnāvītam 2.7.54 Neuter Singular kuhanā 2.7.57 Feminine Singular mauthuna m 2.7.61 Neuter Singular nidhuvana m , ratam , vyavāyaḥ , grāmyadharmaḥ kana kādhyakṣaḥ 2.8.7 Masculine Singular bhaurikaḥ udāsīna ḥ 2.8.9 Masculine Singular daivajñaḥ 2.8.13 Masculine Singular mauhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , mauhūrttikaḥ ṣaḍguṇāḥ 2.8.17 Masculine Plural nītivedināṃ trivargaḥ 2.8.19 Masculine Singular aṣaḍakṣīṇaḥ 2.8.21 Masculine Singular vijana ḥ 2.8.21 Masculine Singular rahaḥ , upāṃśu , viviktaḥ , channa ḥ , niḥśalākaḥ samarthana m 2.8.25 Neuter Singular saṃpradhāraṇā bandhana m 2.8.26 Neuter Singular uddāna m nṛpāsana m 2.8.31 Neuter Singular bhadrāsana m siṃhāsana m 2.8.32 Neuter Singular pūrṇakumbhaḥ 2.8.32 Masculine Singular bhadrakumbhaḥ sajjana m 2.8.33 Neuter Singular uparakṣaṇam senāṅgam 2.8.34 Neuter Singular yūthanāthaḥ 2.8.36 Masculine Singular yūthapaḥ niryāṇam 2.8.38 Neuter Singular pratimāna m 2.8.39 Neuter Singular āsana m 2.8.39 Neuter Singular ālāna m 2.8.41 Neuter Singular sajjanā 2.8.42 Feminine Singular kalpanā javana ḥ 2.8.46 Masculine Singular javādhikaḥ āśvīna m 2.8.47 Masculine Singular ghoṇā 2.8.49 Feminine Singular protham vāhana m 2.8.59 Neuter Singular dhoraṇam , yāna m , yugyam , pattram rathakuṭumbina ḥ 2.8.61 Masculine Singular dakṣiṇasthaḥ , yantā , sūtaḥ , kṣattā , sārathiḥ , niyantā , savyeṣṭhaḥ , prājitā senānīḥ 2.8.63 Masculine Singular vahinīpatiḥ sārasana m 2.8.64 Neuter Singular adhikāṅgaḥ saṃna ddhaḥ 2.8.67 Masculine Singular varmitaḥ , sajjaḥ , daṃśitaḥ , vyūḍhakaṅkaṭaḥ atyantīna ḥ 2.8.77 Masculine Singular sāṃyugīna ḥ 2.8.79 Masculine Singular senā 2.8.79 Feminine Singular sainyam , camūḥ , vāhinī , anīkam , balam , anīkanī , dhvajinī , cakram , varūthinī , pṛtanā sthāna pañcakam 2.8.86 Neuter Singular bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihmagaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ koṇaḥ 2.8.95 Masculine Singular pāliḥ , aśri , koṭiḥ senābhigamana m 2.8.96 Neuter Singular prasaraṇam 2.8.97 Neuter Singular āsāraḥ cūrṇaḥ 2.8.101 Masculine Singular kṣodaḥ vīrāśaṃsana m 2.8.103 Neuter Singular vīrapāṇam 2.8.107 Neuter Singular siṃhanādaḥ 2.8.108 Masculine Singular kṣveḍā krandana m 2.8.109 Neuter Singular yodhasaṃrāvaḥ pīḍana m 2.8.112 Neuter Singular avamardaḥ abhyavaskandana m 2.8.112 Neuter Singular abhyāsādana m māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsana m , nihiṃsana m , nirgranthana m , nihāna na m , nirvāpaṇam , pratighātana m , krathana m , piñjaḥ , unmāthaḥ , nikāraṇam , parāsana m , nirvāsana m , apāsana m , kṣaṇana m , viśasana m , udvāsana m , ujjāsana m , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdana m , saṃjñapana m , nistarhaṇam , parivarjana m , māraṇam , pramathana m , ālambhaḥ , ghātaḥ śmaśāna m 2.8.119 Neuter Singular pitṛvana m prāṇāḥ Masculine Plural asavaḥ jīvana uṣadham Neuter Singular jīvātuḥ ṛṇam 2.9.3 Neuter Singular paryudañcana m , uddhāraḥ uttamarṇaḥ 2.9.5 Masculine Singular maudgīna m 2.9.7 Masculine Singular triguṇākṛtam 2.9.8 Masculine Singular tṛtīyākṛtam , trihalyam , trisītyam dviguṇākṛtam 2.9.9 Masculine Singular dvitīyākṛtam , dvihalyam , dvisītyam , śambākṛtam prājana m 2.9.13 Neuter Singular todana m , tottram satīna kaḥ 2.9.16 Masculine Singular kalāyaḥ , hareṇuḥ , khaṇḍikaḥ tṛṇam 2.9.25 Neuter Singular nīvāraḥ prasphoṭana m 2.9.26 Neuter Singular śṛrpam pākasthāna m 2.9.27 Neuter Singular mahāna sam , rasavatī vardhamāna kaḥ 2.9.32 Masculine Singular śarāvaḥ pāna bhājana m 2.9.33 Neuter Singular kaṃsaḥ kaṇā 2.9.37 Feminine Singular upakuñcikā , suṣavī , kāravī , pṛthvī , pṛthuḥ , kālā āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantisomam , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam uttemana m 2.9.45 Neuter Singular niṣṭhāna m cikkaṇam 2.9.47 Masculine Singular masṛṇam , snigdham dhānā 2.9.48 Feminine Singular odana m 2.9.49 Masculine Singular dīdiviḥ , bhissā , bhaktam , andhaḥ , anna m haiyaṅgavīna m 2.9.53 Neuter Singular bhojana m 2.9.56-57 Neuter Singular jemana m , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ pādabandhana m 2.9.59 Neuter Singular āśitaṅgavīna ḥ 2.9.60 Masculine Singular tarṇakaḥ 2.9.62 Masculine Singular sāsnā 2.9.64 Feminine Singular na stitaḥ khana ti 2.9.65 Masculine Singular dhurīṇaḥ , dhūrvahaḥ , dhuryyaḥ , dhaureyaḥ varṇabhedaḥ 2.9.68 Masculine Singular dvihāyanī droṇakṣīrā 2.9.73 Feminine Singular droṇadugdhā 2.9.73 Feminine Singular samāṃsabhīnā 2.9.73 Feminine Singular āpīna m sandāna m 2.9.74 Neuter Singular dāmanī paridāna m 2.9.81 Neuter Singular nyāsaḥ pratidāna m 2.9.82 Neuter Singular satyāpana m 2.9.83 Neuter Singular vikrayaḥ vipaṇaḥ 2.9.84 Masculine Singular druvyam , pāyyam , māna m māna m 2.9.86 Neuter Singular kārṣāpaṇaḥ 2.9.89 Masculine Singular paṇaḥ 2.9.89 Masculine Singular droṇaḥ 2.9.89 Masculine Singular ratna m 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukmam , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , mahārajatam , kārtasvaram , kana kam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcana m , jāmbūna dam svarṇam 2.9.95 Neuter Singular durvaṇam 2..9.97 Neuter Singular ārakūṭaḥ añjana m 2.9.101 Neuter Singular vitunna kam , mayūrakam , tutthāñjana m rasāñjana m 2.9.102 Neuter Singular gandhikaḥ , saugandhikaḥ śaśoṇam 2.9.108 Neuter Singular kṣaudram , mākṣikam mana ḥśilā 2.9.109 Feminine Singular yavāgrajaḥ , pākyaḥ vaṃśarocanā 2.9.110 Feminine Singular śvetamaricam saṃkīrṇaḥ 2.10.1 Masculine Singular karaṇaḥ 2.10.2 Masculine Singular svarṇakāraḥ 2.10.8 Masculine Singular nāḍindhamaḥ , kalādaḥ , rūkmakārakaḥ grāmadhīna ḥ 2.10.9 Masculine Singular grāmādhīna ḥ ana dhīna kaḥ 2.10.9 Masculine Singular kauṭatakṣaḥ cāraṇaḥ 2.10.12 Masculine Singular kuśīlavaḥ vīṇāvādā 2.10.13 Masculine Singular vaiṇikaḥ vivarṇaḥ 2.10.16 Masculine Singular jālmaḥ , pṛthagjana ḥ , pāmaraḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīna ḥ , nīcaḥ śuna kaḥ 2.10.22 Masculine Singular mṛgadaṃśakaḥ , bhaṣakaḥ , śvā , kauleyakaḥ , sārameyaḥ , kukkuraḥ vītasaṃstūpakaraṇam 2.10.26 Masculine Singular vraścana ḥ 2.10.33 Feminine Singular patraparaśuḥ upamāna m 2.10.36 Masculine Singular upamā śuṇḍāpāna m 2.10.41 Masculine Singular pāna m , madsthāna m sandhāna m 2.10.42 Neuter Singular abhiṣavaḥ āpāna m 2.10.43 Masculine Singular pāna goṣṭhikā paṇaḥ 2.10.45 Masculine Singular glahaḥ pariyāṇaḥ 2.10.46 Masculine Singular pravīṇaḥ 3.1.2 Masculine Singular śikṣitaḥ , abhijñaḥ , kṛtamukhaḥ , niṣṇātaḥ , nipuṇaḥ , kuśalaḥ , vaijñānikaḥ , vijñaḥ , kṛtī harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , pramanāḥ , hṛṣṭamāna saḥ durmanā 3.1.6 Masculine Singular vimanāḥ , antarmanāḥ unmanā 3.1.6 Masculine Singular utkaḥ dakṣiṇaḥ 3.1.6 Masculine Singular saralaḥ , udāraḥ adhīna ḥ 3.1.14 Masculine Singular nighna ḥ , āyattaḥ , asvacchandaḥ , gṛhyakaḥ mṛtasnātaḥ 3.1.18 Masculine Singular apasnātaḥ parānna ḥ 3.1.19 Masculine Singular parapiṇḍādaḥ ādyūna ḥ 3.1.20 Masculine Singular audarikaḥ sarvānnīna ḥ 3.1.20 Masculine Singular sarvānna bhojī śālīna ḥ 3.1.24 Masculine Singular adhṛṣṭaḥ vardhana ḥ 3.1.27 Masculine Singular vardhiṣṇuḥ maṇḍana ḥ 3.1.27 Masculine Singular alaṅkariṣṇuḥ jñātā 3.1.29 Masculine Singular viduraḥ , vinduḥ amarṣaṇaḥ 3.1.30 Masculine Singular krodhana ḥ , krodhī svapna k 3.1.31 Masculine Singular śayāluḥ , nidrāluḥ devāna ñcitaḥ 3.1.32 Masculine Singular ravaṇaḥ 3.1.36 Masculine Singular śabdana ḥ āpanna ḥ 3.1.41 Masculine Singular āpatprāptaḥ vyasanārtaḥ 3.1.42 Masculine Singular uparaktaḥ sanna ddhaḥ 3.1.43 Masculine Singular viṣeṇaḥ 3.1.44 Masculine Singular śiśvidāna ḥ 3.1.44 Masculine Singular akṛṣṇakarmā durjana ḥ 3.1.46 Masculine Singular piśuna ḥ , khalaḥ ajñaḥ 3.1.47 Masculine Singular bāliśaḥ , mūḍhaḥ , yathājātaḥ , mūrkhaḥ , vaidheyaḥ kṛpaṇaḥ 3.1.48 Masculine Singular kadarthaḥ , kṣudraḥ , kiṃpacāna ḥ , mitaṃpacaḥ dīna ḥ 3.1.48 Masculine Singular niḥsvaḥ , durvidhaḥ , daridraḥ , durgataḥ pradhāna m 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttamaḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , ana varārdhyaḥ , varyaḥ , anuttamaḥ apradhāna m 3.1.59 Neuter Singular aprāgryam , upasarjana m gaṇanīyam 3.1.64 Masculine Singular gaṇeyam vāmana ḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nyaṅ avana tāna tam 3.1.70 Masculine Singular avāgram , āna tam calana m 3.1.73 Masculine Singular taralam , lolam , kampana m , pariplavam , cañcalam , calam , pāriplavam , calācalam , kampram purāṇaḥ 3.1.76 Masculine Singular purātana m , cirantana m , pratana m , pratna m sādhāraṇam 3.1.81 Masculine Singular sāmānyam bhinnārthakaḥ 3.1.81 Masculine Singular anyataraḥ , ekaḥ , tvaḥ , anyaḥ , itaraḥ saṅkīrṇam 3.1.84 Masculine Singular saṅkulam , ākīrṇam drutāvadīrṇaḥ 3.1.88 Masculine Singular avadīrṇaḥ ghrāṇaghrātaḥ 3.1.89 Masculine Singular ghrātam rugṇam 3.1.90 Masculine Singular bhugna m vināśonmukham 3.1.90 Masculine Singular pakvam syanna m 3.1.92 Masculine Singular snutam , rīṇam , srutam avarīṇaḥ 3.1.93 Masculine Singular dhikkṛtaḥ anāyasakṛtam 3.1.94 Masculine Singular phāṇṭam nirvāṇaḥ 3.1.95 Masculine Singular gūna m 3.1.95 Masculine Singular hanna m jñaptaḥ 3.1.96 Masculine Singular jñapitaḥ channa ḥ 3.1.97 Masculine Singular chāditaḥ pūrṇaḥ 3.1.97 Masculine Singular pūritaḥ vilīna ḥ 3.1.100 Masculine Singular vidrutaḥ , drutaḥ chinna m 3.1.104 Masculine Singular chitam , chātam , vṛkṇam , lūna m , kṛttam , dātam , ditam sākalyavacana m 3.2.2 Neuter Singular parāyaṇam āsaṅgavacana m 3.2.2 Neuter Singular turāyaṇam avadāna m 3.2.3 Neuter Singular karmavṛttam pravāraṇam 3.2.3 Neuter Singular kāmyadāna m kāmyadāna m 3.2.3 Neuter Singular vidhūna na m 3.2.4 Neuter Singular vidhuvana m tarpaṇam 3.2.4 Neuter Singular prīṇana m , avana m sevana m 03.04.2005 Neuter Singular sīvana m , syūtiḥ sphuṭna m 03.04.2005 Neuter Singular vidaraḥ , bhidā ākrośana m 03.04.2006 Neuter Singular abhīṣaṅgaḥ samūrcchana m 03.04.2006 Feminine Singular abhivyāptiḥ vardhana m 03.04.2007 Neuter Singular chedana m āna ndana m 03.04.2007 Neuter Singular sabhājana m , āpracchanna m āpracchanna m 03.04.2007 Masculine Singular rakṣṇaḥ 03.04.2008 Feminine Singular trāṇaḥ raṇaḥ 03.04.2008 Masculine Singular kvaṇaḥ sphuraṇam 3.4.10 Neuter Singular sphuraṇā kṣepaṇam 3.4.11 Neuter Singular kṣipā unna yaḥ 3.4.12 Masculine Singular unnāyaḥ śrayaṇam 3.4.12 Neuter Singular śrāyaḥ vimardana m 3.4.13 Neuter Singular parimalaḥ bandhana m 3.4.14 Neuter Singular prasitiḥ , cāraḥ pariṇāmaḥ 3.4.15 Masculine Singular vikāraḥ , vikṝtiḥ , vikriyā vighna ḥ 2.4.19 Masculine Singular pratyūhaḥ , antarāyaḥ upaghna ḥ 2.4.19 Masculine Singular antikāśrayaḥ saṃkṣepaṇam 2.4.21 Neuter Singular samasana m virodhana m 2.4.21 Neuter Singular paryavasthā saṃvāhana m 2.4.22 Neuter Singular mardana m vināśaḥ 2.4.22 Masculine Singular adarśana m pavana m 2.4.24 Neuter Singular niṣpāvaḥ , pavaḥ prajana ḥ 2.4.25 Masculine Singular upasaraḥ praṇayaḥ 2.4.25 Masculine Singular praśrayaḥ avanāyaḥ 2.4.27 Masculine Singular nipātana m samundana m 2.4.29 Neuter Singular temaḥ , stemaḥ saṃvīkṣaṇam 2.4.30 Neuter Singular mṛgaṇā , mṛgaḥ , vicayana m , mārgaṇam ālokana m 2.4.31 Neuter Singular nidhyāna m , darśana m , īkṣaṇam , nirvarṇana m pratyākhyāna m 2.4.32 Neuter Singular nirākṛtiḥ , nirasana m , pratyādeśaḥ artana m 2.4.32 Neuter Singular ṛtīyā , hṛṇīyā , ghṛṇā pratiśāsana m 2.4.34 Neuter Singular stambaghna ḥ 2.4.35 Masculine Singular stambaghana ḥ javana ḥ 2.4.38 Neuter Singular jūtiḥ niṣṭhevana m 2.4.38 Neuter Singular niṣṭhyūtiḥ , niṣṭhīvana m , niṣṭhevaḥ avasāna m 2.4.38 Neuter Singular sātiḥ māṇavyam 2.4.40 Neuter Singular jana tā 2.4.42 Feminine Singular khaḍgaḥ , śaraḥ vināyakaḥ 3.3.6 Masculine Singular jyotsnikā , ghoṣaḥ pinākaḥ 3.3.14 Masculine Singular mukhyaḥ , rūpī kṣetrajñaḥ 3.3.39 Masculine Singular devaśilpī saṃjñā 3.3.39 Feminine Singular daivam bhrūṇaḥ 3.3.51 Masculine Singular maurvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , sandhyādikaḥ bāṇaḥ 3.3.51 Masculine Singular nirvyāpārasthitiḥ , kālaviśeṣaḥ , utsavaḥ kaṇaḥ 3.3.52 Masculine Singular stutiḥ , akṣaraḥ , dvijādiḥ , śuklādiḥ gaṇaḥ 3.3.52 Masculine Singular bhāskaraḥ , varṇabhedaḥ paṇaḥ 3.3.52 Masculine Singular śarvaḥ guṇaḥ 3.3.53 Masculine Singular kākaḥ kṣaṇaḥ 3.3.53 Masculine Singular ravaḥ varṇaḥ 3.3.54 Masculine Singular grāmādhipaḥ , nāpitaḥ , śreṣṭhaḥ aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bhruvauantarāāvartaḥ droṇaḥ 3.3.55 Masculine Singular stambhaḥ , veśma raṇaḥ 3.3.55 Masculine Singular pipāsā , spṛhā urṇā 3.3.56 Feminine Singular vaṇikpathaḥ sthūṇā 3.3.57 Feminine Singular kareṇuḥ , karī tṛṣṇā 3.3.57 Feminine Singular balam , dhana m ghṛṇā 3.3.57 Feminine Singular gṛham , rakṣitā draviṇam 3.3.58 Neuter Singular sādhakatamam , kṣetram , gātram , indriyam śaraṇam 3.3.59 Neuter Singular asambādhaṃcamūgatiḥ , ghaṇṭāpathaḥ , prāṇyutpādaḥ śrīparṇam 3.3.59 Neuter Singular vāntānna m , unna yaḥ tīkṣṇam 3.3.59 Masculine Singular paśuśṛṅgam , ibhadantaḥ pramāṇam 3.3.60 Neuter Singular kramaḥ , nimnorvī , prahvaḥ , catuṣpathaḥ karaṇam 3.3.60 Neuter Singular nicitaḥ , aśuddhaḥ saṃsaraṇam 3.3.61 Neuter Singular śūnyam , ūṣaram udgiraṇam 3.3.61 Neuter Singular sūryaḥ , devaḥ viṣāṇam 3.3.61 Masculine Singular na daḥ , arṇavaḥ pravaṇam 3.3.62 Masculine Singular pakṣī , tārkṣyaḥ saṅkīrṇaḥ 3.3.63 Masculine Singular pakṣī , bhāsaḥ iriṇam 3.3.63 Neuter Singular agniḥ , utpātaḥ āna rtaḥ 3.3.70 Masculine Singular kāṭhinyam , kāyaḥ ana ntaḥ 3.3.88 Masculine Singular amlaḥ , paruṣaḥ samunna ddhaḥ 3.3.110 Masculine Singular divākaraḥ , raśmiḥ pṛthagjana ḥ 3.3.112 Masculine Singular vahniḥ , barhī pratiyatna ḥ 3.3.114 Masculine Singular candraḥ , agniḥ , arkaḥ sādina ḥ 3.3.114 Masculine Singular keśaḥ vājina ḥ 3.3.114 Masculine Singular arkaḥ , suraśilpī abhijana ḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatna ḥ hāyana ḥ 3.3.115 Masculine Singular śakraḥ , ghātukaḥ , varṣukābdaḥ virocana ḥ 3.3.115 Masculine Singular mūrtaḥ , nirantaraḥ , meghaḥ , mūrtiguṇaḥ vṛjina m 3.3.116 Masculine Singular arthādidarpaḥ , ajñāna m , praṇayaḥ , hiṃsā yatna ḥ 3.3.117 Masculine Singular mṛgāṅkaḥ , kṣatriyaḥ , nṛpaḥ ghanāghana ḥ 3.3.117 Masculine Singular na rtakī , dūtī ghana ḥ 3.3.117 Masculine Singular sravantī abhimāna ḥ 3.3.118 Masculine Singular vajram , taḍit ina ḥ 3.3.118 Masculine Singular vandā sūnā 3.3.120 Feminine Singular javana m , āpyāyana m , pratīvāpaḥ vitāna m 3.3.120 Masculine Singular avayavaḥ , lāñchana m , śmaśru , niṣṭhāna m ketana m 3.3.121 Neuter Singular lokavādaḥ , paśvahipakṣiṇāṃyuddham gandhana m 3.3.122 Neuter Singular avakāśaḥ , sthitiḥ ātañcana m 3.3.122 Neuter Singular krīḍādiḥ vyañjana m 3.3.123 Neuter Singular udgamaḥ , pauruṣam , tantram , sanniviṣṭhaḥ kaulīna m 3.3.123 Neuter Singular pratirodhaḥ , virodhācaraṇam udyāna m 3.3.124 Neuter Singular upakaraṇam , māraṇam , anuvrajyā , mṛtasaṃskāraḥ , gatiḥ , dravyopapādana m , nirvartana m sthāna m 3.3.124 Neuter Singular dāna m , nyāsārpaṇam , vairaśuddhiḥ devana m 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāmajaḥdoṣaḥ , krodhajaḥdoṣaḥ utthāna m 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tantvādyaṃśaḥ vyutthāna m 3.3.125 Neuter Singular tithibhedaḥ , kṣaṇaḥ sādhana m 3.3.126 Neuter Singular netracchedaḥ , adhvā niryātana m 3.3.127 Neuter Singular guhyam , akāryam vyasana m 3.3.127 Neuter Singular saṅgatiḥ , ratiḥ kaupīna m 3.3.129 Neuter Singular kulam , nāśaḥ maithuna m 3.3.129 Neuter Singular āhvāna m , rodana m pradhāna m 3.3.129 Neuter Singular śarīram , pramāṇam prajñāna m 3.3.129 Neuter Singular prabhāvaḥ , gṛham , dehaḥ , tviṭ prasūna m 3.3.130 Neuter Singular catuṣpathaḥ , saṃniveśaḥ nidhana m 3.3.130 Neuter Singular cihna m , pradhāna m krandana m 3.3.130 Neuter Singular sampidhāna m , apavāraṇam saṃsthāna m 3.3.131 Neuter Singular svajātiśreṣṭhaḥ ācchādana m 3.3.132 Neuter Singular viralam , stokam ārādhana m 3.3.132 Neuter Singular sat , samaḥ , ekaḥ adhiṣṭhāna m 3.3.133 Neuter Singular khalaḥ , sūcakaḥ ratna m 3.3.133 Neuter Singular ūna ḥ , garhyaḥ vana m 3.3.133 Neuter Singular vegī , śūraḥ talina m 3.3.134 Masculine Singular aparāddhaḥ , abhigrastaḥ , vyāpadgataḥ samāna : 3.3.134 Masculine Singular saṃhataḥ , bhūṣaṇam , barham , tūṇīraḥ piśuna ḥ 3.3.134 Masculine Singular paricchedaḥ , paryuptaḥ , salilasthitaḥ hīna m 3.3.135 Masculine Singular gauṣṭhapatiḥ , godhuk tarasvina ḥ 3.3.135 Masculine Singular haraḥ , viṣṇuḥ abhipanna m 3.3.135 Masculine Singular ana yaḥ 3.3.157 Masculine Singular saṅghātaḥ , sanniveśaḥ sanna yaḥ 3.3.159 Masculine Singular niryāsaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmniantagamana m nihna vaḥ 3.3.216 Masculine Singular bhabhedaḥ , niścitam , śāśvatam kīnāśaḥ 3.3.223 Masculine Singular strī , kariṇī nūna m 3.3.258 Masculine Singular vitarkaḥ , paripraśna ḥ puna ḥ 3.3.261 Masculine Singular svargaḥ , paraḥlokaḥ abhīkṣṇam 2.4.11 Masculine Singular śaśvat nūna m 2.4.16 Masculine Singular avaśyam sanā 2.4.17 Masculine Singular puna ḥ 2.4.18 Masculine Singular vīṇā 3.5.2 Feminine Singular mṛṇālī 3.5.7 Feminine Singular stana ḥ 3.5.12 Masculine Singular kiṇaḥ 3.5.18 Masculine Singular ghuṇaḥ 3.5.18 Masculine Singular फ़ेna ḥ 3.5.19 Masculine Singular kuṇapaḥ 3.5.20 Masculine Singular upajñā 3.5.28 Feminine Singular kopajñam 3.5.28 Neuter Singular gṛhasthūṇam 3.5.30 Neuter Singular yojana m 3.5.30 Neuter Singular śatamāna m 3.5.34 Masculine Singular varṇakaḥ 3.5.38 Ubhaya-linga Singular senā 3.5.40 Masculine Singular nṛsena m 3.5.40 Masculine Singular