Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
6 results
WordReferenceGenderNumberSynonymsDefinition
vīghram3.1.54MasculineSingularvimalātmakam
durnāmakam2.6.54NeuterSingulararśaḥ
lalāmakam1.2.136NeuterSingular
padmakam2.8.40NeuterSingularbindujālakam
raumakam2.9.43NeuterSingularvasukam
āmakam3.5.33MasculineSingular
Monier-Williams Search
4 results for makam
Devanagari
BrahmiEXPERIMENTAL
makamakāya (onomatopoetic (i.e. formed from imitation of sounds)) A1. yate-, to croak (as a frog) View this entry on the original dictionary page scan.
hemakamalan. a golden lotus View this entry on the original dictionary page scan.
hemakampanam. Name of a man View this entry on the original dictionary page scan.
sadhūmakamind. sadhūmaka
Apte Search
7 results
makamakāya मकमकाय Den. Ā. (मकमकायते) To croak (as a frog). Kāv. मप्याततायिनम् Śukra.4.1149. -3 A very learned Brāhmaṇa; भ्रूणहा$भ्रूणहा (भवति) Bṛi. Up.4.3.22; तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ Bhāg.9.9.32. -4 A pregnant woman (गर्भिणी). -Comp. -घ्न, -हन् a. one who procures or causes abortion. -2 one who kills a learned Brāhmaṇa; अपि भ्रूणहणं मासात् पुनन्त्यहरहः कृताः Ms.11.248. -हतिः, -हत्या killing an embryo, causing abortion; भ्रूणहत्यां वा एते घ्रन्ति; Trisuparṇa 2; Y.1.64. -2 the killing of a learned Brāhmaṇa; भ्रूणहत्यामसि प्राप्ता Rām.2.74.4 (com. शाखाध्येतृब्रह्महत्यां प्राप्तासि); अल्पेन तृषितो द्रुह्मन् भ्रूणहत्यां न बुध्यते Mb.12.26.21. -हन्तृ m. 1 the killer of an embryo. -2 any mean murderer.
agulmakam अगुल्मकम् Disjointed (army); गुल्मीभूतमगुल्मकम् Śukra.4.87.
jhāmakam झामकम् A burnt brick.
padmakam पद्मकम् 1 An army arrayed in the form of a lotusflower. -2 The coloured spots on the trunk and face of an elephant. -3 A particular posture in sitting. -4 A kind of wood (of Cerasus Puddum); Rām. 2.76.16; Mb.4. -5 N. of a particular constellation.
lalāmakam ललामकम् A chaplet of flowers worn on the forehead. -Comp. -रूपकम् (in Rhet.) a flowery metaphor.
makam सामकम् The principal of a debt. -कः A whet-stone.
hemakam हेमकम् Gold.
Macdonell Search
1 result
makamakāya onom. Â. croak (of frogs).
Bloomfield Vedic
Concordance
1 result0 results95 results
akarma vayaṃ tad yad asmākaṃ karma hotāraṃ pṛchata # JB.1.76. See akārṣam ahaṃ tad yan mama hotāraṃ pṛchate.
akarma vayaṃ tad yad asmākaṃ karmāgāsiṣma yad atra geyam # JB.1.76. See akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam.
akarma vayaṃ tad yad asmākaṃ karmodgātāraṃ pṛchata # JB.1.76. See akārṣam ahaṃ tad yan mama karmodgātāraṃ pṛchate.
akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karmāgāsiṣma yad atra geyam.
akārṣam ahaṃ tad yan mama karmodgātāraṃ pṛchate # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karmodgātāraṃ pṛchata.
akārṣam ahaṃ tad yan mama hotāraṃ pṛchate # ṣB.1.4.7. See akarma vayaṃ tad yad asmākaṃ karma hotāraṃ pṛchata.
agniṣ ṭā asmākaṃ gṛhe # AVP.10.1.10c.
aṅgenāṅgaṃ saṃsamakaṃ kṛṇotu # AVś.6.72.1d.
achidraḥ prajayā bhūyāsam # Apś.4.14.4c; ApMB.2.9.14c; HG.1.13.4c. Cf. under ariṣṭā asmākaṃ.
annaṃ me (Apś.6.24.3, no) budhya (Apś. budhnya) pāhi, tan me (Apś.6.24.3, no) gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 83.2,14; Apś.6.24.3,6. P: annaṃ me budhya pāhi Mś.1.6.3.7. See prec.
anyad yuṣmākam antaraṃ babhūva (TS. bhavāti) # RV.10.82.7b; VS.17.31b; TS.4.6.2.2b; MS.2.10.3: 135.1; KS.18.1b; N.14.10b.
api jāyeta so 'smākam # ViDh.78.52a; 85.66a. Cf. api naḥ sa.
abhyarakṣīd (Aś. -rākṣīd) āsmākaṃ punar āgamāt (Aś. punar āyanāt) # MS.1.5.14d: 84.10; Aś.2.5.12d.
ayaṃ yaḥ śveto raśmiḥ pari sarvam idaṃ jagat prajāṃ paśūn dhanāny asmākaṃ dadātu # TA.3.11.10.
ariṣṭam asmākaṃ kṛṇvan # ApMB.2.10.7c.
ariṣṭā asmākaṃ vīrāḥ (Apś.ApMB.JG. vīrāḥ santu) # AVP.5.16.7c; Aś.3.11.6c; śś.4.11.6c; Kś.25.5.28c; Apś.13.18.1c; Mś.1.4.3.9c; śG.3.4.4; PG.1.3.14c; MG.2.11.18c; ApMB.2.15.16a; JG.1.4c. See ariṣṭās tanvo, ariṣṭāḥ sarvahāyasaḥ, and cf. achidraḥ prajayā.
ariṣṭās tanvo bhūyāsma # Lś.2.1.7c. See under ariṣṭā asmākaṃ.
ariṣṭāḥ sarvahāyasaḥ # AVś.10.5.23c. See under ariṣṭā asmākaṃ.
arvāṅ ehi somakāmaṃ tvāhuḥ # RV.1.104.9a; AVś.20.8.2a; AB.6.11.10; GB.2.2.21; Aś.5.5.19. P: arvāṅ ehi śś.7.17.8.
asmabhyaṃ su maghavan bodhi godāḥ # RV.3.30.21d; VSK.28.14d. Cf. asmākaṃ su etc.
asmabhyaṃ bheṣajā karat # SV.2.462b; VS.25.46b; JB.3.171; Apś.21.22.1b. Cf. asmākaṃ bhūtv.
asmākaṃ ya iṣavas tā jayantu # see asmākaṃ yā etc.
asmākaṃ kṛṇmo harivo medinaṃ tvā # AVP.5.4.10d. See asmākam abhūr, asya kurmo, and iha kṛṇmo.
asmākam agne adhvaraṃ juṣasva # RV.5.4.8a. P: asmākam agne adhvaram śś.3.10.4; 9.22.5; 27.2.
asmākam antar udare suśevāḥ # VS.4.12b; śB.3.2.2.19b. See asmākam udare.
asmākam abhūr haryaśva medī # AVś.5.3.11d. See under asmākaṃ kṛṇmo.
asmākam udare yavāḥ # ViDh.48.10b. See asmākam antar.
asmākam edhy avitā rathānām (AVś.AVP. tanūnām) # RV.10.103.4d; AVś.19.13.8d; AVP.7.4.8d; SV.2.1202d; VS.17.36d; TS.4.6.4.2d; MS.2.10.4d: 135.16; KS.18.5d. Cf. asmākaṃ bodhy avitā tanūnām (and ... rathānām), and asmākaṃ bhūtv.
asmākaṃ bodhy avitā tanūnām # RV.5.4.9d; MS.4.10.1d: 141.16; TB.2.4.1.5d; TA.10.2.1d; MahānU.6.5d. Cf. under asmākam edhy.
asmākaṃ bodhy avitā rathānām # RV.7.32.11c. Cf. under asmākam edhy.
asmākaṃ bhūtv avitā tanūnām # RV.10.157.3b; AVś.20.63.2b; 124.5b; TA.1.27.1b. Cf. asmabhyaṃ bheṣajā, and under asmākam edhy.
asmāsu santv āśiṣaḥ # TS.1.6.3.2c. See asmākaṃ etc.
asya kurmo (RVKh. kulmo) harivo medinaṃ tvā # RVKh.10.128.1d; TS.4.7.14.4d; TB.2.4.3.3d. See under asmākaṃ kṛṇmo.
ahaṃ vo asmi sakhyāya śevaḥ # MS.2.13.10b: 160.14. See yuṣmākaṃ sakhye.
ārvāṅ ehi somakāmaṃ tvāhuḥ # GB.2.2.21. Error for arvāṅ etc., q.v.
āhārṣam asmākaṃ vīrān # AVP.2.12.5c. See āhṛtā asmākaṃ.
āhṛtā asmākaṃ vīrāḥ # AVś.2.26.5c. See āhārṣam asmākaṃ.
idam asmākaṃ bhuje bhogāya bhūyāt (Mś. bhūyāsam) # KS.38.12; Apś.16.6.6; Mś.6.1.2.25.
idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti # Kauś.88.13.
indra śatrūn puro asmākaṃ (text -ka) yudhya # TB.2.4.7.4d.
imaṃ yajñaṃ tvam asmākam indra # RV.4.20.3a.
imam ū (MS. u, but Mś. ū) ṣu tvam asmākam (KA. asmabhyam; TA.Apś. ṣu tyam asmabhyam) # RV.1.27.4a; SV.1.28a; 2.847a; MS.4.9.11a: 132.11; TA.4.11.8a; KA.1.198.2a; Apś.15.16.10; Mś.4.4.35.
imā asmākam # MS.1.10.3: 143.6; Mś.1.1.2.35.
iyam asmākam edhatv (HG. -kaṃ bhrājatv) aṣṭamī # ApMB.1.9.7d; HG.1.22.14d.
iha kṛṇmo harivo medinaṃ tvā # KS.40.10d. See under asmākaṃ kṛṇmo.
ud ayaṃ māmako bhagaḥ # RV.10.159.1b; AVP.2.41.1b; ApMB.1.16.1b. See uditaṃ māmakaṃ, and ud idaṃ.
uditaṃ māmakaṃ vacaḥ # AVP.1.11.4b. See under ud ayaṃ māmako.
ud idaṃ māmakaṃ vacaḥ # AVś.1.29.5b; 4.4.2b; TB.2.7.16.4b. See under ud ayaṃ māmako.
upastir astu so 'smākam # RV.10.97.23c; AVś.6.15.1c; VS.12.101c.
upahūto yuṣmākaṃ somaḥ pibatu # TS.1.4.1.1e.
etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ # AVś.12.3.55--60.
etā yuṣmākaṃ pitara imā asmākam # Aś.2.7.7. See eṣā etc.
evā jahi śatrum asmākam indra # RV.2.30.4d.
eṣā yuṣmākaṃ pitara imā asmākam # MS.1.10.3: 143.6; Mś.1.1.2.35. See etā etc.
kāmān asmākaṃ pūraya # AVś.3.10.13c.
kāya te grāmakāmo juhomi svāhā # śG.3.2.2.
kule 'smākaṃ sa jantuḥ syāt # ViDh.85.65a.
gṛhā asmākaṃ pra tirantv āyuḥ # KS.38.13b; Apś.16.16.4b.
janebhyo 'smākam astu kevala itaḥ kṛṇotu vīryam # GB.2.2.15; Vait.17.7.
jitam asmākam udbhinnam asmākam # AVś.10.5.36a; 16.9.1a.
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam # AVś.16.8.1--27.
taṃ no gopāyatāsmākam aitoḥ # AVś.12.3.55--60.
taṃ (vḷ. tan) me gopāyāsmākaṃ punar āgamāt # Mś.1.6.3.7. Cf. under tāṃ no etc.
tāṃ (and tān) no gopāyāsmākaṃ punar āgamāt # Apś.6.24.3. Cf. taṃ me etc., tān me etc., and tāṃ me etc.
tān me gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 82.15; 83.6; Apś.6.24.6. Cf. under tāṃ no etc.
tāṃ me gopāyāsmākaṃ punar āgamāt # MS.1.5.14 (bis): 82.17; 83.11; Apś.6.24.6; Mś.1.6.3.7. Cf. under tāṃ no etc.
tṛṣṇāmā nāmāsi kṛṣṇaśakuner mukhaṃ nirṛter mukham, taṃ tvā svapna tathā vidma, sa tvaṃ svapnāśva ivākāyam aśva iva nīnāham, anāsmākaṃ devapīyuṃ piyāruṃ vapsaḥ # AVP.3.30.4--5. See yas tṛṣṭo nāmāsi.
te asmākaṃ pari vṛñjantu vīrān # AVś.6.93.1d.
tvam asmākaṃ śatakrato # RV.8.54 (Vāl.6).8b.
tvam asmākaṃ tava smasi # RV.8.92.32c; ā.2.1.4.18.
tvam asmākam indra viśvadha syāḥ # RV.1.174.10a.
tvayā soma kḷptam asmākam etat # AVP.2.39.3c; Vait.24.1c.
dāsāsmākaṃ bahavo bhavantu # Kauś.90.18. Metrical. Read dāsā asmākaṃ.
divispṛśaṃ yajñam asmākam aśvinā # RV.10.36.6a.
dvipac catuṣpad (AVś.AVP.VS.Kauś. dvipāc catuṣpād) asmākam # RV.10.97.20c; AVś.19.34.1c; AVP.1.65.3c; 11.3.1c; 15.15.2c; VS.12.95c; VSK.13.6.22c; TS.4.2.6.5c; Kauś.33.9c.
dvipāc catuṣpād arjuni, and dvipāc catuṣpād asmākam # see dvipac etc.
navāratnīn apamāyāsmākaṃ tataḥ pari duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi # AVś.19.57.6. Quasi metrical. See next.
navāratnīn avamāyāsmākaṃ tanvas pari duḥṣvapnyaṃ sarvaṃ durbhūtaṃ dviṣate nir diśāmasi # AVP.3.30.7. See prec.
neha takmakāmyā # AVP.5.21.4c.
payasvan māmakaṃ vacaḥ (AVś.18.3.56b, payaḥ) # RV.10.17.14b; AVś.3.24.1b; 18.3.56b; AVP.5.30.1b; KS.35.4b.
paśūn asmākaṃ mā hiṃsīḥ # TB.3.3.2.5c; Apś.3.4.8c; Mś.3.2.1c; --3.5.7c; --3.5.12c; GG.1.8.28c; KhG.2.1.26c.
bhadram asmākaṃ vada # RVKh.2.43.2c; Kauś.46.54c.
bhāme bhūn māmakaṃ jagat # AVP.3.10.6b.
bhūr asmākam # TS.1.6.1.3; MS.1.4.4: 52.7; 1.4.9: 57.16; KS.5.6; 32.6.
mahasvī mitravāho bhavaty utainena svā nandanty asmākam ayam iti tasmāt sarvo vṛṣṭe mahīyate 'dhipatir bhavati svānāṃ cānyeṣāṃ ca ya evaṃ veda # AVP.11.16.9.
mīḍhvāṃ asmākaṃ babhūyāt # RV.1.27.2c; SV.2.985c.
mo asmākam ṛṣīṇām # RV.5.65.6d.
mo asmākaṃ momuhad bhāgadheyam # Aś.8.14.4e.
mo 'smākam ugrāḥ saṃrabdhāḥ # AVP.11.15.2a.
ya iha pitara edhatur asmākaṃ saḥ # śś.4.5.1.
yas tṛṣṭo nāmāsi kṛṣṇaśakuner mukhaṃ taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kakṣyā3m aśva iva nīnāham anāsmākaṃ devapīyuṃ piyāruṃ (badhāna) # AVś.19.57.4. See tṛṣṇāmā nāmāsi.
yaḥ somakāmo haryaśva āsuteḥ (AVP. āsu) # AVś.20.34.17a; AVP.12.15.8a.
atra pitaraḥ svadhā yuṣmākaṃ sā # śś.4.5.1.
ye asmākaṃ tanvam āviviśuḥ (AVP. tanvaṃ sthāma cakrire) # AVś.2.31.5c; AVP.2.15.5c.
ye asmākaṃ pitaro goṣu yodhāḥ # RV.3.39.4b.
Wordnet Search
"makam" has 12 results.

makam

keśaraḥ, kesaraḥ, agnisekharaḥ, ambaram, asṛk, kanakagauram, kāntam, kāleyam, kāveram, kāśmīra, kucandanam, kusumātmakam, kesaravara, goravaḥ, gauram, ghasram, ghusṛṇam   

kṣupaviśeṣaḥ śītapradeśe jātaḥ kṣupaḥ yaḥ sugandhārthe khyātaḥ।

keśarāt prāptaḥ sugandhitaḥ padārthaḥ dhārmikakārye api upayujyate।

makam

yamau, yamakau, yamaḥ, yamā, yamam, yamakaḥ, yamakā, yamakam, yamalaḥ, yamalā, yamalam, dvandvam, yugalam, yugam, yāmalam   

garbhāvasthāyām eva yau yugalatvena āsīt tau।

aho sādṛśyam etayoḥ yamayoḥ putrayoḥ kaḥ rāmaḥ ka śyāmaḥ iti jñātum asamartho'ham।

makam

yamakam   

sāhitye vartamānaḥ śabdālaṅkāraḥ yasmin samānānupūrvikāṇāṃ bhinnārthakānāṃ ca śabdānām āvṛttiḥ dṛśyate।

kanaka kanaka te sau gunī mādakatā adhikāya iti etasmin hindī kāvye yamakam asti।

makam

pāṇḍuḥ, pāṇḍurogaḥ, pāṇḍuraḥ, kāmalā, kumbhakāmalā, halīmakam, nāgabhedaḥ, śvetahastī, sitavarṇaḥ   

vyādhiviśeṣaḥ yasmin rakte pittavarṇakasya ādhikyāt tvaṅnetrādayaḥ pītāḥ bhavanti।

pāṇḍurogo gariṣṭhopi bhaveddhātukṣayaṅkaraḥ।

makam

mithunam, dvayam, dvandvam, yugam, yugalam, yamalam, yāmalam, yamaḥ, yamakam, yutakam   

sajātīye abhinnarūpe abhinnākāre ca dve vastunī।

ayi, paśya। pārāvatapakṣiṇor mithunam asti tasyāṃ taruśākhākhāyām।

makam

arśaḥ, anāmakam, gudakīlaḥ, gudakīlakaḥ, gudāṅkuraḥ, gudodbhavaḥ, durnāman   

vyādhiviśeṣaḥ- yasmin gude māṃsakīlaḥ jāyate।

saḥ arśeṇa pīḍitaḥ asti।

makam

mithunam, dvayam, dvandvam, yugam, yugalam, yamalam, yāmalam, yamaḥ, yamakam, yutakam   

manuṣyādiprāṇināṃ strīpuṃsayoḥ yugmam।

hā hanta hanta! kasyāpi bāṇena viyutam etad mṛgamithunam।

makam

śilājatuḥ, gaireyam, arthyam, girijam, aśmajam, śilājam, agajam, śailam, adrijam, śaileyam, śītapuṣpakam, śilāvyādhiḥ, aśmottham, aśmalākṣā, aśmajatukam, jatvaśmakam   

parvatajaḥ kṛṣṇavarṇīyaḥ pauṣṭikaḥ upadhātuviśeṣaḥ yaḥ auṣadharūpeṇa upayujyate।

vaidyaḥ tasmai śilājatuṃ dattavān।

makam

yamau, yamakau, yamaḥ, yamā, yamam, yamakaḥ, yamakā, yamakam, yamalaḥ, yamalā, yamalam, dvandvam, yugalam, yugam, yāmalam   

ekāyāḥ mātuḥ ekasamaye ekagarbhāt ca jātau putrau।

etau nakulasahadevau pāṇḍupatnyaḥ mādreḥ yamau putrau।

makam

bhīṣmakamaṇiḥ   

pītavarṇīyaḥ maṇiḥ।

bhīṣmakamaṇiḥ dviprakārakaḥ mohinībhīṣmakaḥ tathā ca kāmadevabhīṣmakaḥ asti।

makam

vikāsātmakam   

vikāsasambandhī।

saḥ vikāsātmake kārye magnaḥ asti।

makam

hemakam   

ekaṃ vanam ।

hemakasya ullekhaḥ vivaraṇapustikāyām asti

Parse Time: 1.533s Search Word: makam Input Encoding: IAST: makam