Word | Reference | Gender | Number | Synonyms | Definition |
---|
 |
āhvayaḥ | 1.6.8 | Masculine | Singular | nāma, ākhyā, āhvā, abhidhānam, nāmadheyam | name |
 |
ajamodā | | Masculine | Singular | brahmadarbhā, yavānikā, ugragandhā | |
 |
āmraḥ | | Masculine | Singular | mākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ | |
 |
arthyaḥ | 3.3.168 | Masculine | Singular | sundaraḥ, somadaivatam | |
 |
aryaḥ | 3.3.154 | Masculine | Singular | asākalyam, gajānāṃmadhyamaṃgatam | |
 |
atiriktaḥ | 3.1.74 | Masculine | Singular | samadhikaḥ | |
 |
caitraḥ | | Masculine | Singular | madhuḥ, caitrikaḥ | chaitra |
 |
daraḥ | 3.3.192 | Masculine | Singular | vinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ | |
 |
darpaḥ | | Masculine | Singular | avaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥ | arrogance |
 |
gambhārī | 2.4.35 | Feminine | Singular | śrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā | |
 |
gañjā | | Feminine | Singular | madirāgṛham | |
 |
jīvantī | | Feminine | Singular | jīvanī, jīvā, jīvanīyā, madhuḥ, sravā | |
 |
joṣam | 3.3.259 | Masculine | Singular | antikam, madhyaḥ | |
 |
kalikā | 3.3.21 | Feminine | Singular | darpaḥ, aśmadāraṇī | |
 |
kaukkuṭikaḥ | 3.3.17 | Masculine | Singular | madhyaratnam, netā | |
 |
kūrcaśīrṣaḥ | | Masculine | Singular | śṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ | |
 |
lastakaḥ | 2.8.86 | Masculine | Singular | dhanurmadhyam | |
 |
madakalaḥ | 2.8.36 | Masculine | Singular | madotkaṭaḥ | |
 |
mādhavakaḥ | 2.10.41 | Masculine | Singular | madhvāsavaḥ, madhu, mādhvikam | |
 |
madhūkaḥ | 2.4.27 | Masculine | Singular | guḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ | |
 |
madhukam | | Neuter | Singular | klītakam, yaṣṭīmadhukam, madhuyaṣṭikā | |
 |
madhuvārā | 2.10.41 | Masculine | Singular | madhukramaḥ | |
 |
madhuvrataḥ | 2.5.31 | Masculine | Singular | bhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ | |
 |
madhyadeśaḥ | 2.1.7 | Masculine | Singular | madhyamaḥ | |
 |
madhyamam | 2.6.80 | Neuter | Singular | madhyaḥ, avalagnam | |
 |
meghajyotiḥ | | Masculine | Singular | irammadaḥ | a flash of lighting |
 |
mṛdvīkā | | Feminine | Singular | gostanī, drākṣā, svādvī, madhurasā | |
 |
mṛganābhiḥ | 1.2.130 | Masculine | Singular | mṛgamadaḥ, kastūrī | |
 |
mud | 1.4.26 | Feminine | Singular | śarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥ | joy or pleasure |
 |
mūrvā | | Feminine | Singular | gokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā | |
 |
nīlī | | Feminine | Singular | dolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā | |
 |
nūdaḥ | 2.2.41 | Masculine | Singular | brahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ | |
 |
piṇḍītakaḥ | 2.2.52 | Masculine | Singular | maruvakaḥ, śvasanaḥ, karahāṭakaḥ, śalyaḥ, madanaḥ | |
 |
revā | 1.10.32 | Feminine | Singular | narmadā, somodbhavā, mekalakanyakā | narmada(river) |
 |
sādhuḥ | 3.3.108 | Masculine | Singular | kṣaudram, madyam, puṣparasaḥ | |
 |
śāleyaḥ | | Masculine | Singular | śītaśivaḥ, chatrā, madhurikā, misiḥ, miśreyaḥ | |
 |
śaṃbhuḥ | | Masculine | Singular | kapardī, kapālabhṛt, virūpākṣaḥ, sarvajñaḥ, haraḥ, tryambakaḥ, andhakaripuḥ, vyomakeśaḥ, sthāṇuḥ, ahirbudhnyaḥ, paśupatiḥ, mahānaṭaḥ, maheśvaraḥ, īśānaḥ, bhūteśaḥ, giriśaḥ, kṛttivāsāḥ, ugraḥ, śitikaṇṭhaḥ, mahādevaḥ, kṛśānuretāḥ, nīlalohitaḥ, bhargaḥ, gaṅgādharaḥ, vṛṣadhvajaḥ, bhīmaḥ, umāpatiḥ, īśaḥ, gajāriḥ, śūlī, śarvaḥ, candraśekharaḥ, girīśaḥ, mṛtyuñjayaḥ, prathamādhipaḥ, śrīkaṇṭhaḥ, vāmadevaḥ, trilocanaḥ, dhūrjaṭiḥ, smaraharaḥ, tripurāntakaḥ, kratudhvaṃsī, bhavaḥ, rudraḥ, aṣṭamūrtiḥ, śivaḥ, īśvaraḥ, śaṅkaraḥ, khaṇḍaparaśuḥ, mṛḍaḥ, pinākī(51) | shiva, god |
 |
saraghā | 2.5.29 | Feminine | Singular | madhumakṣikā | |
 |
śatapuṣpā | | Feminine | Singular | madhurā, misiḥ, avākpuṣpī, kāravī, sitacchatrā, aticchatrā | |
 |
śuṇḍāpānam | 2.10.41 | Masculine | Singular | pānam, madsthānam | |
 |
surā | 2.10.39 | Feminine | Singular | varuṇātmajā, halipriyā, madyam, parisrutā, prasannā, parasrut, kaśyam, kādambarī, gandhokṣamā, hālā, madirā, irā | |
 |
svarāḥ | 1.7.1 | Masculine | Plural | ṣaḍjaḥ, madhyamaḥ, dhaivataḥ, niṣādaḥ, pañcamaḥ, ṛṣabhaḥ, gāndhāraḥ | a note of the musical scale or gamut |
 |
udumbaraḥ | | Masculine | Singular | jantuphalaḥ, yajñāṅgaḥ, hemadugdhaḥ | |
 |
unmādaḥ | 3.1.21 | Masculine | Singular | unmadiṣṇuḥ | |
 |
unmattaḥ | | Masculine | Singular | kanakāhvayaḥ, mātulaḥ, madanaḥ, kitavaḥ, dhūrtaḥ, dhattūraḥ | |
 |
upaniṣad | 3.3.100 | Feminine | Singular | iṣṭam, madhuram | |
 |
vatsādanī | | Feminine | Singular | jīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā | |
 |
viśalyā | 3.3.163 | Feminine | Singular | harmyādeḥprakoṣṭhaḥ, kañcī, madhyebhabandhanam | |
 |
viṣṇuḥ | 1.1.18-21 | Masculine | Singular | adhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45) | vishnu, the god |
 |
vṛkadhūpaḥ | 1.2.129 | Masculine | Singular | kṛtrimadhūpakaḥ | |