madra | śiṣṭa, bhadra, madra, ācāravat, vinīta, sabhya, śiṣṭācārasevin, agrāmya, āryavṛtta, suvṛtta, yaśasya, sabheya, anīca, arhat, ādṛtya, ārya, āryamiśra, āryaka, ārṣeya, uḍḍāmara, kulya, guru, mānya, sat, sajjana, sādhu, sujana, praśrayin, praśrita, sudakṣiṇa  yaḥ sādhuvyavahāraṃ karoti। rāmaḥ śiṣṭaḥ puruṣaḥ asti।
|
madra | gaṅgā, mandākinī, jāhnavī, puṇyā, alakanandā, viṣṇupadī, jahnutanayā, suranimnagā, bhāgīrathī, tripathagā, tistrotāḥ, bhīṣmasūḥ, arghyatīrtham, tīrtharījaḥ, tridaśadīrghikā, kumārasūḥ, saridvarā, siddhāpagā, svarāpagā, svargyāpagā, khāpagā, ṛṣikulyā, haimavratī, sarvāpī, haraśekharā, surāpagā, dharmadravī, sudhā, jahnukanyā, gāndinī, rudraśekharā, nandinī, sitasindhuḥ, adhvagā, ugraśekharā, siddhasindhuḥ, svargasarīdvarā, samudrasubhagā, svarnadī, suradīrghikā, suranadī, svardhunī, jyeṣṭhā, jahnusutā, bhīṣmajananī, śubhrā, śailendrajā, bhavāyanā, mahānadī, śailaputrī, sitā, bhuvanapāvanī, śailaputrī  bhāratadeśasthāḥ pradhānā nadī yā hindudharmānusāreṇa mokṣadāyinī asti iti manyante। dharmagranthāḥ kathayanti rājñā bhagīrathena svargāt gaṅgā ānītā।
|