 |
akarma | vayaṃ tad yad asmākaṃ karma hotāraṃ pṛchata # JB.1.76. See akārṣam ahaṃ tad yan mama hotāraṃ pṛchate. |
 |
akarma | vayaṃ tad yad asmākaṃ karmāgāsiṣma yad atra geyam # JB.1.76. See akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam. |
 |
akarma | vayaṃ tad yad asmākaṃ karmodgātāraṃ pṛchata # JB.1.76. See akārṣam ahaṃ tad yan mama karmodgātāraṃ pṛchate. |
 |
akārṣam | ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karmāgāsiṣma yad atra geyam. |
 |
akārṣam | ahaṃ tad yan mama karmodgātāraṃ pṛchate # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karmodgātāraṃ pṛchata. |
 |
akārṣam | ahaṃ tad yan mama hotāraṃ pṛchate # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karma hotāraṃ pṛchata. |
 |
agniṣ | ṭā asmākaṃ gṛhe # AVP.10.1.10c. |
 |
aṅgenāṅgaṃ | saṃsamakaṃ kṛṇotu # AVś.6.72.1d. |
 |
achidraḥ | prajayā bhūyāsam # Apś.4.14.4c; ApMB.2.9.14c; HG.1.13.4c. Cf. under ariṣṭā asmākaṃ. |
 |
annaṃ | me (Apś.6.24.3, no) budhya (Apś. budhnya) pāhi, tan me (Apś.6.24.3, no) gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 83.2,14; Apś.6.24.3,6. P: annaṃ me budhya pāhi Mś.1.6.3.7. See prec. |
 |
anyad | yuṣmākam antaraṃ babhūva (TS. bhavāti) # RV.10.82.7b; VS.17.31b; TS.4.6.2.2b; MS.2.10.3: 135.1; KS.18.1b; N.14.10b. |
 |
api | jāyeta so 'smākam # ViDh.78.52a; 85.66a. Cf. api naḥ sa. |
 |
abhyarakṣīd | (Aś. -rākṣīd) āsmākaṃ punar āgamāt (Aś. punar āyanāt) # MS.1.5.14d: 84.10; Aś.2.5.12d. |
 |
ayaṃ | yaḥ śveto raśmiḥ pari sarvam idaṃ jagat prajāṃ paśūn dhanāny asmākaṃ dadātu # TA.3.11.10. |
 |
ariṣṭam | asmākaṃ kṛṇvan # ApMB.2.10.7c. |
 |
ariṣṭā | asmākaṃ vīrāḥ (Apś.ApMB.JG. vīrāḥ santu) # AVP.5.16.7c; Aś.3.11.6c; śś.4.11.6c; Kś.25.5.28c; Apś.13.18.1c; Mś.1.4.3.9c; śG.3.4.4; PG.1.3.14c; MG.2.11.18c; ApMB.2.15.16a; JG.1.4c. See ariṣṭās tanvo, ariṣṭāḥ sarvahāyasaḥ, and cf. achidraḥ prajayā. |
 |
ariṣṭās | tanvo bhūyāsma # Lś.2.1.7c. See under ariṣṭā asmākaṃ. |
 |
ariṣṭāḥ | sarvahāyasaḥ # AVś.10.5.23c. See under ariṣṭā asmākaṃ. |
 |
arvāṅ | ehi somakāmaṃ tvāhuḥ # RV.1.104.9a; AVś.20.8.2a; AB.6.11.10; GB.2.2.21; Aś.5.5.19. P: arvāṅ ehi śś.7.17.8. |
 |
asmabhyaṃ | su maghavan bodhi godāḥ # RV.3.30.21d; VSK.28.14d. Cf. asmākaṃ su etc. |
 |
asmabhyaṃ | bheṣajā karat # SV.2.462b; VS.25.46b; JB.3.171; Apś.21.22.1b. Cf. asmākaṃ bhūtv. |
 |
asmākaṃ | ya iṣavas tā jayantu # see asmākaṃ yā etc. |
 |
asmākaṃ | kṛṇmo harivo medinaṃ tvā # AVP.5.4.10d. See asmākam abhūr, asya kurmo, and iha kṛṇmo. |
 |
asmākam | agne adhvaraṃ juṣasva # RV.5.4.8a. P: asmākam agne adhvaram śś.3.10.4; 9.22.5; 27.2. |
 |
asmākam | antar udare suśevāḥ # VS.4.12b; śB.3.2.2.19b. See asmākam udare. |
 |
asmākam | abhūr haryaśva medī # AVś.5.3.11d. See under asmākaṃ kṛṇmo. |
 |
asmākam | udare yavāḥ # ViDh.48.10b. See asmākam antar. |
 |
asmākam | edhy avitā rathānām (AVś.AVP. tanūnām) # RV.10.103.4d; AVś.19.13.8d; AVP.7.4.8d; SV.2.1202d; VS.17.36d; TS.4.6.4.2d; MS.2.10.4d: 135.16; KS.18.5d. Cf. asmākaṃ bodhy avitā tanūnām (and ... rathānām), and asmākaṃ bhūtv. |
 |
asmākaṃ | bodhy avitā tanūnām # RV.5.4.9d; MS.4.10.1d: 141.16; TB.2.4.1.5d; TA.10.2.1d; MahānU.6.5d. Cf. under asmākam edhy. |
 |
asmākaṃ | bodhy avitā rathānām # RV.7.32.11c. Cf. under asmākam edhy. |
 |
asmākaṃ | bhūtv avitā tanūnām # RV.10.157.3b; AVś.20.63.2b; 124.5b; TA.1.27.1b. Cf. asmabhyaṃ bheṣajā, and under asmākam edhy. |
 |
asmāsu | santv āśiṣaḥ # TS.1.6.3.2c. See asmākaṃ etc. |
 |
asya | kurmo (RVKh. kulmo) harivo medinaṃ tvā # RVKh.10.128.1d; TS.4.7.14.4d; TB.2.4.3.3d. See under asmākaṃ kṛṇmo. |
 |
ahaṃ | vo asmi sakhyāya śevaḥ # MS.2.13.10b: 160.14. See yuṣmākaṃ sakhye. |
 |
ārvāṅ | ehi somakāmaṃ tvāhuḥ # GB.2.2.21. Error for arvāṅ etc., q.v. |
 |
āhārṣam | asmākaṃ vīrān # AVP.2.12.5c. See āhṛtā asmākaṃ. |
 |
āhṛtā | asmākaṃ vīrāḥ # AVś.2.26.5c. See āhārṣam asmākaṃ. |
 |
idam | asmākaṃ bhuje bhogāya bhūyāt (Mś. bhūyāsam) # KS.38.12; Apś.16.6.6; Mś.6.1.2.25. |
 |
idam | āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti # Kauś.88.13. |
 |
indra | śatrūn puro asmākaṃ (text -ka) yudhya # TB.2.4.7.4d. |
 |
imaṃ | yajñaṃ tvam asmākam indra # RV.4.20.3a. |
 |
imam | ū (MS. u, but Mś. ū) ṣu tvam asmākam (KA. asmabhyam; TA.Apś. ṣu tyam asmabhyam) # RV.1.27.4a; SV.1.28a; 2.847a; MS.4.9.11a: 132.11; TA.4.11.8a; KA.1.198.2a; Apś.15.16.10; Mś.4.4.35. |
 |
imā | asmākam # MS.1.10.3: 143.6; Mś.1.1.2.35. |
 |
iyam | asmākam edhatv (HG. -kaṃ bhrājatv) aṣṭamī # ApMB.1.9.7d; HG.1.22.14d. |
 |
iha | kṛṇmo harivo medinaṃ tvā # KS.40.10d. See under asmākaṃ kṛṇmo. |
 |
ud | ayaṃ māmako bhagaḥ # RV.10.159.1b; AVP.2.41.1b; ApMB.1.16.1b. See uditaṃ māmakaṃ, and ud idaṃ. |
 |
uditaṃ | māmakaṃ vacaḥ # AVP.1.11.4b. See under ud ayaṃ māmako. |
 |
ud | idaṃ māmakaṃ vacaḥ # AVś.1.29.5b; 4.4.2b; TB.2.7.16.4b. See under ud ayaṃ māmako. |
 |
upastir | astu so 'smākam # RV.10.97.23c; AVś.6.15.1c; VS.12.101c. |
 |
upahūto | yuṣmākaṃ somaḥ pibatu # TS.1.4.1.1e. |
 |
etaṃ | pari dadmas taṃ no gopāyatāsmākam aitoḥ # AVś.12.3.55--60. |
 |
etā | yuṣmākaṃ pitara imā asmākam # Aś.2.7.7. See eṣā etc. |
 |
evā | jahi śatrum asmākam indra # RV.2.30.4d. |
 |
eṣā | yuṣmākaṃ pitara imā asmākam # MS.1.10.3: 143.6; Mś.1.1.2.35. See etā etc. |
 |
kāmān | asmākaṃ pūraya # AVś.3.10.13c. |
 |
kāya | te grāmakāmo juhomi svāhā # śG.3.2.2. |
 |
kule | 'smākaṃ sa jantuḥ syāt # ViDh.85.65a. |
 |
gṛhā | asmākaṃ pra tirantv āyuḥ # KS.38.13b; Apś.16.16.4b. |
 |
janebhyo | 'smākam astu kevala itaḥ kṛṇotu vīryam # GB.2.2.15; Vait.17.7. |
 |
jitam | asmākam udbhinnam asmākam # AVś.10.5.36a; 16.9.1a. |
 |
jitam | asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam # AVś.16.8.1--27. |
 |
taṃ | no gopāyatāsmākam aitoḥ # AVś.12.3.55--60. |
 |
taṃ | (vḷ. tan) me gopāyāsmākaṃ punar āgamāt # Mś.1.6.3.7. Cf. under tāṃ no etc. |
 |
tāṃ | (and tān) no gopāyāsmākaṃ punar āgamāt # Apś.6.24.3. Cf. taṃ me etc., tān me etc., and tāṃ me etc. |
 |
tān | me gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 82.15; 83.6; Apś.6.24.6. Cf. under tāṃ no etc. |
 |
tāṃ | me gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 82.17; 83.11; Apś.6.24.6; Mś.1.6.3.7. Cf. under tāṃ no etc. |
 |
tṛṣṇāmā | nāmāsi kṛṣṇaśakuner mukhaṃ nirṛter mukham, taṃ tvā svapna tathā vidma, sa tvaṃ svapnāśva ivākāyam aśva iva nīnāham, anāsmākaṃ devapīyuṃ piyāruṃ vapsaḥ # AVP.3.30.4--5. See yas tṛṣṭo nāmāsi. |
 |
te | asmākaṃ pari vṛñjantu vīrān # AVś.6.93.1d. |
 |
tvam | asmākaṃ śatakrato # RV.8.54 (Vāl.6).8b. |
 |
tvam | asmākaṃ tava smasi # RV.8.92.32c; ā.2.1.4.18. |
 |
tvam | asmākam indra viśvadha syāḥ # RV.1.174.10a. |
 |
tvayā | soma kḷptam asmākam etat # AVP.2.39.3c; Vait.24.1c. |
 |
dāsāsmākaṃ | bahavo bhavantu # Kauś.90.18. Metrical. Read dāsā asmākaṃ. |
 |
divispṛśaṃ | yajñam asmākam aśvinā # RV.10.36.6a. |
 |
dvipac | catuṣpad (AVś.AVP.VS.Kauś. dvipāc catuṣpād) asmākam # RV.10.97.20c; AVś.19.34.1c; AVP.1.65.3c; 11.3.1c; 15.15.2c; VS.12.95c; VSK.13.6.22c; TS.4.2.6.5c; Kauś.33.9c. |
 |
dvipāc | catuṣpād arjuni, and dvipāc catuṣpād asmākam # see dvipac etc. |
 |
navāratnīn | apamāyāsmākaṃ tataḥ pari duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi # AVś.19.57.6. Quasi metrical. See next. |
 |
navāratnīn | avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec. |
 |
neha | takmakāmyā # AVP.5.21.4c. |
 |
payasvan | māmakaṃ vacaḥ (AVś.18.3.56b, payaḥ) # RV.10.17.14b; AVś.3.24.1b; 18.3.56b; AVP.5.30.1b; KS.35.4b. |
 |
paśūn | asmākaṃ mā hiṃsīḥ # TB.3.3.2.5c; Apś.3.4.8c; Mś.3.2.1c; --3.5.7c; --3.5.12c; GG.1.8.28c; KhG.2.1.26c. |
 |
bhadram | asmākaṃ vada # RVKh.2.43.2c; Kauś.46.54c. |
 |
bhāme | bhūn māmakaṃ jagat # AVP.3.10.6b. |
 |
bhūr | asmākam # TS.1.6.1.3; MS.1.4.4: 52.7; 1.4.9: 57.16; KS.5.6; 32.6. |
 |
mahasvī | mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9. |
 |
mīḍhvāṃ | asmākaṃ babhūyāt # RV.1.27.2c; SV.2.985c. |
 |
mo | asmākam ṛṣīṇām # RV.5.65.6d. |
 |
mo | asmākaṃ momuhad bhāgadheyam # Aś.8.14.4e. |
 |
mo | 'smākam ugrāḥ saṃrabdhāḥ # AVP.11.15.2a. |
 |
ya | iha pitara edhatur asmākaṃ saḥ # śś.4.5.1. |
 |
yas | tṛṣṭo nāmāsi kṛṣṇaśakuner mukhaṃ taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kakṣyā3m aśva iva nīnāham anāsmākaṃ devapīyuṃ piyāruṃ (badhāna) # AVś.19.57.4. See tṛṣṇāmā nāmāsi. |
 |
yaḥ | somakāmo haryaśva āsuteḥ (AVP. āsu) # AVś.20.34.17a; AVP.12.15.8a. |
 |
yā | atra pitaraḥ svadhā yuṣmākaṃ sā # śś.4.5.1. |
 |
ye | asmākaṃ tanvam āviviśuḥ (AVP. tanvaṃ sthāma cakrire) # AVś.2.31.5c; AVP.2.15.5c. |
 |
ye | asmākaṃ pitaro goṣu yodhāḥ # RV.3.39.4b. |