|
mra | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ, kuṇḍalī, raktapuṣpaḥ, campaḥ, yugapatraḥ, kanakāntakaḥ, kanakārakaḥ, karbudāraḥ, gaṇḍāriḥ, girijaḥ, camarikaḥ, tāmrapuṣpakaḥ, mahāpuṣpaḥ, yugmaparṇaḥ, yugmapatraḥ, varalabdhaḥ, vidalaḥ, śoṇapuṣpakaḥ, satkāñcanāraḥ, siṃhāsyaḥ, hayavāhanasaṅkaraḥ, hayavāhanaśaṅkaraḥ, suvarṇāraḥ, svalpakesarī, āsphotaḥ, kaṣāyaḥ  vṛkṣaviśeṣaḥ yasya puṣpāṇi śobhanīyāni santi। udyānapālaḥ kāñcanārasya śākhāṃ adhogṛhītvā puṣpāṇi vicinoti।
|
mra | kāñcanāraḥ, kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakam, kaṇakārakaḥ, kāntapuṣpaḥ, karakaḥ, kāntāraḥ, yamalacchadaḥ, kāñcanālaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidālaḥ  kāñcanāravṛkṣasya puṣpam। udyānapālaḥ kāñcanārasya mālāṃ viracayati।
|
mra | tailam, mrakṣaṇam, snehaḥ, abhyañjanam  jale amiśraṇīyaḥ pākādikriyopayogī tilādisthitaḥ dravaḥ। etad sarṣapasya tailam asti।
|
mra | kṣamya, kṣamārha, kṣamaṇīya, kṣantavya, mraṣṭavya, śodhanīya, mārjanīya, mocanīya, sahanīya  yaḥ kṣantuṃ yogyaḥ। bhavataḥ aparādhaḥ kṣamyaḥ।
|
mra | puṇḍarīkāmram  āmraprakāraḥ। tena āpaṇāt ekakilogrāmaparimāṇaṃ yāvat puṇḍarīkāmrāṇi krītāni।
|
mra | vinīta, vinayin, saumya, saumyavṛtti, namrabuddhi, namravṛtti, namraśīla, namracetas, nirviṇṇa, nirviṇṇacetas, savinaya, sahanaśīla, vinata  yasya svabhāvaḥ mṛduḥ asti। rameśaḥ vinītaḥ asti।
|
mra | lubdha, lobhin, saspṛha, sākāṃkṣa, īpsu, abhīpsu, prepsu, pariprepsu, iṣṭī, jighṛkṣu, āśaṃsu, lālasin, tṛṣṇaka, kamra, icchu, icchuka, icchuka, icchāvat, icchānvita, abhilāṣin, abhilāṣuka, vāñchin, arthin, kāmin, kāmuka, kāmavat, kāmāyāna  āśayā yuktaḥ। bālakāḥ miṣṭānnaṃ lubdhayā dṛṣṭyā paśyanti।
|
mra | āmralavaṇakam  āmrasya lavaṇakam। mahyam āmralavaṇakam rocate।
|
mra | apanata, nata, nāmita, ānata, avanata, pariṇata, praṇata, avanata, namra, añcita, avanamra, avabhugna, nyakra, nyañcita, vakra, pravha  yaḥ añcati। phalaiḥ vṛkṣaḥ nataḥ।
|
mra | icchuka, icchu, icchaka, icchāvat, icchānvita, abhilāṣin, abhilāṣuka, vāñchin, ākāṅkṣin, arthin, kāmin, kāmuka, kāmavat, kāmayāna, lobhin, lubdha, spṛhayālu, jātaspṛha, saspṛha, sākāṅkṣa, īpsu, abhīpsu, prepsu, pariprepsu, iṣṭin, jighṛkṣu, āśāyukta, lālasin, tṛṣṇaka, kamra  yaḥ icchati। rāmaḥ pustakaṃ kretum icchukaḥ asti।
|
mra | namra  yaḥ namanaśīlaḥ। eṣaḥ daṇḍaḥ namraḥ।
|
mra | kāmuka, kāmin, kāmavṛtti, kāmapravaṇa, kāmāsakta, sakāma, kāmana, kamana, kamra, kamitṛ, kāmayitā, ratārthin, maithunārthin, suratārthin, maithunābhilāṣin, sambhogābhilāśin, maithunecchu, vyavāyin, anuka, abhīka, abhika, lāpuka, abhilāṣuka, vyavāyaparāyaṇa, lampaṭa, strīrata, strīpara, kāmārta, kāmātura, kāmāndha, kāmānvita, kāmāviṣṭa, kāmagrasta, kāmādhīna, kāmayukta, kāmākrānta, kāmajita, jātakāma, kāmopahata  yaḥ strīsambhogābhilāṣī asti। saḥ kāmukaḥ vyaktiḥ asti।
|
mra | dhūmrapānam  tamākhvādīnāṃ balena dhumrāpakarṣaṇasya kriyā। dhūmrapānena śītatvaṃ dūrībhavati।
|
mra | āmracūrṇam  nistvacīkṛtasya apakvasya āmrasya śuṣkīkṛtaṃ cūrṇam। khādyapadārthasya adhikāyāḥ rucyāḥ kṛte āmracūrṇam upayujyate।
|
mra | aśokaḥ, śokanāśaḥ, viśokaḥ, vañjuladrumaḥ, vañjalaḥ, madhupuṣpaḥ, apaśokaḥ, kaṅkelliḥ, kelikaḥ, raktapallavaḥ, citraḥ, vicitraḥ, karṇapūraḥ, subhagaḥ, dohalī, tāmrapallavaḥ, rogitaruḥ, hemapuṣpaḥ, rāmā, vāmāṅgighātanaḥ, piṇḍīpuṣpaḥ, naṭaḥ, pallavadruḥ  svanāmakhyātavṛkṣaviśeṣaḥ yaḥ sadā haritaḥ asti। aśokaḥ bhārate sarvatra dṛśyate।
|
mra | āmram, cūtam, sahakāram, kāmaśaram, kāmavallabham, kāmāṅgam, kīrevṛḥ, mādhavadrumam, bhṛṅgāmīṣṭam, sīdhurasam, madhūlī, kokilotsavam, vasantadūtam, āmraphalam, modākhyam, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥkokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ  phalaviśeṣaḥ, āmravṛkṣasya phalam asya guṇāḥ varṇarucimāṃsaśukrabalakāritvam। rāmāya āmraḥ rocate।
|
mra | āmraḥ, āmravṛkṣaḥ, cūtaḥ, sahakāraḥ, kāmaśaraḥ, kāmavallabhaḥ, kāmāṅgaḥ, kīrevṛḥ, mādhavadrumaḥ, bhṛṅgāmīṣṭaḥ, sīdhurasaḥ, madhūlī, kokilotsavaḥ, vasantadūtaḥ, amraphalaḥ, modākhyaḥ, manmathālayaḥ, madhvāvāsaḥ, sumadanaḥ, pikarāgaḥ, nṛpapriyaḥ, priyāmbuḥ, kokilāvāsaḥ, mākandaḥ, ṣaṭpadātithiḥ, madhuvrataḥ, vasantadruḥ, pikaprayaḥ, strīpriyaḥ, gandhabandhuḥ, alipriyaḥ, madirāsakhaḥ  phalavṛkṣaviśeṣaḥ- dīrghajīvī pādapaḥ yasya pītavarṇīyaṃ phalam atīva madhuram। āmravṛkṣe śukāḥ nivasanti।
|
mra | tāmrapātram  tāmrasya laghupātram। mahātmā tāmrapātre śākaṃ pacati।
|
mra | kapotaḥ, pārāvataḥ, pāravataḥ, pārāpataḥ, kalaravaḥ, kapotikā, gṛhanāśanaḥ, dhūmralocanaḥ, kokadevaḥ, kṣaṇarāmī, raktadṛk, jhillīkaṇṭhaḥ  stabakajīvakaḥ madhyamākārakaḥ khagaḥ yaḥ prāyaḥ gṛhasya ālinde dhānakaṇān bhakṣamāṇaḥ dṛśyate। prācīnakāle kapotaḥ sandeśavāhakarūpeṇa kāryam akarota।
|
mra | dhūmravarṇīya  yasya dhūmravarṇaḥ asti। dhūmikayā sarvaṃ dhūmravarṇīyaṃ dṛśyate।
|
mra | vinamra, vinayin, vinīta, namra, vinayaśīla  yaḥ namanaśīlaḥ। hanumān vinamreṇa bhāvena nataḥ।
|
mra | jaradālū-āmraḥ  āmraviśeṣaḥ। tasmai jaradālū-āmrāḥ rocante।
|
mra | bṛhaddhūmranalikā  bṛhatī dhūmranalikā। prācīne kāle rājānaḥ bṛhaddhūmranalikāṃ pibanti sma।
|
mra | dhūmranalikā  dhūmrapānasya viśeṣaprakārakam upakaraṇam। rāmaḥ dhūmranalikāṃ sevate।
|
mra | karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ  kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghuni tathā ca amlāni santi। tena karamardaḥ unmūlitaḥ।
|
mra | karamardaḥ, karamardī, karāmbukaḥ, kṛṣṇaḥ, kṛṣṇapākaḥ, kṣīraphalaḥ, ḍiṇḍimaḥ, nalinadalaḥ, pākakṛṣṇaḥ, pākaphalaḥ, pāṇimardaḥ, phalakṛṣṇaḥ, phalapākaḥ, vanāmalaḥ, varālakaḥ, varāmraḥ, vārivaraḥ, vaśaḥ, vighnaḥ, suṣeṇaḥ  kaṇṭakayuktaḥ vṛkṣaḥ yasya phalāni laghūni tathā ca amlāni santi। mātuḥ karamardasya vyañjanaṃ nirmāti।
|
mra | tāmrakūṭaḥ, tamākhū  saḥ kṣupaḥ yasya parṇāt naike mādakapadārthāḥ nirmīyante। saḥ tāmrakūṭasya kṛṣiṃ karoti
|
mra | totāpurī-āmraḥ  āmraprakāraḥ। adhunā haṭe totāpurī-āmraḥ tathā ca daśaharī-āmraḥ na dṛśyete।
|
mra | daśaharī-āmraḥ  āmraprakāraḥ। phalavikretuḥ āpaṇakāt mayā dvikiloparimāṇaṃ yāvat daśaharī-āmrāḥ krītāḥ।
|
mra | āmramañjarī  āmrasya mañjarī। vasantaṛtoḥ āgamanāt āmreṣu āmramañjarī vikasati।
|
mra | kukkuṭaḥ, caraṇāyudhaḥ, nakhāyudhaḥ, svarṇacūḍaḥ, tāmracūḍaḥ, tāmraśikhī, śikhī, śikhaṇḍī, śikhaṇḍikaḥ, kṛkavākuḥ, kalavikaḥ, kālajñaḥ, uṣākaraḥ, niśāvedī, rātrivedī, yāmaghoṣaḥ, rasāsvanaḥ, suparṇaḥ, pūrṇakaḥ, niyoddhā, viṣkiraḥ, nakharāyudhaḥ, vṛtākṣaḥ, kāhalaḥ, dakṣaḥ, yāmanādī, kāhalaḥ  narakukkuṭī। prātaḥ kukkuṭasya dhvaniṃ śrutvā ahaṃ jāgṛtaḥ।
|
mra | mradiṣṭhavastram  vastraviśeṣaḥ- mṛdusparśaṃ vastram। ahaṃ mradiṣṭhavastrasya paridhānaṃ kārayitum icchāmi।
|
mra | laṅgaḍā-āmram  āmraprakāraḥ yaḥ kāśyāṃ prāpyate। tena āpaṇāt dvikilogrāmaparimāṇaṃ yāvat laṅgaḍā-āmrāṇi krītāni।
|
mra | namratā, hrītiḥ, śālīnatā, vinayatā, suvṛttiḥ, vinītatā, nābhimānaḥ, vinītatvam  vinayena yuktaḥ vyavahāraḥ। adhikārī namratayā asmākaṃ vacanam aśrṛṇot।
|
mra | āmravanam  āmrasya vanam। asya āmravane pratyekaḥ vṛkṣaḥ āmraiḥ ācchāditaḥ।
|
mra | senduriyā-āmraḥ  miṣṭasugandhayuktaḥ laghuḥ āmraḥ। tena phalānām āpaṇakāt dvekilogrāmaparimāṇaṃ yāvat senduriyā-āmrāḥ krītāḥ।
|
mra | tāmram, tāmrakam, śulvam, mlecchamukham, dvyaṣṭam, variṣṭham, uḍumbaram, audumbaram, auḍumbaram, udumbaram, udambaram, dviṣṭham, tapaneṣṭam, ambakam, aravindam, raviloham, ravipriyam, raktam, naipālikam, raktadhātuḥ, munipittalam, arkam, sūryāṅgam, lohitāyasam  dhātuviśeṣaḥ, vidyutavahanakṣamaḥ raktavarṇīyaḥ dhātuḥ yaḥ bhāṇḍādinirmāṇe upayujyate। (āyurvede asya śītalatva-kaphapittavibandhaśūlapāṇḍūdaragulmanāśitvādayaḥ guṇāḥ proktāḥ।); japākusumasaṅkāśaṃ snigdhaṃ mṛduṃ ghanaṃ kṣamaṃ।lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate॥
|
mra | tāmrapatram, tāmrapattram, tāmrapaṭṭaḥ, paṭṭaḥ  tāmradhātoḥ tad patraṃ yasmin prācīne kāle abhilikhyante sma। saṅgrahālaye vibhinnāni tāmrapatrāṇi surakṣitāni santi।
|
mra | tāmrapatram  tāmrasya patram। aśokaḥ tāmrapatram yacchati
|
mra | tāmrayugam  tat yugaṃ yasmin mānavena tāmrasya suvarṇasya ca āviṣkāraḥ kṛtaḥ tathā ca tayoḥ mahatvaṃ jñātam। tāmrayugasya ārambhaḥ prāyaḥ khristābdāt prāk pañcamyāṃ sahasrābdyāṃ jātaḥ iti manyate।
|
mra | arkapriyā, arkavallabhā, varā, raktajapā, raktapiṇḍakaḥ, raktapuṣpī, hemapuṣpikā, prātikā, tāmravarṇā, vikrāntā  madhyamākārakaḥ vṛkṣaḥyasya puṣpāṇi raktāni santi। mālī upavane arkapriyā ropayati।
|
mra | savinayam, namratayā, namram, nirabhimānam, anuddhataṃ, namracetasā, śirasā, prādhvaḥ  vinayena saha। śīlā vivāhasya prastāvaṃ savinayaṃ svīkṛtavatī।
|
mra | kulatthaḥ, kulatthā, kālavṛntaḥ, tāmravṛkṣaḥ, kulatthikā, sitetaraḥ, tāmrabījaḥ  dhānyaviśeṣaḥ, kaṣāyavarṇīyaṃ bījaṃ yat bhūmilagnam sat tiṣṭhati (āyurvede tasya pittaraktakṛtva-kaṭukatvādiguṇāḥ proktāḥ); kulatthaḥ kaṭukaḥ pāke kaṣāyaḥ pittaraktakṛt[śa ka]
|
mra | aṅkolaḥ, aṅkoṭaḥ, nikocakaḥ, aṅkoṭhaḥ, nikoṭhakaḥ, likocakaḥ, aṅkolakaḥ, bodhaḥ, nediṣṭhaḥ, dīrghakīlakaḥ, rāmaṭhaḥ, koṭharaḥ, recī, gūḍhapatraḥ, guptasnehaḥ, pītasāraḥ, madanaḥ, gūḍhavallikā, pītaḥ, tāmraphalaḥ, dīrghakīlaḥ, guṇāḍhyakaḥ, kolakaḥ, lambakarṇaḥ, gandhapuṣpaḥ, rocanaḥ, viśānatailagarbhaḥ  vṛkṣaviśeṣaḥ। aṅkolasya bījaiḥ nirmitasya tailasya śarīre ālepanaṃ kriyate cet saḥ puruṣaḥ adṛśyaḥ bhaviṣyati iti lokoktiḥ vartate।
|
mra | āmrātakaḥ, pītanaḥ, kapītanaḥ, varṣapākī, pītanakaḥ, kapicūḍā, amravāṭikaḥ, bhṛṅgīphalaḥ, rasāḍhyaḥ, tanukṣīraḥ, kapipriyaḥ, ambarātakaḥ, ambarīyaḥ, kapicūḍaḥ, āmrāvartaḥ  amlarasayuktaphalaviśiṣṭaḥ vṛkṣaḥ। markaṭaḥ āmrātakam āruhya upaviṣṭaḥ।
|
mra | dhātupuṣpikā, subhikṣā, agnijvālā, vahnipuṣpī, tāmrapuṣpī, dhāvanī, pārvatī, dhātakī, bahupuṣpikā, kusudā, sīdhupuṣpī, kuñjarā, madyavāsinī, gucchapuṣpī, sandhapuṣpī, rodhrapuṣpiṇī, tīvrajvālā, vahniśikhā, madyapuṣpā, dhātṛpuṣpī, dhātupuṣpī, dhātṛpuṣpikā, dhātrī, dhātupuṣpikā  auṣadhopayogī vṛkṣaviśeṣaḥ। dhātupuṣpikā unnatā sundarā ca bhavati।
|
mra | dhūmravarṇaḥ  saḥ varṇaḥ yasya jambuphalasya varṇasadṛśaḥ nīlavarṇaḥ tathā ca yasmin raktavarṇasya ādhikyam asti। citrakārasya ālekhye dhūmravarṇasya ādhikyam asti।
|
mra | tāmracūḍaḥ  kṣupāṇām ekaḥ prakāraḥ yasya parṇāni dīrghāṇi bhavanti। tāmracūḍasya gandhaḥ tīvraḥ vartate।
|
mra | hāpusaāmram  āmrāṇām ekaḥ prakāraḥ। hāpusaāmraṃ vividhānāṃ prakārāṇāṃ bhavati।
|
mra | baiḍa़्ganapallīāmram  āmrāṇām ekaḥ prakāraḥ। jagamohanaḥ baiḍa़ganapallīāmrasya rasāsvādanaṃ karoti।
|
mra | pāyarīāmram  āmrāṇām ekaḥ prakāraḥ। tasmai pāyarīāmram atīva rocate।
|
mra | pracchedāmram  pracchedasya sahāyyena vardhitāt vṛkṣāt prāptaṃ āmram। saḥ upavane pracchedāmram avacinoti।
|
mra | bījajāmram  bījyavṛkṣāt prāptam āmram। atra kevalaṃ bījajāmrāṇi prāpyante।
|
mra | saphedāmraḥ  saphedāmrāṇāṃ vṛkṣaḥ। gatavarṣe ropitaḥ saphedāmraḥ na vardhate।
|
mra | daśaharyāmraḥ  daśaharyāmrāṇāṃ vṛkṣaḥ। teṣām upavanāni daśaharyāmraiḥ pūritāni।
|
mra | pāyarī-āmraḥ  pāyarī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। puttikāyāḥ kāraṇāt pāyarī-āmraḥ āpātitaḥ।
|
mra | baiḍa़्ganapallī-āmraḥ  baiḍa़ganapallī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। asmin varṣe baiṅganapallīāmre tāvantāni phalāni na santi।
|
mra | hāpūsaāmraḥ  hāpūsaāmrasya vṛkṣaḥ; bālakāḥ hāpūsaāmrasya chāyāyām khelati
|
mra | totāpurī-āmraḥ  totāpurī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। vānarāḥ totāpurī-āmre ārūḍhāḥ।
|
mra | laṅgaḍā-āmraḥ  laṅgaḍā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। eṣaḥ laṅgaḍā-āmraḥ svayam eva śuṣkībhūtaḥ।
|
mra | sundaryāmram  āmrāṇām ekaḥ prakāraḥ। sundaryāmraḥ mahyaṃ tāvat na rocate।
|
mra | sundaryāmraḥ  sundarī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। jhañjhāvāte bahavaḥ sundaryāmrāḥ naṣṭāḥ।
|
mra | rājāpurī-āmram  āmrāṇām ekaḥ prakāraḥ। koṣāgārāḥ rājāpurī-āmraiḥ pūritāḥ।
|
mra | rājāpurī-āmraḥ  rājāpurī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। eṣā mṛttikā rājāpurī-āmrasya niropaṇe na prayuktā।
|
mra | sendūrī-āmraḥ  sindūrasya raṅgasya āmraḥ। sendūrī-āmraḥ etra kvacit eva labhyate।
|
mra | sendūrī-āmraḥ  sendūrī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। sendūrī-āmrasya tale patitāḥ āmrāḥ cinoti।
|
mra | bambaiyāāmram  āmrāṇām ekaḥ prakāraḥ। asmābhiḥ sāgaranagare bahavaḥ bambaiyāāmrāḥ khāditāḥ।
|
mra | bambaiyāāmraḥ  bambaiyāāmrāṇāṃ vṛkṣaḥ। etat bambaiyāāmrāṇām āmravanam asti।
|
mra | māladāmram, bāmbe-grīnaāmram  pracchedāmrāṇām ekaḥ prakāraḥ yaḥ māladāmaṇḍale prāpyate। māladāmrāṇi atīva surasāḥ bhavanti।
|
mra | māladāāmraḥ, bāmbe-grīnaāmraḥ  māladāmrāṇāṃ vṛkṣaḥ। teṣāṃ māladāmrāṇāṃ trīṇi āmravanāni santi।
|
mra | saphadara-pasandāmraḥ  āmrāṇām ekaḥ prakāraḥ। mayā saphadara-pasandāmraḥ adyayāvat na khāditaḥ।
|
mra | saphadarapasandāmraḥ  saphadarapasandāmrāṇāṃ vṛkṣaḥ। upavane saphadarapasaṃdāmraḥ atīva praphullitaḥ।
|
mra | bādāmī-āmram  āmrāṇām ekaḥ prakāraḥ। idānīṃ bādāmyāmraṃ kiñcit alpamūlyam asti।
|
mra | bādāmī-āmraḥ  bādāmī-āmrāṇāṃ vṛkṣaḥ। idānīṃ mayā āmravane daśa bādāmī-āmrāḥ adhikāḥ ropitāḥ।
|
mra | baḍa़्galorāmraḥ  āmrāṇām ekaḥ prakāraḥ। hyaḥ bhrātā āpaṇāt baḍa़galorāmram ānayat।
|
mra | baḍa़्galorāmraḥ  baḍa़galorāāmrāṇāṃ vṛkṣaḥ। asmin baḍa़galorāmre pallavavāḥ na āgatāḥ।
|
mra | gulābakhāsāmraḥ  āmrāṇām ekaḥ prakāraḥ। gulābakhāsāmrasya sugandhaḥ dūrataḥ eva āgacchati।
|
mra | gulābakhāsāmraḥ  gulābakhāsāmrāṇāṃ vṛkṣaḥ। gulābakhāsāmre ārohitaḥ manuṣyaḥ avatarati।
|
mra | jaradālū-āmraḥ  jaradālū-āmrāṇāṃ vṛkṣaḥ। tatra paḍa़ktyāṃ jaradālū-āmrāḥ ropitāḥ।
|
mra | rumānīāmraḥ  ekaḥ āmraprakāraḥ; sā rumānīāmram khādati
|
mra | rumānīāmraḥ  rumānīāmrasya vṛkṣaḥ; udyāne rumānīāmrāḥ santi
|
mra | causāmram  āmrāṇām ekaḥ prakāraḥ। causāmrāṇi atīva madhurāṇi bhavanti।
|
mra | causāmraḥ  causāmrāṇāṃ vṛkṣaḥ। kṛṣakaḥ śuṣkān causāmrān khaṇḍayati।
|
mra | khajaryāmram  āmrāṇām ekaḥ prakāraḥ। kṛṣakaḥ khajaryāmram sajjīkartuṃ tṛṇe sthāpayati।
|
mra | samarabehistāmram  āmrāṇām ekaḥ prakāraḥ। sampūrṇāyāṃ paṇyavīthyām anviṣya api samarabehistāmraṃ kutrāpi na prāptam।
|
mra | samarabehistāmraḥ  samarabehistāmrasya vṛkṣaḥ। asya samarabehistāmrasya avarohaṇam kiñcit kaṭhinaṃ pratīyate।
|
mra | khajaryāmraḥ  khajaryāmrāṇāṃ vṛkṣaḥ। gāyatrī phalāpannaṃ khajaryāmram atilobhena paśyati।
|
mra | nīlamāmram  āmrāṇām ekaḥ prakāraḥ। bālakaḥ nīlama-āmrasya bījaṃ cūṣati।
|
mra | nīlamāmraḥ  nīlama-āmrasya vṛkṣaḥ। asmin upavane sapta nīlama-āmrāḥ dvau daśaharī-āmrāḥ tathā anyāḥ bādāmī-āmrāḥ santi।
|
mra | phajalī-āmram  āmrāṇām ekaḥ prakāraḥ। phajalī-āmram alpamūlyam।
|
mra | phajalī-āmraḥ  phajalī-āmrasya vṛkṣaḥ। phajalī-āmrasya tale yātrikaḥ viśrāmaṃ kṛtavān।
|
mra | vanarājāmram  āmrāṇām ekaḥ prakāraḥ। paṇavīthyāṃ mayā vanarāja-āmraṃ kutrāpi na prāptam।
|
mra | vanarājāmraḥ  vanarājāmrāṇāṃ vṛkṣaḥ। jhañjhāvāte ekaḥ vanarājāmraḥ vimūlitaḥ।
|
mra | saharolī-āmram  āmrāṇām ekaḥ prakāraḥ। jamunā saharolī-āmraṃ cūṣati।
|
mra | saharolī-āmraḥ  saharolī-āmrāṇāṃ vṛkṣaḥ। ete saharolī-āmrāḥ mayā adhunā eva ropitāḥ।
|
mra | guṇḍu-āmram  āmrāṇām ekaḥ prakāraḥ। ete guṇḍu-āmrāṇi atīva madhirāṇi santi।
|
mra | guṇḍu-āmraḥ  guṇḍu-āmrāṇāṃ vṛkṣaḥ। vānarāḥ guṇḍu-āmre ārūḍhāḥ।
|
mra | kājālaḍḍu-āmram  āmrāṇām ekaḥ prakāraḥ। ahaṃ kājālaḍḍu-āmrāṇi khāditum icchāmi।
|
mra | kājālaḍḍu-āmraḥ  kājālaḍḍu-āmrāṇāṃ vṛkṣaḥ। tasya gṛhasya abhimukhe ekaḥ bṛhat kājālaḍḍu-āmraḥ āsīt।
|
mra | himasāgarāmram  āmrāṇām ekaḥ prakāraḥ। himasāgarāmram adhikataraṃ paścimavaṅge prāpyate।
|
mra | himasāgarāmraḥ  himasāgaranāmakānām āmrāṇāṃ vṛkṣaḥ। kṣetrasya upānte himasāgarāmrāḥ santi।
|
mra | kamānī-āmram  āmrāṇām ekaḥ prakāraḥ। asyāṃ kakṣāyāṃ kamānī-āmrāṇi sajjīkartuṃ sthāpitāni।
|
mra | kamānī-āmraḥ  kamānīnāmakānām āmrāṇāṃ vṛkṣaḥ। kamānī-āmrasya śākhāḥ evaṃ mā namayatu।
|
mra | baneśāna-āmram  āmrāṇām ekaḥ prakāraḥ। baneśāna-āmrāṇāṃ prayojanaṃ prāyaḥ dhānirakṣitasya rasasya utpādanāya krīyate।
|
mra | baneśāna-āmraḥ  baneśānanāmakānām āmrāṇāṃ vṛkṣaḥ। baneśāna-āmre ārūḍhaḥ āmraṃ nipātanāya yatate।
|
mra | kesaryāmram  āmrāṇām ekaḥ prakāraḥ। mayā yāni kesaryāmrāṇi ānitāni tāni amlāni āsan।
|
mra | kesarāmraḥ  kesaranāmakānām āmrāṇāṃ vṛkṣaḥ। idānīṃ kesarāmraḥ uttamarūpeṇa phalitaḥ।
|
mra | caṭapaī-āmram  āmrāṇām ekaḥ prakāraḥ। atra caṭapaī-āmrāṇi na upalabhyante।
|
mra | caṭapaī-āmraḥ  caṭapaī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। mayā caṭapaī-āmrāṇāṃ ropaṇāya prayatnaḥ kṛtaḥ।
|
mra | nadulasalāī-āmram  āmrāṇām ekaḥ prakāraḥ। pitrā kilodvayaṃ nadulasalāī-āmrāṇi krītāni।
|
mra | nadulasalāī-āmraḥ  nadulasalāī iti nāmakāmām āmrāṇāṃ vṛkṣaḥ। mārgasya racanāyai nadulasalāī-āmrāḥ cheditavyāḥ।
|
mra | mallikā-āmram  āmrāṇām ekaḥ prakāraḥ। mallikā-āmram nīlamāmram tathā daśaharī-āmram ityetayoḥ saṅkareṇa prāptāyāḥ jāteḥ āmraṃ vartate।
|
mra | mallikā-āmraḥ  mallikānāmakānām āmrāṇāṃ vṛkṣaḥ। unaviṃśe śatake dvisaptatitame varṣe ādimaḥ mallikā-āmraḥ vardhitaḥ।
|
mra | āmrapālyāmram  āmrāṇām ekaḥ prakāraḥ। āmrapālyāmram api nīlamāmraṃ tathā daṣaharī-āmram ityetayoḥ saṅkareṇa prāptā ekā jātiḥ।
|
mra | āmrapālyāmraḥ  āmrapālī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। kṛṣivibhāgaḥ kṛṣakān āmrapālyāmrāṇāṃ vardhane pravartayati।
|
mra | navanītāmram  āmrāṇām ekaḥ prakāraḥ। navanītāmram dhānirakṣitasya āmrarasasya racanāya prayujyate।
|
mra | navanītāmraḥ  navanīta iti nāmakānām āmrāṇāṃ vṛkṣaḥ। navanītāmrasya śākhāyāṃ āsīnaḥ kokilaḥ kūjati।
|
mra | goābandara-āmram  āmrāṇām ekaḥ prakāraḥ। goābandara-āmrāṇām prayogaḥ dhānirakṣitasya āmrarasasya racanāya krīyate।
|
mra | goābandara-āmraḥ  goābandara iti nāmakānām āmrāṇāṃ vṛkṣaḥ। asmābhiḥ goābandara-āmrāḥ prayogarūpeṇa ropitāḥ।
|
mra | raॉyala-speśala-āmram  āmrāṇām ekaḥ prakāraḥ। raॉyala-speśala-āmrasya prayogaḥ dhānirakṣitasya rasasya utpādane bhavati।
|
mra | raॉyala-speśala-āmraḥ  raॉyala-speśala-āmra iti nāmakānām āmrāṇāṃ vṛkṣaḥ। asmin varṣe kecana kṛṣakāḥ raॉyala-speśala-āmraṃ ropitum icchanti।
|
mra | haidarasāheba-āmram  āmrāṇām ekaḥ prakāraḥ। haidarasāheba-āmrasya rasaḥ atīva madhuraḥ।
|
mra | haidarasāheba-āmraḥ  haidarasāheba iti nāmakānām āmrāṇāṃ vṛkṣaḥ। haidarasāheba-āmraḥ praphullitaḥ।
|
mra | nīlama-baneśāna-āmram  āmrāṇām ekaḥ prakāraḥ। hyaḥ mayā nīlama-baneśāna-āmrasya dhānīrakṣitaḥ rasaḥ krītaḥ।
|
mra | nīlama-baneśāna-āmraḥ  nīlama-baneśāna iti nāmakānām āmrāṇāṃ vṛkṣaḥ। nīlama-baneśāna-āmrasya patrāṇi avagalanti।
|
mra | śarabatagaḍī-āmram  āmrāṇām ekaḥ prakāraḥ। śarabatagaḍī-āmrasya rasaḥ sumadhuraḥ।
|
mra | śarabatagaḍī-āmraḥ  śarabatagaḍī iti nāmakānām āmrāṇāṃ vṛkṣaḥ। asmin varṣe śarabatagaḍī-āmraḥ na mukulitaḥ।
|
mra | toṅga-dama-āmram, blaika-golḍa-āmram  āmrāṇām ekaḥ prakāraḥ। toṅga-dama-āmrāṇāṃ valkaḥ gūḍhaḥ haridvarṇīyaḥ asti।
|
mra | toṅga-dama-āmraḥ, blaika-golḍa-āmraḥ  toṅga-dama iti nāmakānām āmrāṇāṃ vṛkṣaḥ। catvāraḥ toṅga-dama-āmrāḥ śuṣkāḥ।
|
mra | ṭaॉmī-eṭakinsa-āmram  āmrāṇām ekaḥ prakāraḥ। ṭaॉmī-eṭakinsa-āmram ekaḥ amerikādeśīyā jātiḥ asti।
|
mra | ṭaॉmī-eṭakinsa-āmraḥ  ṭaॉmī-eṭakinsa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। prathamaḥ ṭaॉmī-eṭakinsa-āmraḥ phloriḍādeśe vardhitaḥ।
|
mra | kīṭaāmraḥ  ekaḥ āmraprakāraḥ; kīṭaāmraḥ svādiṣṭaḥ।
|
mra | kīṭaāmraḥ  kīṭaāmrasyavṛkṣaḥ; kīṭaāmraḥ vistīrṇo nāsti
|
mra | keṇṭa-āmram  āmrāṇām ekaḥ prakāraḥ। keṇṭa-āmraṃ reṣārahitaṃ tathā madhuraṃ bhavati।
|
mra | keṇṭa-āmraḥ  keṇṭa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। keṇṭa-āmraḥ madhyamaḥ tathā avakraḥ ca bhavati।
|
mra | jubalīāmraḥ  ekaḥ āmra prakāraḥ; jubalīāmraḥ atīva miṣṭaḥ
|
mra | jubalīāmraḥ  jubalīāmrasya vṛkṣaḥ; udyāne jubalīāmrāḥ santi
|
mra | vaina-ḍāika-āmram  āmrāṇām ekaḥ prakāraḥ। adyatanaṃ vaina-ḍāika-āmraṃ svādu na āsīt।
|
mra | vaina-ḍāika-āmraḥ  vaina-ḍāika iti nāmakānām āmrāṇāṃ vṛkṣaḥ। vaina-ḍāika-āmraḥ bhittyā saha lagnaḥ।
|
mra | senseśana-āmram  āmrāṇām ekaḥ prakāraḥ। senseśana-āmrāṇi kiñcit śaṇamayāni bhavanti।
|
mra | senseśana-āmraḥ  senseśana iti nāmakānām āmrāṇāṃ vṛkṣaḥ। prathamaḥ senseśana-āmraḥ mayāmyāḥ uttarabhāge vardhitaḥ।
|
mra | pāmara-āmraḥ  ekaḥ āmraprakāraḥ; pāmara-āmrasya tvak mṛduḥ asti।
|
mra | pāmara-āmraḥ  pāmara-āmrasya vṛkṣaḥ; pāmara-āmrasya śākhā dvārasya upari dṛśyate।
|
mra | iravina-āmram  āmrāṇām ekaḥ prakāraḥ। iravina-āmram ākāreṇa madhyamaḥ bhavati।
|
mra | iravina-āmraḥ  iravina nāmakānām āmrāṇāṃ vṛkṣaḥ। prathamaḥ iravina-āmraḥ unaviṃśe śatake navatriṃśe varṣe mayāmīdeśe ropitaḥ yaḥ ca unaviṃśe śatake pañcacatvāriṃśe varṣe praphullitaḥ।
|
mra | kairī-āmram  āmrāṇām ekaḥ prakāraḥ। kairī-āmraṃ khāditvā bījaṃ bhūmau nidhehi।
|
mra | kairī-āmraḥ  kairī-āmrāṇāṃ vṛkṣaḥ। kairī-āmraḥ unmūlitaḥ।
|
mra | eḍavarḍa-āmraḥ  ekaḥ āmraprakāraḥ; devadattāya eḍavarḍa-āmraḥ rocate
|
mra | eḍavarḍa-āmraḥ  eḍavarḍa-āmrasya vṛkṣaḥ; eḍavarḍa-āmrasya śākhāyām naikāni phalāni
|
mra | phlorigaॉna-āmram  āmrāṇām ekaḥ prakāraḥ। sajjaṃ phlorigaॉna-āmram draṣṭvā mukhaṃ sravaṇamayaṃ jātam।
|
mra | phlorigaॉna-āmraḥ  phlorigaॉna-āmrāṇāṃ vṛkṣaḥ। eṣaḥ phlorigaॉna-āmraḥ kadāpi na phalitaḥ।
|
mra | jaikalina-āmram  āmrāṇām ekaḥ prakāraḥ। adya mayā prathamavāraṃ jaika़lina-āmraṃ bhuktam।
|
mra | jaikalina-āmraḥ  jaikalina iti nāmakānām āmrāṇāṃ vṛkṣaḥ। jaikalina-āmraḥ kīṭakaiḥ naṣṭaḥ।
|
mra | kamboḍiyānā-āmram  āmrāṇām ekaḥ prakāraḥ। saḥ kevalaṃ kamboḍiyānā-āmram eva aicchat।
|
mra | kamboḍiyānā-āmraḥ  kamboḍiyānā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। kamboḍiyānā-āmrasya patrāṇi kīṭakaiḥ pūrṇāni।
|
mra | sesila-āmram  āmrāṇām ekaḥ prakāraḥ। karīmāyai sesila-āmraṃ rocate।
|
mra | sesila-āmraḥ  sesila iti nāmakānām āmrāṇāṃ vṛkṣaḥ। daśasu sesila-āmreṣu kevalaṃ trīṇi eva jīvanti।
|
mra | saigaॉna-āmram  āmrāṇām ekaḥ prakāraḥ। mahyaṃ saigaॉna-āmraṃ bahu na rocate।
|
mra | saigaॉna-āmraḥ  saigaॉna iti nāmakānām āmrāṇāṃ vṛkṣaḥ। saigaॉna-āmre bahavaḥ raktāḥ pipīlikāḥ calanti।
|
mra | ḍevisa-haiḍena-āmram  āmrāṇām ekaḥ prakāraḥ। adya mayā ḍevisa-haiḍena-āmram āsvāditam।
|
mra | jaॉna ḍevisa-haiḍena-āmraḥ  ḍevisa-haiḍena iti nāmakānām āmrāṇāṃ vṛkṣaḥ। jaॉna ḍevisa-haiḍena-āmre pāṃśuṃ dadhāti।
|
mra | phaॉssela-āmram  āmrāṇām ekaḥ prakāraḥ। phaॉssela-āmrāṇi atīva sumadhurāṇi।
|
mra | phaॉssela-āmraḥ  phaॉssela iti nāmakānām āmrāṇāṃ vṛkṣaḥ। jaॉnī ityanena dvayoḥ phaॉssela-āmrayoḥ madhye hindolakaṃ badhnāti।
|
mra | lipensaāmram  āmrāṇām ekaḥ prakāraḥ। etat lipensa-āmram।
|
mra | lipensa-āmraḥ  lipensa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। upavanasya madhye ekaḥ lipensa-āmraḥ asti।
|
mra | smitha-āmram  āmrāṇām ekaḥ prakāraḥ। tasmai smitha-āmraṃ na rocate।
|
mra | smitha-āmraḥ  smitha iti nāmakānām āmrāṇāṃ vṛkṣaḥ। smitha-āmrasya sūkṣmāyāṃ praśākhāyāṃ mā ruha anyathā patiṣyasi।
|
mra | spriṅga-phelsa-āmram  āmrāṇām ekaḥ prakāraḥ। hyaḥ pitrā paṇavīthyāḥ spriṅga-phelsa-āmrāṇām ekā peṭikā ānītā।
|
mra | spriṅga-phelsa-āmraḥ  spriṅga-phelsa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। spriṅga-phelsa-āmre āhatya daśa phalāni santi।
|
mra | ḍiksana-āmram  āmrāṇām ekaḥ prakāraḥ। ḍiksana-āmraṃ kathaṃ bhavati।
|
mra | ḍiksana-āmraḥ  ḍiksana iti nāmakānām āmrāṇāṃ vṛkṣaḥ। ḍiksana-āmrasya patrāṇi pītavarṇiyāni jātāni।
|
mra | sanaseṭa-āmram  āmrāṇām ekaḥ prakāraḥ। prathamataḥ asmābhiḥ sanaseṭa-āmraṃ sīmāyāḥ gṛhe bhuktam।
|
mra | sanaseṭa-āmraḥ  sanaseṭa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। sanaseṭa-āmrasya tale ekā śṛgālī upaviṣṭā।
|
mra | jila-āmram  āmrāṇām ekaḥ prakāraḥ। ja़ila-āmram atyadhikaṃ pakvam।
|
mra | jila-āmraḥ  jila iti nāmakānām āmrāṇāṃ vṛkṣaḥ। jila-āmrasya kāścana śākhāḥ śuṣkāḥ।
|
mra | brūksa-āmram  āmrāṇām ekaḥ prakāraḥ। paṇyavīthyāṃ brūksa-āmrāṇāṃ nāthanaṃ vardhiṣṇu asti।
|
mra | brūksa-āmraḥ  brūksa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। asmin upavane kevalaṃ brūksa-āmrāḥ santi।
|
mra | kaisīpurā-āmram  āmrāṇām ekaḥ prakāraḥ। etat kaisīpurā-āmraṃ kalaṅkitam।
|
mra | kaisīpurā-āmraḥ  kaisīpurā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। mayā pārśvāṅgaṇe trayaḥ kaisīpurā-āmrāḥ ropitāḥ।
|
mra | haiḍena-āmram  āmrāṇām ekaḥ prakāraḥ। tena brājīladeśāt haiḍena-āmrāṇi ādṣṭāni।
|
mra | haiḍena-āmraḥ  haiḍena iti nāmakānām āmrāṇāṃ vṛkṣaḥ। samprati haiḍena-āmre alpāni phalāni āgatāni।
|
mra | kāraloṭā-āmram  āmrāṇām ekaḥ prakāraḥ। kāraloṭā-āmraṃ brājīladeśāt āyātaḥ।
|
mra | kāraloṭā-āmraḥ  kāraloṭā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। kāraloṭā-āmrāḥ jīrṇāḥ।
|
mra | baurabāna-āmram  āmrāṇām ekaḥ prakāraḥ। baurabāna-āmrāṇāṃ pūtatvāt atīva vyayaḥ jātaḥ।
|
mra | baurabāna-āmraḥ, spāḍā-āmraḥ  baurabāna iti nāmakānām āmrāṇāṃ vṛkṣaḥ। baurabāna-āmraḥ sthāṇuḥ jātaḥ।
|
mra | manīlā-āmram  āmrāṇām ekaḥ prakāraḥ। manīlā-āmraṃ śīghraṃ sajjaṃ bhavati।
|
mra | manīlā-āmraḥ  manīlā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। manīlā-āmraḥ philipīnsadeśe vardhyate।
|
mra | mainjanīlo-nūneja-āmram  āmrāṇām ekaḥ prakāraḥ। mainjanīlo-nūneja-āmre tantavaḥ na bhavanti।
|
mra | mainjanīlo-nūneja-āmraḥ  mainjanīlo-nūneja iti nāmakānām āmrāṇāṃ vṛkṣaḥ। mainjanīlo-nūneja-āmrāḥ philipīnsadeśe vardhyante।
|
mra | jūlī-āmram  āmrāṇām ekaḥ prakāraḥ। jūlī-āmraṃ vesṭa iṃḍījadeśāt yūropakhaṇḍam ānīyate।
|
mra | jūlī-āmraḥ  jūlī iti nāmakānām āmrāṇāṃ vṛkṣaḥ; ghānādeśe jūlī-āmraḥ navadaśatamasya śatakasya viśaṃtivarṣāt vardhyate।
|
mra | goleka-āmram  āmrāṇām ekaḥ prakāraḥ। sajjasya goleka-āmrasya valkaṃ haritam eva bhavati।
|
mra | goleka-āmraḥ  goleka iti nāmakānām āmrāṇāṃ vṛkṣaḥ। goleka-āmre bahuni phalāni santi।
|
mra | rūḍaborasṭaje-āmram  āmrāṇām ekaḥ prakāraḥ। rūḍaborasṭaje-āmrāṇāṃ valkaṃ gūḍhaṃ raktavarṇīyaṃ bhavati।
|
mra | rūḍaborasṭaje-āmraḥ  rūḍaborasṭaje iti nāmakānām āmrāṇāṃ vṛkṣaḥ। rūḍaborasṭaje-āmrāḥ bahuni phalāni dadati।
|
mra | kenasiṃgaṭana prāiḍa-āmram, bovena-āmram  āmrāṇām ekaḥ prakāraḥ। kenasiṃgaṭana prāiḍa-āmrāya tasya varṇasya kāraṇāt aipala-āmram athavā sṭraॉberī-āmram api kathyate।
|
mra | kenasiṃgaṭana prāiḍa-āmraḥ, bovena-āmraḥ  kenasiṃgaṭana prāiḍa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। kenasiṃgaṭana prāiḍa-āmrāṇāṃ patrāṇi sugandhitāni।
|
mra | kairābāo-āmram  āmrāṇām ekaḥ prakāraḥ। philipīnsadeśaḥ kairābāo-āmrāṇāṃ videśavikrayaṇaṃ karoti।
|
mra | kairābāo-āmraḥ  kairābāo iti nāmakānām āmrāṇāṃ vṛkṣaḥ। idānīṃ kairābāo-āmrāḥ phalanti।
|
mra | mabrokā-āmram  āmrāṇām ekaḥ prakāraḥ। mabrokā-āmram alpe tāpamāne api na naśyati।
|
mra | mabrokā-āmraḥ  mabrokā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। prathamaḥ mabrokā-āmraḥ ijiptadeśe vardhitaḥ।
|
mra | māyā-āmram  āmrāṇām ekaḥ prakāraḥ। māyā-āmrāṇāṃ śasyam samyak asti।
|
mra | māyā-āmraḥ  māyā iti nāmakānām āmrāṇāṃ vṛkṣaḥ। māyā-āmrāṇām kṛte eṣā mṛttikā na samīcīnā।
|
mra | nīmaroḍa-āmram  āmrāṇām ekaḥ prakāraḥ। paṇyavīthikāyāṃ bahūni nīmaroḍa-āmrāṇi dṛṣṭāni।
|
mra | nīmaroḍa-āmraḥ  nīmaroḍa iti nāmakānām āmrāṇāṃ vṛkṣaḥ। eṣaḥ nīmaroḍa-āmraḥ samyak phalati।
|
mra | dhūmala, dhūmravarṇa, dhūmra  matkuṇānāṃ varṇayuktam। tava karāṃśuke dhūmalaḥ kīṭakaḥ sarpati।
|
mra | tāmrapuṣpī, tīvrajvālā, dhātakī, dhātupuṣpī  bheṣajarūpeṇa upayujyamānaṃ vanyaṃ puṣpam। gopālāḥ tāmrapuṣpyāḥ mālāṃ nirmānti।
|
mra | uṣṭraḥ, karabhaḥ, dāserakaḥ, dīrghagrīvaḥ, dhūsaraḥ, lamboṣṭhaḥ, ravaṇaḥ, mahājaṅghaḥ, javī, jāṅghikaḥ, kramelakaḥ, mayaḥ, mahāṅgaḥ, dīrghagatiḥ, dīrghaḥ, śṛṅkhalakaḥ, mahān, mahāgrīvaḥ, mahānādaḥ, mahādhvagaḥ, mahāpṛṣṭhaḥ, baliṣṭhaḥ, dīrghajaṅghaḥ, grīvī, dhūmrakaḥ, śarabhaḥ, kramelaḥ, kaṇṭakāśanaḥ, bholiḥ, bahukaraḥ, adhvagaḥ, marudvipaḥ, vakragrīvaḥ, vāsantaḥ, kulanāśaḥ, kuśanāmā, marupriyaḥ, dvikakut, durgalaṅghanaḥ, bhūtaghnaḥ, dāseraḥ, kelikīrṇaḥ  paśuviśeṣaḥ- yaḥ prāyaḥ marusthale dṛśyate। tena uṣṭraṃ datvā uṣṭrī krītā।
|
mra | tāmrapātram, praghaṇaḥ, praghaṇam  tāmrasya pātram। pūjāyāḥ sarvāṇi tāmrapātrāṇi saḥ āmlapadārthaiḥ prākṣālayat।
|
mra | āmrarasaḥ  pakvam āmraṃ niṣpīḍya niṣkāsitaḥ rasaḥ। mahyam āmrarasaḥ atīva rocate।
|
mra | dhūmrakeśaḥ  dānavaviśeṣaḥ। dhūmrakeśasya varṇanaṃ purāṇeṣu asti।
|
mra | dhūmraketuḥ  śivasya anucaraḥ। dhūmraketuḥ balaśālī āsīt।
|
mra | dhūmrapādaḥ  śivasya anucaraḥ। dhūmrapādaḥ balaśālī āsīt।
|
mra | śaulbikakarma, tāmrikakarma, tāmrakārarma, kāṃsyakārakarma  śaulbikasya karma। mohanaḥ śaulbikeye āpaṇe śaulbikakarma kṛttvā bahu dhanam arjayati।
|
mra | dhūmravarṇā  agneḥ saptasu jihvāsu ekā। dhūmravarṇāyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
mra | raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudracandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam  raktavarṇīyaṃ candanam। muniḥ raktacandanaṃ gharṣati।
|
mra | raktacandanam, tilaparṇī, patrāṅgam, rañjanam, kucandanam, tāmrasāram, tāmravṛkṣaḥ, candanam, lohitam, śoṇitacandanam, raktasāram, tāmrasārakam, kṣudacandanam, arkacandanam, raktāṅgam, pravālaphalam, pattaṅgam, pattagam, raktabījam  raktavarṇīyacandanavṛkṣaviśeṣaḥ। raktacandanasya mahāmūlyānāṃ kāṣṭhānāṃ cīnadeśe cauryaṃ bhavati।
|
mra | āmināmram  avadhadeśe prāpyamāṇaḥ laghuḥ madhuraśca āmraprakāraḥ। bālakāḥ prāṅgaṇe āmināmrāṇi cūṣanti।
|
mra | tāmradhvajaḥ  rājñaḥ mayūradhvajasya putraḥ yaḥ bhagavataḥ bhaktaḥ āsīt। tāmradhvajaḥ dhārmikaḥ vīraśca āsīt।
|
mra | tāmrajākṣaḥ  śrīkṛṣṇasya putraḥ। tāmrajākṣaḥ satyabhāmāyāḥ garbhāt utpannaḥ।
|
mra | tāmrapakṣā  śrīkṛṣṇasya putrī। tāmrapakṣāyāḥ varṇanaṃ purāṇeṣu prāpyate।
|
mra | kovidāraḥ, camarikaḥ, kuddālaḥ, yugapatrakaḥ, kāñcanāraḥ, kaṇakārakaḥ, tāmrapuṣpaḥ, kudāraḥ, raktakāñcanaḥ, vidalaḥ  vibhūṣaṇārtham upayujyamānānāṃ vividhavarṇayuktānāṃ puṣpāṇāṃ vṛkṣaḥ। vāṭikāyāṃ kovidārasya bhinnaprakārakāḥ vṛkṣāḥ santi।
|
mra | mālinī, samudrānta, durālabha, ātmamūlī, idamkāryā, sutā, kacchurā, kṣudreṅgudī, gāndhārikā, girikarṇī, tāmramūlā, triparṇikā, dīrghamūlī, duḥsparśā, padmamukhī, phañjikā, marūdbhavā, rodanī, rodanikā, virūpā, viśāladā  ekaḥ kṣupaḥ । mālinyāḥ ullekhaḥ kośe vartate
|
mra | kokāgraḥ, samaṣṭhilaḥ, bhaṇḍīraḥ, nadyābhraḥ, āmragandhakaḥ, kaṇṭakiphalaḥ, upadaṃśaḥ  ekaḥ kṣupaḥ,asya guṇāḥ,kaṭutvaṃ,uṣṇatvaṃ,rucatvaṃ,mukhaviśodhanatvaṃ,kapha़vātapraśamanatvaṃ,dāhakāritvaṃ,dīpanatvaṃ ca । kokāgrasya varṇanaṃ kośe samupalabhyate
|
mra | kokāgraḥ, samaṣṭhilaḥ, bhaṇḍīraḥ, nadyābhraḥ, āmragandhakaḥ, kaṇṭakiphalaḥ, upadaṃśaḥ  ekaḥ kṣupaḥ, asya guṇāḥ, kaṭutvaṃ, uṣṇatvaṃ, rucatvaṃ, mukhaviśodhanatvaṃ, kapha़vātapraśamanatvaṃ, dāhakāritvaṃ, dīpanatvaṃ ca । kokāgrasya varṇanaṃ kośe samupalabhyate
|
mra | gaudhūmraḥ  śatarudriya-upaniṣadaḥ bhāgasya lekhakaḥ । gaudhūmrasya varṇanaṃ kośe vartate
|
mra | āmrapālī  ekā strī । āmrapālyāḥ ullekhaḥ koṣe asti
|
mra | āmrapālaḥ  ekaḥ rājā । āmrapālasya ullekhaḥ koṣe asti
|
mra | āmraguptaḥ  ekaḥ puruṣaḥ । āmraguptasya ullekhaḥ pāṇininā kṛtaḥ
|
mra | tāmram  ekaḥ nadaḥ । tāmrasya ullekhaḥ mahābhārate asti
|
mra | tāmraguhā  ekā paurāṇikī guhā । tāmraguhāyāḥ ullekhaḥ kāraṇḍavyūhe asti
|
mra | tāmradugdhā  ekaḥ laghuḥ gulmaḥ । tāmradugdhāyāḥ ullekhaḥ koṣe asti
|
mra | tāmradugdhī  ekaḥ laghuḥ gulmaḥ । tāmradugdhyāḥ ullekhaḥ koṣe asti
|
mra | tāmraparṇam  śrīlaṅkādeśe vartamānaṃ nagaram । tāmraparṇasya ullekhaḥ koṣe asti
|
mra | tāmraparṇītaṭākam  ekaṃ sthānam । tāmraparṇītaṭākasya ullekhaḥ śaṅkaravijaye asti
|
mra | tāmraliptarṣiḥ  ekaḥ rājaputraḥ । tāmraliptarṣeḥ ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
mra | tāmrasiddhāntaḥ  ekaṃ samudram । tāmrasiddhāntasya ullekhaḥ romakasiddhānte asti
|
mra | tāmrasenaḥ  ekaḥ rājā । tāmrasenasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti
|
mra | dardarāmraḥ  ekaḥ vṛkṣaḥ । dardarāmrasya ullekhaḥ kośe vartate
|
mra | dhūmragiriḥ  ekaḥ parvataḥ । dhūmragireḥ ullekhaḥ rāmāyaṇe asti
|
mra | dhūmravarṇāmanuḥ  ekaḥ mantraḥ । dhūmravarṇāmanoḥ ullekhaḥ vivaraṇapustikāyām asti
|
mra | dhūmravidyā  indrajālasya ekaḥ prakāraḥ । dhūmravidyāyāḥ ullekhaḥ koṣe asti
|