Word Reference Gender Number Synonyms Definition abhayā 2.2.59 Feminine Singular śivā , haima vatī , pūtanā , avyathā , śreyasī , harītakī , kāyasthā , cetakī , amṛtā , pathyā abhicāraḥ 2.4.19 Masculine Singular hiṃsākarma abhijanaḥ 3.3.115 Masculine Singular dhṛtiḥ , buddhiḥ , svabhāvaḥ , brahma , varṣma , yatnaḥ ābhīrī 2.6.13 Feminine Singular ma hāśūdrī abhram 1.3.6-7 Neuter Singular mudiraḥ , ambubhṛt , jaladharaḥ , stanayitnuḥ , dhūma yoniḥ , jīmūtaḥ , vāridaḥ , dhārādharaḥ , vārivāhaḥ , jalamuk , ghanaḥ , taḍitvān , balāhakaḥ , meghaḥ cloud adharaḥ 3.3.197 Masculine Singular uttama ḥ , dūram , anātmā adhobhuvanam Neuter Singular pātālam , balisadma , rasātalam , nāgalokaḥ a festival ādiḥ 3.1.79 Masculine Singular pūrvaḥ , paurastyaḥ , prathama ḥ , ādyaḥ agastyaḥ Masculine Singular kumbhasambhavaḥ , ma itrāvaruṇiḥagyasta, the sage agresaraḥ 2.8.73 Masculine Singular purogama ḥ , purogāmī , purogaḥ , praṣṭhaḥ , agrataḥsaraḥ , puraḥsaraḥ āhvayaḥ 1.6.8 Masculine Singular nāma , ākhyā , āhvā , abhidhānam , nāma dheyam name ajamodā Masculine Singular brahma darbhā , yavānikā , ugragandhā ajinam 2.7.50 Neuter Singular carma , kṛttiḥ ajñānam Neuter Singular avidyā , ahamma tiḥ ignorance alaṅkāraḥ 2.6.102 Masculine Singular ābharaṇam , pariṣkāraḥ , vibhūṣaṇam , ma ṇḍanam aliñjaraḥ 2.9.31 Masculine Singular ma ṇikaḥ ālokaḥ 3.3.3 Masculine Singular ma ndāraḥ , sphaṭikaḥ , sūryaḥ alpam 3.1.61 Masculine Singular tanuḥ , sūkṣma m , stokaḥ , kaṇaḥ , truṭiḥ , kṛśam , ślakṣaṇam , leśaḥ , mātrā , dabhram , kṣullakaḥ , aṇuḥ , lavaḥ ama raḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , suma nasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , ama rtyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal aṃgārakaḥ 1.3.25 Masculine Singular ma hīsutaḥ , kujaḥ , bhauma ḥ , lohitāṅgaḥ mars amlānaḥ Masculine Singular ma hāsahā āmraḥ Masculine Singular mākandaḥ , cūtaḥ , pikavallabhaḥ , rasālaḥ , kāmāṅgaḥ , ma dhudūtaḥ āṅ 3.3.247 Masculine Singular āśīḥ , kṣema , puṇyam andhakāraḥ Masculine Singular tamisram , timiram , tama ḥ , dhvāntam perforated, or full of holes aṅgasaṃskāraḥ 2.6.122 Masculine Singular parikarma añjanam 2.9.101 Neuter Singular vitunnakam , ma yūrakam , tutthāñjanam antaḥ 3.1.80 Masculine Singular carama m , antyam , pāścātyam , paścima m , jaghanyam antikā 2.9.29 Feminine Singular uddhānam , adhiśryaṇī , culliḥ , aśma ntam ānupūrvī 2.7.38 Feminine Singular āvṛt , paripāṭiḥ , anukrama ḥ , paryāyaḥ āpaḥ 1.10.3-4 Feminine Plural salilam , payaḥ , jīvanam , kabandham , puṣkaram , arṇaḥ , nīram , śambaram , vāḥ , kama lam , kīlālam , bhuvanam , udakam , sarvatomukham , toyaḥ , kṣīram , meghapuṣpam , vāri , jalam , amṛtam , vanam , pāthaḥ , ambhaḥ , pānīyam , ambu , ghanarasaḥ water apāmārgaḥ Masculine Singular pratyakparṇī , kīśaparṇī , kiṇihī , śaikharikaḥ , kharama ñjarī , dhāmārgavaḥ , ma yūrakaḥ aparādhaḥ 2.8.26 Masculine Singular āgaḥ , ma ntuḥ āpyam Masculine Singular amma yam watery ārādhanam 3.3.132 Neuter Singular sat , sama ḥ , ekaḥ arālam 3.1.70 Masculine Singular bhugnam , natam , jihma m , vakram , kuṭilam , kuñcitam , vṛjinam , vellitam , āviddham , ūrmima t āranālaḥ 2.9.38 Neuter Singular abhiṣutam , avantisoma m , dhānyāmlam , kuñjalam , sauvīram , kāñjikam , kulmāṣam ārāt 3.3.250 Masculine Singular khedaḥ , anukampā , santoṣaḥ , visma yaḥ , āma ntraṇam arhitaḥ 3.1.102 Masculine Singular nama syitam , nama sim , apacāyitam , arcitam , apacitam ariṣṭaḥ 2.2.62 Masculine Singular mālakaḥ , picuma rdaḥ , nimbaḥ , sarvatobhadraḥ , hiṅguniryāsaḥ arkaḥ 3.3.4 Masculine Singular kama ṇḍaluḥ arthyaḥ 3.3.168 Masculine Singular sundaraḥ , soma daivatam aruṇaḥ 3.3.54 Masculine Singular meṣādiloma , bhruvauantarāāvartaḥ aruntudaḥ 3.1.82 Masculine Singular ma rma spṛk aryaḥ 3.3.154 Masculine Singular asākalyam , gajānāṃma dhyama ṃgatam astaḥ Masculine Singular carama kṣmābhṛt ati 3.3.249 Masculine Singular pratīcī , carama ḥ atiriktaḥ 3.1.74 Masculine Singular sama dhikaḥ ātma guptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , ma rkaṭī , kaṇḍūrā , prāvṛṣāyaṇī aṭṭaḥ Masculine Singular kṣoma m auśīraḥ 3.3.193 Masculine Singular andhatama ḥ , ghātukaḥ avadānam 3.2.3 Neuter Singular karma vṛttam avagaṇitam 3.1.107 Masculine Singular avama tam , avajñātam , avamānitam , paribhūtam avalgujaḥ Masculine Singular vākucī , soma rājī , pūtaphalī , suvalliḥ , soma vallikā , kālameśī , kṛṣṇaphalā avaśyāyaḥ Masculine Singular tuṣāraḥ , tuhinam , hima m , prāleyam , ma hikā , nīhāraḥ frost avi: 3.3.215 Masculine Singular utsekaḥ , ama rṣaḥ , icchāprasavaḥ , ma haḥ avyathā Feminine Singular cāraṭī , padma cāriṇī , aticarā , padmā ayanam 2.1.15 Neuter Singular padavī , mārgaḥ , vartanī , saraṇiḥ , panthāḥ , vartma , padyā , sṛtiḥ , adhvā , ekapadī , paddhatiḥ babhruḥ 3.3.178 Masculine Singular devātvṛtam , śreṣṭhaḥ , dāyādaḥ , viṭaḥ , ma nākpriyam bahumūlyam 2.6.114 Neuter Singular ma hādhanam balabhadraḥ 1.1.23-24 Masculine Singular baladevaḥ , balaḥ , saṅkarṣaṇaḥ , tālāṅkaḥ , halāyudhaḥ , revatīrama ṇaḥ , pralambaghnaḥ , kālindībhedanaḥ , halī , rauhiṇeyaḥ , kāma pālaḥ , acyutāgrajaḥ , ānakadundubhiḥ , sīrapāṇiḥ , musalī , nīlāmbaraḥ , rāma ḥ balaram bālam Feminine Singular barhiṣṭham , udīcyam , keśāmbunāma , hrīberam balam 2.8.107 Neuter Singular parākrama ḥ , sthāma , taraḥ , śaktiḥ , śauryam , draviṇam , prāṇaḥ , śuṣma m , sahaḥ baliśam 1.10.16 Neuter Singular ma tsyavedhanamgoad bāṇaḥ 2.8.87 Masculine Singular mārgaṇaḥ , khagaḥ , pṛṣatkaḥ , pattrī , kalambaḥ , ajihma gaḥ , iṣuḥ , śaraḥ , āśugaḥ , viśikhaḥ , ropaḥ bata 3.3.252 Masculine Singular ārambhaḥ , praśnaḥ , kārtsnyam , ma ṅgalam , anantaram bhāgyam 3.3.163 Neuter Singular niṣkṛtiḥ , karma , pūjanam , ārambhaḥ , cikitsā , upāyaḥ , śikṣā , ceṣṭā , saṃpradhāraṇam bhairavam 1.7.19 Masculine Singular bhīṣaṇam , pratibhayam , bhīṣma m , ghoram , bhīma m , bhayānakam , dāruṇam , bhayaṅkaram horrer bhakṣakaḥ 3.1.19 Masculine Singular ghasma raḥ , adma raḥ bhāṇḍam 2.9.34 Neuter Singular āvapanam , pātram , ama tram , bhājanam bhavaḥ 3.3.214 Masculine Singular ātmā , janma , sattā , svabhāvaḥ , abhiprāyaḥ , ceṣṭā bhāvaḥ 3.3.215 Masculine Singular janma hetuḥ , ādyopalabdhisthānam bhekaḥ Masculine Singular ma ṇḍūkaḥ , varṣābhūḥ , śālūraḥ , plavaḥ , darduraḥ a frog bhikṣuḥ 2.7.45 Masculine Singular pārāśarī , ma skarī , parivrāṭ , karma ndī bhogaḥ 3.3.28 Masculine Singular kṛtādayaḥ , yugma m bhogavatī 3.3.76 Feminine Singular chandaḥ , daśama m bhojanam 2.9.56-57 Neuter Singular jema nam , lehaḥ , āhāraḥ , nighāsaḥ , nyādaḥ , jagdhiḥ bhrama ḥ Masculine Plural jalanirgama ḥ a drain bhrāntiḥ 1.5.4 Feminine Singular mithyāma tiḥ , bhrama ḥ mistake bhrūṇaḥ 3.3.51 Masculine Singular ma urvī , dravyāśritaḥ , sattvādikaḥ , śuklādikaḥ , sandhyādikaḥ bhūḥ 2.1.2-3 Feminine Singular kṣmā , ma hī , dhātrī , kumbhinī , ratnagarbhā , bhūmiḥ , rasā , dharā , kṣoṇī , kṣitiḥ , vasudhā , gotrā , pṛthvī , medinī , gahvarī , ilā , bhūtadhātrī , sāgarāmbarā , anantā , sthirā , dharaṇī , kāśyapī , vasuma tī , vasundharā , pṛthivī , avaniḥ , vipulā , gauḥ , kṣamā , jagatī , acalā , viśvambharā , dharitrī , jyā , sarvaṃsahā , urvī , kuḥ bhūriḥ 3.3.190 Neuter Singular agāram , nagaram , ma ndiram bhūtam 3.3.84 Masculine Singular rupyam , sitam , hema bhūtiḥ 1.1.59-60 Ubhaya-linga Singular bhasma , kṣāraḥ , rakṣā , bhasitam ash bhūtikam 3.3.8 Neuter Singular ma hendraḥ , guggulu , ulūkaḥ , vyālagrāhī bimbaḥ 1.3.15 Masculine Singular ma ṇḍalamthe disc of sun and moon brahmā 1.1.16-17 Masculine Singular prajāpatiḥ , viścasṛṭ , aṇḍajaḥ , kama lodbhavaḥ , satyakaḥ , ātma bhūḥ , pitāma haḥ , svayaṃbhūḥ , abjayoniḥ , kama lāsanaḥ , vedhāḥ , vidhiḥ , pūrvaḥ , sadānandaḥ , haṃsavāhanaḥ , surajyeṣṭhaḥ , hiraṇyagarbhaḥ , caturāsanaḥ , druhiṇaḥ , sraṣṭā , vidhātā , nābhijanmā , nidhanaḥ , rajomūrtiḥ , parameṣṭhī , lokeśaḥ , dhātā , virañciḥ bramha brahma tvam 2.7.55 Neuter Singular brahma bhūyam , brahma sāyujyam brāhmī Feminine Singular soma vallarī , ma tsyākṣī , vayasthā bṛhatī 3.3.81 Feminine Singular rupyam , hema buddham 3.1.110 Masculine Singular ma nitam , viditam , pratipannam , avasitam , avagatam , budhitam buddhiḥ 1.5.1 Feminine Singular pratipat , upalabdhiḥ , śemuṣī , dhiṣaṇā , cetanā , saṃvit , prekṣā , prajñā , ma nīṣā , jñaptiḥ , cit , ma tiḥ , dhīḥ understanding or intellect ca 3.3.258 Masculine Singular sambhāvyam , krodhaḥ , upagama ḥ , kutsanam , prākāśyam caitraḥ Masculine Singular ma dhuḥ , caitrikaḥ chaitra cakravālam Neuter Singular ma ṇḍalamthe sensible horizon cakravartī 2.8.2 Masculine Singular sarvabhauma ḥ cāmpeyaḥ 2.2.63 Masculine Singular campakaḥ , hema puṣpakaḥ caṇḍālaḥ 2.10.19 Masculine Singular antevāsī , janaṅgama ḥ , plavaḥ , pukkasaḥ , śvapacaḥ , divākīrttiḥ , cāṇḍālaḥ , niṣādaḥ , mātaṅgaḥ cariṣṇuḥ 3.1.73 Masculine Singular jaṅgama m , caram , trasam , iṅgam , carācaram caurakaḥ 2.10.24 Masculine Singular parāskandī , taskaraḥ , aikāgārikaḥ , pratirodhī , dasyuḥ , ma limlucaḥ , pāṭaccaraḥ , moṣakaḥ , stenaḥ chāyā 3.3.165 Feminine Singular sajjaḥ , nirāma yaḥ cikkaṇam 2.9.47 Masculine Singular ma sṛṇam , snigdham cittābhogaḥ Masculine Singular ma naskāraḥcosciousness of pleasure or pain cittam Neuter Singular ma naḥ , cetaḥ , hṛdayam , svāntam , hṛt , mānasam malice daivajñaḥ 2.8.13 Masculine Singular ma uhūrttaḥ , sāṃvatsaraḥ , kārtāntikaḥ , jyautiṣikaḥ , daivajñaḥ , gaṇakaḥ , ma uhūrttikaḥ daṇḍaḥ 2.8.20 Masculine Singular dama ḥ , sāhasam daraḥ 3.3.192 Masculine Singular vinā , tādarthyam , paridhānam , avasaraḥ , ātmīyaḥ , bhedaḥ , avadhiḥ , antarātmā , bahiḥ , chidram , antardhiḥ , avakāśaḥ , ma dhyaḥ darpaḥ Masculine Singular avaṣṭambhaḥ , cittodrekaḥ , sma yaḥ , ma daḥ , avalepaḥ arrogance devanam 3.3.124 Neuter Singular vipat , bhraṃśaḥ , kāma jaḥdoṣaḥ , krodhajaḥdoṣaḥ dharma rājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yama rāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śama naḥ , paretarāṭ , śrāddhadevaḥ , yama ḥ , yamunābhrātā , sama vartī yama dhātuḥ 3.3.72 Masculine Singular rātriḥ , veśma dhīḥ 2.4.25 Feminine Singular niṣkrama ḥ dhīndriyam 1.5.8 Neuter Singular ghrāṇaḥ , rasanā , tvak , ma naḥ , netram , śrotram an intellectual organ dhruvaḥ 3.3.219 Masculine Singular kalahaḥ , yugma m ḍimbaḥ 3.4.14 Masculine Singular viplavaḥ , ḍama raḥ diṣṭam 3.3.41 Neuter Singular sūkṣma ilā , kālaḥ , alpaḥ , saṃśayaḥ dohadam 1.7.27 Neuter Singular abhilāṣaḥ , lipsā , īhā , icchā , kāma ḥ , vāñchā , spṛhā , tarpaḥ , ma norathaḥ , tṛṭ , kāṅkṣā desire or longing dravaḥ 1.7.32 Masculine Singular krīḍā , khelā , narma , keliḥ , parīhāsaḥ dalliance or blandishnment draviṇam 3.3.58 Neuter Singular sādhakatama m , kṣetram , gātram , indriyam dṛḍhaḥ 3.3.51 Masculine Singular prama thaḥ , saṅghātaḥ dṛk 3.3.225 Feminine Singular suraḥ , ma tsyaḥ droṇaḥ 3.3.55 Masculine Singular stambhaḥ , veśma dṛṣṭāntaḥ 3.3.69 Masculine Singular śleṣmādiḥ , aśma vikṛtiḥ , rasādiḥ , śabdayoniḥ , raktādiḥ , ma hābhūtādiḥ , ma hābhūtaguṇāḥ , indriyāṇi duhitā 2.6.27 Feminine Singular tanayā , sunū , sutā , putrī , ātma jā durma nā 3.1.6 Masculine Singular vima nāḥ , antarma nāḥ dvāparaḥ 3.3.170 Masculine Singular druma ḥ , śailaḥ , arkaḥ dvijā Feminine Singular kauntī , kapilā , bhasma gandhinī , hareṇū , reṇukā dyauḥ 1.2.1 Feminine Singular vyoma , nabhaḥ , anntam , viyat , vihāyaḥ , dyuḥ , meghādhvā , dyauḥ , puṣkaram , antarīkṣam , suravartma , viṣṇupadam , vihāyasaḥ , tārāpathaḥ , ma hābilam , abhram , ambaram , gaganam , kham , ākāśam , nākaḥ , antarikṣam sky gairikam 3,.3.12 Neuter Singular sāṣṭaṃśataṃsuvarṇam , hema , urobhūṣaṇam , palam , dīnāraḥ gajabhakṣyā Feminine Singular suvahā , hlādinī , surabhī , rasā , ma heraṇā , kundurukī , sallakī gambhārī 2.4.35 Feminine Singular śrīparṇī , bhadraparṇī , kāśma ryaḥ , sarvatobhadrā , kāśma rī , ma dhuparṇikā gaṃgā 1.10.31 Feminine Singular bhāgīrathī , tripathagā , trisrotā , viṣṇupadī , bhīṣma sūḥ , jahnutanayā , suranimnagā ganges(river) gandhasāraḥ 1.2.132 Masculine Singular candanaḥ , ma layajaḥ , bhadraśrīḥ gaṇḍīraḥ Masculine Singular sama ṣṭhilā gañjā Feminine Singular ma dirāgṛham garutmān 3.3.64 Masculine Singular pavanaḥ , ama raḥ gavalam 2.9.101 Neuter Singular ama lam , girijam ghiṣṇyam 3.3.163 Neuter Singular nāma , śobhā ghṛtāmṛtam 3.3.82 Masculine Singular ma hābhītiḥ , jīvanāpekṣikarma goviṭ 2.9.51 Feminine Singular goma yam gṛham 2.2.4-5 Neuter Singular agāram , vastyam , sadma , geham , ālayaḥ , gṛhāḥ , bhavanam , niśāntam , veśma , nilayaḥ , ma ndiram , sadanam , niketanam , udavasitam , nikāyyaḥ grīṣma ḥ 1.4.19 Masculine Singular tapaḥ , ūṣma kaḥ , nidāghaḥ , uṣṇopagama ḥ , uṣṇaḥ , ūṣmāgama ḥ summer gucchaḥ 3.3.35 Masculine Singular jinaḥ , yama ḥ guhyam 3.3.162 Neuter Singular śubhāśubhaṃkarma hañjikā Feminine Singular vardhakaḥ , bhārgī , brāhma ṇayaṣṭikā , aṅgāravallī , bāleyaśākaḥ , brāhma ṇī , varvaraḥ , padmā harṣamāṇaḥ 3.1.5 Masculine Singular vikurvāṇaḥ , prama nāḥ , hṛṣṭamānasaḥ hastī 2.8.35 Masculine Singular padmī , karī , gajaḥ , anekapaḥ , dantī , stamberama ḥ , vāraṇaḥ , ma taṅgajaḥ , dviradaḥ , hāthī , ibhaḥ , kuñjaraḥ , dvipaḥ , dantāvalaḥ havaḥ 3.3.215 Masculine Singular satāṃma tiniścayaḥ , prabhāvaḥ hayapucchī Feminine Singular māṣaparṇī , ma hāsahā , kāmbojī himāṃśuḥ 1.3.13-14 Masculine Singular śaśadharaḥ , induḥ , sudhāṃśuḥ , niśāpatiḥ , soma ḥ , kalānidhiḥ , nakṣatreśaḥ , candramāḥ , kumudabāndhavaḥ , śubhrāṃśuḥ , abjaḥ , glauḥ , dvijarājaḥ , kṣapākaraḥ , candraḥ , vidhuḥ , oṣadhīśaḥ , jaivātṛkaḥ , mṛgāṅkaḥ the moon himānī 1.3.18 Feminine Singular hima saṃhatiḥ snow hrādinī 3.3.119 Feminine Singular kṛtyaḥ , ketuḥ , upanima ntraṇam hṛṣṭaḥ 3.1.103 Masculine Singular prītaḥ , ma ttaḥ , tṛptaḥ , prahlannaḥ , pramuditaḥ iḍā 3.3.48 Feminine Singular aśvābharaṇam , ama tram indhanam Neuter Singular samit , edhaḥ , idhma m , edhaḥ indraḥ 1.1.45 Masculine Singular ma rutvān , pākaśāsanaḥ , puruhūtaḥ , lekharṣabhaḥ , divaspatiḥ , vajrī , vṛṣā , balārātiḥ , harihayaḥ , saṅkrandanaḥ , meghavāhanaḥ , ṛbhukṣāḥ , ma ghavā , vṛddhaśravāḥ , purandaraḥ , śakraḥ , sutrāmā , vāsavaḥ , vāstoṣpatiḥ , śacīpatiḥ , svārāṭ , duścyavanaḥ , ākhaṇḍalaḥ , viḍaujāḥ , sunāsīraḥ , jiṣṇuḥ , śatama nyuḥ , gotrabhid , vṛtrahā , surapatiḥ , jambhabhedī , namucisūdanaḥ , turāṣāṭ , sahasrākṣaḥ indra, the king of the gods jagaraḥ 2.8.66 Masculine Singular kaṅkaṭakaḥ , kavacaḥ , tanutram , varma , daṃśanam , uraśchadaḥ jagat 3.3.86 Masculine Singular kṛtrima m , lakṣaṇopetam janus Neuter Singular janma , janiḥ , utpattiḥ , udbhavaḥ , jananam birth jatukam 2.9.40 Neuter Singular sahasravedhi , vāhlīkam , hiṅgu , rāma ṭham jayā 2.2.66 Feminine Singular tarkārī , kaṇikā , vaijayantikā , jayantī , jayaḥ , agnima nthaḥ , nādeyī , gaṇikārikā , śrīparṇam jhaṭiti 2.4.2 Masculine Singular drāṅ , ma ṅkṣu , sapadi , srāk , añjasā , āhnāya jīvantī Feminine Singular jīvanī , jīvā , jīvanīyā , ma dhuḥ , sravā joṣam 3.3.259 Masculine Singular antikam , ma dhyaḥ jyā 2.8.86 Feminine Singular ma urvī , śiñjinī , guṇaḥ jyotiḥ 3.3.238 Neuter Singular ma haḥ , utsavaḥ kacchūḥ 2.6.53 Feminine Singular pāma , pāmā , vicarcikā kadalī Feminine Singular rambhā , mocā , aṃśuma tphalā , kāṣṭhilā , vāraṇavusā kadaraḥ 2.2.50 Masculine Singular soma valkaḥ kākaḥ 2.5.22 Masculine Singular cirañjīvī , parabhṛt , sakṛtprajaḥ , karaṭaḥ , ma ukuliḥ , vāyasaḥ , ātma ghoṣaḥ , balipuṣṭaḥ , ekadṛṣṭiḥ , balibhuk , dhvāṅkṣaḥ , ariṣṭaḥ kākodumbarikā 2.2.61 Feminine Singular phalguḥ , ma layūḥ , jaghanephalā kakṣyā 3.3.166 Feminine Singular ātma vān , arthātanapetaḥ kālaḥ 3.3.202 Masculine Singular sāma rthyam , sainyam , kākaḥ , sīrī , sthaulyam kālaḥ 1.4.1 Masculine Singular sama yaḥ , diṣṭaḥ , anehā time kalaṃkaḥ Masculine Singular lakṣma , lakṣaṇam , aṅkaḥ , lāñchanam , cihnam a spot or mark kālānusāryam Feminine Singular śaileyam , vṛddham , aśma puṣpam , śītaśivam kalikā 3.3.21 Feminine Singular darpaḥ , aśma dāraṇī kālindī Feminine Singular śama nasvasā , sūryatanayā , yamunā yamuna(river) kalkaḥ 3.3.14 Masculine Singular karṇabhūṣaṇam , karihastaḥ , aṅguliḥ , padma bījakośī kāma m 2.9.58 Masculine Singular iṣṭam , yathepsitam , prakāma m , paryāptam , nikāma m kāminī 3.3.119 Feminine Singular prajāpatiḥ , tattvam , tapaḥ , brahma , brahmā , vipraḥ , vedāḥ kāmukaḥ 3.1.23 Masculine Singular kama naḥ , kamitā , kāma naḥ , anukaḥ , abhikaḥ , kamraḥ , kāma yitā , abhīkaḥ kaṇiśam 2.9.21 Neuter Singular sasyama ñjarī kāntāram 3.3.179 Masculine Singular viṣṇuḥ , indraḥ , kapilaḥ , ahiḥ , aṃśuḥ , arkaḥ , anilaḥ , bhekaḥ , śukaḥ , siṃhaḥ , candraḥ , yama ḥ , kapiḥ , vājī kapaṭaḥ Masculine Singular kaitavam , kusṛtiḥ , vyājaḥ , nikṛtiḥ , dambhaḥ , śāṭhyam , upādhiḥ , chadma deceit kapiḥ 2.5.4 Masculine Singular śākhāmṛgaḥ , valīmukhaḥ , ma rkaṭaḥ , vānaraḥ , plavaṅgaḥ , kīśaḥ , plavagaḥ , vanaukāḥ kapilā 2.2.63 Feminine Singular bhasma garbhā kapitthaḥ 2.4.21 Masculine Singular dantaśaṭhaḥ , dadhitthaḥ , grāhī , ma nma thaḥ , dadhiphalaḥ , puṣpaphalaḥ karakaḥ 2.2.64 Masculine Singular dāḍima ḥ karālaḥ 3.3.213 Masculine Singular haraḥ , janma karaṭaḥ 3.3.40 Masculine Singular akāryam , ma tsaraḥ , tīkṣṇaḥ , rasaḥ kareṇuḥ 3.3.58 Feminine Singular pramātā , hetuḥ , ma ryādā , śāstreyattā kārikā 3.3.15 Feminine Singular prabhorbhāladarśī , kāryākṣama ḥ karkaśaḥ 3.1.75 Masculine Singular mūrtima t , krūram , mūrttam , kaṭhoram , niṣṭhuram , dṛḍham , jaraṭham , kakkhaṭam karma śīlaḥ 3.1.17 Masculine Singular kārma ḥ karma śūraḥ 3.1.17 Masculine Singular karma ṭhaḥ kārottaraḥ 2.10.43 Neuter Singular surāma ṇḍaḥ karpūram 1.2.131 Masculine Singular ghanasāraḥ , candrasañjñaḥ , sitābhraḥ , hima vālukā kārtikeyaḥ Masculine Singular ma hāsenaḥ , kumāraḥ , śikhivāhanaḥ , bāhuleyaḥ , senānīḥ , ṣaḍānanaḥ , śaktidharaḥ , viśākhaḥ , guhaḥ , skandaḥ , śarajanmā , krauñcadāruṇaḥ , ṣāṇmāturaḥ , tārakajit , agnibhūḥ , pārvatīnandanaḥ kaarttik kaśipu 3.3.137 Masculine Singular budhaḥ , ma nojñaḥ kaṭaḥ 3.3.40 Feminine Singular kṣema m , aśubhābhāvaḥ kaṭiḥ 2.6.75 Feminine Singular śroṇiḥ , kakudma tī kattṛṇam Neuter Singular pauram , saugandhikam , dhyāma m , devajagdhakam , rauhiṣam kaṭuḥ Feminine Singular cakrāṅgī , kaṭaṃvarā , śakulādanī , aśokarohiṇī , kaṭurohiṇī , ma tsyapittā , kṛṣṇabhedī kaukkuṭikaḥ 3.3.17 Masculine Singular ma dhyaratnam , netā ketuḥ 3.3.67 Masculine Singular strīkusuma m khaḍgaḥ 2.8.90 Masculine Singular kṛpāṇaḥ , asiḥ , riṣṭiḥ , kaukṣethakaḥ , ma ṇḍalāgraḥ , nistriṃśaḥ , karavālaḥ , candrahāsaḥ khagaḥ 2.5.35-36 Masculine Singular vihaṅgama ḥ , pakṣī , śakunaḥ , pattrī , pattrarathaḥ , vājī , viṣkiraḥ , garutmān , vihaṅgaḥ , vihāyāḥ , śakuniḥ , dvijaḥ , patagaḥ , aṇḍajaḥ , vikiraḥ , patatriḥ , pitsan , vihagaḥ , śakuntiḥ , śakuntaḥ , patatrī , patan , nagaukāḥ , viḥ , nīḍodbhavaḥ , nabhasaṅgama ḥ kharāśvā Feminine Singular kāravī , dīpyaḥ , ma yūraḥ , locama stakaḥ kharvaḥ 2.6.46 Masculine Singular hrasvaḥ , vāma naḥ kilāsam 2.6.53 Neuter Singular sidhma m kilāsī 2.6.61 Masculine Singular sidhma laḥ kim 3.3.259 Masculine Singular aprathama ḥ , bhedaḥ kiñcit 2.4.8 Masculine Singular īṣat , ma nāk kiraṇaḥ 1.3.33 Masculine Singular dhṛṣṇiḥ , aṃśuḥ , karaḥ , ghṛṇiḥ , ma yūkhaḥ , dīdhitiḥ , bhānuḥ , gabhasti , usraḥ , ma rīciḥray klama ḥ 3.4.10 Masculine Singular klama thaḥ klpaḥ 2.7.43 Masculine Singular vidhiḥ , krama ḥ kopaḥ Masculine Singular pratighaḥ , ruṭ , krudh , krodhaḥ , ama rṣaḥ , roṣaḥ wrath or anger kośaḥ 3.3.226 Masculine Singular preṣaṇam , ma rdanam koṣṇam Neuter Singular kavoṣṇam , ma ndoṣṇam , kaduṣṇam warmth koṭhaḥ 2.6.54 Masculine Singular ma ṇḍalakam kovidāraḥ 2.4.22 Masculine Singular yugapatrakaḥ , cama rikaḥ , kuddālaḥ kriyā 3.3.165 Feminine Singular antaḥ , adhama ḥ kṛṣṇaḥ Masculine Singular śyāma ḥ , kālaḥ , śyāma laḥ , mecakaḥ , nīlaḥ , asitaḥ black or dark blue kṛṣṇapākaphalaḥ 2.2.67 Masculine Singular avignaḥ , suṣeṇaḥ , karama rdakaḥ kṣamā 3.3.150 Feminine Singular adhyātma m kṣaṇaḥ 1.7.38 Masculine Singular utsavaḥ , uddharṣaḥ , ma haḥ , uddhavaḥ a festival kṣetram 3.3.188 Neuter Singular vāsāḥ , vyoma kṣīravidārī Feminine Singular ma hāśvetā , ṛkṣagandhikā kuberaḥ 1.1.68-69 Masculine Singular ekapiṅgaḥ , paulastyaḥ , dhanādhipaḥ , ma nuṣyadharmā , tryambakasakhaḥ , śrīdaḥ , yakṣaḥ , vaiśravaṇaḥ , rājarājaḥ , guhyakeśvaraḥ , aiḍaviḍaḥ , naravāhanaḥ , kinnareśaḥ , dhanadaḥ , yakṣarāṭ , puṇyajaneśvaraḥ kuber kukṣiṃbhariḥ 3.1.20 Masculine Singular ātma mbhari kuṅkuma m 2.6.124 Neuter Singular lohitacandanam , saṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , agniśikham kūrcaśīrṣaḥ Masculine Singular śṛṅgaḥ , hrasvāṅgaḥ , jīvakaḥ , ma dhurakaḥ kūrma ḥ Masculine Singular kama ṭhaḥ , kacchapaḥ tortoise kuṭajaḥ 2.2.66 Masculine Singular girima llikā , śakraḥ , vatsakaḥ lābhaḥ 2.9.81 Masculine Singular naimeyaḥ , nima yaḥ , parīvarttaḥ lākṣā 2.6.126 Feminine Singular rākṣā , jatu , yāvaḥ , alaktaḥ , drumāma yaḥ lakṣmīḥ 1.1.27 Feminine Singular bhārgavī , mā , haripriyā , padmā , kṣīrasāgarakanyakā , ramā , lokamātā , śrīḥ , padmālayā , lokajananī , kṣīrodatanayā , indirā , kama lā laxmi, goddess of wealth lakṣmīvataḥ 3.1.13 Masculine Singular śrīmān , lakśma ṇaḥ , śīlaḥ lastakaḥ 2.8.86 Masculine Singular dhanurma dhyam laśunam Neuter Singular ariṣṭaḥ , ma hākandaḥ , rasonakaḥ , ma hauṣadham , gṛñjanaḥ latārkaḥ Masculine Singular durdruma ḥ lavaṅgam 2.6.126 Neuter Singular devakusuma m , śrīsaṃjñam lulāpaḥ 2.2.5 Masculine Singular ma hiṣaḥ , vāhadviṣan , kāsaraḥ , sairibhaḥ lūtā 2.2.14 Feminine Singular ma rkaṭakaḥ , tantuvāyaḥ , ūrṇanābhaḥ mā 2.4.11 Masculine Singular māsma , alam ma daḥ3.3.98 Masculine Singular sthānam , lakṣma , aṅghri , vastu , vyavasitiḥ , trāṇam ma daḥ3.4.12 Masculine Singular mādaḥ ma daḥ2.8.37 Masculine Singular dānam ma dakalaḥ2.8.36 Masculine Singular ma dotkaṭaḥ ma danaḥ1.1.25-26 Masculine Singular brahma sūḥ , māraḥ , kandarpaḥ , kāma ḥ , sambarāriḥ , ananyajaḥ , ma karadhvajaḥ , viśvaketuḥ , pradyumnaḥ , darpakaḥ , pañcaśaraḥ , ma nasijaḥ , puṣpadhanvā , ātma bhūḥ , ma nma thaḥ , mīnaketanaḥ , anaṅgaḥ , sma raḥ , kusumeṣuḥ , ratipatiḥ kamadeva mādhavakaḥ 2.10.41 Masculine Singular ma dhvāsavaḥ , ma dhu , mādhvikam ma dhu3.3.110 Neuter Singular khyātaḥ , bhūṣitaḥ ma dhucchiṣṭam2.9.108 Neuter Singular kunaṭī , golā , ma noguptā , ma nohvā , nāgajihvikā , naipālī ma dhuḥ2.9.108 Neuter Singular sikthakam ma dhūkaḥ2.4.27 Masculine Singular guḍapuṣpaḥ , ma dhudruma ḥ , vānaprasthaḥ , ma dhuṣṭhīlaḥ ma dhukamNeuter Singular klītakam , yaṣṭīma dhukam , ma dhuyaṣṭikā ma dhūlakaḥMasculine Singular ma dhuraḥ3.3.199 Masculine Singular uddīptaḥ , śuklaḥ ma dhuraḥMasculine Singular sweet ma dhuśigruḥMasculine Singular ma dhuvārā2.10.41 Masculine Singular ma dhukrama ḥ ma dhuvrataḥ2.5.31 Masculine Singular bhrama raḥ , puṣpaliṭ , ma dhupaḥ , ṣaṭpadaḥ , dvirephaḥ , ma dhuliṭ , aliḥ , bhṛṅgaḥ , alī , ma dhukaraḥ ma dhyadeśaḥ2.1.7 Masculine Singular ma dhyama ḥ ma dhyam3.3.169 Masculine Singular yugam , saṃśayaḥ ma dhyamā2.6.83 Feminine Singular ma dhyamā2.6.8 Feminine Singular dṛṣṭarajāḥ ma dhyama m2.6.80 Neuter Singular ma dhyaḥ , avalagnam māgadhaḥ 2.8.99 Masculine Singular ma gadhaḥ ma haḥ3.3.239 Neuter Singular balam , mārgaḥ ma hājālīFeminine Singular ma hāmātraḥ2.8.5 Masculine Singular pradhānam ma hāraṇyamNeuter Singular araṇyānī ma hat3.3.85 Masculine Singular rāgi , nīlyādiḥ ma hatī3.3.76 Feminine Singular śastram , vahnijvālā , raverarciḥ ma hecchaḥ3.1.1 Masculine Singular ma hāśayaḥ ma hīdhraḥ2.3.1 Masculine Singular giriḥ , parvataḥ , kṣmābhṛt , acalaḥ , gotraḥ , dharaḥ , śikharī , śiloccayaḥ , grāvā , adriḥ , ahāryaḥ , śailaḥ ma hīlatā1.10.21 Feminine Singular gaṇḍūpadaḥ , kiñculakaḥ a worm ma hiṣī2.6.5 Feminine Singular ma hotsāhaḥ3.1.1 Masculine Singular ma hodyama ḥ ma ithunam3.3.129 Neuter Singular āhvānam , rodanam ma karandaḥMasculine Singular puṣparasaḥ ma kūlakaḥMasculine Singular nikumbhaḥ , dantikā , pratyakśreṇī , udumbaraparṇī ma lam3.3.204 Masculine Singular sakhī , āvalī ma lam2.6.66 Masculine Singular kiṭṭam ma līma sam3.1.54 Masculine Singular ma linam , kaccaram , ma ladūṣitam ma llaḥ3.5.21 Masculine Singular ma llikākṣaḥMasculine Singular ma naḥśilā2.9.109 Feminine Singular yavāgrajaḥ , pākyaḥ ma ndagāmī2.8.74 Masculine Singular ma ntharaḥ ma ndaḥ3.3.102 Masculine Singular paryāhāraḥ , mārgaḥ ma ndaḥ2.10.18 Masculine Singular alasaḥ , anuṣṇaḥ , tundaparimṛjaḥ , ālasyaḥ , śītakaḥ ma ṇḍaḥ2.9.50 Masculine Singular māsaraḥ , ācāma ḥ ma ndākinīFeminine Singular viyadgaṅgā , svarṇadī , suradīrghikā the river of heaven ma ndākṣamFeminine Singular hrīḥ , trapā , vrīḍā , lajjā blashfulness ma ṇḍaleśvaraḥ2.8.2 Masculine Singular ma ṇḍaṃ2.9.55 Neuter Singular ma ṇḍanaḥ3.1.27 Masculine Singular alaṅkariṣṇuḥ ma ṇḍapaḥMasculine Singular janāśrayaḥ ma ndāraḥMasculine Singular āsphotaḥ , gaṇarūpaḥ , vikīraṇaḥ , arkaparṇaḥ , arkāhvaḥ , vasukaḥ ma ṇḍitaḥ2.6.101 Masculine Singular alaṅkṛtaḥ , bhūṣitaḥ , pariṣkṛtaḥ , prasādhitaḥ ma ndraḥMasculine Singular low tone ma ṇḍūkaparṇaḥ2.2.56 Masculine Singular kuṭannaṭaḥ , śukanāsaḥ , kaṭvaṅgaḥ , araluḥ , dīrghavṛntaḥ , syonākaḥ , naṭaḥ , śoṇakaḥ , ṛkṣaḥ , ṭuṇṭukaḥ , pattrīrṇaḥ ma ṅgalyā2.6.128 Feminine Singular ma ṇitam1.6.21 Masculine Singular ratikūjitam murmering at cohabitation ma ñjiṣṭhāFeminine Singular bhaṇḍīrī , vikasā , bhaṇḍī , jiṅgī , yojanavallī , sama ṅgā , kālameśikā , ma ṇḍūkaparṇī ma nohataḥ3.1.40 Masculine Singular pratibaddhaḥ , hataḥ , pratihataḥ ma nojavasaḥ3.1.12 Masculine Singular pitṛsannibhaḥ ma nthadaṇḍaḥ2.9.75 Masculine Singular daṇḍaviṣkambhaḥ ma nthanī2.9.75 Feminine Singular kramelakaḥ , ma yaḥ , ma hāṅgaḥ ma ntraḥ3.3.175 Masculine Singular abhiyogaḥ , cauryam , saṃhananam ma ntrī2.8.4 Masculine Singular dhīsacivaḥ , amātyaḥ ma nuḥ3.5.38 Ubhaya-linga Singular ma nuṣyaḥ2.6.1 Masculine Singular mānuṣaḥ , ma rtyaḥ , ma nujaḥ , mānavaḥ , naraḥ ma nvantaram1.4.23 Neuter Singular manvantara ma nyā2.6.65 Feminine Singular ma nyuḥMasculine Singular śokaḥ , śuk greif or sorrow ma nyuḥ3.3.161 Masculine Singular sthānam , gṛham , bham(nakṣatram) , agniḥ ma rakata2.9.93 Neuter Singular śoṇaratnam , padma rāgaḥ māraṇam 2.8.118 Neuter Singular nirbahaṇam , pravāsanam , nihiṃsanam , nirgranthanam , nihānanam , nirvāpaṇam , pratighātanam , krathanam , piñjaḥ , unmāthaḥ , nikāraṇam , parāsanam , nirvāsanam , apāsanam , kṣaṇanam , viśasanam , udvāsanam , ujjāsanam , viśaraḥ , pramāpaṇam , viśāraṇam , niṣūdanam , saṃjñapanam , nistarhaṇam , parivarjanam , māraṇam , prama thanam , ālambhaḥ , ghātaḥ mārdāṅgikā 2.10.13 Masculine Singular ma urajika ma rma 3.5.30 Neuter Singular ma rma raḥMasculine Singular rustling ma ruḥMasculine Singular dhanvā ma ruḥ3.3.171 Masculine Singular bhaṅgaḥ , nārīruk , bāṇaḥ ma runmālāFeminine Singular samudrāntā , devī , koṭivarṣā , laghuḥ , spṛkkā , vadhūḥ , latā , piśunā , laṅkopikā ma rutaḥ3.3.65 Masculine Singular grahabhedaḥ , dhvajaḥ māsavaḥ 2.10.42 Masculine Singular ma ireyam , śīdhuḥ ma sī3.5.10 Feminine Singular ma stiṣkam2.6.66 Neuter Singular gordam ma sūraḥ2.9.17 Masculine Singular ma ṅgalyakaḥ ma tallikāFeminine Singular uddhaḥ , tallajaḥ , ma carcikā , prakāṇḍam excellence or happiness ma ṭhaḥMasculine Singular ma tsaraḥ3.3.180 Masculine Singular karparāṃśaḥ ma tsyādhānīFeminine Singular kuveṇī a fish basket ma tsyaṇḍī2.9.44 Feminine Singular phāṇitam , khaṇḍavikāraḥ ma ttaḥ3.1.22 Masculine Singular śauṇḍaḥ , utkaṭaḥ , kṣīvaḥ ma ttaḥ2.8.36 Masculine Singular prabhinnaḥ , garjitaḥ ma udgīnam2.9.7 Masculine Singular ma uliḥ3.3.201 Ubhaya-linga Singular prāvāraḥ ma unam2.7.38 Neuter Singular abhāṣaṇam ma uthunam2.7.61 Neuter Singular nidhuvanam , ratam , vyavāyaḥ , grāmyadharma ḥ ma yūkhaḥ3.3.23 Masculine Singular śailaḥ , vṛkṣaḥ ma yūraḥ2.5.32 Masculine Singular meghanādānulāsī , nīlakaṇṭhaḥ , bhujaṅgabhuk , śikhāvalaḥ , śikhī , barhiṇaḥ , kekī , barhī meḍhraḥ 2.9.77 Masculine Singular krayavikrayikaḥ , naigama ḥ , vāṇijaḥ , vaṇik , paṇyājīvaḥ , āpaṇikaḥ , sārthavāhaḥ meghajyotiḥ Masculine Singular iramma daḥ a flash of lighting melakaḥ 2.4.29 Masculine Singular saṅgaḥ , saṅgama ḥ meṣakambalam 2.9.108 Masculine Singular śaśaloma mitraḥ 3.3.175 Masculine Singular paricchadaḥ , jaṅgama ḥ , khaḍgakośaḥ mṛdvīkā Feminine Singular gostanī , drākṣā , svādvī , ma dhurasā mṛgaḥ 3.3.24 Masculine Singular snānīyam , rajaḥ , kausuma ḥreṇuḥ mṛganābhiḥ 1.2.130 Masculine Singular mṛgama daḥ , kastūrī mṛgatṛṣṇā 1.3.35 Feminine Singular ma rīcikāmirage mṛtyuḥ 2.8.118 Ubhaya-linga Singular antaḥ , diṣṭāntaḥ , ma raṇam , atyayaḥ , kāladharma ḥ , nāśaḥ , pralayaḥ , pañcatā , nidhanam mud 1.4.26 Feminine Singular śarma , samma daḥ , harṣaḥ , sukham , ānandaḥ , āmodaḥ , prama daḥ , śātam , ānandathuḥ , pramodaḥ , prītiḥ joy or pleasure muktā 2.9.94 Feminine Singular ma ṇiḥ mūlakarma 3.2.4 Neuter Singular kārma ṇam mūlam Neuter Singular budhnaḥ , aṅghrināma kaḥ mūlyam 2.10.38-39 Neuter Singular bharaṇam , bharma , vidhā , paṇaḥ , bharaṇyam , bhṛtiḥ , karma ṇyā , nirveśaḥ , vetanam , bhṛtyā mūrcchitaḥ 3.3.89 Masculine Singular āśrayaḥ , avātaḥ , śastrābhedyaṃvarma mūrchā 2.8.111 Feminine Singular kaśma lam , mohaḥ mūrvā Feminine Singular gokarṇī , sruvā , ma dhurasā , ma dhuśreṇī , tejanī , devī , pīluparṇī , ma dhūlikā , moraṭā naḍaḥ Masculine Singular dhama naḥ , poṭagalaḥ nāḍī 2.6.65 Feminine Singular dhama niḥ , sirā nalamīnaḥ Masculine Singular cilicima ḥ sort of spart(one kind of fish) nama skārī Feminine Singular gaṇḍakālī , sama ṅgā , khadirā naptrī 2.6.29 Feminine Singular pautrī , sutātma jā nāyakaḥ 3.3.19 Masculine Singular grāma ḥ , phalakaḥ nepathyam 2.6.100 Masculine Singular ākalpaḥ , veṣaḥ , pratikarma , prasādhanam niḥṣama m 2.4.14 Masculine Singular duḥṣama m nijaḥ 3.3.38 Masculine Singular khalatiḥ , duṣcarmā , ma heśvaraḥ nikṛṣṭaḥ 3.1.53 Masculine Singular rephaḥ , garhyaḥ , kutsitaḥ , avama ḥ , arvā , kheṭaḥ , kupūyaḥ , yāpyaḥ , pratikṛṣṭaḥ , aṇakaḥ , avadyaḥ , adhama ḥ nīlī Feminine Singular dolā , śrīphalī , grāmīṇā , droṇī , rañjnī , klītakikā , nīlinī , tutthā , ma dhuparṇikā , kālā niṣadvaraḥ 1.10.9 Masculine Singular jambālaḥ , paṅkaḥ , śādaḥ , kardama ḥ mud or clay nīvākaḥ 2.4.23 Masculine Singular prayāma ḥ nivātaḥ 3.3.91 Masculine Singular āgama ḥ , ṛṣijuṣṭajalam , guruḥ , nipānam nīvī 3.3.220 Feminine Singular vaiśyaḥ , ma nujaḥ nūdaḥ 2.2.41 Masculine Singular brahma dāru , tūlam , yūpaḥ , kramukaḥ , brahma ṇyaḥ nūpuraḥ 2.6.110 Masculine Singular pādāṅgadam , tulākoṭiḥ , ma ñjīraḥ , haṃsakaḥ , pādakaṭakaḥ om 2.4.12 Masculine Singular evam , parama m padma m 1.10.39-40 Masculine Singular paṅkeruham , kama lam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāma rasam , śatapattram , ma hotpalam , puṣkaram , sarasīruham a lotus padyarāgaḥ 2.9.93 Masculine Singular ma uktikam pākasthānam 2.9.27 Neuter Singular ma hānasam , rasavatī palam 3.3.210 Neuter Singular puṇyam , śikṣitaḥ , paryāptiḥ , kṣema paṃkam 1.4.24 Masculine Singular kalma ṣam , pāpmā , aṃhaḥ , vṛjinam , kilbiṣam , duṣkṛtam , agham , kaluṣam , pāpam , duritam , enaḥ sin parāgaḥ 2.4.17 Masculine Singular suma norajaḥ paraḥ 3.3.199 Masculine Singular svacchandaḥ , ma ndaḥ parākrama ḥ 3.3.146 Masculine Singular cāru , sitaḥ , balaḥ(balarāma ḥ) , nīlaḥ paramparākam 2.7.28 Neuter Singular śama nam , prokṣaṇam pārāvatāṅghriḥ Feminine Singular latā , kaṭabhī , paṇyā , jyotiṣma tī pāribhadraḥ Masculine Singular nimbataruḥ , ma ndāraḥ , pārijātakaḥ paritaḥ 2.4.12 Masculine Singular sama ntataḥ , sarvataḥ , viṣvak pariveṣaḥ 1.3.32 Masculine Singular paridhiḥ , upasūryakam , ma ṇḍalamhalo paryaṅkaḥ 1.2.138 Masculine Singular khaṭvā , ma ñcaḥ , palyaṅkaḥ pāṣāṇaḥ Masculine Singular upalaḥ , aśma ḥ , śilā , dṛṣat , prastaraḥ , grāvā paśurajjuḥ 2.9.74 Feminine Singular vaiśākhaḥ , ma nthaḥ , ma nthānaḥ , ma nthāḥ paṭuparṇī Feminine Singular haima vatī , svarṇakṣīrī , himāvatī pauṣkaraṃ mūlam Neuter Singular kāśmīram , padma patram payodharaḥ 3.3.171 Masculine Singular ajātaśṛṅgaḥgauḥ , kāleऽpiaśma śruḥnā peśalaḥ 3.3.213 Masculine Singular ma ntrī , sahāyaḥ phalakaḥ 2.8.91 Masculine Singular phalam , carma ḥ phalam 3.3.209 Neuter Singular vastram , adhama ḥ piccaṭam 2.9.106 Neuter Singular vahniśikham , ma hārajanam , kusumbham picchā 2.2.47 Feminine Singular śālma līveṣṭaḥ picchilā 2.2.46 Feminine Singular mocā , sthirāyuḥ , śālma liḥ , pūraṇī pīḍanam 2.8.112 Neuter Singular avama rdaḥ piṇḍītakaḥ 2.2.52 Masculine Singular ma ruvakaḥ , śvasanaḥ , karahāṭakaḥ , śalyaḥ , ma danaḥ piṭakaḥ 2.10.30 Masculine Singular peṭakaḥ , peṭā , ma ñjūṣā pracchadikā 2.6.55 Feminine Singular vamiḥ , vama thuḥ pradhānam 3.1.58 Neuter Singular agryaḥ , agraḥ , pravarhaḥ , mukhyaḥ , pravekaḥ , agriyaḥ , prāgryaḥ , parārdhyaḥ , vareṇyaḥ , uttama ḥ , pramukhaḥ , agrīyaḥ , prāgraharaḥ , anavarārdhyaḥ , varyaḥ , anuttama ḥ pradrāvaḥ 2.8.116 Masculine Singular vidravaḥ , dravaḥ , apakrama ḥ , uddrāvaḥ , apayānam , saṃdrāvaḥ , saṃdāvaḥ pragāḍham 3.3.50 Neuter Singular atisūkṣma m , dhānyaṃśam praiṣaḥ 3.3.227 Masculine Singular cakram , vyavahāraḥ , kaliḥ , indriyam , druma ḥ , dyūtāṅgam , karṣaḥ prājñā 2.6.12 Feminine Singular dhīma tī prakāśaḥ 3.3.226 Masculine Singular kākaḥ , ma tsyaḥ prakrama ḥ 2.4.26 Masculine Singular abhyādānam , udghātaḥ , ārambhaḥ , upakrama ḥ pramāṇam 3.3.60 Neuter Singular krama ḥ , nimnorvī , prahvaḥ , catuṣpathaḥ praṇayaḥ 3.3.159 Masculine Singular bhūmniantagama nam prapunnāḍaḥ Masculine Singular eḍagajaḥ , dadrughnaḥ , cakrama rdakaḥ , padmāṭaḥ , uraṇākhyaḥ prasādaḥ 3.3.98 Masculine Singular nāma , jñānam , saṃbhāṣā , kriyākāraḥ , ājiḥ pratīkaḥ 3.3.7 Masculine Singular rāma ṭham pratyayaḥ 3.3.155 Masculine Singular atikrama ḥ , kṛcchraḥ , doṣaḥ , daṇḍaḥ praveṇī 2.8.43 Feminine Singular varṇaḥ , paristoma ḥ , kuthaḥ , āstaraṇam prekṣā 3.3.232 Feminine Singular aprema , acikkaṇaḥ premā Masculine Singular prema , snehaḥ , priyatā , hārdam afllection or kindness pṛthuromā Masculine Singular visāraḥ , jhaṣaḥ , śakalī , ma tsyaḥ , mīnaḥ , vaisāriṇaḥ , aṇḍajaḥ a fish pucchaḥ 2.8.50 Masculine Singular lāṅgūlam , lūma m pūḥ Feminine Singular nagarī , pattanam , puṭabhedanam , sthānīyam , nigama ḥ , purī pūjā 2.7.36 Feminine Singular nama syā , apacitiḥ , saparyā , arcā , arhaṇā puram 3.3.191 Neuter Singular cāma raḥdaṇḍaḥ , śayanam , āsanam purastāt 3.3.254 Masculine Singular anunayaḥ , āma ntraṇam , praśnaḥ , avadhāraṇam , anujñā rājā 2.8.1 Masculine Singular ma hīkṣit , rāṭ , pārthivaḥ , kṣamābhṛt , nṛpaḥ , bhūpaḥ rajasvalā 2.6.20 Feminine Singular ātreyī , ma linī , puṣpavatī , ṛtuma tī , strīdharmiṇī , udakyā , aviḥ rajatam 3.3.86 Masculine Singular yuktaḥ , atisaṃskṛtaḥ , ma rṣī rākṣasaḥ Masculine Singular rakṣaḥ , puṇyajanaḥ , karvuraḥ , āśaraḥ , kravyāt , yātu , yātudhānaḥ , rātricaraḥ , asrapaḥ , kauṇapaḥ , nairṛtaḥ , nikaṣātma jaḥ , rātriñcaraḥ , kravyādaḥ giant rākṣasī Feminine Singular kṣema ḥ , duṣpatraḥ , gaṇahāsakaḥ , caṇḍā , dhanaharī rāṣṭaḥ 3.3.192 Masculine Singular padma m , karihastāgram , tīrthaḥ , vādyabhāṇḍamukham , oṣadhiviśeṣaḥ , jalam , vyoma , khaḍgaphalam ratnam 2.9.94 Neuter Singular hiraṇyam , tapanīyam , bharma , jātarūpam , rukma m , aṣṭāpadaḥ , suvarṇam , hema , śātakumbham , karburam , ma hārajatam , kārtasvaram , kanakam , hāṭakam , gāṅgeyam , cāmīkaram , kāñcanam , jāmbūnadam revā 1.10.32 Feminine Singular narma dā , somodbhavā , mekalakanyakā narmada(river) rītiḥ 3.3.75 Feminine Singular bhasma , sampat ṛjāvajihma ḥ 3.1.71 Masculine Singular praguṇaḥ , ajihma ḥ rocanaḥ 2.2.47 Masculine Singular kūṭaśālma liḥ rogaḥ 2.6.51 Masculine Singular gadaḥ , āma yaḥ , ruk , rujā , upatāpaḥ , vyādhiḥ rohī 2.2.49 Masculine Singular rohitakaḥ , plīhaśatruḥ , dāḍima puṣpakaḥ romāñcaḥ Masculine Singular roma harṣaṇam horripilation rupyam 2.9.92 Neuter Singular harinma ṇiḥ , gārutma tam , aśma garbhaḥ sabhā 3.3.145 Feminine Singular śauryaḥ , parākrama ḥ sādhuḥ 3.3.108 Masculine Singular kṣaudram , ma dyam , puṣparasaḥ saikatam Neuter Singular sikatāma yam a sand bank śaikṣāḥ 2.7.13 Masculine Singular prāthama kalpikāḥ saindhavaḥ 2.9.42 Masculine Singular ma ṇima ntham , sindhujam , śītaśivam sajjanaḥ 2.7.3 Masculine Singular āryaḥ , sabhyaḥ , sādhuḥ , ma hākulaḥ , kulīnaḥ śakrapādapaḥ 2.2.53 Masculine Singular devadāru , bhadradāru , drukilima m , pītadāru , dāru , pūtikāṣṭham , pāribhadrakaḥ śakṛt 2.6.68 Neuter Singular purīṣam , gūtham , varcaskam , uccāraḥ , viṣṭhā , avaskaraḥ , viṭ , śama lam śākyamuniḥ 1.1.14-15 Masculine Singular sarvārthasiddhaḥ , śauddhodaniḥ , gautama ḥ , arkabandhuḥ , māyādevīsutaḥ , śākyasiṃhaḥ buddha śālayaḥ 2.9.25 Masculine Singular kalama ḥ śāleyaḥ Masculine Singular śītaśivaḥ , chatrā , ma dhurikā , misiḥ , miśreyaḥ sama gram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , anūnakam , sakalam , nikhilam , aśeṣam , sama m , akhaṇḍam , niḥśeṣam , sama stam , viśvam sama ḥ 2.9.74 Masculine Singular dāma sama stulyaḥ 2.10.37 Neuter Singular samānaḥ , sama ḥ , tulyaḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ śama thaḥ 3.2.3 Masculine Singular śama ḥ , śāntiḥ sama yaḥ 3.3.157 Masculine Singular paścādavasthāyibalam , sama vāyaḥ saṃbhedaḥ Masculine Singular sindhusaṅgama ḥ the mouth of a river śaṃbhuḥ Masculine Singular kapardī , kapālabhṛt , virūpākṣaḥ , sarvajñaḥ , haraḥ , tryambakaḥ , andhakaripuḥ , vyoma keśaḥ , sthāṇuḥ , ahirbudhnyaḥ , paśupatiḥ , ma hānaṭaḥ , ma heśvaraḥ , īśānaḥ , bhūteśaḥ , giriśaḥ , kṛttivāsāḥ , ugraḥ , śitikaṇṭhaḥ , ma hādevaḥ , kṛśānuretāḥ , nīlalohitaḥ , bhargaḥ , gaṅgādharaḥ , vṛṣadhvajaḥ , bhīma ḥ , umāpatiḥ , īśaḥ , gajāriḥ , śūlī , śarvaḥ , candraśekharaḥ , girīśaḥ , mṛtyuñjayaḥ , prathamādhipaḥ , śrīkaṇṭhaḥ , vāma devaḥ , trilocanaḥ , dhūrjaṭiḥ , sma raharaḥ , tripurāntakaḥ , kratudhvaṃsī , bhavaḥ , rudraḥ , aṣṭamūrtiḥ , śivaḥ , īśvaraḥ , śaṅkaraḥ , khaṇḍaparaśuḥ , mṛḍaḥ , pinākī(51) shiva, god saṃgatam Masculine Singular hṛdayaṅgama m proper samīraṇaḥ Masculine Singular ma ruvakaḥ , prasthapuṣpaḥ , phaṇijjakaḥ , jambīraḥ saṃkṣepaṇam 2.4.21 Neuter Singular sama sanam samūhaḥ 2.5.41 Masculine Singular vyūhaḥ , vrajaḥ , nikaraḥ , saṅghātaḥ , samudayaḥ , gaṇaḥ , nikurambam , sandohaḥ , stoma ḥ , vrātaḥ , sañcayaḥ , sama vāyaḥ , saṃhatiḥ , kadambakam , nivahaḥ , visaraḥ , oghaḥ , vāraḥ , samudāyaḥ , kṣayaḥ , vṛndam samundanam 2.4.29 Neuter Singular tema ḥ , stema ḥ saṃvāhanam 2.4.22 Neuter Singular ma rdanam saṃvasathaḥ Masculine Singular grāma ḥ saṃvegaḥ Masculine Singular sambhrama ḥ hurry saṃvit 1.5.5 Feminine Singular pratiśravaḥ , saṃśravaḥ , pratijñānam , abhyupagama ḥ , āśravaḥ , āgūḥ , samādhiḥ , aṅgīkāraḥ , niyama ḥ agreement sandānam 2.9.74 Neuter Singular dāma nī śāntiḥ 3.2.3 Feminine Singular dama thaḥ , dama ḥ saptalā Feminine Singular vima lā , sātalā , bhūriphenā , carma kaṣā saptaparṇaḥ Masculine Singular viśālatvak , śāradaḥ , viṣama cchadaḥ śarad 3.3.100 Feminine Singular koma laḥ , atīkṣṇaḥ saraghā 2.5.29 Feminine Singular ma dhuma kṣikā sāraḥ Masculine Singular ma jjā sārdham 2.4.4 Masculine Singular sākam , satrā , sama m , saha śarīram 2.6.71 Neuter Singular tanūḥ , dehaḥ , varṣma , gātram , tanuḥ , kāyaḥ , saṃhananam , kalevaram , mūrtiḥ , vigrahaḥ , vapuḥ śarkarā 3.3.183 Feminine Singular āma lakī , upamātā , kṣitiḥ sarpaḥ 1.8.6-8 Masculine Singular dvirasanaḥ , kumbhīnasaḥ , bhogadharaḥ , bhujaṅgaḥ , āśīviṣaḥ , vyālaḥ , gūḍhapāt , phaṇī , dandaśūkaḥ , pannagaḥ , pavanāśanaḥ , gokarṇaḥ , phaṇadharaḥ , pṛdākuḥ , ahiḥ , viṣadharaḥ , sarīsṛpaḥ , cakṣuḥśravā , darvīkaraḥ , bileśayaḥ , bhogī , lelihānaḥ , kañcukī , hariḥ , bhujagaḥ , bhujaṅgama ḥ , cakrī , kuṇḍalī , kākodaraḥ , dīrghapṛṣṭhaḥ , uragaḥ , jihvagaḥ a snake or serpent sarvajñaḥ 1.1.13 Masculine Singular mārajit , tathāgataḥ , sugataḥ , śrīghanaḥ , advayavādī , jinaḥ , bhagavān , dharma rājaḥ , muniḥ , munīndraḥ , daśabalaḥ , lokajit , sama ntabhadraḥ , buddhaḥ , śāstā , vināyakaḥ , ṣaḍabhijñaḥ a gina or buddha sarvarasāgre 2.9.49 Masculine Singular ma ṇḍam śarvarī Feminine Singular rajanī , kṣapā , rātriḥ , tamī , tama svinī , kṣaṇadā , niśīthinī , yāminī , vibhāvarī , triyāmā , niśā the star spangled night śāstram 3.3.187 Neuter Singular nāma śaśvat 3.3.251 Masculine Singular prācī , prathama ḥ , purā , agrataḥ śatapuṣpā Feminine Singular ma dhurā , misiḥ , avākpuṣpī , kāravī , sitacchatrā , aticchatrā sātiḥ 3.3.74 Feminine Singular udayaḥ , adhigama ḥ satvam 3.3.221 Neuter Singular kulam , ma skaraḥ satyam 3.3.162 Neuter Singular kaśerū , hema śauṇḍikaḥ 2.10.10 Masculine Singular ma ṇḍahārakaḥ sīhuṇḍaḥ Masculine Singular vajraḥ , snuk , snuhī , guḍā , sama ntadugdhā sikatā 3.3.80 Feminine Plural ma hatī , kṣudravārtākī , chandobhedaḥ śikharin 3.3.113 Masculine Singular janma bhūmiḥ , kulam sindhuḥ 3.3.108 Masculine Singular ma ryādā , pratijñā śiraḥ 2.6.96 Neuter Singular śīrṣam , mūrdhan , ma stakaḥ , uttamāṅgam śirīṣaḥ 2.2.63 Masculine Singular kapītanaḥ , ma ṇḍilaḥ śivā 3.3.220 Feminine Singular caraḥ , abhima raḥ śleṣma laḥ 2.6.61 Masculine Singular śleṣma ṇaḥ , kaphī soma paḥ 2.7.11 Masculine Singular soma pītī śreṣṭhaḥ 3.1.58 Masculine Singular puṣkalaḥ , sattama ḥ , atiśobhanaḥ , śreyān stambaḥ Masculine Singular gulma ḥ stambhaḥ 3.3.142 Masculine Singular karakaḥ , ma hārajanam sthāṇuḥ 3.3.55 Masculine Singular mṛgī , hema pratimā , haritā sthitiḥ 2.8.26 Feminine Singular saṃsthā , ma ryādā , dhāraṇā strī 2.6.2 Feminine Singular sīma ntinī , abalā , ma hilā , pratīpadarśinī , nārī , yoṣit , vanitā , vadhūḥ , yoṣā , vāmā sūdaḥ 3.3.98 Masculine Singular rahaḥ , dharma ḥ sudhā 3.3.109 Feminine Singular garvitaḥ , paṇḍitaṃma nyaḥ sukumāraḥ 3.1.77 Masculine Singular koma lam , mṛdulam , mṛdu śūlam 3.3.204 Masculine Singular kālaḥ , ma ryādā , abdhyambuvikṛtiḥ suma nasaḥ Feminine Plural puṣpam , prasūnam , kusuma m śuṇḍāpānam 2.10.41 Masculine Singular pānam , ma dsthānam sundaram 3.1.53 Masculine Singular ma ñju , ma norama m , sādhu , ruciram , ma nojñam , kāntam , suṣama m , ma ñjulam , rucyam , śobhanam , cāru śuṇḍī 2.9.38 Feminine Singular ma hauṣadham , viśvam , nāgaram , viśvabheṣajam surā 2.10.39 Feminine Singular varuṇātma jā , halipriyā , ma dyam , parisrutā , prasannā , parasrut , kaśyam , kādambarī , gandhokṣamā , hālā , ma dirā , irā surabhiḥ 3.3.144 Feminine Singular icchā , ma nobhavaḥ sūraḥ 1.3.28-30 Masculine Singular sahasrāṃśuḥ , raviḥ , chāyānāthaḥ , jagaccakṣuḥ , pradyotanaḥ , lokabāndhavaḥ , aryamā , dhāma nidhiḥ , divākaraḥ , braghnaḥ , bhāsvān , haridaśvaḥ , arkaḥ , aruṇaḥ , taraṇiḥ , virocanaḥ , tviṣāṃpatiḥ , haṃsaḥ , savitā , tejasāṃrāśiḥ , karma sākṣī , trayītanuḥ , khadyotaḥ , sūryaḥ , bhagaḥ , dvādaśātmā , abjinīpatiḥ , ahaskaraḥ , vibhākaraḥ , saptāśvaḥ , vikartanaḥ , mihiraḥ , dyuma ṇiḥ , citrabhānuḥ , grahapatiḥ , bhānuḥ , tapanaḥ , padmākṣaḥ , tamisrahā , lokabandhuḥ , dinama ṇiḥ , inaḥ , ādityaḥ , aṃśumālī , bhāskaraḥ , prabhākaraḥ , vivasvān , uṣṇaraśmiḥ , mārtaṇḍaḥ , pūṣā , mitraḥ , vibhāvasuḥ , aharpatiḥ(53) the sun suṣīma ḥ 1.3.19 Masculine Singular hima ḥ , śiśiraḥ , jaḍaḥ , tuṣāraḥ , śītalaḥ , śītaḥ chillness śuṣirā Feminine Singular vidruma latā , kapotāṅghriḥ , naṭī , nalī sūtaḥ 3.3.68 Masculine Singular nīvṛdviśeṣaḥ , sama raḥ , nṛtyasthānam svāduḥ 3.3.101 Masculine Singular vyāma ḥ , vaṭaḥ śvaḥśreyasam Neuter Singular śivam , kuśalam , bhāvukam , kalyāṇam , śastam , bhavyam , śubham , bhadram , kṣema m , bhavikam , ma ṅgalamhappy, well,or right svarāḥ 1.7.1 Masculine Plural ṣaḍjaḥ , ma dhyama ḥ , dhaivataḥ , niṣādaḥ , pañcama ḥ , ṛṣabhaḥ , gāndhāraḥ a note of the musical scale or gamut svarṇakāraḥ 2.10.8 Masculine Singular nāḍindhama ḥ , kalādaḥ , rūkma kārakaḥ śvasanaḥ Masculine Singular vāyuḥ , pṛṣadaśvaḥ , anilaḥ , mārutaḥ , samīraṇaḥ , pavanaḥ , mātariśvā , gandhavahaḥ , āśugaḥ , ma rut , nabhasvān , pavamānaḥ , sparśanaḥ , sadāgatiḥ , gandhavāhaḥ , samīraḥ , jagatprāṇaḥ , vātaḥ , prabhañjanaḥ air or wind śvaśuryaḥ 3.3.154 Masculine Singular avasaraḥ , krama ḥ śyāmā 2.2.55 Feminine Singular govandanī , priyakaḥ , viśvaksenā , priyaṅguḥ , latā , kārambhā , phalā , gundrā , ma hilāhvayā , gandhaphalī , phalinī śyāmā Feminine Singular pālindī , suṣeṇikā , kālā , ma sūravidalā , ardhacandrā , kālameṣikā tālamālam 2.9.104 Neuter Singular gaireyam , arthyam , girijam , aśma jam tama ḥ 3.3.239 Neuter Singular sadma , āśrayaḥ tāmrakam 2.9.98 Neuter Singular aśma sāraḥ , śastrakam , tīkṣṇam , piṇḍam , kālāyasam , ayaḥ tanūruham 2.6.100 Neuter Singular roma , loma tapasvinī Feminine Singular jaṭilā , loma śā , misī , jaṭā , māṃsī tāraḥ 3.3.174 Masculine Singular ma kheṣuyūpakhaṇḍaḥ tilakam 2.6.66 Neuter Singular kloma tiṣyaphalā 2.2.57 Masculine Singular āma lakī , amṛtā , vayasthā tṛṇaśūnyam Neuter Singular ma llikā , bhūpadī , śītabhīruḥ tu 2.4.5 Masculine Singular ca , sma , ha , vai , hi udāraḥ 3.3.200 Masculine Singular druma prabhedaḥ , mātaṅgaḥ , kāṇḍaḥ , puṣpam udumbaraḥ Masculine Singular jantuphalaḥ , yajñāṅgaḥ , hema dugdhaḥ udvegaḥ 3.4.12 Masculine Singular udbhrama ḥ umā 1.1.44 Feminine Singular kātyāyanī , haima vatī , bhavānī , sarvama ṅgalā , durgā , ambikā , girijā , cāmuṇḍā , gaurī , īśvarī , rudrāṇī , aparṇā , mṛḍānī , āryā , menakātma jā , carma muṇḍā , kālī , śivā , śarvāṇī , pārvatī , caṇḍikā , dākṣāyaṇī , karma moṭī , carcikā bhavaani unmādaḥ 3.1.21 Masculine Singular unma diṣṇuḥ unmādaḥ 1.7.26 Masculine Singular cittavibhrama ḥ madness unma ttaḥ Masculine Singular kanakāhvayaḥ , mātulaḥ , ma danaḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ upādhiḥ Masculine Singular dharma cintā anxiety upaniṣad 3.3.100 Feminine Singular iṣṭam , ma dhuram upasparśaḥ 2.7.38 Masculine Singular ācama nam upavītam 2.7.54 Neuter Singular brhama sūtram ūrī 3.3.262 Masculine Singular nāma , prākāśyam uśīram Masculine Singular laghulayam , amṛṇālam , abhayam , iṣṭakāpatham , lāma jjakam , sevyam , avadāham , jalāśayam , naladam utsedhaḥ 3.3.103 Masculine Singular sama rthanam , nīvākaḥ , niyama ḥ uttaraḥ 3.3.198 Masculine Singular ma hān , dātā utthānam 3.3.125 Neuter Singular akṣiloma , kiñjalkaḥ , tantvādyaṃśaḥ vadhūḥ 3.3.109 Feminine Singular tama ḥ vādyaprabhedāḥ Masculine Plural paṇavaḥ , ḍama ruḥ , ma ḍḍuḥ , ḍiṇḍima ḥ , jharjharaḥ , ma rdavaḥa sort of small drum shaped like an hour-glass and generally used by kaapaalikas vaiṇivikā 2.10.13 Masculine Singular veṇudhma ḥ vaitanikaḥ 2.10.15 Masculine Singular karma karaḥ , bhṛtakaḥ , bhṛtibhuk vājiśālā Feminine Singular ma ndurā vālkam 2.6.112 Masculine Singular kṣauma m vallabhaḥ 3.3.145 Masculine Singular soma pā , puṇyam , yama ḥ , nyāyaḥ , svabhāvaḥ , ācāraḥ vallariḥ 2.4.13 Feminine Singular ma ñjariḥ vaṃśaḥ Masculine Singular tejanaḥ , yavaphalaḥ , tvacisāraḥ , ma skaraḥ , śataparvā , karmāraḥ , veṇuḥ , tṛṇadhvajaḥ , tvaksāraḥ vaṃśarocanā 2.9.110 Feminine Singular śvetama ricam vaṇī 2.7.46 Masculine Singular brhma cārī varadaḥ 3.1.5 Masculine Singular sama rdhakaḥ varārohā 2.6.4 Feminine Singular uttamā , varavarṇinī , ma ttakāśinī varcaḥ 3.3.239 Neuter Singular kṛcchrādikarma vārtaḥ 2.6.58 Masculine Singular kalyaḥ , nirāma yaḥ vāruṇī 3.3.58 Feminine Singular lohaḥ , kharaḥ , viṣam , abhima raḥ varvaṇā 2.5.29 Feminine Singular nīlā , ma kṣikā vaśā 3.3.225 Feminine Singular divyaḥ , kuḍma laḥ , khaḍgapidhānam , arthaughaḥ vasantaḥ Masculine Singular puṣpasama yaḥ , surabhiḥ spring vāsitā 3.3.82 Feminine Singular hetuḥ , lakṣma vāṣpam 3.3.137 Neuter Singular budhaḥ , ma nojñaḥ vataṃsaḥ 3.3.235 Masculine Singular cauryādikarma vatsādanī Feminine Singular jīvantikā , soma vallī , chinnaruhā , viśalyā , guḍūcī , ma dhuparṇī , tantrikā , amṛtā velljam 2.9.36 Neuter Singular kṛṣṇam , ūṣaṇam , dharma pattanam , ma rīcam , kolakam vibhītakaḥ 2.2.57 Masculine Singular tuṣaḥ , karṣaphalaḥ , bhūtāvāsaḥ , kalidruma ḥ , akṣaḥ vidārigandhā Feminine Singular aṃśuma tī , śālaparṇī , sthirā , dhruvā vidvān 2.7.5 Masculine Singular dhīraḥ , prājñaḥ , kaviḥ , kṛtī , vicakṣaṇaḥ , doṣajñaḥ , kovidaḥ , ma nīṣī , saṃkhyāvān , dhīmān , kṛṣṭiḥ , dūradarśī , san , budhaḥ , jñaḥ , paṇḍitaḥ , sūriḥ , labdhavarṇaḥ , dīrghadarśī , vipaścit , sudhīḥ vīghram 3.1.54 Masculine Singular vima lātma kam vihāraḥ 2.4.16 Masculine Singular parikrama ḥ vilakṣaḥ 3.1.25 Masculine Singular visma yānvitaḥ vima rdanam 3.4.13 Neuter Singular parima laḥ vipaṇiḥ 3.3.58 Feminine Singular kama lam vipraḥ 2.7.4 Masculine Singular vāḍavaḥ , brāhma ṇaḥ , dvijātiḥ , agrajanmā , bhūdevaḥ virati: 2.4.37 Feminine Singular āratiḥ , avaratiḥ , uparāma ḥ viśalyā 3.3.163 Feminine Singular harmyādeḥprakoṣṭhaḥ , kañcī , ma dhyebhabandhanam viśaṅkaṭam 3.1.59 Masculine Singular vaḍram , pṛthu , uru , bṛhat , vipulam , viśālam , pṛthulam , ma hat viṣṇuḥ 1.1.18-21 Masculine Singular adhokṣajaḥ , vidhuḥ , yajñapuruṣaḥ , viśvarūpaḥ , vaikuṇṭhaḥ , hṛṣīkeśaḥ , svabhūḥ , govindaḥ , acyutaḥ , janārdanaḥ , cakrapāṇiḥ , ma dhuripuḥ , devakīnandanaḥ , puruṣottama ḥ , kaṃsārātiḥ , kaiṭabhajit , purāṇapuruṣaḥ , jalaśāyī , murama rdanaḥ , kṛṣṇaḥ , dāmodaraḥ , mādhavaḥ , puṇḍarīkākṣaḥ , pītāmbaraḥ , viśvaksenaḥ , indrāvarajaḥ , padma nābhaḥ , trivikrama ḥ , śrīpatiḥ , balidhvaṃsī , viśvambharaḥ , śrīvatsalāñchanaḥ , narakāntakaḥ , mukundaḥ , nārāyaṇaḥ , viṣṭaraśravāḥ , keśavaḥ , daityāriḥ , garuḍadhvajaḥ , śārṅgī , upendraḥ , caturbhujaḥ , vāsudevaḥ , śauriḥ , vanamālī(45) vishnu, the god visṛtvaraḥ 3.1.30 Masculine Singular visṛma raḥ , prasārī , visārī viṣṭaraḥ 3.3.177 Masculine Singular ma hāraṇyam , durgapathaḥ viśvā Feminine Singular upaviṣā , aruṇā , śṛṅgī , viṣā , ma hauṣadham , prativiṣā , ativiṣā vitānam 3.3.120 Masculine Singular avayavaḥ , lāñchanam , śma śru , niṣṭhānam vitunnakaḥ Neuter Singular tālī , śivā , tāmlakī , jhaṭā , ama lā , ajjhaṭā vivāhaḥ 2.7.60 Masculine Singular pariṇayaḥ , udvāhaḥ , upayāma ḥ , pāṇipīḍanam , upayama ḥ vivarṇaḥ 2.10.16 Masculine Singular jālma ḥ , pṛthagjanaḥ , pāma raḥ , itaraḥ , apasadaḥ , prākṛtaḥ , kṣullakaḥ , nihīnaḥ , nīcaḥ vivekaḥ 2.7.42 Masculine Singular pṛthagātma tā vrajaḥ 3.3.36 Masculine Singular sama kṣmāṃśaḥ , raṇaḥ vraṇaḥ 2.6.54 Masculine Singular īrma m , aruḥ vratatiḥ 3.3.73 Feminine Singular janma , sāmānyam vṛkadhūpaḥ 1.2.129 Masculine Singular kṛtrima dhūpakaḥ vṛkṣaḥ Masculine Singular druma ḥ , śālaḥ , taruḥ , śākhī , druḥ , kuṭaḥ , pādapaḥ , ma hīruhaḥ , agama ḥ , palāśī , anokahaḥ , viṭapī vṛndārakaḥ 3.3.16 Masculine Singular sūcyagram , kṣudraśatruḥ , roma harṣaḥ vṛṣākṛpī 3.3.137 Masculine Singular budhaḥ , ma nojñaḥ vṛtāntaḥ 3.3.70 Masculine Singular kāsū , sāma rthyam vyāghrapucchaḥ 2.2.50 Masculine Singular vyaḍambakaḥ , pañcāṅgulaḥ , rucakaḥ , gandharvahastakaḥ , varddhamānaḥ , cañcuḥ , erubūkaḥ , ma ṇḍaḥ , citrakaḥ , eraṇḍaḥ vyaktaḥ 3.3.69 Masculine Singular yama ḥ , siddhāntaḥ , daivam , akuśalakarma vyaktiḥ 1.5.1 Feminine Singular pṛthagātma tā individual vyañjanam 3.3.123 Neuter Singular udgama ḥ , pauruṣam , tantram , sanniviṣṭhaḥ vyuṣṭiḥ 3.3.44 Feminine Singular dakṣaḥ , ama ndaḥ , agadaḥ yajñaḥ 2.7.15 Masculine Singular kratuḥ , savaḥ , adhvaraḥ , yāgaḥ , saptatantuḥ , ma khaḥ yama ḥ 2.4.18 Masculine Singular saṃyāma ḥ , saṃyama ḥ , viyāma ḥ , viyama ḥ , yama ḥ yaśaḥ Neuter Singular kīrtiḥ , sama jñā fame yatiḥ 2.7.47 Masculine Singular nirjitendriyagrāma ḥ , yatī yātrā 2.8.97 Feminine Singular gama nam , gama ḥ , vrajyā , abhiniryāṇam , prasthānam yuddham 2.8.107 Neuter Singular āyodhanam , pravidāraṇam , saṃkhyam , sama raḥ , kalahaḥ , abhisaṃpātaḥ , saṃyogaḥ , saṃgrāma ḥ , saṃyat , samit , janyam , mṛdham , samīkam , anīkaḥ , vigrahaḥ , kaṃliḥ , abhyāma rdaḥ , āhavaḥ , samitiḥ , yut , pradhanam , āskandanam , sāṃparāthikam , raṇaḥ , saṃprahāraḥ , saṃsphoṭaḥ , samāghātaḥ , samudāyaḥ , ājiḥ yugam 3.3.29 Neuter Singular yatnaḥ , arkaḥ , śrīḥ , kīrtiḥ , kāma ḥ , māhātmyam , vīryam yūpāgram 2.7.21 Neuter Singular tarma ama raḥ 1.1.7-9 Masculine Singular nirjaraḥ , vibudhaḥ , suma nasaḥ , āditeyaḥ , aditinandanaḥ , asvapnaḥ , gīrvāṇaḥ , daivatam , devaḥ , suraḥ , tridiveśaḥ , diviṣad , ādityaḥ , ama rtyaḥ , dānavāriḥ , devatā , tridaśaḥ , suparvā , divaukāḥ , lekhaḥ , ṛbhuḥ , amṛtāndhāḥ , vṛndārakaḥ immortal prama thāḥ 1.1.39-40 Masculine Plural attendants of shiva puloma jā Feminine Singular śacī , indrāṇī saci, indra's wife ama rāvatī Feminine Singular the city of indra vyoma yānam 1.1.49 Neuter Singular vimānam the car of indra dharma rājaḥ 1.1.61-62 Masculine Singular antakaḥ , daṇḍadharaḥ , yama rāṭ , kṛtāntaḥ , pitṛpatiḥ , vaivasvataḥ , kālaḥ , śama naḥ , paretarāṭ , śrāddhadevaḥ , yama ḥ , yamunābhrātā , sama vartī yama suṣīma ḥ 1.3.19 Masculine Singular hima ḥ , śiśiraḥ , jaḍaḥ , tuṣāraḥ , śītalaḥ , śītaḥ chillness tama s 1.3.26 Neuter Singular saiṃhikeyaḥ , vidhuntudaḥ , rāhuḥ , svarbhānuḥ the acending node tigma m Neuter Singular tīkṣṇam , kharam sultry vapour yāma ḥ Masculine Singular praharaḥ a watch anuma tiḥ 1.4.8 Feminine Singular moon,a little gibbous hema ntaḥ Masculine Singular hementa grīṣma ḥ 1.4.19 Masculine Singular tapaḥ , ūṣma kaḥ , nidāghaḥ , uṣṇopagama ḥ , uṣṇaḥ , ūṣmāgama ḥ summer brāhma ḥ ahorātraḥ Masculine Singular days of brahma dharma ḥ 1.4.25 Masculine Singular puṇyam , śreyaḥ , sukṛtam , vṛṣaḥ virtue or moral merit vima rśaḥ Masculine Singular bhāvanā , vāsanā reasoning parima laḥ Masculine Singular a pleasing scent dharma ḥ 1.6.3 Masculine Singular the duty sama syā Feminine Singular samāsārthā a part of a stanza to be completed abrahma ṇyam Neuter Singular sacred visma yaḥ Masculine Singular adbhutam , āścaryam , citram surprise gharma ḥ Masculine Singular nidāghaḥ , svedaḥ sweat andhatama sam Neuter Singular darkness avatama sam Neuter Singular universal darkness saṃtama sam 1.8.3 Neuter Singular imperfect darkness bhrama ḥ Masculine Plural jalanirgama ḥ a drain niyāma kaḥ Masculine Singular potavāhaḥ the crew kūrma ḥ Masculine Singular kama ṭhaḥ , kacchapaḥ tortoise kama ṭhī 1.10.24 Feminine Singular duliḥ a female turtle nīlāmbujanma Neuter Singular indīvaram blue lotus padma m 1.10.39-40 Masculine Singular paṅkeruham , kama lam , aravindam , rājīvam , sārasam , kuśeśayam , sahasrapattram , nalinam , ambhoruham , bisaprasūnam , tāma rasam , śatapattram , ma hotpalam , puṣkaram , sarasīruham a lotus vāma lūraḥ 2.1.14 Masculine Singular nākuḥ , valmīkam kuṭṭima ḥ Masculine Singular īśvarasadma prabhedāḥ 2.2.10 Masculine Plural hastima khaḥ Masculine Singular veśma bhūḥ 2.2.19 Feminine Singular vāstuḥ sīma Feminine Singular sīmā gṛhārāma ḥ 2.4.1 Masculine Singular niṣkuṭaḥ ārāma ḥ Masculine Singular upavanam prama davanam 2.4.3 Neuter Singular kuṭma laḥ 2.4.16 Masculine Singular mukulaḥ suma nasaḥ Feminine Plural puṣpam , prasūnam , kusuma m bodhidruma ḥ 2.4.20 Masculine Singular caladalaḥ , pippalaḥ , kuñjarāśanaḥ , aśvatthaḥ hema puṣpikā Feminine Singular suma nāḥ Feminine Singular jātiḥ , mālatī unma ttaḥ Masculine Singular kanakāhvayaḥ , mātulaḥ , ma danaḥ , kitavaḥ , dhūrtaḥ , dhattūraḥ śivama llī Feminine Singular pāśupataḥ , ekāṣṭhīlaḥ , vakaḥ , vasuḥ ātma guptā Feminine Singular ṛṣyaproktā , śūkaśimbiḥ , ajaḍā , kapikacchuḥ , avyaṇḍā , ma rkaṭī , kaṇḍūrā , prāvṛṣāyaṇī dhama nī Feminine Singular hanuḥ , haṭṭavilāsinī , añjanakeśī nama skārī Feminine Singular gaṇḍakālī , sama ṅgā , khadirā tṛṇadruma ḥ 2.4.169 Masculine Singular godhikātma jaḥ 2.2.7 Masculine Singular gaudhāraḥ , gaudheraḥ , gaudheyaḥ lakṣma ṇā 2.5.28 Feminine Singular vanama kṣikā 2.5.29 Feminine Singular daṃśaḥ yugma m 2.5.41 Neuter Singular yugalam , yugam sama jaḥ 2.5.44 Masculine Singular ātma jaḥ 2.6.27 Masculine Singular tanayaḥ , sunuḥ , sutaḥ , putraḥ pitāma haḥ 2.6.33 Masculine Singular pitṛpitā prapitāma haḥ 2.6.33 Masculine Singular mātāma haḥ 2.6.33 Masculine Singular anāma yam 2.6.50 Neuter Singular ārogyam durnāma kam 2.6.54 Neuter Singular arśaḥ aśma rī 2.6.57 Feminine Singular mūtrakṛccham āma yāvī 2.6.58 Masculine Singular āturaḥ , abhyamitaḥ , abhyāntaḥ , vikṛtaḥ , vyādhitaḥ , apaṭuḥ pāma naḥ 2.6.59 Masculine Singular kacchuraḥ unma ttaḥ 2.6.61 Masculine Singular unmādavān śleṣma laḥ 2.6.61 Masculine Singular śleṣma ṇaḥ , kaphī gulma ḥ 2.6.66 Masculine Singular plīhā nāsāma lam 2.6.68 Neuter Singular siṅghāṇam vyāma ḥ 2.6.88 Masculine Singular bhrama rakaḥ 2.6.97 Masculine Singular śma śruḥ 2.6.100 Neuter Singular cūḍāma ṇiḥ 2.6.103 Masculine Singular śiroratnam udgama nīyam 2.6.113 Neuter Singular kṣauma m 2.6.114 Neuter Singular dukūlam āyāma ḥ 2.6.115 Masculine Singular dairghyam , ārohaḥ kuṅkuma m 2.6.124 Neuter Singular lohitacandanam , saṅkocam , bāhlīkam , kāśmīrājanma , dhīram , raktam , varam , piśunam , pītanam , agniśikham yakṣakardama ḥ 1.2.134 Masculine Singular lalāma kam 1.2.136 Neuter Singular brahma cārī 2.7.3 Masculine Singular soma paḥ 2.7.11 Masculine Singular soma pītī ekabrahma vratacāriṇaḥ 2.7.13 Masculine Singular upakrama ḥ 2.7.15 Masculine Singular sama jyā 2.7.17 Feminine Singular āsthānī , pariṣat , āsthānam , goṣṭhī , sadaḥ , sabhā , samitiḥ , saṃsat niyama ḥ 2.7.41 Masculine Singular vratam brahma varcasam 2.7.42 Neuter Singular vṛttādhyayanardhiḥ brahma binduḥ 2.7.43 Masculine Singular vācaṃyama ḥ 2.7.46 Masculine Singular muniḥ kama ṇḍaluḥ 2.7.50 Masculine Singular kuṇḍī aghama rṣaṇam 2.7.51 Masculine Singular yama ḥ 2.7.52 Masculine Singular niyama ḥ 2.7.53 Masculine Singular brahma tvam 2.7.55 Neuter Singular brahma bhūyam , brahma sāyujyam dharma dhvajī 2.7.58 Masculine Singular liṅgavṛttiḥ karma sacivaḥ 2.8.4 Masculine Singular sāma 2.8.20 Neuter Singular sāntvam sama rthanam 2.8.25 Neuter Singular saṃpradhāraṇā cāma ram 2.8.31 Neuter Singular prakīrṇam nṛpalakṣma 2.8.32 Neuter Singular nirma daḥ 2.8.36 Masculine Singular udvāntaḥ vama thuḥ 2.8.37 Masculine Singular karaśīkaraḥ padma kam 2.8.40 Neuter Singular bindujālakam varma bhṛt 2.8.67 Neuter Singular kāma ṃgāmī 2.8.77 Masculine Singular anukāmīnaḥ toma raḥ 2.8.94 Masculine Singular śarvalā senābhigama nam 2.8.96 Neuter Singular abhikrama ḥ 2.8.97 Masculine Singular ahama hamikā 2.8.106 Feminine Singular vikrama ḥ 2.8.107 Masculine Singular atiśaktitā śma śānam 2.8.119 Neuter Singular pitṛvanam uttama rṇaḥ 2.9.5 Masculine Singular tokma ḥ 2.9.16 Masculine Singular rauma kam 2.9.43 Neuter Singular vasukam uttema nam 2.9.45 Neuter Singular niṣṭhānam kāma m 2.9.58 Masculine Singular iṣṭam , yathepsitam , prakāma m , paryāptam , nikāma m sama ḥ 2.9.74 Masculine Singular dāma aśma sāraḥ 2.9.99 Masculine Singular kuśī gandhāśma ni 2.9.103 Masculine Singular kulālī , kulatthikā kama lottram 2.9.107 Neuter Singular ūrṇāyuḥ carma kāraḥ 2.10.7 Masculine Singular pādūkṛt grāma dhīnaḥ 2.10.9 Masculine Singular grāmādhīnaḥ carma prasevikā 2.10.33 Feminine Singular bhastrā carma prabhedikā 2.10.35 Neuter Singular ārā sama stulyaḥ 2.10.37 Neuter Singular samānaḥ , sama ḥ , tulyaḥ , sadṛkṣaḥ , sadṛk , sādhāraṇaḥ durma nā 3.1.6 Masculine Singular vima nāḥ , antarma nāḥ unma nā 3.1.6 Masculine Singular utkaḥ jālma ḥ 3.1.16 Masculine Singular asamīkṣyakārī karma kṣama ḥ 3.1.16 Masculine Singular alaṅkarmīṇaḥ karma śīlaḥ 3.1.17 Masculine Singular kārma ḥ karma śūraḥ 3.1.17 Masculine Singular karma ṭhaḥ karma karaḥ 3.1.17 Masculine Singular bharaṇyabhuk karma kāraḥ 3.1.17 Masculine Singular ama rṣaṇaḥ 3.1.30 Masculine Singular krodhanaḥ , krodhī sūkṣma m 3.1.62 Masculine Singular sama gram 3.1.66 Masculine Singular pūrṇam , akhilam , kṛtsnam , sarvam , anūnakam , sakalam , nikhilam , aśeṣam , sama m , akhaṇḍam , niḥśeṣam , sama stam , viśvam vāma naḥ 3.1.70 Masculine Singular nīcaḥ , kharvaḥ , hrasvaḥ , nyaṅ ṛjāvajihma ḥ 3.1.71 Masculine Singular praguṇaḥ , ajihma ḥ karma 3.2.1 Neuter Singular śama thaḥ 3.2.3 Masculine Singular śama ḥ , śāntiḥ śama ḥ 3.2.3 Masculine Singular mūlakarma 3.2.4 Neuter Singular kārma ṇam bhrama ḥ 3.4.9 Masculine Singular bhramiḥ klama ḥ 3.4.10 Masculine Singular klama thaḥ udyama ḥ 3.4.11 Neuter Singular guraṇam vima rdanam 3.4.13 Neuter Singular parima laḥ pariṇāma ḥ 3.4.15 Masculine Singular vikāraḥ , vikṝtiḥ , vikriyā yama ḥ 2.4.18 Masculine Singular saṃyāma ḥ , saṃyama ḥ , viyāma ḥ , viyama ḥ , yama ḥ saṃkrama ḥ 2.4.25 Masculine Singular durgasaṃcaraḥ pratyutkrama ḥ 2.4.26 Masculine Singular prayogārthaḥ prakrama ḥ 2.4.26 Masculine Singular abhyādānam , udghātaḥ , ārambhaḥ , upakrama ḥ sambhrama ḥ 2.4.26 Masculine Singular tvarā atikrama ḥ 2.4.33 Masculine Singular paryayaḥ , atipātaḥ , upātyayaḥ uparāma ḥ 2.4.37 Masculine Singular brāhma ṇyam 2.4.41 Neuter Singular vāḍavyam grāma tā 2.4.42 Feminine Singular padyaḥ , yaśaḥ soma valkaḥ 3.3.9 Masculine Singular svalpaḥ dharma rājaḥ 3.3.37 Masculine Singular janaḥ , santatiḥ grāma ṇīḥ 3.3.55 Masculine Singular jugupsā , karuṇā dhūma ketuḥ 3.3.65 Masculine Singular dhātā , poṣṭā sama rthaḥ 3.3.93 Masculine Singular brahma bandhuḥ 3.3.111 Masculine Singular mūrkhaḥ , nīcaḥ brahma 3.3.121 Neuter Singular prayojanam , niḥsaraṇam , vanabhedaḥ pakṣma 3.3.128 Neuter Singular dhīḥ , paramātmā vartma 3.3.128 Neuter Singular puṣpam , phalam varṣma 3.3.130 Neuter Singular sādhanam , avāptiḥ , toṣaṇam dhāma 3.3.131 Neuter Singular prabhāvaḥ , adhyāsanam , cakram , puram lakṣma 3.3.131 Neuter Singular salilam , kānanam plavaṃgama ḥ 3.3.145 Masculine Singular vaṇikpathaḥ , puram , vedaḥ kāma ḥ 3.3.146 Masculine Singular nāgaraḥ , vaṇik parākrama ḥ 3.3.146 Masculine Singular cāru , sitaḥ , balaḥ(balarāma ḥ) , nīlaḥ dharma ḥ 3.3.146 Masculine Singular krāntiḥ nigama ḥ 3.3.147 Masculine Singular alasaḥ , kuṭilaḥ naigama ḥ 3.3.147 Masculine Singular ceṣṭā , alaṅkāraḥ , bhrāntiḥ rāma ḥ 3.3.148 Masculine Singular ruk , stambaḥ , senā vikrama ḥ 3.3.148 Masculine Singular svasā , kulastrī stoma ḥ 3.3.149 Masculine Singular kṣitiḥ , kṣāntiḥ jihma ḥ 3.3.149 Masculine Singular yuktam , śaktam , hitam vibhrama ḥ 3.3.149 Masculine Singular harit , kṛṣṇaḥ gulma ḥ 3.3.150 Masculine Singular śārivā , niśā kṣama m 3.3.150 Masculine Singular ādiḥ , pradhānaḥ śyāma ḥ 3.3.151 Masculine Singular pratīpaḥ , valguḥ lalāma m 3.3.151 Neuter Singular jīrṇam , paribhuktam sūkṣma m 3.3.152 Masculine Singular turaṅgaḥ , garuḍaḥ prathama ḥ 3.3.152 Masculine Singular nilayaḥ , apacayaḥ vāma ḥ 3.3.152 Masculine Singular devaraḥ , śyālaḥ adhama ḥ 3.3.152 Masculine Singular bhrātṛjaḥ , dviṣ yātayāma m 3.3.153 Masculine Singular abdaḥ , indraḥ , rasad sama yaḥ 3.3.157 Masculine Singular paścādavasthāyibalam , sama vāyaḥ kama laḥ 3.3.202 Masculine Singular śaṭhaḥ , śvāpadaḥ , sarpaḥ tama ḥ 3.3.239 Neuter Singular sadma , āśrayaḥ nāma 3.3.259 Masculine Singular niścayaḥ , niṣedhaḥ sama yā 3.3.260 Masculine Singular vistāraḥ , aṅgīkṛtiḥ sama yā 2.4.7 Masculine Singular nikaṣā , hiruk kāma m 2.4.12 Masculine Singular niḥṣama m 2.4.14 Masculine Singular duḥṣama m sidhma lā 3.5.10 Feminine Singular cama sī 3.5.10 Feminine Singular sīma ntaḥ 3.5.19 Masculine Singular roma nthaḥ 3.5.19 Masculine Singular kasama rdaḥ 3.5.19 Masculine Singular upakrama ḥ 3.5.28 Masculine Singular kopakrama m 3.5.28 Neuter Singular āma kam 3.5.33 Masculine Singular kṣema ḥ 3.5.34 Masculine Singular kuṭṭima m 3.5.34 Masculine Singular saṅgama m 3.5.34 Masculine Singular arma ḥ 3.5.34 Masculine Singular cama sam 3.5.35 Masculine Singular