Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
2029 results
     
WordReferenceGenderNumberSynonymsDefinition
ā3.3.248MasculineSingularprakarṣaḥ, lagnaḥ
abaddhamMasculineSingularanarthakamunmeaning
abādham3.1.83MasculineSingularnirargalam
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, pathyā
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhijanaḥ3.3.115MasculineSingulardhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhikhyā3.3.164FeminineSingularjanavādaḥ
abhinītaḥ3.3.87MasculineSingularpūtaḥ, vijanaḥ
abhiprāyaḥ3.3.95MasculineSingularcandraḥ, agniḥ, arkaḥ
abhiprāyaḥ2.4.20MasculineSingularāśayaḥ, chandaḥ
abhisaṅgaḥ3.3.29MasculineSingularprādhānyam, nu
abhiṣavaḥ2.7.51MasculineSingularsutyā, savanam
abhivādakaḥ3.1.26MasculineSingularvandāruḥ
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhyantaramNeuterSingularantarālamincluded space
abhyavaskandanam2.8.112NeuterSingularabhyāsādanam
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
āḍambaraḥ3.3.176MasculineSingularpiṅgalaḥ, vipulaḥ, nakulaḥ, viṣṇuḥ
āḍhakīFeminineSingularkākṣī, mṛtsnā, tuvarikā, mṛttālakam, surāṣṭrajam
adharaḥ3.3.197MasculineSingularuttamaḥ, dūram, anātmā
ādhiḥ3.3.104MasculineSingularvidhānam, daivam
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
adhyeṣaṇā2.7.35FeminineSingularsaniḥ
ādram3.1.105MasculineSingularuttam, ndram, klinnam, timitam, stimitam, samunnam
agaḥ3.3.24MasculineSingularkramukaḥ, vṛndaḥ
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
āḥ3.3.248MasculineSingularpraśnaḥ, vitarkaḥ
āhāvaḥMasculineSingularnipānampond which is near of a well
āhvayaḥ1.6.8MasculineSingularnāma, ākhyā, āhvā, abhidhānam, nāmadheyamname
airāvataḥMasculineSingularnāgaraṅgaḥ
ajaḥ3.3.36MasculineSingularvalgudarśanaḥ
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ājiḥ3.3.38FeminineSingularcetanā, hastādyaiḥarthasūcanā
ākāraḥ3.3.170MasculineSingularnavaḥ, dhvāntaḥ, ariḥ
ākarṣaḥ3.3.229MasculineSingularupādānam
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
ākrīḍaḥMasculineSingularudyānam
alakaḥ2.6.97MasculineSingularcūrṇakuntalaḥ
alakṣmīḥ1.9.2FeminineSingularnirṛtiḥmisfortune or misery
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alīkam3,.3.12NeuterSingularśūlaḥ, śaṅkaradhan
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, navāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amarṣaṇaḥ3.1.30MasculineSingularkrodhanaḥ, krodhī
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
ambūkṛtamMasculineSingularsaniṣṭhevammeaningless
aṃkoṭaḥMasculineSingularnikocakaḥ
aṃkuraḥ2.4.4MasculineSingularabhinavodbhit
āmodin1.5.11MasculineSingularmukhavāsanaḥa perfume for the mouth made up in the form of a camphor pill etc.
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
ānāhaḥ2.6.55MasculineSingularvibandhaḥ
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
ānandanam03.04.2007NeuterSingularsabhājanam, āpracchannam
ānartaḥ3.3.70MasculineSingularkāṭhinyam, kāyaḥ
anayaḥ3.3.157MasculineSingularsaṅghātaḥ, sanniveśaḥ
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andham3.3.110NeuterSingularsūryaḥ, vahniḥ
andhuḥ1.10.26MasculineSingularprahiḥ, kūpaḥ, udapānamwell
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅgāradhānikā2.9.30FeminineSingularaṅgāraśakaṭī, hasan, hasa‍nī
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
antarā2.4.10MasculineSingularantareṇa, antare
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
antikā2.9.29FeminineSingularuddhānam, adhiśryaṇī, culliḥ, aśmantam
antikam3.1.67MasculineSingularnediṣṭam
anubhāvaḥ3.3.217MasculineSingularātmīyaḥ, ghanaḥ
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anuhāraḥ2.4.17MasculineSingularanukāraḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
anupadam3.1.77MasculineSingularanvak, anvakṣam, anugam
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
anurodhaḥ2.8.12MasculineSingularanuvartanam
anuttaraḥ3.3.198MasculineSingularanyaḥ, nīcaḥ
anveṣitam3.1.105MasculineSingularmṛgitam, gaveṣitam, anviṣṭam, mārgitam
apadeśaḥ3.3.224MasculineSingularjñātā, jñānam
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, nīyam, ambu, ghanarasaḥwater
apalāpaḥMasculineSingularnihnavaḥstange quarrey
āpaṇaḥFeminineSingularniṣadyā
āpānam2.10.43MasculineSingularnagoṣṭhikā
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
aparādhaḥ2.8.26MasculineSingularāgaḥ, mantuḥ
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
apratyakṣam3.1.78MasculineSingularatīndriyam
āpūpikaḥ2.9.29MasculineSingularndavikaḥ, bhakṣyakāraḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
ārāmaḥMasculineSingularupavanam
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
argharātraḥMasculineSingularniśīthaḥmid-night
arhitaḥ3.1.102MasculineSingularnamasyitam, namasim, apacāyitam, arcitam, apacitam
ariṣṭaḥ2.4.31MasculineSingularphenilaḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
aritramMasculineSingularkenipātakaḥthe rudder
ārohaṇamNeuterSingularsopānam
arśoghnaḥMasculineSingularśūraṇaḥ, kandaḥ
arthaḥ3.3.92MasculineSingularāsthānī, yatnaḥ
arthyaḥ3.3.168MasculineSingularsundaraḥ, somadaivatam
artiḥ3.3.74FeminineSingularyugaḥ, agnitrayaḥ
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
aryaḥ3.3.154MasculineSingularasākalyam, gajānāṃmadhyamaṃgatam
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
asihetiḥ2.8.71MasculineSingularnaistriṃśikaḥ
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭāFeminineSingularviṣṇukrān, aparājitā, girikarṇī
āsphoṭanī2.10.34FeminineSingularvedhanikā
āsravaḥ2.4.29MasculineSingularkleśaḥ, ādīnavaḥ
asuraḥ1.1.12MasculineSingularditisutaḥ, indrāriḥ, daityaḥ, suradviṣ, śukraśiṣyaḥ, danujaḥ, pūrvadevaḥ, navaḥ, daiteyaḥgiant
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, vāhaḥ, turaṅgaḥ
aśvayuk1.3.21FeminineSingularaśvinīthe head of aries
ātaṃkaḥ3.3.10MasculineSingularyavānī
aṭavīFeminineSingulargahanam, nanam, vanam, araṇyam, vipinam
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsan, mādhavīlatā
atipanthāḥMasculineSingularsupanthāḥ, satpathaḥ
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmajaḥ2.6.27MasculineSingulartanayaḥ, ‍sunuḥ, ‍sutaḥ, putraḥ
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
aurvaḥMasculineSingularvāḍavaḥ, vaḍavānalaḥsubmarine fire
auśīraḥ3.3.193MasculineSingularandhatamaḥ, ghātukaḥ
avadhiḥ3.3.106MasculineSingularnadaviśeṣaḥ, abdhiḥ, sarit
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avanatānatam3.1.70MasculineSingularavāgram, ānatam
avanāyaḥ2.4.27MasculineSingularnipātanam
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nin, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, nīhāraḥfrost
āveśikaḥ2.7.36MasculineSingularāgantuḥ, atithiḥ
avyaktaḥ3.3.68MasculineSingularprakaraṇam, prakāraḥ, kārtsnyam, vārtā
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
bāhudāFeminineSingularsaitavāhinīdhavala(river)
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
bahumūlyam2.6.114NeuterSingularmahādhanam
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, naśauṇḍaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ3.3.213MasculineSingularpatiḥ, śākhī, naraḥ
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
baliśam1.10.16NeuterSingularmatsyavedhanamgoad
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
ndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
bandhanam2.8.26NeuterSingularuddānam
ndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
bandhuram3.1.68MasculineSingularunnatānanam
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, kārtsnyam, maṅgalam, anantaram
bhadramustakaḥMasculineSingulargundrā
bhagam2.6.77NeuterSingularyoniḥ
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
bhayadrutaḥ3.1.41MasculineSingularndiśīkaḥ
bherīFeminineSingularānakaḥ, dundubhiḥa kettle drum
bherī3.3.3FeminineSingularmārutaḥ, vedhāḥ, bradhnaḥ
bhikṣuḥ2.7.45MasculineSingularpārāśarī, maskarī, parivrāṭ, karman
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
bhogavatī3.3.76FeminineSingularchandaḥ, daśamam
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
bhramaḥMasculinePluraljalanirgamaḥa drain
bhrātarau2.6.36MasculineDualbhrā‍tṛbhaginyau
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhṛṅgāraḥ2.8.33MasculineSingularkanakālukā
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛthvī, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anan, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhūriḥ3.3.190NeuterSingularagāram, nagaram, mandiram
bhūtakeśaḥ2.9.112MasculineSingularraktacandanam
bhūtiḥ3.3.76FeminineSingularjagat, chandoviśeṣaḥ, kṣitiḥ
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijan, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brahmabandhuḥ3.3.111MasculineSingularmūrkhaḥ, nīcaḥ
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhiḥ
bubhukṣā2.9.55FeminineSingularaśanāyā, kṣut
bubhukṣitaḥ3.1.18MasculineSingularaśanāyitaḥ, kṣudhitaḥ, jighatsuḥ
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
caityamNeuterSingularāyatanam
cakram3.3.190NeuterSingularrahaḥ, antikam
cakṣuṣyā2.9.103FeminineSingularpuṣpakam, ku‍sumāñjanam, puṣpaketu
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
caṇḍaḥ3.1.30MasculineSingularatyantakopanaḥ
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
candrikāFeminineSingularjyotsnā, kaumudīmoon-light
cāṅgerīFeminineSingularcukrikā, dantaśaṭhā, ambaṣṭhā, amlaloṇikā
caṣakaḥ2.10.43MasculineSingularnapātram
caurakaḥ2.10.24MasculineSingularparāskan, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
caurikā2.10.25FeminineSingularstainyam, cauryam, steyam
chandaḥ3.3.95MasculineSingularjanavādaḥ
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chātraḥ2.7.13MasculineSingularantevāsī, śiṣyaḥ
chattrāFeminineSingularaticchatraḥ, pālaghnaḥ
chāyā3.3.165FeminineSingularsajjaḥ, nirāmayaḥ
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, nam, kṛttam, dātam, ditam
churikā2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikkaṇam2.9.47MasculineSingularmasṛṇam, snigdham
cinFeminineSingularsmṛtiḥ, ādhyānamrecolection
cirivilvaḥ2.2.47MasculineSingularnaktamālaḥ, karajaḥ, karañjakaḥ
cit2.4.2MasculineSingularcana
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravan, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
cittābhogaḥMasculineSingularmanaskāraḥcosciousness of pleasure or pain
cittamNeuterSingularmanaḥ, cetaḥ, hṛdayam, svāntam, hṛt, nasammalice
cūḍāmaṇiḥ2.6.103MasculineSingularśiroratnam
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
daivam1.4.28NeuterSingularniyatiḥ, vidhiḥ, diṣṭam, bhāgadheyam, bhāgyamdestiny or luck
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
dārakaḥ3.3.22MasculineSingularnidhiḥ, lalāṭāsthi, kambu
darīFeminineSingularkandaraḥ
dāritaḥ3.1.101MasculineSingularbhinnaḥ, bheditaḥ
daśanaḥ2.6.92MasculineSingularradanaḥ, dantaḥ, radaḥ
dāvaḥMasculineSingulardavaḥ, vanahutāśanaḥforest fire
davaḥ3.3.214MasculineSingularāhvānam, adhvaraḥ, ājñā
deśaḥ2.1.8MasculineSingularviṣayaḥ, upavartanam
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, añjanakeśī
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhan
dharmaḥ3.3.146MasculineSingularkrāntiḥ
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dharmarājaḥ3.3.37MasculineSingularjanaḥ, santatiḥ
dhātrī3.3.184FeminineSingularyogyaḥ, bhājanaḥ
dhavaḥ3.3.214MasculineSingularnikṛtiḥ, aviśvāsaḥ, apahnavaḥ
dhenukā3.3.15FeminineSingularmukhyaḥ, anyaḥ, kevalaḥ
dhīḥ2.4.25FeminineSingularniṣkramaḥ
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
dhruvaḥMasculineSingularauttānapādiḥthe polar star
dhūḥ2.8.56FeminineSingularnamukham
ḍimbhaḥ3.3.142MasculineSingularbherī, akṣedundubhiḥ
naḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
dīpakaḥ3.3.11MasculineSingularanvayaḥ, śīlaḥ
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
doṣā2.4.6MasculineSingularnaktam
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keliḥ, parīhāsaḥdalliance or blandishnment
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
droṇī1.10.11FeminineSingularkāṣṭhāmbuvāhinīan oval vessel of wood used for holding or pouring out of water
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
duhitā2.6.27FeminineSingulartanayā, ‍sunū, ‍sutā, putrī, ātmajā
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
durmanā3.1.6MasculineSingularvimanāḥ, antarmanāḥ
durodaraḥ3.3.179NeuterSingularcamūjaghanam, hastasūtram, pratisaraḥ
dūrvāFeminineSingularbhārgavī, ruhā, anan, śataparvikā, sahasravīryā
dvijāFeminineSingularkaun, kapilā, bhasmagandhinī, hareṇū, reṇukā
dvijihvaḥ3.3.141MasculineSingularbrahmā, trilocanaḥ
dvīpam1.10.8NeuterSingularantarīpamisland
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādhvā, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
ekāgraḥ3.1.79MasculineSingularekatālaḥ, ananyavṛttiḥ, ekāyanaḥ, ekasargaḥ, ekāgryaḥ, ekāyanagataḥ
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
etahi2.4.22MasculineSingularadhunā, sāmpratam, saṃprati, idānīm
evam2.4.15MasculineSingulareva, iti, punaḥ,
gairikam3,.3.12NeuterSingularsāṣṭaṃśataṃsuvarṇam, hema, urobhūṣaṇam, palam, nāraḥ
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kundurukī, sallakī
gālavaḥMasculineSingularmārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gandharasaḥ2.9.105MasculineSingularnāgasaṃbhavam
gandhasāraḥ1.2.132MasculineSingularcandanaḥ, malayajaḥ, bhadraśrīḥ
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhukā
gāṅgeyam3.3.163NeuterSingularpratibimbam, anātapaḥ, sūryapriyā, ntiḥ
garbhāgāramNeuterSingularvāsagṛham, nīyaśālikā
gardabhāṇḍaḥ2.2.43MasculineSingularplakṣaḥ, kandarālaḥ, kapītanaḥ, supārśvakaḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garutmān3.3.64MasculineSingularpavanaḥ, amaraḥ
garvaḥMasculineSingularabhimānaḥ, ahaṅkāraḥpride
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, noghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghn, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gaurī2.6.8FeminineSingularnagnikā, anāgatārtavā
gavīśvaraḥ2.9.59MasculineSingular‍gomān, ‍gomī
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
ghanāghanaḥ3.3.117MasculineSingularnartakī, dūtī
ghanaḥ3.3.117MasculineSingularsravan
gharmaḥMasculineSingularnidāghaḥ, svedaḥsweat
ghasraḥMasculineSingulardinam, ahaḥ, divasaḥ, vāsaraḥday
ghaṭā2.8.108FeminineSingularghaṭanā
ghaṭīyantram2.10.27NeuterSingularudghāṭanam
ghiṣṇyam3.3.163NeuterSingularnāma, śobhā
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, jīvanāpekṣikarma
gītamNeuterSingularnamsong
glānaḥ2.6.58MasculineSingularglāsnuḥ
gokulam2.9.59NeuterSingular‍godhanam
gopīFeminineSingularśārivā, anan, utpalaśārivā, śyāmā
goṣṭhamNeuterSingulargosthānakam
grāmadhīnaḥ2.10.9MasculineSingulargrāmādhīnaḥ
granthitam3.1.85MasculineSingularsanditam, dṛbdham
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
gṛhaḥ3.3.246MasculineSingularparicchadaḥ, nṛpārhaḥ, arthaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gṛhārāmaḥ2.4.1MasculineSingularniṣkuṭaḥ
grīṣmaḥ1.4.19MasculineSingulartapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥsummer
grīvā2.6.89FeminineSingularśirodhiḥ, kandharā
gucchaḥ3.3.35MasculineSingularjinaḥ, yamaḥ
gudam2.6.74NeuterSingularpāyuḥ, apānam
gulmaḥ3.3.150MasculineSingularśārivā, niśā
nam3.1.95MasculineSingularhannam
gundraḥMasculineSingulartejanakaḥ, śaraḥ
guruḥ3.3.170MasculineSingulardharādharaḥ, dhanvaḥ
hallakam1.10.36NeuterSingularraktasandhyakamred lotus
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, nasaukāḥ, śvetagarut
hanta3.3.252MasculineSingularanekaḥ, ubhayaḥ
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākhyā, kāñcanī
hariḥ3.3.183MasculineSingularnidrā, pramīlā
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hastaḥ3.3.65MasculineSingularprāṇyantaraḥ, mṛtaḥ
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dan, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
haviḥ2.7.28NeuterSingularnnāyyam
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
hṛṣṭaḥ3.1.103MasculineSingularprītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ
hūtiḥFeminineSingularākāraṇā, āhvānaminvocation
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
inaḥ3.3.118MasculineSingularvan
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
iriṇam3.3.63NeuterSingularagniḥ, utpātaḥ
iṣṭiḥ3.3.45FeminineSingularantarjaṭharam, kusūlam, antargṛham
itaraḥ3.3.200MasculineSingularkṛtāntaḥ, anehāḥ
ītiḥ3.3.75FeminineSingularnāgānāṃnadī, nāgānāṃnagarī
jagaraḥ2.8.66MasculineSingularkaṅkaṭakaḥ, kavacaḥ, tanutram, varma, daṃśanam, uraśchadaḥ
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jagatī3.3.78FeminineSingularyoniḥ, liṅgam
jaivātṛkaḥ3.1.4MasculineSingularāyuṣmān
jalaprāyam2.1.10MasculineSingularanūpam, kacchaḥ
jambīraḥ2.4.24MasculineSingulardantaśaṭhaḥ, jambhaḥ, jambhīraḥ, jambhalaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
jaṭā3.3.44FeminineSingulargahanam, kṛcchram
jātiḥ1.4.31FeminineSingularjātam, sāmānyamkind
jatukā2.5.28FeminineSingularajinapattrā
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayan, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jayaḥ3.4.12MasculineSingularjayanam
jāyakam2.6.126NeuterSingularkālīyakam, kālānusāryam
jayantaḥMasculineSingularpākaśāsaniḥthe son of indra
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jīmūtaḥ3.3.65MasculineSingularnapātram, śiśuḥ
jīvāntakaḥ2.10.14MasculineSingularśākunikaḥ
jīvanFeminineSingularjīvanī, jīvā, jīvanīyā, madhuḥ, sravā
jīvikā2.9.1FeminineSingular‍ājīvaḥ, vārtā, vṛttiḥ, vartanam, jīvanam
jñātā3.1.29MasculineSingularviduraḥ, vinduḥ
joṣam3.3.259MasculineSingularantikam, madhyaḥ
jyā2.8.86FeminineSingularmaurvī, ‍śiñjinī, guṇaḥ
jyāniḥ3.4.9FeminineSingularnirjīrṇiḥ
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchaḥ3.3.35MasculineSingulardantaḥ(hastinaḥ)
kākāṅgīFeminineSingularkākanāsikā
kākenduḥMasculineSingularkulakaḥ, kākapīlukaḥ, kākatindukaḥ
kākodumbarikā2.2.61FeminineSingularphalguḥ, malayūḥ, jaghanephalā
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kakudaḥ3.3.99MasculineSingulargosevitam, gopadamānam
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, sīrī, sthaulyam
kālaḥ1.4.1MasculineSingularsamayaḥ, diṣṭaḥ, anehātime
kalaṃkaḥMasculineSingularlakṣma, lakṣaṇam, aṅkaḥ, lāñchanam, cihnama spot or mark
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kalāpaḥ3.3.135MasculineSingularācchādanam, annam
kalaśaḥ2.9.32MasculineSingularkuṭaḥ, nipaḥ, ghaṭaḥ
kalilam3.1.84MasculineSingulargahanam
kālinFeminineSingularśamanasvasā, sūryatanayā, yamunāyamuna(river)
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kaluṣaḥ1.10.14MasculineSingularancchaḥ, āvilaḥturbid water
kalyaḥ3.3.167MasculineSingularnyāyyam
kāmaḥ3.3.146MasculineSingularnāgaraḥ, vaṇik
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, nikāmam
kāmaṃgāmī2.8.77MasculineSingularanukāmīnaḥ
kāmpilyaḥFeminineSingularrocanī, karkaśaḥ, candraḥ, raktāṅgaḥ
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kamitā, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayitā, abhīkaḥ
kāmukī2.6.9FeminineSingularvṛṣasyan
kañcukaḥMasculineSingularnirmokaḥthe skin of a snake
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kandurvā2.9.31Ubhaya-lingaSingularsvedanī
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kaṇṭakaḥ3.3.18MasculineSingularvṛndaḥ
ntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, naraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
kārāFeminineSingularbandhanālayam
karahāṭaḥMasculineSingularśiphākandaḥthe root of a lotus
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
karālaḥ3.3.213MasculineSingularharaḥ, janma
kāraṇāFeminineSingularyātanā, tīvravedanāagony
karaṇam3.3.60NeuterSingularnicitaḥ, aśuddhaḥ
karatoyāFeminineSingularsadānīrākaratoya(river)
kariṇī2.8.37FeminineSingulardhenukā, vaśā
karīraḥMasculineSingularkrakaraḥ, granthilaḥ
karkaśaḥ3.3.225MasculineSingularātmā, navaḥ
karkaśaḥ3.1.75MasculineSingularmūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karkayā2.9.31FeminineSingularāluḥ, galantikā
karṇadhāraḥMasculineSingularnāvikaḥthe pilot or helmsman
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
karpaṭaḥ2.6.116MasculineSingularnaktakaḥ
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajan, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kāśamMasculineSingularikṣugandhā, poṭagalaḥ
kaśipu3.3.137MasculineSingularbudhaḥ, manojñaḥ
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaukkuṭikaḥ3.3.17MasculineSingularmadhyaratnam, netā
kaupīnam3.3.129NeuterSingularkulam, nāśaḥ
kavikā2.8.49FeminineSingular‍khalīnaḥ
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khagaḥ3.3.238MasculineSingularrāhuḥ, dhvāntaḥ, guṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khañjarīṭaḥ2.5.17MasculineSingularkhañjanaḥ
kharvaḥ2.6.46MasculineSingularhrasvaḥ, vāmanaḥ
kheṭakaḥ3.3.20MasculineSingularbhāvaḥ, vṛndaḥ
kila3.3.262MasculineSingularantardhiḥ, tiryak
kīlaḥ3.3.204Ubhaya-lingaSingularkṛttikāḥ, gauḥ, agniḥ, śitiḥ
kīlālam3.3.208NeuterSingularchadiḥ, netraruk, samūhaḥ
kilmiṣam3.3.231NeuterSingularkārtsnyam, nikṛṣṭaḥ
kiṃvadan1.6.7FeminineSingularjanaśrutiḥrumour
kiñcit2.4.8MasculineSingularīṣat, manāk
kiṇvam2.10.42MasculineSingularnagnahūḥ
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
kndukaḥ1.2.139MasculineSingulargendukaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
kopanā strī2.6.4FeminineSingularbhāminī
kośaḥ3.3.226MasculineSingularpreṣaṇam, mardanam
koṣṇamNeuterSingularkavoṣṇam, mandoṣṇam, kaduṣṇamwarmth
koṭiḥ2.8.85FeminineSingularaṭanī
koṭiḥ3.3.44FeminineSingularniścitam
koṭiśaḥ2.9.12MasculineSingularloṣṭabhedenaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
krīḍāFeminineSingularkūrdanam, khelāa play or game
kriyā3.3.165FeminineSingularantaḥ, adhamaḥ
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣi2.9.2FeminineSingularanṛtam
kṛṣṇaḥMasculineSingularśyāmaḥ, kālaḥ, śyāmalaḥ, mecakaḥ, nīlaḥ, asitaḥblack or dark blue
kṛṣṇapākaphalaḥ2.2.67MasculineSingularavignaḥ, suṣeṇaḥ, karamardakaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
kṣamam3.3.150MasculineSingularādiḥ, pradhānaḥ
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rājikā, ‍kṛṣṇikā, āsurī
kṣīravidārīFeminineSingularmahāśvetā, ṛkṣagandhikā
kṣudrā3.3.185FeminineSingularvāhanam, pakṣam
kṣudraśaṃkhaḥMasculineSingularśaṅkanakāḥsmall shell
kṣullakaḥ3.3.10MasculineSingularkapiḥ, kroṣṭā, śvānaḥ
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukūlam3.3.211NeuterSingulardanturaḥ, tuṅgaḥ
kulāyaḥ2.5.40MasculineSingularnīḍam
kumudvatī1.10.38FeminineSingularkumudinīa place abounding in water-lillies
kuṇḍalam2.6.104NeuterSingularkarṇaveṣṭnam
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kūpakaḥ2.6.76MasculineDualkukundaram
kuruvindaḥMasculineSingularmeghanāmā, mustā, mustakam
kūṭam3.3.43MasculineSingularjñānam, akṣi, darśanam
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, neyam, paripelavam, plavam, gopuram
kūtuḥ2.9.33FeminineSingularsnehapātram
kuṭumbanī2.6.6FeminineSingular‍purandhrī
labdham3.1.105MasculineSingularāsāditam, bhūtam, prāptam, vinnam, bhāvitam
lābhaḥ2.9.81MasculineSingularnaimeyaḥ, nimayaḥ, parīvarttaḥ
lakṣma3.3.131NeuterSingularsalilam, nanam
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakṣmīvataḥ3.1.13MasculineSingularśrīmān, lakśmaṇaḥ, śīlaḥ
lambanam2.6.105NeuterSingularlalantikā
lāṅgalīFeminineSingularśāradī, toyapippalī, śakulādanī
lāṅgalikīFeminineSingularagniśikhā
lastakaḥ2.8.86MasculineSingulardhanurmadhyam
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
lavaḥ2.4.24MasculineSingularlavanam, abhilāvaḥ
liṅgam3.3.30NeuterSingularvṛndaḥ, ambhasāṃrayaḥ
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
lokaḥ3.3.2MasculineSingularudyotaḥ, darśanam
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, vāhadviṣan, kāsaraḥ, sairibhaḥ
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madaḥ2.8.37MasculineSingularnam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhan, ātmabhūḥ, manmathaḥ, naketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manoguptā, ‍manohvā, nāgajihvikā, naipālī
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, naprasthaḥ, madhuṣṭhīlaḥ
mādhyamMasculineSingularkundam
madhyamam2.6.80NeuterSingularmadhyaḥ, avalagnam
mahāmātraḥ2.8.5MasculineSingularpradhānam
mahāraṇyamNeuterSingulararaṇyānī
mahat3.3.85MasculineSingularrāgi, nīlyādiḥ
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarciḥ
maithunam3.3.129NeuterSingularāhvānam, rodanam
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
malīmasam3.1.54MasculineSingularmalinam, kaccaram, maladūṣitam
naḥMasculineSingularcittasamunnatiḥanger or indignation excited by jealousy (esp. in women)
mandagāmī2.8.74MasculineSingularmantharaḥ
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
maṇḍapaḥMasculineSingularjanāśrayaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manojavasaḥ3.1.12MasculineSingularpitṛsannibhaḥ
mantraḥ3.3.175MasculineSingularabhiyogaḥ, cauryam, saṃhananam
manuṣyaḥ2.6.1MasculineSingularnuṣaḥ, martyaḥ, manujaḥ, navaḥ, naraḥ
nuṣyakam2.4.42NeuterSingularbhuvanam, janaḥ
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agniḥ
marakata2.9.93NeuterSingularśoṇaratnam, padmarāgaḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
maruḥMasculineSingulardhan
maruḥ3.3.171MasculineSingularbhaṅgaḥ, nārīruk, bāṇaḥ
marunmālāFeminineSingularsamudrān, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
mātrā3.3.185FeminineSingularnideśaḥ, granthaḥ
mattaḥ2.8.36MasculineSingularprabhinnaḥ, garjitaḥ
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
mekhalā2.6.109FeminineSingularkāñcī, saptakī, raśanā, sārasanam
meruḥ1.1.52MasculineSingularsumeruḥ, hemādriḥ, ratnasānuḥ, surālayaḥmountain
midhyādṛṣṭiḥFeminineSingularnāstikatāheterodox or kerssry
mithyābhiyogaḥMasculineSingularabhyākhyānama groundless demand
mogham3.1.80MasculineSingularnirarthakam
moraṭam2.9.111NeuterSingular‍pippalīmūlam, granthikam
mṛduḥ3.3.101MasculineSingularkāyaḥ, unnatiḥ
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mṛgaḥ3.3.24MasculineSingularsnānīyam, rajaḥ, kausumaḥreṇuḥ
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ
mṛgayā2.10.24NeuterSingularmṛgavyam, ākheṭaḥ, ācchodanam
mṛtasnātaḥ3.1.18MasculineSingularapasnātaḥ
mṛtsāFeminineSingularmṛtsnā
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥjoy or pleasure
mudgaraḥ2.8.91MasculineSingulardrughaṇaḥ, ghanaḥ
muhuḥ2.4.1MasculineSingularabhīkṣṇyam, asakṛt, punaḥpunaḥ, śaśvat
mūkaḥ3.3.22MasculineSingularindriyam
mukhamNeuterSingularnissaraṇam
mukham2.6.90NeuterSingularvadanam, tuṇḍam, ānanam, lapanam, vaktram, āsyam
muktiḥ1.5.6FeminineSingularśreyaḥ, niḥśreyasam, amṛtam, mokṣaḥ, kaivalyam, apavargaḥ, nirvāṇambeatitude
mūlamNeuterSingularbudhnaḥ, aṅghrināmakaḥ
mūlyam2.9.80NeuterSingularpa‍ripaṇaḥ, mūladhanam
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
mūrtiḥ3.3.73FeminineSingularpīḍā, dhanuṣkoṭiḥ
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
mūṣā2.10.33FeminineSingulartaijasāvartanī
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, dīptiḥ, balam, śukram
nabhasyaḥ1.4.17MasculineSingularprauṣṭhapadaḥ, bhādraḥ, bhādrapadaḥfoggy, misty
nābhiḥ3.5.9FeminineSingular
nābhiḥ2.8.57FeminineSingularpiṇḍikā
naḍaḥ3.5.33MasculineSingular
naḍaḥMasculineSingulardhamanaḥ, poṭagalaḥ
nādeyīFeminineSingularbhūmijambukā
nadhrī2.10.31FeminineSingularvardhrī, varatrā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravan, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nadī3.5.2FeminineSingular
nāḍī3.3.49FeminineSingularsthūlaḥ, pragāḍham, śaktaḥ
nāḍī2.9.22FeminineSingularnālam
nāḍī2.6.65FeminineSingulardhamaniḥ, sirā
nāḍībraṇaḥ2.6.54MasculineSingular
nāḍikā2.9.35FeminineSingularkaḍambaḥ, kalambaḥ
nadīmātṛkaḥ add devamātṛkaḥ both are different2.1.12MasculineSingular
nadīsarjaḥ2.2.45MasculineSingularvīrataruḥ, indradruḥ, kakubhaḥ, arjunaḥ
naḍvalaḥMasculineSingularnaḍvān
naḍyā1.4.168FeminineSingular
nagaḥ3.3.24MasculineSingularsūryaḥ, pakṣī
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nāgāḥMasculinePluralkādraveyāḥgreat darkness or dulusion of the mind
nagāḥMasculinePlural
nāgaram3.3.196MasculineSingularadhastāt
nāgasīsaḥ2.9.106NeuterSingulartrapu, raṅgam, vaṅgam
nagnaḥ3.1.38MasculineSingulardigambaraḥ, avāsāḥ
nagnikā2.6.17FeminineSingular‍koṭavī
nahi2.4.11MasculineSingular
naicikī2.9.68FeminineSingular
naigamaḥ3.3.147MasculineSingularceṣṭā, alaṅkāraḥ, bhrāntiḥ
nākaḥ3.3.2MasculineSingularcipiṭaḥ, arbhakaḥ
nakhaḥ3.5.12MasculineSingular
nakraḥMasculineSingularkumbhīraḥcrocodile
nakṣatramNeuterSingularbham, tārā, tārakā, uḍuḥ, ṛkṣamstar
nakṣatramālā2.6.106FeminineSingular
nākulīFeminineSingularrāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī
nālāFeminineSingularnālamthe stalk of a water llily
nalakūvaraḥMasculineSingularson of kuber
nalamīnaḥMasculineSingularcilicimaḥsort of spart(one kind of fish)
nalinīFeminineSingularbisinī, padminīan assemblage of lotus flowers
nalvaḥMasculineSingular
nāma3.3.259MasculineSingularniścayaḥ, niṣedhaḥ
namaskārīFeminineSingulargaṇḍakālī, samaṅgā, khadirā
nānā3.3.255MasculineSingularardham, jugupsā
nanan2.6.29FeminineSingular
nandakaḥMasculineSingularone kind of weapon of krishna
nandanamNeuterSingularthe garden of indra
nanMasculineSingularbhṛṅgī, riṭiḥ, tuṇḍī, nandikaḥ, nandikeśvaraḥ, śṛṅgīnandi
nāndīvādī3.1.36MasculineSingularnāndīkaraḥ
nanu2.4.14MasculineSingular
nanu3.3.256MasculineSingular
nāpitaḥ2.10.10MasculineSingularkṣurī, muṇḍī, divākīrttiḥ, antāvasāyī
naptrī2.6.29FeminineSingularpautrī, sutātmajā
nārācaḥ2.8.87MasculineSingularprakṣveḍanaḥ
nārācī2.10.32MasculineSingulareṣaṇikā
nāradaḥ1.1.50MasculineSingulara divine sage
narakabhedāḥ1.9.1MasculinePluraldifferent types of hell
nārakaḥMasculineSingularnarakaḥ, nirayaḥ, durgatiḥhell
nārikelaḥ1.4.168MasculineSingularlāṅgalī
nartakī1.7.8FeminineSingularlāsikāa female dancer
nāsā2.2.13FeminineSingular
nāsā2.6.90FeminineSingulargandhavahā, ghoṇā, nāsikā, ghrāṇam
nāsāmalam2.6.68NeuterSingularsiṅghāṇam
naṣṭaḥ2.8.118MasculineSingulartirohitaḥ
nasyotaḥ2.9.64MasculineSingularyugapārśvagaḥ
natanāsikaḥ2.6.45MasculineSingularavaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ
nauḥ1.10.10FeminineSingulartaraṇiḥ, tariḥa boat
naukādaṇḍaḥMasculineSingularkṣipaṇīthe oar
navanītam2.9.53NeuterSingularnavoddhṝtam
nāvyamNeuterSingularnavigable
nayaḥ3.4.9MasculineSingularnāyaḥ
nāyakaḥ3.3.19MasculineSingulargrāmaḥ, phalakaḥ
nemiḥFeminineSingulartrikāthe land near to the well
nemiḥ2.8.56FeminineSingularpradhiḥ
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
netram3.3.188NeuterSingularviṣayaḥ, kāyaḥ
nicolaḥ2.6.117MasculineSingularpracchadapaṭaḥ
niculaḥ2.2.61MasculineSingularambujaḥ, hijjalaḥ
nidānamNeuterSingularprimary cause
nidhanam3.3.130NeuterSingularcihnam, pradhānam
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāghrī, kṣudrā, kaṇṭakārikā, spṛśī
nidrā1.7.36FeminineSingularśayanam, svāpaḥ, svapnaḥ, saṃveśaḥsleep
nigādaḥ3.4.12MasculineSingularnigadaḥ
nigālaḥ2.8.48MasculineSingulargaloddeśaḥ
nigamaḥ3.3.147MasculineSingularalasaḥ, kuṭilaḥ
nigāraḥ2.4.37MasculineSingular
nighaḥ2.4.36MasculineSingular
nigrahaḥ3.4.13MasculineSingularnirodhaḥ
niḥ3.3.261MasculineSingularvārtā, sambhāvyam
nihākāFeminineSingulargodhikāa worm
nihnavaḥ3.3.216MasculineSingularbhabhedaḥ, niścitam, śāśvatam
niḥṣamam2.4.14MasculineSingularduḥṣamam
nijaḥ3.3.38MasculineSingularkhalatiḥ, duṣcarmā, maheśvaraḥ
nikāraḥ3.4.15MasculineSingularviprakāraḥ
nikāraḥ2.4.36MasculineSingularutkāraḥ
nikaṣaḥ2.10.32MasculineSingularkaṣaḥ, śāṇaḥ
nikāyaḥ2.5.44MasculineSingular
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.40MasculineSingularviprakṛtaḥ
nikṛtaḥ3.1.45MasculineSingularanṛjuḥ, śaṭhaḥ
nikuñjaḥ2.3.8MasculineSingularkuñjaḥ
nīlakaṇṭhaḥ3.3.46MasculineSingularatiyuvā, alpaḥ
nīlāmbujanmaNeuterSingularindīvaramblue lotus
nīlaṅguḥ2.2.15MasculineSingularkrimiḥ
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
nimnamMasculineSingulargabhīram, gambhīramdeep
nīpaḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirākariṣṇuḥ3.1.28MasculineSingularkṣipnuḥ
nirākṛtiḥ2.7.58MasculineSingularasvādhyāyaḥ
nirantaram3.1.66MasculineSingularndram, ghanam
nirastaḥ2.8.89MasculineSingular
nirastam1.6.20MasculineSingulartvaritoditamsputtered
nirdeśaḥ2.8.25MasculineSingularavavādaḥ, nideśaḥ, śāsanam, śiṣṭiḥ, ājñā
nirhāraḥ2.4.17MasculineSingularabhyavakarṣaṇam
nirmadaḥ2.8.36MasculineSingularudvāntaḥ
nirmuktaḥMasculineSingularmuktakañcukaḥa snake that has cast his slough
nirṇayaḥ1.5.3MasculineSingularniścayaḥdecision
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
nirvādaḥ3.3.97MasculineSingulargoṣṭhādhyakṣaḥ
nirvāṇaḥ3.1.95MasculineSingular
nirveśaḥ3.3.223MasculineSingulartṛṣṇā, āyatā
nirvyūhaḥ3.3.244MasculineSingularvṛndaḥ
niryāṇam2.8.38NeuterSingular
niryāsaḥ3.5.13MasculineSingular
niryātanam3.3.127NeuterSingularguhyam, akāryam
niśā3.5.40MasculineSingular
niśā3.5.2FeminineSingular
niṣadvaraḥ1.10.9MasculineSingularjambālaḥ, paṅkaḥ, śādaḥ, kardamaḥmud or clay
nīśāraḥ2.6.119MasculineSingular
niṣkaḥ3.3.14MasculineSingularkṛtiḥ, yātanā
niṣkalā2.6.22FeminineSingularvigatārtavā
niṣkāsitaḥ3.1.38MasculineSingularavakṛṣṭaḥ
niṣkuhaḥMasculineSingularkoṭaram
niṣpakvam3.1.94MasculineSingularkathitam
niṣprabhaḥ3.1.99MasculineSingularvigataḥ, ārokaḥ
niśreṇiḥFeminineSingularadhirohaṇī
niṣṭhā3.3.47FeminineSingulargolā, ikṣupākaḥ
niṣṭhāFeminineSingularnirvahaṇamthe catasthrope
niṣṭhevanam2.4.38NeuterSingularniṣṭhyūtiḥ, niṣṭhīvanam, niṣṭhevaḥ
niṣṭuramMasculineSingularparuṣamharsh
nitambaḥ2.6.75MasculineSingular
nītivedināṃ trivargaḥ2.8.19MasculineSingular
nīvākaḥ2.4.23MasculineSingularprayāmaḥ
nivāryaḥ3.1.11MasculineSingularsattvasampattiḥ
nivātaḥ3.3.91MasculineSingularāgamaḥ, ṛṣijuṣṭajalam, guruḥ, nipānam
nīvī2.9.81FeminineSingularadhikam, ‍phalam
nīvī3.3.220FeminineSingularvaiśyaḥ, manujaḥ
nivītam2.7.54NeuterSingular
nivītam2.6.114NeuterSingularprāvṛtam
nīvṛtMasculineSingularjanapadaḥ
niyamaḥ2.7.53MasculineSingular
niyamaḥ2.7.41MasculineSingularvratam
niyāmakaḥMasculineSingularpotavāhaḥthe crew
niyuddham2.8.108NeuterSingularbāhuyuddham
niyutam3.5.24NeuterSingular
nṛgavādyā3.1.49MasculineSingularjarāyujaḥ
nṛpalakṣma2.8.32NeuterSingular
nṛpasabham3.5.27NeuterSingular
nṛpāsanam2.8.31NeuterSingularbhadrāsanam
nṛśaṃsaḥ3.1.47MasculineSingularpāpaḥ, dhātukaḥ, krūraḥ
nṛsenam3.5.40MasculineSingular
nṛtyaḥNeuterSingularthe name of low spped regarding dance
nu3.3.256MasculineSingularsaha, samīpam
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ
nūnam2.4.16MasculineSingularavaśyam
nūnam3.3.258MasculineSingularvitarkaḥ, paripraśnaḥ
nūpuraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyagrodhaḥ2.4.32MasculineSingularvaṭaḥ, bahupāt
nyakṣam3.3.233MasculineSingulartarkaṇaḥ, varṣam
nyastaḥ3.1.87MasculineSingularnisṛṣṭam
nyāyaḥ2.8.23MasculineSingularabhreṣaḥ, kalpaḥ
nyāyyam2.8.24MasculineSingularyuktam, aupayikam, labhyam, bhajamānam, abhinītam
nyubjaḥ2.6.61MasculineSingular
nyuṅkhaḥ3.5.17MasculineSingular
odanam2.9.49MasculineSingulardīdiviḥ, ‍bhissā, ‍bhaktam, andhaḥ, annam
oṣṭhaḥ2.6.91MasculineSingularadharaḥ, radanacchadaḥ, daśanavāsaḥ
pacitaḥ3.1.87MasculineSingularnidagdhaḥ
pādaḥ3.3.96MasculineSingularanurodhaḥ
pādaḥMasculinePluralpratyantaparvataḥ
padam3.3.100NeuterSingularmūḍhaḥ, alpapaṭuḥ, nirbhāgyaḥ
padāyatā2.10.31FeminineSingularanupadīnā
pādgrahaṇam2.7.45NeuterSingularabhivādanam
padmakam2.8.40NeuterSingularbindujālakam
padmam1.10.39-40MasculineSingularpaṅkeruham, kamalam, aravindam, rājīvam, sārasam, kuśeśayam, sahasrapattram, nalinam, ambhoruham, bisaprasūnam, tāmarasam, śatapattram, mahotpalam, puṣkaram, sarasīruhama lotus
pādukā2.10.30FeminineSingularpādūḥ, upānat
pākasthānam2.9.27NeuterSingularmahānasam, rasavatī
pakṣaḥ3.3.228MasculineSingularvārtā, karīṣāgniḥ, kulyā
pakṣatiḥ3.3.79FeminineSingularyoṣit, janitātyarthānurāgāyoṣit
palāṇḍuḥMasculineSingularsukandakaḥ
palaṅkaṣāFeminineSingulargokṣurakaḥ, vanaśṛṅgāṭaḥ, ikṣugandhā, śvadaṃṣṭrā, svādukaṇṭakaḥ, gokaṇṭakaḥ
pālaṅkīFeminineSingularmukundaḥ, kundaḥ, kunduruḥ
paṃkam1.4.24MasculineSingularkalmaṣam, pāpmā, aṃhaḥ, vṛjinam, kilbiṣam, duṣkṛtam, agham, kaluṣam, pāpam, duritam, enaḥsin
paṇḍitaḥ3.3.107MasculineSingularstrī, jāyā, snuṣā
parāgaḥ2.4.17MasculineSingularsumanorajaḥ
parāgaḥ3.3.26MasculineSingularsaṃhananam, upāyaḥ, dhyānam, saṅgatiḥ, yuktiḥ
paraḥ3.3.199MasculineSingularsvacchandaḥ, mandaḥ
paraidhitā2.10.17MasculineSingular‍‍parācitaḥ, pariskandaḥ, parajātaḥ
parākramaḥ3.3.146MasculineSingularcāru, sitaḥ, balaḥ(balarāmaḥ), nīlaḥ
paramparākam2.7.28NeuterSingularśamanam, prokṣaṇam
parāṅmukhaḥ3.1.32MasculineSingularparācīnaḥ
paratantraḥ3.1.14MasculineSingularnāthavān, parādhīnaḥ, paravān
paribarhaḥ3.3.247MasculineSingularnirbhartsanam, nin
pāribhadraḥMasculineSingularnimbataruḥ, mandāraḥ, pārijātakaḥ
paridānam2.9.81NeuterSingularnyāsaḥ
parighaḥ2.8.93MasculineSingularparighātanaḥ
parigrahaḥ3.3.245MasculineSingulararkaḥ, agniḥ, induḥ
parikṣiptam3.1.87MasculineSingularnivṛttam
parirambhaḥ2.4.30MasculineSingularpariṣvaṅgaḥ, saṃśleṣaḥ, upagūhanam
paritaḥ2.4.12MasculineSingularsamantataḥ, sarvataḥ, viṣvak
parivyādhaḥ2.4.30MasculineSingularvidulaḥ, nādeyī, ambuvetasaḥ
parjanyaḥ3.3.154MasculineSingulardīrghadveṣaḥ, anutāpaḥ
parva3.3.128NeuterSingularbuddhiḥ, cihnaḥ
paryāyaḥ3.3.155MasculineSingularvipat, vyasanam, aśubhaṃdaivam
pāśakaḥ2.10.45MasculineSingularakṣaḥ, devanaḥ
paścād3.3.251MasculineSingularharṣaḥ, anukampā, vākyārambhaḥ, viṣādaḥ
paścāttāpaḥ1.7.25MasculineSingularanutāpaḥ, vipratīsāraḥrepeantance
paśurajjuḥ2.9.74FeminineSingularvaiśākhaḥ, manthaḥ, manthānaḥ, manthāḥ
paṭaḥ2.10.18MasculineSingularuṣṇaḥ, dakṣaḥ, caturaḥ, ‍‍‍peśalaḥ, sūtthānaḥ
patākā2.8.102FeminineSingular‍vaijayan, ketanam, ‍‍dhvajam
patākī2.8.73MasculineSingular‍vaijayantikaḥ
paṭalam3.3.209NeuterSingulartuṣānalaḥ, śaṅkubhiḥkīrṇaḥśvabhraḥ
pāṭaliḥ2.2.54MasculineSingularkuberākṣī, pāṭalā, amoghā, kācasthālī, phaleruhā, kṛṣṇavṛn
pāṭhāFeminineSingularpāpacelī, śreyasī, ambaṣṭhā, vanatiktikā, ekāṣṭhīlā, sthāpanī, prācīnā, rasā, viddhakarṇī
pāṭhaḥ2.4.29MasculineSingularnipāṭhaḥ, nipaṭhaḥ
pāṭhīMasculineSingularcitrakaḥ, vahnisañjñakaḥ
pathikaḥ2.8.16MasculineSingularadhvanyaḥ, nthaḥ, adhvanīnaḥ, adhvagaḥ
pātram3.3.187NeuterSingularpatnī, śarīram
pattramNeuterSingulardalam, parṇam, chadaḥ, palāśam, chadanam
pauruṣam3.3.231NeuterSingularnṛtyam, īkṣaṇam
pavanam2.4.24NeuterSingularniṣpāvaḥ, pavaḥ
payodharaḥ3.3.171MasculineSingularajātaśṛṅgaḥgauḥ, kāleऽpiaśmaśruḥnā
pelavam3.1.66MasculineSingularviralam, tanu
peśalaḥ3.3.213MasculineSingularmantrī, sahāyaḥ
peṭakaḥ3.3.20MasculineSingularstrīdhanam
phalam2.9.13NeuterSingularkuṭakam, phālaḥ, kṛṣakaḥ, nirīśam
phalavānMasculineSingularphalinaḥ, phalī
phālgunaḥMasculineSingulartapasyaḥ, phālgunikaḥphalguna
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
pīḍā1.9.3FeminineSingularamānasyam, prasūtijam, kaṣṭam, bādhā, kṛcchram, vyathā, ābhīlam, duḥkhammental halu
piṇḍītakaḥ2.2.52MasculineSingularmaruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ
pipāsā2.9.56FeminineSingularudan, tṝṭ, tarṣaḥ
pītadruḥMasculineSingularpacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
pītanaḥMasculineSingularāmrātakaḥ, kapītanaḥ
pitarau2.6.37MasculineDualprasūjanayitārau, mātāpitarau, mātarapitarau
pītasālakaḥ2.2.43MasculineSingularbandhūkapuṣpaḥ, priyakaḥ, jīvakaḥ, sarjakaḥ, asanaḥ
pīṭham1.2.139NeuterSingularāsanam
piṭharam3.3.196NeuterSingularkaṭhinaḥ
pitṛdānam2.7.33NeuterSingularnivāpaḥ
plavagaḥ3.3.29MasculineSingularcihnam, śephaḥ
potaḥ3.3.66MasculineSingularbhūmidharaḥ, nṛpaḥ
prabhavaḥ3.3.218MasculineSingularparipaṇam, strīkaṭīvastrabandhaḥ
prābhṛtam2.8.27NeuterSingularpradeśanam
prabodhanam2.6.123NeuterSingularanubodhaḥ
pracchannamNeuterSingularantardvāram
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
pradoṣaḥ1.4.6MasculineSingularrajanīmukhamevening
pradrāvaḥ2.8.116MasculineSingular‍vidravaḥ, dravaḥ, apakramaḥ, uddrāvaḥ, apayānam, saṃdrāvaḥ, saṃ‍dāvaḥ
pragāḍham3.3.50NeuterSingularatisūkṣmam, dhānyaṃśam
pragalbhaḥ3.1.24MasculineSingularpratibhānvitaḥ
praghāṇaḥ2.2.12MasculineSingularalindaḥ, praghaṇaḥ
praiṣaḥ3.3.227MasculineSingularcakram, vyavahāraḥ, kaliḥ, indriyam, drumaḥ, dyūtāṅgam, karṣaḥ
prājanam2.9.13NeuterSingulartodanam, tottram
prajñuḥ2.6.47MasculineSingularpragatanāsikaḥ
prakāṇḍaḥ2.4.10MasculineSingularskandhaḥ
prakāraḥ3.3.170MasculineSingularabdaḥ, strīstanaḥ
prakramaḥ2.4.26MasculineSingularabhyādānam, udghātaḥ, ārambhaḥ, upakramaḥ
pralayaḥ1.7.33MasculineSingularnaṣṭaceṣṭatāfainting
pramādaḥ1.7.30MasculineSingularanavadhānatāinadvertency or mistake
pramāṇam3.3.60NeuterSingularkramaḥ, nimnorvī, prahvaḥ, catuṣpathaḥ
pramītaḥ2.7.28MasculineSingularupasaṃpannaḥ, prokṣitaḥ
praṇayaḥ3.3.159MasculineSingularbhūmniantagamanam
prāṇīMasculineSingularjantuḥ, janyuḥ, śarīrī, cetanaḥ, jananimal
praṇītam2.9.46MasculineSingularupasaṃpannam
prapañcaḥ3.3.33MasculineSingularvipraḥ, aṇḍajaḥ, dantaḥ
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
prasādaḥ3.3.98MasculineSingularnāma, jñānam, saṃbhāṣā, kriyākāraḥ, ājiḥ
prasādaḥ1.3.16MasculineSingularprasannatāpurity or brightness
prasavaḥ3.3.216MasculineSingularśastraḥ, śūdrāyāṃvipratanayaḥ
praśnaḥMasculineSingularanuyogaḥ, pṛcchāa question
prasūnam3.3.130NeuterSingularcatuṣpathaḥ, saṃniveśaḥ
prathamaḥ3.3.152MasculineSingularnilayaḥ, apacayaḥ
pratibhuvaḥ2.10.44MasculineSingularlagnakaḥ
pratigrahaḥ2.8.81MasculineSingularsainyapṛṣṭhaḥ
pratīhāraḥ3.3.178MasculineSingularanyaśubhadveṣaḥ, anyaśubhadveṣavat, kṛpaṇaḥ
pratīkāraḥ2.8.112MasculineSingularvairaśuddhiḥ, vairaniryātanam
pratimā2.10.36MasculineSingularpratiyātanā, praticchāyā, pratikṛtiḥ, arcā, pratimānam, pratinidhiḥ, pratibimbam
pratisīrā2.6.121FeminineSingularjavanikā, tiraskariṇī
pratiśrut1.7.1FeminineSingularpratidhvānaḥan echo
pratiyatnaḥ3.3.114MasculineSingularcandraḥ, agniḥ, arkaḥ
pratyādiṣṭaḥ3.1.39MasculineSingularnirastaḥ, pratyākhyātaḥ, nirākṛtaḥ
pratyagraḥ3.1.77MasculineSingularnūtanaḥ, navaḥ, nūtnaḥ, abhinavaḥ, navyaḥ, navīnaḥ
pratyāhāraḥ2.4.16MasculineSingularupādānam
pratyākhyānam2.4.32NeuterSingularnirākṛtiḥ, nirasanam, pratyādeśaḥ
pratyakṣam3.1.78MasculineSingularaindriyakam
prāvāraḥ2.6.118MasculineSingularuttarāsaṅgaḥ, bṛhatikā, saṃvyānam, uttarīyam
pravāraṇam3.2.3NeuterSingularkāmyadānam
pravīṇaḥ3.1.2MasculineSingularśikṣitaḥ, abhijñaḥ, kṛtamukhaḥ, niṣṇātaḥ, nipuṇaḥ, kuśalaḥ, vaijñānikaḥ, vijñaḥ, kṛtī
premāMasculineSingularprema, snehaḥ, priyatā, hārdamafllection or kindness
preritaḥ3.1.86MasculineSingularkṣiptaḥ, nuttaḥ, nunnaḥ, astaḥ, niṣṭhyūtaḥ, āviddhaḥ
pṛṣat1.10.6NeuterPluralpṛṣataḥ, vipruṭ, binduḥa drop of water
pṛśniḥ2.6.48MasculineSingularalpatanuḥ
pṛśniparṇīFeminineSingularsiṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā
pṛthag2.4.2MasculineSingularhiruk, nānā, vinā, antareṇa, ṛte
pṛthagjanaḥ3.3.112MasculineSingularvahniḥ, barhī
pṛthukaḥ3.3.3MasculineSingularnāgaḥ, vardhakyaḥ
pṛthuromāMasculineSingularvisāraḥ, jhaṣaḥ, śakalī, matsyaḥ, naḥ, vaisāriṇaḥ, aṇḍajaḥa fish
pṛthvīkāFeminineSingularelā, niṣkuṭiḥ, bahulā, candrabālā
pūḥFeminineSingularnagarī, pattanam, puṭabhedanam, sthānīyam, nigamaḥ, purī
pūjā2.7.36FeminineSingularnamasyā, apacitiḥ, saparyā, arcā, arhaṇā
pulomajāFeminineSingularśacī, indrāṇīsaci, indra's wife
punarbhavaḥ2.6.84MasculineSingularkararuhaḥ, nakhaḥ, nakharaḥ
punarnavāFeminineSingularśothaghnī
puṇḍarīkaḥ3.3.11MasculineSingularapriyam, anṛtam
puṇyam3.3.168MasculineSingularnivahaḥ, avasaraḥ
purā3.3.261MasculineSingularjijñāsā, anunayaḥ, niṣedhaḥ, vākyālaṅkāraḥ
puraḥ3.3.191MasculineSingularpradhānam, siddhāntaḥ, sūtravāyaḥ, paricchadaḥ
puram3.3.191NeuterSingularcāmaraḥdaṇḍaḥ, śayanam, āsanam
purāṇaḥ3.1.76MasculineSingularpurātanam, cirantanam, pratanam, pratnam
puraskṛtaḥ3.3.90MasculineSingularabhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ
purastāt3.3.254MasculineSingularanunayaḥ, āmantraṇam, praśnaḥ, avadhāraṇam, anujñā
puruṣaḥ2.6.1MasculineSingularpañcajanaḥ, pūruṣaḥ, naraḥ, pumān
pūtigandhiḥMasculineSingulardurgandhaḥan ill smelling substance
racanā1.2.138FeminineSingularparisyandaḥ
rājā2.8.1MasculineSingularmahīkṣit, rāṭ, pārthivaḥ, kṣamābhṛt, nṛpaḥ, bhūpaḥ
rājādanamMasculineSingularsannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ
rajakaḥ2.10.10MasculineSingularnirṇejakaḥ
rajasvalā2.6.20FeminineSingularātreyī, malinī, puṣpavatī, ṛtumatī, strīdharmiṇī, udakyā, aviḥ
rākṣasaḥMasculineSingularrakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥgiant
rākṣasīFeminineSingularkṣemaḥ, duṣpatraḥ, gaṇahāsakaḥ, caṇḍā, dhanaharī
rakṣivargaḥ2.8.6MasculineSingularanīkasthaḥ
raktakaḥMasculineSingularbandhūkaḥ, bandhujīvakaḥ
raktam3.3.86MasculineSingularanavadhiḥ
raktotpalam1.10.41NeuterSingularkokanadamred lotus
rāmaḥ3.3.148MasculineSingularruk, stambaḥ, senā
rasāḥMasculinePluralkaruṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, vīraḥ, raudraḥone kind of acting,vigorous
rasajñā2.6.92FeminineSingularrasanā, jihvā
rasāñjanam2.9.102NeuterSingulargandhikaḥ, saugandhikaḥ
rāśiḥ3.3.222MasculineSingularnimittam, padam, lakṣyam
rasilaḥ2.8.77MasculineSingularurasvān
rathaḥ2.8.51MasculineSingularśatāṅgaḥ, syandanaḥ
rathakuṭumbinaḥ2.8.61MasculineSingulardakṣiṇasthaḥ, yan, sūtaḥ, kṣattā, sārathiḥ, niyan, savyeṣṭhaḥ, prājitā
rathī2.8.77MasculineSingularrathinaḥ, rathikaḥ
rathī2.8.61MasculineSingularsyandanārohaḥ
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
ratnam3.3.133NeuterSingularūnaḥ, garhyaḥ
ravaṇaḥ3.1.36MasculineSingularśabdanaḥ
revā1.10.32FeminineSingularnarmadā, somodbhavā, mekalakanyakānarmada(river)
riṅgaṇamNeuterSingularskhalanamcreeding or tumbling
riṣṭam3.3.42NeuterSingularmūlam, lagnakacaḥ
rītipuṣpam2.9.104NeuterSingularpiñjaram, pītanam, tālam, ālam
ṛjīṣam2.9.33NeuterSingularpiṣṭapacanam
ṛkṣagandhāFeminineSingularchagalāntrī, āvegī, vṛddhadārakaḥ, juṅgaḥ
ṛṇam2.9.3NeuterSingularparyudañcanam, uddhāraḥ
rodanam2.6.94NeuterSingularasru, netrāmbu, asram, aśru
ṛtuḥ3.3.68MasculineSingularśāstram, nidarśanam
ṛtvijaḥ2.7.19MasculineSingularāgnīdhraḥ, yājakaḥ
ruciḥ3.3.34FeminineSingulargoṣṭhaḥ, dhvaniḥ, vahaḥ
rugṇam3.1.90MasculineSingularbhugnam
rūpyādhyakṣaḥ2.8.7MasculineSingularnaiṣkikaḥ
rupyam2.9.92NeuterSingularharinmaṇiḥ, gārutmatam, aśmagarbhaḥ
śabdaḥ1.2.24MasculineSingularnisvānaḥ, nirghoṣaḥ, ravaḥ, ninadaḥ, virāvaḥ, āravaḥ, nādaḥ, svānaḥ, dhvānaḥ, ninādaḥ, saṃrāvaḥ, nisvanaḥ, nirhrādaḥ, svanaḥ, dhvaniḥ, ārāvaḥsound
sabhartṛkā2.6.12FeminineSingular‍pativatnī
sacivaḥ3.3.214MasculineSingularpuṣpam, garbhamocanam, utpādaḥ, phalam
sādhanam3.3.126NeuterSingularnetracchedaḥ, adhvā
sādhāraṇam3.1.81MasculineSingularsāmānyam
sādhīyaḥ3.3.243NeuterSingularādānam, mūlam, śāpaḥ, patnī, parijanaḥ
sādhuvāhī2.8.45MasculineSingularvinītaḥ
sagdhiḥ2.9.56FeminineSingularsahabhojanam
sahaḥ3.3.240NeuterSingularnimnagārayaḥ, indriyam
sahasradraṃṣṭraḥMasculineSingularpāṭhīnaḥsheat fish (one kind of fish)
sahiṣṇuḥ3.1.30MasculineSingularkṣamitā, kṣamī, sahanaḥ, kṣan, titikṣuḥ
sahodaraḥ2.6.34MasculineSingularsahajaḥ, sagarbhyaḥ, samānodaryaḥ, sodaryaḥ
śailūṣaḥ2.10.12MasculineSingularśailālī, jāyājīvaḥ, ‍kṛśāśvī, bharataḥ, naṭaḥ
saindhavaḥ2.9.42MasculineSingularmaṇimantham, sindhujam, śītaśivam
sainikaḥ2.8.62MasculineSingularsenārakṣaḥ
sajjanā2.8.42FeminineSingularkalpanā
sajjanaḥ2.7.3MasculineSingularāryaḥ, sabhyaḥ, sādhuḥ, mahākulaḥ, kulīnaḥ
śakaṭaḥ2.8.52MasculineSingularanaḥ
sakhyam2.8.12NeuterSingularsāptapadīnam
śaktiḥ3.3.73FeminineSingularnam, avasānam
śākyamuniḥ1.1.14-15MasculineSingularsarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, māyādevīsutaḥ, śākyasiṃhaḥbuddha
sāma2.8.20NeuterSingularntvam
samādhiḥ3.3.105MasculineSingularcaraḥ, prārthanam
samagram3.1.66MasculineSingularpūrṇam, akhilam, kṛtsnam, sarvam, anūnakam, sakalam, nikhilam, aśeṣam, samam, akhaṇḍam, niḥśeṣam, samastam, viśvam
samajyā2.7.17FeminineSingularāsthānī, pariṣat, āsthānam, goṣṭhī, sadaḥ, sabhā, samitiḥ, saṃsat
samākarṣinMasculineSingularnirhārīfar spreading odour
samālambhaḥ2.4.27MasculineSingularvilepanam
samāṃsabhīnā2.9.73FeminineSingularāpīnam
samastulyaḥ2.10.37NeuterSingularsamānaḥ, samaḥ, tulyaḥ, sadṛkṣaḥ, sadṛk, sādhāraṇaḥ
śamathaḥ3.2.3MasculineSingularśamaḥ, śāntiḥ
samayā2.4.7MasculineSingularnikaṣā, hiruk
saṃbhedaḥMasculineSingularsindhusaṅgamaḥthe mouth of a river
śaṃbhuḥMasculineSingularkapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51)shiva, god
saṃgaraḥ3.3.174MasculineSingulartūryam, ravaḥ, gajendrāṇāṃgarjitam
saṃkalpaḥMasculineSingularpraṇidhānam, avadhānam, samādhānamdetermination
saṃkṣepaṇam2.4.21NeuterSingularsamasanam
sammārjanīFeminineSingularśodhanī
śampā1.3.9FeminineSingularcañcalā, taḍit, hrādinī, vidyut, kṣaṇaprabhā, śatahradā, capalā, saudāminī, airāvatīlighting
sampradāyaḥ03.04.2007MasculineSingularāmnāyaḥ
sāmpratam2.4.11MasculineSingularsthāne
saṃsaktaḥ3.1.67MasculineSingularavyavahitam, apaṭāntaram
saṃsaraṇam3.3.61NeuterSingularśūnyam, ūṣaram
sāṃśayikaḥ3.1.3MasculineSingularsaṃśayāpannamānasaḥ
saṃsiddhiḥ1.7.37FeminineSingularnisargaḥ, prakṛtiḥ, svarūpam, svabhāvaḥthe natural state
saṃstaraḥ3.3.169MasculineSingulardhānyaśūkam
samucchrayaḥ3.3.160MasculineSingulardainyam, kratuḥ, krudh
samudraḥ1.10.1MasculineSingularsāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udann, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhuḥ, saritpatiḥ, abdhiḥ, jalanidhiḥthe sea or ocean
samūhaḥ2.5.41MasculineSingularvyūhaḥ, vrajaḥ, nikaraḥ, saṅghātaḥ, samudayaḥ, gaṇaḥ, nikurambam, sandohaḥ, stomaḥ, vrātaḥ, sañcayaḥ, samavāyaḥ, saṃhatiḥ, kadambakam, nivahaḥ, visaraḥ, oghaḥ, vāraḥ, samudāyaḥ, kṣayaḥ, vṛndam
saṃvāhanam2.4.22NeuterSingularmardanam
saṃvartaḥMasculineSingularpralayaḥ, kalpaḥ, kṣayaḥ, kalpāntaḥa year
saṃvarttikāFeminineSingularnavadalama new leaf of lotus
saṃvatsaraḥMasculineSingularsamāḥ, vatsaraḥ, abdaḥ, hāyanaḥ, śarata year
samvedaḥ03.04.2006MasculineSingularvedanā
saṃvīkṣaṇam2.4.30NeuterSingularmṛgaṇā, mṛgaḥ, vicayanam, mārgaṇam
saṃvit1.5.5FeminineSingularpratiśravaḥ, saṃśravaḥ, pratijñānam, abhyupagamaḥ, āśravaḥ, āgūḥ, samādhiḥ, aṅgīkāraḥ, niyamaḥagreement
sannam2.9.74NeuterSingulardāmanī
sannitam3.1.94MasculineSingularmūtam, uhitam, sanditam, sitam, baddham
sandhā3.3.109FeminineSingularadhikṣepaḥ, nirdeśaḥ
śaṅkhinīFeminineSingularcorapuṣpī, keśinī
sannayaḥ3.3.159MasculineSingularniryāsaḥ
sannidhiḥ2.4.23MasculineSingularsaṃnikarṣaṇam
sanniveśaḥMasculineSingularnikarṣaṇaḥ
santāpitaḥ3.1.103MasculineSingularnam, santaptaḥ, dhūpitam, dhūpāyitam
santatiḥ2.7.1FeminineSingularvaṃśaḥ, gotram, anvavāyaḥ, jananam, sannaḥ, kulam, abhijanaḥ, anvayaḥ
sapiṇḍaḥ2.6.33MasculineSingularsanābhiḥ
sapītiḥ2.9.56FeminineSingulartulyapānam
saptalāFeminineSingularvimalā, sātalā, bhūriphenā, carmakaṣā
saptalāFeminineSingularnavamālikā
śarābhyāsaḥ2.8.87MasculineSingularupāsanam
saraḥ3.3.235MasculineSingularprārthanā, autsukyam
sarakaḥ2.10.43MasculineSingularanutarṣaṇam
saramā2.10.22FeminineSingularśunī
sāraṅgaḥ3.3.28MasculineSingularvāk, svargaḥ, bhūḥ, dik, paśuḥ, ghṛṇiḥ, vajram, iṣuḥ, jalam, netram
sarasvataḥ3.3.64MasculineSingularpāṇiḥ, nakṣatraḥ
śarīram2.6.71NeuterSingulartanūḥ, dehaḥ, varṣma, gātram, tanuḥ, kāyaḥ, saṃhananam, kalevaram, mūrtiḥ, vigrahaḥ, vapuḥ
saritaḥ1.10.34FemininePluralcandrabhāgā, sarasvatī, kāverī, śarāvatī, vetravatīsavarmati(river)
śarkarāFeminineSingularśarkarāvān, śarkarilaḥ, śārkaraḥ
sarpaḥ1.8.6-8MasculineSingulardvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥa snake or serpent
sarṣapaḥ2.9.18MasculineSingulartantubhaḥ, kadambakaḥ
sarvābhisāraḥ2.8.96MasculineSingularsarvaughaḥ, sarvasaṃnahanam
sarvajñaḥ1.1.13MasculineSingularmārajit, tathāgataḥ, sugataḥ, śrīghanaḥ, advayavādī, jinaḥ, bhagavān, dharmarājaḥ, muniḥ, munīndraḥ, daśabalaḥ, lokajit, samantabhadraḥ, buddhaḥ, śāstā, vināyakaḥ, ṣaḍabhijñaḥa gina or buddha
sarvānnīnaḥ3.1.20MasculineSingularsarvānnabhojī
sarvānubhūtiḥFeminineSingulartripuṭā, trivṛtā, trivṛt, tribhaṇḍī, rocanī, saralā
śārvaram3.3.196NeuterSingularanākulaḥ
śarvarīFeminineSingularrajanī, kṣapā, rātriḥ, tamī, tamasvinī, kṣaṇadā, niśīthinī, yāminī, vibhāvarī, triyāmā, niśāthe star spangled night
śaśādanaḥ2.5.16MasculineSingularpatrī, śyenaḥ
sāsnā2.9.64FeminineSingularnastitaḥ
śāstram3.3.187NeuterSingularnāma
śastram3.3.187NeuterSingularācchādanam, yajñaḥ, sadādānam, vanam
śāstravit3.1.4MasculineSingularantarvāṇiḥ
śāśvataḥ3.1.71MasculineSingularsanātanaḥ, dhruvaḥ, nityaḥ, sadātanaḥ
śatamūlīFeminineSingularśatāvarī, ṛṣyaproktā, abhīruḥ, nārāyaṇī, varī, bahusutā, aheruḥ, abhīrupatrī, indīvarī
satatam1.1.66NeuterSingularanavaratam, aśrāntam, ajasram, santatam, aviratam, aniśam, nityam, anāratameternal or continually
śatayaṣṭikaḥ2.6.106MasculineSingulardevacchandaḥ
śaṭīFeminineSingulargandhamūlī, ṣaḍgranthikā, karcūraḥ, palāśaḥ
śatruḥ2.8.10MasculineSingularārātiḥ, śātravaḥ, ahitaḥ, durhṛd, sapatnaḥ, paraḥ, dasyuḥ, vipakṣaḥ, dveṣaṇaḥ, vairī, pratyarthī, abhighātī, amitraḥ, dviṭ, dviṣan, ripuḥ
saudhaḥMasculineSingularrājasadanam
sauriḥMasculineSingularśanaiścaraḥsaturn
sāyakaḥ3.3.2MasculineSingularutsaṅgaḥ, cihnaḥ
śayitaḥ3.1.32MasculineSingularnidrāṇaḥ
śayyā1.2.138FeminineSingularśayanīyam, śayanam
senā2.8.79FeminineSingularsainyam, camūḥ, ‍vāhinī, anīkam, balam, anīkanī, dhvajinī, cakram, ‍varūthinī, pṛtanā
senānīḥ2.8.63MasculineSingularvahinīpatiḥ
śephālikāFeminineSingularnīlikā, suvahā, nirguṇḍī
śeṣaḥMasculineSingularanantaḥsnake
sevakaḥ2.8.9MasculineSingulararthī, anujīvī
sevanam03.04.2005NeuterSingularsīvanam, syūtiḥ
śibikā2.8.53FeminineSingularyāpyayānam
śibiraḥ2.8.33NeuterSingularniveśaḥ
siddhaḥ3.1.100MasculineSingularniṣpannaḥ, nirvṛtaḥ
siddhāntaḥMasculineSingularrāddhāntaḥconclusion
sīhuṇḍaḥMasculineSingularvajraḥ, snuk, snuhī, guḍā, samantadugdhā
sikatā3.3.80FemininePluralmahatī, kṣudravārtākī, chandobhedaḥ
śikharin3.3.113MasculineSingularjanmabhūmiḥ, kulam
śīlam3.3.209NeuterSingularaurvānalaḥ
siṃhaḥ2.5.1MasculineSingularmṛgadviṭ, puṇḍarīkaḥ, mṛgaripuḥ, kesarī, mṛgendraḥ, citrakāyaḥ, mṛgāśanaḥ, kaṇṭhīravaḥ, haryakṣaḥ, pañcanakhaḥ, mṛgadṛṣṭiḥ, hariḥ, pañcāsyaḥ
sindukaḥ2.2.68MasculineSingularindrāṇikā, sinduvāraḥ, indrasurasaḥ, nirguṇḍī
sindūram2.9.106NeuterSingularvapram, nāgam, yogeṣṭam
śiñjitam1.2.25NeuterSingularnikvāṇaḥ, nikvaṇaḥ, kvāṇaḥ, kvaṇaḥ, kvaṇanamthe tinkling of ornaments
śiraḥ2.6.96NeuterSingularśīrṣam, mūrdhan, mastakaḥ, uttamāṅgam
śirīṣaḥ2.2.63MasculineSingularkapītanaḥ, maṇḍilaḥ
śiśnaḥ2.6.77NeuterSingularśephaḥ, meḍhram, mehanam
śitiḥ3.3.89MasculineSingularvṛddhimān, prodyataḥ, utpannaḥ
skandhaḥ3.3.107MasculineSingularlepaḥ, amṛtam, snuhī
ślokaḥ3.3.2MasculineSingularpaṭaham, ānakaḥ
śmaśānam2.8.119NeuterSingularpitṛvanam
snuḥMasculineSingularprasthaḥ, nuḥ
snuṣā2.6.9FeminineSingularjanī, vadhūḥ
śobhā1.3.17FeminineSingularntiḥ, dyutiḥ, chaviḥbeauty of splendour
śobhāñjanaḥMasculineSingulartīkṣṇagandhakaḥ, akṣīvaḥ, mocakaḥ, śigruḥ
soḍhaḥ3.1.96MasculineSingularkṣāntam
sokapātram1.10.13NeuterSingularsecanama bucket
spaśaḥ3.3.222MasculineSingularkṣudraḥ, karṣakaḥ, kṛtāntaḥ
sphulliṅgaḥMasculineSingularagnikaṇaḥa spark of fire
sphūrjathuḥMasculineSingularvajranirghoṣaḥa clap of thunder
srastam3.1.104MasculineSingularpannam, cyutam, galitam, dhvastam, bhraṣṭam, skannam
sravaḥ3.4.9MasculineSingularsnavaḥ
śrāvaṇaḥMasculineSingularśrāvaṇikaḥ, nabhāḥshraavanah
śraviṣṭāFeminineSingulardhaniṣṭhāstar in cancer
śreṣṭhaḥ3.1.58MasculineSingularpuṣkalaḥ, sattamaḥ, atiśobhanaḥ, śreyān
sṛgaḥ2.8.92MasculineSingularbhindīpālaḥ
śrīparṇam3.3.59NeuterSingularnnnam, unnayaḥ
sṛṇikā2.6.67FeminineSingularlālā, syandinī
śrotriyaḥ2.7.6MasculineSingularchāndasaḥ
śrṛṅkhalā2.8.41MasculineSingularnigaḍaḥ, andukaḥ
sṛṣṭam3.3.45MasculineSingularantaḥ, niṣpattiḥ, nāśaḥ
śrutiḥFeminineSingularvedaḥ, āmnāyaḥ, trayīveda
stambaghnaḥ2.4.35MasculineSingularstambaghanaḥ
stambhaḥ3.3.142MasculineSingularkarakaḥ, mahārajanam
stanaṃdhayī2.6.41MasculineSingularuttānaśayā, ḍimbhā, stanapā
stanitam1.3.8NeuterSingularmeghanirghoṣaḥ, rasitam, garjitamthe rattling of thunder
stavaḥ1.6.12MasculineSingularstutiḥ, stotram, nutiḥpraise
sthānam3.3.124NeuterSingularnam, nyāsārpaṇam, vairaśuddhiḥ
sthāsnuḥ3.1.72MasculineSingularsthirataraḥ, stheyān
sthaviraḥ2.6.42MasculineSingularnaḥ, jīrṇaḥ, jaran, pravayāḥ, vṛddhaḥ
sthitiḥ2.4.21FeminineSingularāsanā, āsyā
sthūlam3.3.212MasculineSingularvanam, araṇyavahniḥ
sthūlapīvaraḥ3.1.60NeuterSingularnam, pīva, pīvaram
stomaḥ3.3.149MasculineSingularkṣitiḥ, kṣāntiḥ
strī2.6.2FeminineSingularsīmantinī, abalā, mahilā, pratīpadarśinī, nārī, yoṣit, vanitā, vadhūḥ, yoṣā, vāmā
stutipāṭhakaḥ2.8.99MasculineSingularban
subhagāsutaḥ2.6.24MasculineSingular‍saubhāgineyaḥ
śubhaṃyuḥ3.1.49MasculineSingularśūbhānvitaḥ
sudhā3.3.109FeminineSingulargarvitaḥ, paṇḍitaṃmanyaḥ
śūdraḥ2.10.1MasculineSingularavaravarṇaḥ, vṛṣalaḥ, jaghanyajaḥ
śuklaḥ1.5.12MasculineSingulardhavalaḥ, sitaḥ, śyetaḥ, śuciḥ, valakṣaḥ, avadātaḥ, viśadaḥ, śubhraḥ, arjunaḥ, gauraḥ, pāṇḍaraḥ, śvetaḥwhite
śukraḥMasculineSingularbhārgavaḥ, kaviḥ, daityaguruḥ, kāvyaḥ, uśanāḥvenus
śukram2.6.62NeuterSingularbījam, vīryam, indriyam, tejaḥ, retaḥ
sukṛtī3.1.1MasculineSingularpuṇyavān, dhanyaḥ
śuktaḥ3.3.89MasculineSingularjātaḥ, utpannaḥ, pravṛddhaḥ
śuktiḥFeminineSingularnakham, śaṅkhaḥ, khuraḥ, koladalam
śulkaḥ3.3.21MasculineSingularandhaḥ
sumanasaḥFemininePluralpuṣpam, prasūnam, kusumam
nā3.3.120FeminineSingularjavanam, āpyāyanam, pratīvāpaḥ
śuṇḍāpānam2.10.41MasculineSingularnam, madsthānam
sundaram3.1.53MasculineSingularmañju, manoramam, sādhu, ruciram, manojñam, ntam, suṣamam, mañjulam, rucyam, śobhanam, cāru
śuṇḍī2.9.38FeminineSingularmahauṣadham, ‍viśvam, nāgaram, viśvabheṣajam
supralāpaḥ1.6.17MasculineSingularsuvacanamspeaking well
surā2.10.39FeminineSingularva‍ruṇātmajā, halipriyā, madyam, pari‍srutā, prasannā, para‍srut, kaśyam, ‍‍kādambarī, gandhokṣamā, hālā, madirā, irā
surabhiḥMasculineSingularghrāṇatarpaṇaḥ, iṣṭagandhaḥ, sugandhiḥfragrant
surabhiḥ3.3.144FeminineSingularicchā, manobhavaḥ
śūraḥ2.8.79MasculineSingular‍vīraḥ, ‍vikrāntaḥ
sūraḥ1.3.28-30MasculineSingularsahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53)the sun
sūryasūtaḥMasculineSingulararuṇaḥ, anūruḥ, kāśyapiḥ, garuḍāgrajaḥthe dawn
śuṣirāFeminineSingularvidrumalatā, kapotāṅghriḥ, naṭī, nalī
śuśrūṣā2.7.37FeminineSingularvarivasyā, paricaryā, upāsanā
sūtaḥ3.3.68MasculineSingularnīvṛdviśeṣaḥ, samaraḥ, nṛtyasthānam
sūtimāsaḥ2.6.39MasculineSingularvaijananaḥ
suvratā2.9.72FeminineSingular‍pīvarastanī
svādukaṇṭakaḥ2.4.37MasculineSingularsruvāvṛkṣaḥ, granthilaḥ, vyāghrapāt, vikaṅkataḥ
svaḥ1.1.6MasculineSingulardyauḥ, svarga:, dyauḥ, nākaḥ, triviṣṭapam, tridivaḥ, tridaśālayaḥ, suralokaḥheaven
svaḥ3.3.262MasculineSingularanyonyam, rahaḥ
svaḥ3.3.219MasculineSingulardravyam, asavaḥ, vyavasāyaḥ, jantuḥ
svāhā2.7.23FeminineSingularhutabhukpriyā, agnāyī
svairiṇī2.6.11FeminineSingular‍pāṃśulā, carṣaṇī, bandhakī, asatī, kulaṭā, itvarī, ‍puṃścalī
svam3.3.219MasculineSingularṣaṇḍhaḥ, napuṃsakam
svāmī3.1.8MasculineSingularprabhuḥ, adhibhūḥ, īśvaraḥ, adhipaḥ, netā, īśitā, parivṛḍhaḥ, nāyakaḥ, patiḥ
svanitam3.1.94MasculineSingulardhvanitam
svapnak3.1.31MasculineSingularśayāluḥ, nidrāluḥ
svarāḥ1.7.1MasculinePluralṣaḍjaḥ, madhyamaḥ, dhaivataḥ, niṣādaḥ, pañcamaḥ, ṛṣabhaḥ, ndhāraḥa note of the musical scale or gamut
svarṇakāraḥ2.10.8MasculineSingularnāḍindhamaḥ, kalādaḥ, rūkmakārakaḥ
svaruḥ3.3.175MasculineSingularviṭapī, darbhamuṣṭiḥ, pīṭhādyamāsanam
svarvaidyauMasculineDualnāsatyau, aśvinau, dasrau, āśvineyau, aśvinīsutauashvin
śvasanaḥMasculineSingularvāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥair or wind
svatantraḥ3.1.14MasculineSingularapāvṛtaḥ, svairī, svacchandaḥ, niravagrahaḥ
śvetam3.3.86MasculineSingularbaddhaḥ, arjunaḥ
śyāmā2.2.55FeminineSingulargovandanī, priyakaḥ, viśvaksenā, priyaṅguḥ, latā, kārambhā, phalā, gundrā, mahilāhvayā, gandhaphalī, phalinī
śyāmā3.3.151NeuterSingularkutsitaḥ, nnaḥ
śyāmāFeminineSingularpālin, suṣeṇikā, kālā, masūravidalā, ardhacandrā, kālameṣikā
syannam3.1.92MasculineSingularsnutam, rīṇam, srutam
tadā2.4.22MasculineSingulartadānīm
takṣakaḥ3.3.4MasculineSingularkariṇaḥpucchamūlopāntam, ulūkaḥ
talam3.3.210MasculineSingularnirṇītam, ekaḥ, kṛtsnam
tālaparṇīFeminineSingulardaityā, gandhakuṭī, murā, gandhinī
tamālaḥ2.2.68MasculineSingulartālaskandhaḥ, tāpicchaḥ
tamas1.3.26NeuterSingularsaiṃhikeyaḥ, vidhuntudaḥ, rāhuḥ, svarbhānuḥthe acending node
tāmbūlavallīFeminineSingulartāmbūlī, nāgavallī
tamonud3.3.96MasculineSingularvyañjanam
tāṇḍavam1.7.9MasculineSingularnāṭyam, lāsyam, nṛtyam, nartanam, naṭanamdancing(particularly, the frantic or violent dance of shiva)
ntrikaḥ2.8.13MasculineSingular‍jñātasiddhāntaḥ
tantuvāyaḥ2.10.6MasculineSingularkuvindaḥ
tanuḥ3.3.120FeminineSingularutsāhanam, hiṃsā, sūcanam
tapaḥkleśasahaḥ2.7.46MasculineSingularntaḥ
tārakā2.6.93FeminineSingularkanīnikā
tarakṣuḥ2.5.2MasculineSingularmṛgādanaḥ
tarjanī2.6.82FeminineSingularpradeśinī
tarpaṇam3.2.4NeuterSingularprīṇanam, avanam
tāruṇyam2.6.40NeuterSingularyauvanam
tātaḥ2.6.28MasculineSingularjanakaḥ, pitā
tauryatrikam1.7.10NeuterSingularnāṭyamsymphony ( dancing, singing instrumental toghether)
tejitaḥ3.1.90MasculineSingularśātaḥ, niśitaḥ, kṣṇutaḥ
tīkṣṇam3.3.59MasculineSingularpaśuśṛṅgam, ibhadantaḥ
tilakaḥMasculineSingularkṣurakaḥ, śrīmān
tilaparṇī1.2.133FeminineSingularrañjanam, raktacandanam, kucandanam, patrāṅgam
tilyam2.9.7MasculineSingulartailīnam
tindukaḥ2.4.38MasculineSingularkālaskandhaḥ, śitisārakaḥ, sphūrjakaḥ
tiniśaḥ2.4.26MasculineSingularnemiḥ, rathadruḥ, atimuktakaḥ, vañjulaḥ, citrakṛt, syandanaḥ
tīrtham3.3.93NeuterSingularnuḥ, nam
tiṣyaḥ3.3.155MasculineSingularśapathaḥ, ācāraḥ, kālaḥ, siddhāntaḥ, saṃvit
trasaraḥ2.4.24MasculineSingularsūtraveṣṭanam
tṛṇamNeuterSingulararjunam
tṛṇam2.9.25NeuterSingularnīvāraḥ
tṛṣṇā3.3.57FeminineSingularbalam, dhanam
tryabdā2.9.69FeminineSingularbandhyā
tu3.3.250MasculineSingularpunaḥ, saha
tuṇḍikerīFeminineSingularsamudrān, kārpāsī, badarā
tundilaḥ2.6.44MasculineSingularbṛhatkukṣiḥ, picaṇḍilaḥ, tundikaḥ, tun
tuṇḍilaḥ2.6.61MasculineSingularvṛddhanābhiḥ, tuṇḍibhiḥ
tūṇī2.8.90FeminineSingularupāsaṅgaḥ, tūṇīraḥ, niṣaṅgaḥ, i‍ṣudhiḥ, tūṇaḥ
tunnaḥMasculineSingularkuṇiḥ, kacchaḥ, ntalakaḥ, nandivṛkṣaḥ, kuberakaḥ
turuṣkaḥ1.2.129MasculineSingularpiṇḍakaḥ, sihlaḥ, yāvanaḥ
tuṣaḥ2.9.23MasculineSingulardhānyatvak
tvamī2.10.37FeminineSingularnibhaḥ, saṃkāśaḥ, nīkāśaḥ, pratīkāśaḥ
tvaṣṭā3.3.41MasculineSingularśailaśṛṅgam, anṛtam, niścalaḥ, ayoghanam, kaitavaḥ, māyā, sīrāṅgam, rāśiḥ, yantraḥ
tviṭ3.3.233FeminineSingularsūryaḥ, vahniḥ
tyāgaḥ2.7.31MasculineSingularaṃhatiḥ, prādeśanam, vitaraṇam, utsarjanam, apavarjanam, pratipādanam, viśrāṇanam, nam, nirvapaṇam, sparśanam, visarjanam, vihāyitam
tyaktam3.1.108MasculineSingularvidhutam, samujjhitam, dhūtam, utsṛṣṭam, nam
ucchratāḥ3.1.69MasculineSingularuccaḥ, prāṃśuḥ, unnataḥ, udagraḥ, tuṅgaḥ
udumbaraḥMasculineSingularjantuphalaḥ, yajñāṅgaḥ, hemadugdhaḥ
udyānam3.3.124NeuterSingularupakaraṇam, māraṇam, anuvrajyā, mṛtasaṃskāraḥ, gatiḥ, dravyopapādanam, nirvartanam
ukṣā2.9.60MasculineSingularsaurabheyaḥ, ba‍līvardaḥ, ‍gauḥ, ṛṣabhaḥ, ‍vṛṣabhaḥ, ‍vṝṣaḥ, anaḍvān, ‍bhadraḥ
ulūkaḥ2.5.16MasculineSingularpecakaḥ, divāndhaḥ, kauśikaḥ, ghūkaḥ, divābhītaḥ, vāyasārātiḥ, niśāṭanaḥ
umā1.1.44FeminineSingularkātyāyanī, haimavatī, bhavānī, sarvamaṅgalā, durgā, ambikā, girijā, cāmuṇḍā, gaurī, īśvarī, rudrāṇī, aparṇā, mṛḍānī, āryā, menakātmajā, carmamuṇḍā, kālī, śivā, śarvāṇī, pārvatī, caṇḍikā, dākṣāyaṇī, karmamoṭī, carcikābhavaani
unduruḥ2.2.13MasculineSingularākhuḥ, adhogan, khanakaḥ, vṛkaḥ, puṃdhvajaḥ, mūṣakaḥ, unduraḥ
unmādaḥ3.1.21MasculineSingularunmadiṣṇuḥ
unmāthaḥ2.10.26MasculineSingularkūṭayantram
unmattaḥ2.6.61MasculineSingularunmādavān
unmattaḥMasculineSingularkanakāhvayaḥ, mātulaḥ, madanaḥ, kitavaḥ, dhūrtaḥ, dhattūraḥ
unnayaḥ3.4.12MasculineSingularunnāyaḥ
upabhogaḥ2.4.20MasculineSingularnirveśaḥ
upadhānam1.2.138NeuterSingularupadhānam
upādhiḥMasculineSingulardharmacinanxiety
upaghnaḥ2.4.19MasculineSingularantikāśrayaḥ
upahāraḥ2.8.28MasculineSingularupadā, upāyanam, upagrāhyam
upalambhaḥ2.4.27MasculineSingularanubhavaḥ
upanāhaḥ1.7.7MasculineSingularnibandhanamthe tie
upasparśaḥ2.7.38MasculineSingularācamanam
ūrī3.3.262MasculineSingularnāma, prākāśyam
uśīramMasculineSingularlaghulayam, amṛṇālam, abhayam, iṣṭakāpatham, lāmajjakam, sevyam, avadāham, jalāśayam, naladam
ūtam3.1.101MasculineSingularsyūtam, utam, tantusantatam
utsādanam2.6.122NeuterSingularudvartanam
utsedhaḥ3.3.103MasculineSingularsamarthanam, nīvākaḥ, niyamaḥ
uttaraḥ3.3.198MasculineSingularmahān, dātā
uttemanam2.9.45NeuterSingularniṣṭhānam
utthānam3.3.125NeuterSingularakṣiloma, kiñjalkaḥ, tantvādyaṃśaḥ
3.3.257MasculineSingulararthaniścayaḥ, tarkaḥ
vacāFeminineSingulargolomī, śataparbikā, ugragandhā, ṣaḍgrandhā
vācaṃyamaḥ2.7.46MasculineSingularmuniḥ
vāgurā2.10.26FeminineSingularmṛgabandhanī
vāhanam2.8.59NeuterSingulardhoraṇam, nam, yugyam, pattram
vājiśālāFeminineSingularmandurā
valajaḥ3.3.37NeuterSingularnityam, svakam
valīkamNeuterSingularnīdhram, paṭalaprāntam
vallabhaḥ3.3.145MasculineSingularsomapā, puṇyam, yamaḥ, nyāyaḥ, svabhāvaḥ, ācāraḥ
vāmalūraḥ2.1.14MasculineSingularnākuḥ, valmīkam
vāmanaḥ3.1.70MasculineSingularnīcaḥ, kharvaḥ, hrasvaḥ, nyaṅ
vaṃśaḥMasculineSingulartejanaḥ, yavaphalaḥ, tvacisāraḥ, maskaraḥ, śataparvā, karmāraḥ, veṇuḥ, tṛṇadhvajaḥ, tvaksāraḥ
vanFeminineSingularvṛkṣaruhā, jīvantikā, vṛkṣādanī
vāṇijyam2.9.80NeuterSingularvasnaḥ, avakrayaḥ
vanitā3.3.80FeminineSingularvṛttiḥ, janaśrutiḥ
vanīyakaḥ3.1.48MasculineSingularyācakaḥ, arthī, yācānakaḥ, mārgaṇaḥ
varaḥ3.3.181MasculineSingularyāpanam, gatiḥ
varāṅgam3.3.31NeuterSingularduḥkham, vyasanam, aṅghaḥ
vārāṅgarūpopetaḥ3.1.11MasculineSingularsiṃhahananaḥ
varārohā2.6.4FeminineSingularuttamā, varavarṇinī, mattakāśinī
vardhanam03.04.2007NeuterSingularchedanam
vāripravāhaḥ2.3.5MasculineSingularnirjharaḥ, jharaḥ
varīyān3.3.243MasculineSingularnāgadantakam, dvāram, āpīḍam, kvātharasaḥ
varṇabhedaḥ2.9.68MasculineSingulardvihāyanī
varṇaḥ3.3.54MasculineSingulargrāmādhipaḥ, nāpitaḥ, śreṣṭhaḥ
vārṣikamNeuterSingulartrāyamāṇā, trāyan, balabhadrikā
varṣīyān2.6.43MasculineSingulardaśamī, jyāyān
varṣma3.3.130NeuterSingularsādhanam, avāptiḥ, toṣaṇam
vārtāFeminineSingularvṛttāntaḥ, udantaḥ, pravṛttiḥnews
vārtaḥ2.6.58MasculineSingularkalyaḥ, nirāmayaḥ
vartiṣṇuḥ3.1.28MasculineSingularvartānaḥ
vartulam3.1.68MasculineSingularnistalam, vṛttam
varvaṇā2.5.29FeminineSingularnīlā, makṣikā
varvarāFeminineSingulartuṅgī, kharapuṣpikā, ajagandhikā, kavarī
vaśā3.3.225FeminineSingulardivyaḥ, kuḍmalaḥ, khaḍgapidhānam, arthaughaḥ
vaśaḥ03.04.2008MasculineSingularntiḥ
vaśakriyā3.2.4FeminineSingularsaṃvananam
vasatiḥ3.3.73FeminineSingularpracāraḥ, syandaḥ
vāśikāFeminineSingularaṭarūpaḥ, siṃhāsyaḥ, vāsyaḥ, vaidyamātā, vājidantakaḥ, siṃhī, vṛṣaḥ
vasnasā2.6.66FeminineSingularsnāyuḥ
vāṣpam3.3.137NeuterSingularbudhaḥ, manojñaḥ
vatsādanīFeminineSingularjīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā
vatsalaḥ3.1.13MasculineSingularsnigdhaḥ
vayasyaḥ2.8.10MasculineSingularsavayā, snigdhaḥ
vegaḥ3.3.25MasculineSingularsṛṣṭiḥ, svabhāvaḥ, nirmokṣaḥ, niścayaḥ, adhyāsaḥ
vegī2.8.74MasculineSingulartvaritaḥ, prajavī, javanaḥ, javaḥ, tarasvī
vellamNeuterSingularcitrataṇḍulā, taṇḍulaḥ, kṛmighnaḥ, viḍaṅgam, amoghā
velljam2.9.36NeuterSingularkṛṣṇam, ūṣaṇam, dharmapattanam, marīcam, kolakam
veśaḥMasculineSingularveśyājanasamāśrayaḥ
vetasaḥ2.4.29MasculineSingularnīraḥ, vañjulaḥ, rathaḥ, abhrapuṣpaḥ, bidulaḥ, śītaḥ
vibhāvasuḥ3.3.234MasculineSingulardhanam, devabhedaḥ, analaḥ, raśmiḥ, ratnam
vicāritaḥ3.1.99MasculineSingularvinnaḥ, vittaḥ
vicikitsāFeminineSingularsaṃśayaḥ, sandehaḥ, dvāparaḥdoubt
vidārīFeminineSingularkroṣṭrī, kṣīraśuklā, ikṣugandhā
vidheyaḥ3.1.23MasculineSingularvinayagrāhī, vacanesthitaḥ, āśravaḥ
vidhūnanam3.2.4NeuterSingularvidhuvanam
vidvān2.7.5MasculineSingulardhīraḥ, prājñaḥ, kaviḥ, kṛtī, vicakṣaṇaḥ, doṣajñaḥ, kovidaḥ, manīṣī, saṃkhyāvān, dhīmān, kṛṣṭiḥ, dūradarśī, san, budhaḥ, jñaḥ, paṇḍitaḥ, sūriḥ, labdhavarṇaḥ, dīrghadarśī, vipaścit, sudhīḥ
vighnaḥ2.4.19MasculineSingularpratyūhaḥ, antarāyaḥ
vigraḥ2.6.46MasculineSingulargatanāsikaḥ
vijanaḥ2.8.21MasculineSingularrahaḥ, upāṃśu, viviktaḥ, channaḥ, niḥśalākaḥ
vīkāśaḥ3.3.223MasculineSingularekavidhā, avasthānam
vilakṣaḥ3.1.25MasculineSingularvismayānvitaḥ
vilambhaḥ2.4.28MasculineSingularatisarjanam
vilāpaḥ1.6.16MasculineSingularparivedanamlamentation
vimarśaḥMasculineSingularbhāvanā, vāsanāreasoning
vināśaḥ2.4.22MasculineSingularadarśanam
vināyakaḥ3.3.6MasculineSingularjyotsnikā, ghoṣaḥ
vināyakaḥMasculineSingulargaṇādhipaḥ, ekadantaḥ, herambaḥ, lambodaraḥ, vighnarājaḥ, gajānanaḥ, dvaimāturaḥganesh
vinītaḥ3.1.24MasculineSingularnibhṛtaḥ, praśritaḥ
vipaṇaḥ2.9.84MasculineSingulardruvyam, ‍pāyyam, nam
vipraḥ2.7.4MasculineSingularvāḍavaḥ, brāhmaṇaḥ, dvijātiḥ, agrajan, bhūdevaḥ
vīrahā2.7.57MasculineSingularnaṣṭāgniḥ
vīravṛkṣaḥ2.2.42MasculineSingularuruṣkaraḥ, agnimukhī, bhallātakī
virocanaḥ3.3.115MasculineSingularmūrtaḥ, nirantaraḥ, meghaḥ, mūrtiguṇaḥ
vīrut2.4.9FeminineSingulargulminī, ulapaḥ
vīryam3.3.162NeuterSingulardantikā
viśālāFeminineSingularindravāruṇī
viśalyāFeminineSingularagniśikhā, anan, phalinī, śakrapuṣpī
viśalyā3.3.163FeminineSingularharmyādeḥprakoṣṭhaḥ, kañcī, madhyebhabandhanam
viṣam3.3.231NeuterSingularsevā, arthanā, bhṛtiḥ
viṣāṇam3.3.61MasculineSingularnadaḥ, arṇavaḥ
viṣṇuḥ1.1.18-21MasculineSingularadhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45)vishnu, the god
vitānam3.3.120MasculineSingularavayavaḥ, lāñchanam, śmaśru, niṣṭhānam
viṭapaḥ3.3.138MasculineSingulardivyagāyanaḥ, antarābhavasattvaḥ
vitatham1.2.22MasculineSingularanṛtam
vīthī3.3.94FeminineSingularājñā, nin
vitunnamNeuterSingularsuniṣaṇṇakam
vivadhaḥ3.3.103MasculineSingulardoṣotpādaḥ, prakṛtyādivinaśvaraḥ(vyākaraṇe), mukhyānuyāyīśiśuḥ, prakṛtasyānuvartanam
vīvadhaḥ3.3.103MasculineSingularviṣṇuḥ, candramā
vivāhaḥ2.7.60MasculineSingularpariṇayaḥ, udvāhaḥ, upayāmaḥ, pāṇipīḍanam, upayamaḥ
vivarṇaḥ2.10.16MasculineSingularjālmaḥ, ‍‍pṛthagjanaḥ, ‍pāmaraḥ, itaraḥ, apasadaḥ, ‍prākṛtaḥ, ‍kṣullakaḥ, nihīnaḥ, nīcaḥ
vividhaḥ3.1.93MasculineSingularbahuvidhaḥ, nānārūpaḥ, pṛthagvidhaḥ
vratatiḥ3.3.73FeminineSingularjanma, sāmānyam
vrātyaḥ2.7.58MasculineSingularsaṃskārahīnaḥ
vṛddhā2.6.12FeminineSingularpa‍liknī
vṛjinam3.3.116MasculineSingulararthādidarpaḥ, ajñānam, praṇayaḥ, hiṃsā
vṛkṣaḥMasculineSingulardrumaḥ, śālaḥ, taruḥ, śākhī, druḥ, kuṭaḥ, pādapaḥ, mahīruhaḥ, agamaḥ, palāśī, anokahaḥ, viṭapī
vṛntamNeuterSingularprasavabandhanam
vṛṣākapāyī3.3.164FeminineSingularkriyā, devatā, dhanādibhiḥbhedyaḥ
vṛṣākṛpī3.3.137MasculineSingularbudhaḥ, manojñaḥ
vyāḍaḥ3.3.48MasculineSingularninditaḥ, vargaḥ, avasaraḥ, vāri, daṇḍaḥ, bāṇaḥ
vyāḍāyudhamNeuterSingularcakrakārakam, vyāghranakham, karajam
vyāghrapucchaḥ2.2.50MasculineSingularvyaḍambakaḥ, pañcāṅgulaḥ, rucakaḥ, gandharvahastakaḥ, varddhamānaḥ, cañcuḥ, erubūkaḥ, maṇḍaḥ, citrakaḥ, eraṇḍaḥ
vyagraḥ3.3.198MasculineSingularkaṭhinaḥ, nirdayaḥ
vyāhāraḥMasculineSingularvacaḥ, uktiḥ, lapitam, bhāṣitam, vacanamspeech
vyajanam1.2.140NeuterSingulartālavṛntakam
vyaktaḥ3.3.69MasculineSingularyamaḥ, siddhāntaḥ, daivam, akuśalakarma
vyalīkam3,.3.12NeuterSingularśalalaḥ, ainasaḥ, dambhaḥ
vyañjakaḥMasculineSingularabhinayaḥgesture
vyañjanam3.3.123NeuterSingularudgamaḥ, pauruṣam, tantram, sanniviṣṭhaḥ
vyāpādaḥMasculineSingulardrohacintanammalice
vyomayānam1.1.49NeuterSingularvimānamthe car of indra
vyūḍhaḥ3.3.51MasculineSingulardyūtāsiṣuutsṛṣṭam, bhṛtiḥ, mūlyam, dhanam
vyuṣṭiḥ3.3.44FeminineSingulardakṣaḥ, amandaḥ, agadaḥ
yādaḥMasculineSingularjalajantuḥaquatic animals
yajñaḥ2.7.15MasculineSingularkratuḥ, savaḥ, adhvaraḥ, yāgaḥ, saptatantuḥ, makhaḥ
yāñcā03.04.2006NeuterSingularbhikṣā, arthanā, ardanā
yāñcā2.7.35FeminineSingularabhiśastiḥ, yācanā, arthanā
yan3.3.66MasculineSingularpārthivaḥ, tanayaḥ
yāsaḥMasculineSingulardurālabhā, kacchurā, dhanvayāsaḥ, samudrān, rodanī, duḥsparśaḥ, anan, kunāśakaḥ, yavāsaḥ
yātayāmam3.3.153MasculineSingularabdaḥ, indraḥ, rasad
yatiḥ2.7.47MasculineSingularnirjitendriyagrāmaḥ, yatī
yatnaḥ3.3.117MasculineSingularmṛgāṅkaḥ, kṣatriyaḥ, nṛpaḥ
yātrā3.3.183FeminineSingularsaraghā, kaṇṭakārikā, krūraḥ, vyaṅgā, adhanaḥ, naṭī, alpaḥ, veśyā
yātrā2.8.97FeminineSingulargamanam, gamaḥ, vrajyā, abhiniryāṇam, prasthānam
yāvat3.3.254MasculineSingularpraśnaḥ, śaṅkā, saṃbhāvanā, garhā, samuccayaḥ
yogaḥ3.3.27MasculineSingularnādyaṅgam
yuddham2.8.107NeuterSingularāyodhanam, pravidāraṇam, saṃkhyam, ‍samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, ‍saṃyat, samit, janyam, mṛdham, samīkam, a‍nīkaḥ, ‍vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, ‍samitiḥ, yut, pradhanam, āskandanam, ‍sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, ‍samāghātaḥ, samudāyaḥ, ājiḥ
yugam3.3.29NeuterSingularyatnaḥ, arkaḥ, śrīḥ, kīrtiḥ, kāmaḥ, māhātmyam, vīryam
devayonayaḥ1.1.11FemininePluraldemigods
śākyamuniḥ1.1.14-15MasculineSingularsarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, māyādevīsutaḥ, śākyasiṃhaḥbuddha
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhan, ātmabhūḥ, manmathaḥ, naketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
aniruddhaḥMasculineSingularuṣāpatiḥthe son of pradumnya, and husband of usha
pāñcajanyaḥMasculineSingularcounch of krishna
sudarśanaḥMasculineSingulardisc of krishna
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
pinākaḥ1.1.38MasculineSingularajagavambow of shiva
vināyakaḥMasculineSingulargaṇādhipaḥ, ekadantaḥ, herambaḥ, lambodaraḥ, vighnarājaḥ, gajānanaḥ, dvaimāturaḥganesh
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
vaijayantaḥMasculineSingularthe palace of indra
jayantaḥMasculineSingularpākaśāsaniḥthe son of indra
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
vyomayānam1.1.49NeuterSingularvimānamthe car of indra
mandākinīFeminineSingularviyadgaṅgā, svarṇadī, suradīrghikāthe river of heaven
sanatkumāraḥ1.1.56MasculineSingularvaidhātraḥson of bramha, the oldest progenitor of mankind
gandharvaḥ1.1.57MasculineSingularcelestial musicians
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
santāpaḥMasculineSingularsaṃjvaraḥbecomin very hot,gear of burning heat
śvasanaḥMasculineSingularvāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥair or wind
abhyantaramNeuterSingularantarālamincluded space
kādambinīFeminineSingularmeghamālāa sucession of cloud
stanitam1.3.8NeuterSingularmeghanirghoṣaḥ, rasitam, garjitamthe rattling of thunder
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
durdinamNeuterSingulara cloudy day
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
candrikāFeminineSingularjyotsnā, kaumudīmoon-light
himānī1.3.18FeminineSingularhimasaṃhatiḥsnow
invakāḥ1.3.23FemininePluralname of the naksatra mrigashirsha
citraśikhaṇḍinaḥMasculinePluralsaptarṣayaḥursa major
lagnamNeuterSingularsigns of the zodiac
dināntaḥMasculineSingularsāyaḥevening
sandhyā1.4.3-4FeminineSingularpitṛprasūḥevening
trisandhyamNeuterSingularperiods of the day
jyautsnīFeminineSingulara moonlit night
pakṣāntauMasculineDualpañcadaśyaulast day of the half month
anumatiḥ1.4.8FeminineSingularmoon,a little gibbous
sinīvālīFeminineSingularno moon
agnyutpātaḥMasculineSingularupāhitaḥmeteor
puṣpavantauMasculineDualsun and moon
ayanamNeuterSingulara year
phālgunaḥMasculineSingulartapasyaḥ, phālgunikaḥphalguna
āśvinaḥMasculineSingularāśvayujaḥ, iṣaḥaashvinah
hemantaḥMasculineSingularhementa
vasantaḥMasculineSingularpuṣpasamayaḥ, surabhiḥspring
manvantaram1.4.23NeuterSingularmanvantara
pradhānam1.4.29NeuterSingularprakṛtiḥnatur
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
siddhāntaḥMasculineSingularrāddhāntaḥconclusion
bhrāntiḥ1.5.4FeminineSingularmithyāmatiḥ, bhramaḥmistake
jñānamNeuterSingularknowledge
vijñānamNeuterSingularknowledge of arts
ajñānamNeuterSingularavidyā, ahammatiḥignorance
karmendriyamNeuterSingularpādaḥ, pāyuḥ, upasthaḥ, vāk, pāṇiḥorgan of action
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
samākarṣinMasculineSingularnirhārīfar spreading odour
āmodin1.5.11MasculineSingularmukhavāsanaḥa perfume for the mouth made up in the form of a camphor pill etc.
pūtigandhiḥMasculineSingulardurgandhaḥan ill smelling substance
ānvīkṣikī1.6.5FeminineSingulartarkavidyālogic
daṇḍanītiḥFeminineSingulararthaśāstramadministration of justice, judicature as a science
kiṃvadan1.6.7FeminineSingularjanaśrutiḥrumour
upanyāsaḥ1.6.9MasculineSingularvāṅmukhamstatement
śapanamNeuterSingularśapathaḥan oath
praśnaḥMasculineSingularanuyogaḥ, pṛcchāa question
mithyābhiśaṃsanamNeuterSingularabhiśāpaḥa false acqusition
bhartsanamNeuterSingularapakāragīḥreproach
anulāpaḥMasculineSingularmuhurbhāṣātatulogy
sandeśavācFeminineSingularvācikammessage
ntvamMasculineSingularvery sweet
nṛtamMasculineSingularpleasing but true
anakṣaramMasculineSingularavācyamunfit to be uttered
solluṇaṭhanamMasculineSingularsotprāsamtalkin jest
mandraḥMasculineSingularlow tone
parivādinī1.7.3FeminineSingulara lute with seven strings
ānaddhamNeuterSingulara drum or tympan
ghanam1.7.4NeuterSingulara wind instrument
ānakaḥMasculineSingularpaṭahaḥa large kettle drum
upanāhaḥ1.7.7MasculineSingularnibandhanamthe tie
bhaṭṭinī1.7.13FeminineSingularany wife of king
utsāhavardhanaḥMasculineSingularvīraḥheroism
anubhāvaḥ1.7.20MasculineSingularindication of passion
naḥMasculineSingularcittasamunnatiḥanger or indignation excited by jealousy (esp. in women)
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
mandākṣamFeminineSingularhrīḥ, trapā, vrīḍā, lajjāblashfulness
kṣāntiḥFeminineSingulartitikṣāpatience,forbearance
akṣāntiḥFeminineSingularīrṣyādetraction
manyuḥMasculineSingularśokaḥ, śukgreif or sorrow
unmādaḥ1.7.26MasculineSingularcittavibhramaḥmadness
cinFeminineSingularsmṛtiḥ, ādhyānamrecolection
kranditamNeuterSingularruditam, kruṣṭamweeping
tandrīFeminineSingularpramīlālastitude
adhobhuvanamNeuterSingularpātālam, balisadma, rasātalam, nāgalokaḥa festival
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andhatamasamNeuterSingulardarkness
gonasaḥ1.8.4MasculineSingulartilitsaḥthe king of snakes
māludhānaḥMasculineSingularmātulāhiḥa variegated serpent
pulinamNeuterSingularone formed by alluvion
ardhanāvamNeuterSingularthe boat's half
atinuMasculineSingularlanded from boat
prasannaḥMasculineSingularacchaḥclear transperant water
uttānamMasculineSingularshallow
ānāyaḥMasculineSingularjālama net
matsyādhānīFeminineSingularkuveṇīa fish basket
potādhānamNeuterSingularsmall fry
durnāmāFeminineSingulardīrghakośikāa cockle
andhuḥ1.10.26MasculineSingularprahiḥ, kūpaḥ, udapānamwell
nāhaḥMasculineSingularthe cover or facing of a well
veśantaḥMasculineSingularpallavam, alpasaramsmall pond
kālinFeminineSingularśamanasvasā, sūryatanayā, yamunāyamuna(river)
saugandhikamNeuterSingularkahlāramwhite water lily
jalanīlīFeminineSingularśaivalaḥ, śaivālamvallisneria
ūṣavānMasculineSingularūṣaraḥ
pratyantaḥMasculineSingularmlecchadeśaḥ
kumudvānMasculineSingular
vetasvān2.1.9MasculineSingular
rājannMasculineSingular
rājavānMasculineSingular
gauṣṭhīnam2.1.13NeuterSingular
paryantabhūḥFeminineSingularparisaraḥ
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adhvā, ekapadī, paddhatiḥ
atipanthāḥMasculineSingularsupanthāḥ, satpathaḥ
apanthāḥMasculineSingularapatham
prāntaramNeuterSingular
ntāram2.1.17NeuterSingular
upaniṣkaramNeuterSingular
śākhānagaram2.2.1NeuterSingular
prācīnam2.2.3NeuterSingular
sañjavanamNeuterSingularcatuḥśālam
āveśanamNeuterSingularśilpiśālā
candraśālāFeminineSingularśirogṛham
vātāyanamNeuterSingulargavākṣaḥ
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
aṅganamNeuterSingularcatvaram, ajiram
pracchannamNeuterSingularantardvāram
gopānasīFeminineSingularvalabhī
sammārjanīFeminineSingularśodhanī
sanniveśaḥMasculineSingularnikarṣaṇaḥ
grāmāntamNeuterSingularupaśalyam
snuḥMasculineSingularprasthaḥ, nuḥ
dantakaḥMasculinePlural
khaniḥFeminineSingularākaraḥ
pramadavanam2.4.3NeuterSingular
vanFeminineSingular
naspatyaḥMasculineSingular
vanaspatiḥMasculineSingular
abandhyaḥ2.4.5MasculineSingularphalegrahiḥ
bandhyaḥMasculineSingularaphalaḥ, avakeśī
phalavānMasculineSingularphalinaḥ, phalī
skandhaśākhāFeminineSingularśālā
indhanamNeuterSingularsamit, edhaḥ, idhmam, edhaḥ
vṛntamNeuterSingularprasavabandhanam
nam2.4.15MasculineSingular
sumanasaḥFemininePluralpuṣpam, prasūnam, kusumam
makarandaḥMasculineSingularpuṣparasaḥ
punnāgaḥ2.4.25MasculineSingulardevavallabhaḥ, puruṣaḥ, tuṅgaḥ, kesaraḥ
tiniśaḥ2.4.26MasculineSingularnemiḥ, rathadruḥ, atimuktakaḥ, vañjulaḥ, citrakṛt, syandanaḥ
pītanaḥMasculineSingularāmrātakaḥ, kapītanaḥ
śobhāñjanaḥMasculineSingulartīkṣṇagandhakaḥ, akṣīvaḥ, mocakaḥ, śigruḥ
rājādanamMasculineSingularsannakadruḥ, dhanuṣpaṭaḥ, piyālaḥ
karkandhūḥFeminineSingularbadarī, kolī
tindukaḥ2.4.38MasculineSingularkālaskandhaḥ, śitisārakaḥ, sphūrjakaḥ
kākenduḥMasculineSingularkulakaḥ, kākapīlukaḥ, kākatindukaḥ
titinḍī2.2.43FeminineSingularciñcā, amblikā
rājādanaḥ2.2.45MasculineSingularphalādhyakṣaḥ, kṣīrikā
rocanaḥ2.2.47MasculineSingularkūṭaśālmaliḥ
panasaḥ2.2.61MasculineSingularkaṇṭakiphalaḥ
gandhaphalīFeminineSingular
sindukaḥ2.2.68MasculineSingularindrāṇikā, sinduvāraḥ, indrasurasaḥ, nirguṇḍī
śrīhastinīFeminineSingularbhuruṇḍī
tṛṇaśūnyamNeuterSingularmallikā, bhūpadī, śītabhīruḥ
sumanāḥFeminineSingularjātiḥ, mālatī
amlānaḥMasculineSingularmahāsahā
unmattaḥMasculineSingularkanakāhvayaḥ, mātulaḥ, madanaḥ, kitavaḥ, dhūrtaḥ, dhattūraḥ
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
vanFeminineSingularvṛkṣaruhā, jīvantikā, vṛkṣādanī
vatsādanīFeminineSingularjīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā
pṛśniparṇīFeminineSingularsiṃhapucchī, kalaśiḥ, pṛthakparṇī, dhāvaniḥ, citraparṇī, guhā, aṅghriparṇikā, kroṣṭuvinnā
ikṣugandhāFeminineSingularkāṇḍekṣuḥ, kokilākṣaḥ, ikṣuraḥ, kṣuraḥ
sarvānubhūtiḥFeminineSingulartripuṭā, trivṛtā, trivṛt, tribhaṇḍī, rocanī, saralā
vidārigandhāFeminineSingularaṃśumatī, śālaparṇī, sthirā, dhruvā
jyautsnīFeminineSingularjālī, paṭolikā
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
agnijvālāFeminineSingularsubhikṣā, dhātakī, dhātṛpuṣpikā
śaṅkhinīFeminineSingularcorapuṣpī, keśinī
vitunnakaḥNeuterSingulartālī, śivā, tāmlakī, jhaṭā, amalā, ajjhaṭā
tunnaḥMasculineSingularkuṇiḥ, kacchaḥ, ntalakaḥ, nandivṛkṣaḥ, kuberakaḥ
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, añjanakeśī
kuṭannaṭamNeuterSingulargonardam, dāśapuram, kaivartīmustakam, neyam, paripelavam, plavam, gopuram
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
marunmālāFeminineSingularsamudrān, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
tapasvinīFeminineSingularjaṭilā, lomaśā, misī, jaṭā, māṃsī
ṛkṣagandhāFeminineSingularchagalāntrī, āvegī, vṛddhadārakaḥ, juṅgaḥ
jīvanFeminineSingularjīvanī, jīvā, jīvanīyā, madhuḥ, sravā
prapunnāḍaḥMasculineSingulareḍagajaḥ, dadrughnaḥ, cakramardakaḥ, padmāṭaḥ, uraṇākhyaḥ
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
punarnavāFeminineSingularśothaghnī
vitunnamNeuterSingularsuniṣaṇṇakam
viṣvaksenapriyāFeminineSingularbadarā, gṛṣṭiḥ, vārāhī
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
arśoghnaḥMasculineSingularśūraṇaḥ, kandaḥ
kuruvindaḥMasculineSingularmeghanāmā, mustā, mustakam
granthiḥMasculineSingularparva, paruḥ
gundraḥMasculineSingulartejanakaḥ, śaraḥ
unduruḥ2.2.13MasculineSingularākhuḥ, adhogan, khanakaḥ, vṛkaḥ, puṃdhvajaḥ, mūṣakaḥ, unduraḥ
śaśādanaḥ2.5.16MasculineSingularpatrī, śyenaḥ
vanamakṣikā2.5.29FeminineSingulardaṃśaḥ
gandholī2.5.30FeminineSingularvaraṭā
candrakaḥ2.5.33MasculineSingularmecakaḥ
mithunam2.5.41NeuterSingular
vṛndabhedāḥMasculinePlural
manuṣyaḥ2.6.1MasculineSingularnuṣaḥ, martyaḥ, manujaḥ, navaḥ, naraḥ
kopanā strī2.6.4FeminineSingularbhāminī
bhoginyaḥ2.6.5FemininePlural
patnī2.6.5FeminineSingularjāyā, ‍dārā, ‍pāṇigṛhītī, dvitīyā, sahadharmiṇī, bhāryā
kuṭumbanī2.6.6FeminineSingular‍purandhrī
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
kan2.6.8FeminineSingularkumārī
snuṣā2.6.9FeminineSingularjanī, vadhūḥ
ntārthinī2.6.10FeminineSingular
ācāryānī2.6.15FeminineSingular
upādhyāyānī2.6.15FeminineSingularupādhyāyī
vīrapatnī2.6.16FeminineSingularvīrabhāryā
kātyāyanī2.6.17FeminineSingular
sairandhrī2.6.18FeminineSingular
asiknī2.6.18FeminineSingular
kuṭṭanī2.6.19FeminineSingularśambhalī
vipraśnikā2.6.20FeminineSingularīkṣaṇikā, ‍daivajñā
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
punarbhūḥ2.6.23FeminineSingulardidhiṣūḥ
nīnaḥ2.6.24MasculineSingular
ndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
kaulaṭineyaḥ2.6.26MasculineSingular‍kaulaṭeyaḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
bhaginī2.6.29FeminineSingularsvasā
mātulānī2.6.30FeminineSingularmātulī
bhāgineyaḥ2.6.32MasculineSingularsvasrīya
ndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
bandhutā2.6.35FeminineSingular
stanaṃdhayī2.6.41MasculineSingularuttānaśayā, ḍimbhā, stanapā
varṣīyān2.6.43MasculineSingulardaśamī, jyāyān
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
balavān2.6.44MasculineSingularmāṃsalaḥ, aṃsalaḥ
tundilaḥ2.6.44MasculineSingularbṛhatkukṣiḥ, picaṇḍilaḥ, tundikaḥ, tun
balinaḥ2.6.45MasculineSingularbalibhaḥ
ūrdhvajānuḥ2.6.47MasculineSingularūrdhvajñuḥ
saṃhatajānukaḥ2.6.47MasculineSingularsaṃjñuḥ
pṛśniḥ2.6.48MasculineSingularalpatanuḥ
anāmayam2.6.50NeuterSingularārogyam
nasaḥ2.6.51MasculineSingularpratiśyāyaḥ
durnāmakam2.6.54NeuterSingulararśaḥ
ānāhaḥ2.6.55MasculineSingularvibandhaḥ
glānaḥ2.6.58MasculineSingularglāsnuḥ
pāmanaḥ2.6.59MasculineSingularkacchuraḥ
klinnākṣaḥ2.6.60MasculineSingularcullaḥ, cillaḥ, pillaḥ
unmattaḥ2.6.61MasculineSingularunmādavān
andhaḥ2.6.61MasculineSingularadṛk
man2.6.65FeminineSingular
antram2.6.66NeuterSingularpurītat
vasnasā2.6.66FeminineSingularsnāyuḥ
nūḥ2.6.73MasculineSingularurupūrvam, aṣṭhīvat
jaghanam2.6.75NeuterSingular
śiśnaḥ2.6.77NeuterSingularśephaḥ, meḍhram, mehanam
tundam2.6.78NeuterSingularjaṭharam, udaram, picaṇḍaḥ, kukṣiḥ
stanau2.6.78MasculineDualkucau
bhujāntaram2.6.78NeuterSingularkroḍam
skandhaḥ2.6.79MasculineSingularbhujaśiraḥ, aṃsaḥ
sandhaḥ2.6.79NeuterSingular
tarjanī2.6.82FeminineSingularpradeśinī
pradeśinī2.6.83FeminineSingular
anāmikā2.6.83FeminineSingular
kaniṣṭhā2.6.83FeminineSingular
punarbhavaḥ2.6.84MasculineSingularkararuhaḥ, nakhaḥ, nakharaḥ
ratniḥ2.6.87FeminineSingular
aratniḥ2.6.87Ubhaya-lingaSingular
hanuḥ2.6.91FeminineSingular
daśanaḥ2.6.92MasculineSingularradanaḥ, dantaḥ, radaḥ
locanam2.6.94NeuterSingulardṛṣṭiḥ, netram, īkṣaṇam, cakṣuḥ, akṣiḥ, dṛk, nayanam
rodanam2.6.94NeuterSingularasru, netrāmbu, asram, aśru
tanūruham2.6.100NeuterSingularroma, loma
lambanam2.6.105NeuterSingularlalantikā
vastrayoniḥ2.6.111FeminineSingular
anāhatam2.6.113MasculineSingulartantrakam, navāmbaram, niṣpravāṇi
udgamanīyam2.6.113NeuterSingular
ācchādanam2.6.116NeuterSingularvastram, vāsaḥ, cailam, vasanam, aṃśukam
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
āprapadīnam2.6.120MasculineSingular
vitānam2.6.121MasculineSingularullocaḥ
mārjanā2.6.122FeminineSingularmārṣṭiḥ, mṛjā
utsādanam2.6.122NeuterSingularudvartanam
snānam2.6.123NeuterSingularāplāvaḥ, āplavaḥ
prabodhanam2.6.123NeuterSingularanubodhaḥ
mṛganābhiḥ1.2.130MasculineSingularmṛgamadaḥ, kastūrī
gandhasāraḥ1.2.132MasculineSingularcandanaḥ, malayajaḥ, bhadraśrīḥ
haricandanam1.2.132MasculineSingular
gātrānulepanī1.2.134FeminineSingularvarttiḥ
adhivāsanam1.2.135NeuterSingular
racanā1.2.138FeminineSingularparisyandaḥ
upadhānam1.2.138NeuterSingularupadhānam
kndukaḥ1.2.139MasculineSingulargendukaḥ
prasādhanī1.2.140FeminineSingularkaṅkatikā
vyajanam1.2.140NeuterSingulartālavṛntakam
santatiḥ2.7.1FeminineSingularvaṃśaḥ, gotram, anvavāyaḥ, jananam, sannaḥ, kulam, abhijanaḥ, anvayaḥ
sajjanaḥ2.7.3MasculineSingularāryaḥ, sabhyaḥ, sādhuḥ, mahākulaḥ, kulīnaḥ
naprasthaḥ2.7.3MasculineSingular
vidvān2.7.5MasculineSingulardhīraḥ, prājñaḥ, kaviḥ, kṛtī, vicakṣaṇaḥ, doṣajñaḥ, kovidaḥ, manīṣī, saṃkhyāvān, dhīmān, kṛṣṭiḥ, dūradarśī, san, budhaḥ, jñaḥ, paṇḍitaḥ, sūriḥ, labdhavarṇaḥ, dīrghadarśī, vipaścit, sudhīḥ
yajamānaḥ2.7.9MasculineSingularvratī, yaṣṭā
anūcānaḥ2.7.12MasculineSingular
agnicit2.7.14MasculineSingular
vidhirdarśinaḥ2.7.18MasculineSingular
sugahanā2.7.20FeminineSingular
trayoऽgnayaḥ2.7.21MasculinePlural
ānāyyaḥ2.7.22MasculineSingular
sāmidhenī2.7.24FeminineSingulardhāyyā
chandaḥ2.7.24NeuterSingular
paramānnam2.7.26NeuterSingularpāyasam
pitṛdānam2.7.33NeuterSingularnivāpaḥ
anvāhāryam2.7.33NeuterSingular
paryaṭanam2.7.38NeuterSingularvrajyā, aṭāṭyā
maunam2.7.38NeuterSingularabhāṣaṇam
ānupūrvī2.7.38FeminineSingularāvṛt, paripāṭiḥ, anukramaḥ, paryāyaḥ
brahmabinduḥ2.7.43MasculineSingular
brahmāsanam2.7.43NeuterSingular
anukalpaḥ2.7.44MasculineSingular
snātakaḥ2.7.47MasculineSingularāplutaḥ
ajinam2.7.50NeuterSingularcarma, kṛttiḥ
prācīnāvītam2.7.54NeuterSingular
kuhanā2.7.57FeminineSingular
abhinirmuktaḥ2.7.58MasculineSingular
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
janyaḥ2.7.62MasculineSingular
mantrī2.8.4MasculineSingulardhīsacivaḥ, amātyaḥ
kanakādhyakṣaḥ2.8.7MasculineSingularbhaurikaḥ
antarvaṃśikaḥ2.8.8MasculineSingular
udāsīnaḥ2.8.9MasculineSingular
anurodhaḥ2.8.12MasculineSingularanuvartanam
ntrikaḥ2.8.13MasculineSingular‍jñātasiddhāntaḥ
rājyāṅgāni2.8.16NeuterSingular
vijanaḥ2.8.21MasculineSingularrahaḥ, upāṃśu, viviktaḥ, channaḥ, niḥśalākaḥ
samarthanam2.8.25NeuterSingularsaṃ‍pradhāraṇā
bandhanam2.8.26NeuterSingularuddānam
siṃhāsanam2.8.32NeuterSingular
sajjanam2.8.33NeuterSingularuparakṣaṇam
senāṅgam2.8.34NeuterSingular
yūthanāthaḥ2.8.36MasculineSingularyūthapaḥ
pratimānam2.8.39NeuterSingular
āsanam2.8.39NeuterSingular
dantabhāgaḥ2.8.40MasculineSingular
ālānam2.8.41NeuterSingular
sajjanā2.8.42FeminineSingularkalpanā
gajabandhanī2.8.43FeminineSingularvārī
ājāneyaḥ2.8.44MasculineSingular
javanaḥ2.8.46MasculineSingularjavādhikaḥ
āśvīnam2.8.47MasculineSingular
gantrī2.8.53FeminineSingularkambalivāhyakam
anukarṣaḥ2.8.58MasculineSingular
vāhanam2.8.59NeuterSingulardhoraṇam, nam, yugyam, pattram
vainītakam2.8.60MasculineSingular
rathakuṭumbinaḥ2.8.61MasculineSingulardakṣiṇasthaḥ, yan, sūtaḥ, kṣattā, sārathiḥ, niyan, savyeṣṭhaḥ, prājitā
sainikaḥ2.8.62MasculineSingularsenārakṣaḥ
senānīḥ2.8.63MasculineSingularvahinīpatiḥ
sārasanam2.8.64NeuterSingularadhikāṅgaḥ
saṃnaddhaḥ2.8.67MasculineSingularvarmitaḥ, sajjaḥ, daṃśitaḥ, vyūḍhakaṅkaṭaḥ
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhan
kāṇḍavān2.8.70MasculineSingularkāṇḍīraḥ
kauntikaḥ2.8.72MasculineSingular
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
mandagāmī2.8.74MasculineSingularmantharaḥ
atyannaḥ2.8.77MasculineSingular
sāṃyugīnaḥ2.8.79MasculineSingular
senā2.8.79FeminineSingularsainyam, camūḥ, ‍vāhinī, anīkam, balam, anīkanī, dhvajinī, cakram, ‍varūthinī, pṛtanā
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
sthānapañcakam2.8.86NeuterSingular
kuntaḥ2.8.95MasculineSingularprāsaḥ
senābhigamanam2.8.96NeuterSingular
vīrāśaṃsanam2.8.103NeuterSingular
siṃhanādaḥ2.8.108MasculineSingularkṣveḍā
krandanam2.8.109NeuterSingularyodhasaṃrāvaḥ
pīḍanam2.8.112NeuterSingularavamardaḥ
abhyavaskandanam2.8.112NeuterSingularabhyāsādanam
kabandhaḥ2.8.119MasculineSingular
śmaśānam2.8.119NeuterSingularpitṛvanam
vanFeminineSingularpragrahaḥ, upagrahaḥ
jīvanauṣadhamNeuterSingularjīvātuḥ
satyānṛtam2.9.3NeuterSingularamṛtam
maudgīnam2.9.7MasculineSingular
loṣṭhāni2.9.12MasculineSingularleṣṭuḥ
prājanam2.9.13NeuterSingulartodanam, tottram
khanitram2.9.13NeuterSingularavadāraṇam
satīnakaḥ2.9.16MasculineSingularkalāyaḥ, hareṇuḥ, khaṇḍikaḥ
mātulānī2.9.21FeminineSingularbhaṅgā
dhānyam2.9.22NeuterSingularvrīhiḥ, stambakariḥ
dhānyam2.9.24MasculineSingularṛddham, ‍āvasitam
śamīdhānyaḥ2.9.24NeuterSingular
śūkadhānyaḥ2.9.24NeuterSingular
prasphoṭanam2.9.26NeuterSingularśṛrpam
cālanī2.9.26FeminineSingulartita‍uḥ
pākasthānam2.9.27NeuterSingularmahānasam, rasavatī
antikā2.9.29FeminineSingularuddhānam, adhiśryaṇī, culliḥ, aśmantam
aṅgāradhānikā2.9.30FeminineSingularaṅgāraśakaṭī, hasan, hasa‍nī
kandurvā2.9.31Ubhaya-lingaSingularsvedanī
vardhamānakaḥ2.9.32MasculineSingularśarāvaḥ
nabhājanam2.9.33NeuterSingularkaṃsaḥ
tintiḍīkam2.9.36NeuterSingularcukram, ‍vṛkṣāmlam
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
tatpannī2.9.41FeminineSingular
saindhavaḥ2.9.42MasculineSingularmaṇimantham, sindhujam, śītaśivam
uttemanam2.9.45NeuterSingularniṣṭhānam
dhānā2.9.48FeminineSingular
odanam2.9.49MasculineSingulardīdiviḥ, ‍bhissā, ‍bhaktam, andhaḥ, annam
haiyaṅgavīnam2.9.53NeuterSingular
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
pādabandhanam2.9.59NeuterSingular
āśitaṅgavīnaḥ2.9.60MasculineSingular
skandadeśaḥ2.9.64MasculineSingular‍galakambalaḥ
sāsnā2.9.64FeminineSingularnastitaḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
sadhurandharaḥ2.9.66MasculineSingularekadhurīṇaḥ, ekadhuraḥ
ekahāyanī2.9.69FeminineSingularcaturhāyaṇī
bandhyā2.9.70FeminineSingular
sandhinī2.9.70FeminineSingular
prajane2.9.71FeminineSingularbālagarbhiṇī
noghnī2.9.72FeminineSingulardroṇadugdhā
samāṃsabhīnā2.9.73FeminineSingularāpīnam
sannam2.9.74NeuterSingulardāmanī
manthadaṇḍaḥ2.9.75MasculineSingulardaṇḍaviṣkambhaḥ
manthanī2.9.75FeminineSingularkramelakaḥ, mayaḥ, mahāṅgaḥ
paridānam2.9.81NeuterSingularnyāsaḥ
pratidānam2.9.82NeuterSingular
satyāpanam2.9.83NeuterSingularvikrayaḥ
nam2.9.86NeuterSingular
ratnam2.9.94NeuterSingularhiraṇyam, ‍tapanīyam, ‍bharma, jātarūpam, rukmam, a‍ṣṭāpadaḥ, suvarṇam, hema, śātakumbham, karburam, mahārajatam, kārtasvaram, kanakam, hāṭakam, gāṅgeyam, cāmīkaram, kāñcanam, jāmbūnadam
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
rasāñjanam2.9.102NeuterSingulargandhikaḥ, saugandhikaḥ
gandhāśmani2.9.103MasculineSingular‍kulālī, kulatthikā
gandharasaḥ2.9.105MasculineSingularnāgasaṃbhavam
sindūram2.9.106NeuterSingularvapram, nāgam, yogeṣṭam
manaḥśilā2.9.109FeminineSingularyavāgrajaḥ, ‍pākyaḥ
vaṃśarocanā2.9.110FeminineSingularśvetamaricam
tantuvāyaḥ2.10.6MasculineSingularkuvindaḥ
grāmadhīnaḥ2.10.9MasculineSingulargrāmādhīnaḥ
anadhīnakaḥ2.10.9MasculineSingularkauṭatakṣaḥ
jīvāntakaḥ2.10.14MasculineSingularśākunikaḥ
vaitanikaḥ2.10.15MasculineSingularkarmakaraḥ, bhṛtakaḥ, bhṛtibhuk
mandaḥ2.10.18MasculineSingularalasaḥ, a‍nuṣṇaḥ, ‍tundaparimṛjaḥ, ālasyaḥ, śītakaḥ
śunakaḥ2.10.22MasculineSingularmṛgadaṃśakaḥ, bhaṣakaḥ, śvā, kauleyakaḥ, sārameyaḥ, kukkuraḥ
unmāthaḥ2.10.26MasculineSingularkūṭayantram
ghaṭīyantram2.10.27NeuterSingularudghāṭanam
tantavaḥ2.10.28MasculineSingularsūtram
vraścanaḥ2.10.33FeminineSingularpatraparaśuḥ
āsphoṭanī2.10.34FeminineSingularvedhanikā
vṛkṣādanī2.10.34MasculineSingularvṛkṣabhedī
upamānam2.10.36MasculineSingularupamā
śuṇḍāpānam2.10.41MasculineSingularnam, madsthānam
sandhānam2.10.42NeuterSingularabhiṣavaḥ
āpānam2.10.43MasculineSingularnagoṣṭhikā
durmanā3.1.6MasculineSingularvimanāḥ, antarmanāḥ
unmanā3.1.6MasculineSingularutkaḥ
dhanī3.1.8MasculineSingularibhyaḥ, āḍhyaḥ
manojavasaḥ3.1.12MasculineSingularpitṛsannibhaḥ
svatantraḥ3.1.14MasculineSingularapāvṛtaḥ, svairī, svacchandaḥ, niravagrahaḥ
paratantraḥ3.1.14MasculineSingularnāthavān, parādhīnaḥ, paravān
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
kriyāvān3.1.16MasculineSingular
mṛtasnātaḥ3.1.18MasculineSingularapasnātaḥ
parānnaḥ3.1.19MasculineSingularparapiṇḍādaḥ
ādyūnaḥ3.1.20MasculineSingularaudarikaḥ
sarvānnīnaḥ3.1.20MasculineSingularsarvānnabhojī
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
unmādaḥ3.1.21MasculineSingularunmadiṣṇuḥ
avinītaḥ3.1.21MasculineSingularsamuddhataḥ
vinītaḥ3.1.24MasculineSingularnibhṛtaḥ, praśritaḥ
śālīnaḥ3.1.24MasculineSingularadhṛṣṭaḥ
vardhanaḥ3.1.27MasculineSingularvardhiṣṇuḥ
maṇḍanaḥ3.1.27MasculineSingularalaṅkariṣṇuḥ
snigdhaḥ3.1.28MasculineSingularmeduraḥ
svapnak3.1.31MasculineSingularśayāluḥ, nidrāluḥ
devānañcitaḥ3.1.32MasculineSingular
manohataḥ3.1.40MasculineSingularpratibaddhaḥ, hataḥ, pratihataḥ
āpannaḥ3.1.41MasculineSingularāpatprāptaḥ
vyasanārtaḥ3.1.42MasculineSingularuparaktaḥ
sannaddhaḥ3.1.43MasculineSingular
śiśvidānaḥ3.1.44MasculineSingularakṛṣṇakarmā
purobhāgin3.1.45MasculineSingulardoṣaikadṛk
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
naḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
vanīyakaḥ3.1.48MasculineSingularyācakaḥ, arthī, yācānakaḥ, mārgaṇaḥ
ahaṃkāravān3.1.48MasculineSingularahaṃyuḥ
sundaram3.1.53MasculineSingularmañju, manoramam, sādhu, ruciram, manojñam, ntam, suṣamam, mañjulam, rucyam, śobhanam, cāru
śūnyam3.1.57MasculineSingularvaśikam, tuccham, riktakam
pradhānam3.1.58NeuterSingularagryaḥ, agraḥ, pravarhaḥ, mukhyaḥ, pravekaḥ, agriyaḥ, prāgryaḥ, parārdhyaḥ, vareṇyaḥ, uttamaḥ, pramukhaḥ, agrīyaḥ, prāgraharaḥ, anavarārdhyaḥ, varyaḥ, anuttamaḥ
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
gaṇanīyam3.1.64MasculineSingulargaṇeyam
antikam3.1.67MasculineSingularnediṣṭam
bandhuram3.1.68MasculineSingularunnatānanam
vāmanaḥ3.1.70MasculineSingularnīcaḥ, kharvaḥ, hrasvaḥ, nyaṅ
avanatānatam3.1.70MasculineSingularavāgram, ānatam
sthāsnuḥ3.1.72MasculineSingularsthirataraḥ, stheyān
calanam3.1.73MasculineSingulartaralam, lolam, kampanam, pariplavam, cañcalam, calam, pāriplavam, calācalam, kampram
dṛḍhasandhiḥ3.1.75MasculineSingularsaṃhataḥ
anupadam3.1.77MasculineSingularanvak, anvakṣam, anugam
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
bhinnārthakaḥ3.1.81MasculineSingularanyataraḥ, ekaḥ, tvaḥ, anyaḥ, itaraḥ
aruntudaḥ3.1.82MasculineSingularmarmaspṛk
granthitam3.1.85MasculineSingularsanditam, dṛbdham
antargatam3.1.86MasculineSingularvismṛtam
vināśonmukham3.1.90MasculineSingularpakvam
syannam3.1.92MasculineSingularsnutam, rīṇam, srutam
anāyasakṛtam3.1.94MasculineSingularphāṇṭam
svanitam3.1.94MasculineSingulardhvanitam
sannitam3.1.94MasculineSingularmūtam, uhitam, sanditam, sitam, baddham
nam3.1.95MasculineSingularhannam
udvāntaṃ3.1.96MasculineSingularudgatam
ntaḥ3.1.96MasculineSingulardamitaḥ
śāntaḥ3.1.96MasculineSingularśamitaḥ
channaḥ3.1.97MasculineSingularchāditaḥ
vilīnaḥ3.1.100MasculineSingularvidrutaḥ, drutaḥ
santāpitaḥ3.1.103MasculineSingularnam, santaptaḥ, dhūpitam, dhūpāyitam
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, nam, kṛttam, dātam, ditam
anveṣitam3.1.105MasculineSingularmṛgitam, gaveṣitam, anviṣṭam, mārgitam
sākalyavacanam3.2.2NeuterSingularparāyaṇam
āsaṅgavacanam3.2.2NeuterSingularturāyaṇam
hetuśūn