 |
aṃsadhrīṃ | śuddhām upa dhehi nāri # AVś.11.1.23c. P: aṃsadhrīm Kauś.61.44. |
 |
akṣāṇāṃ | vagnum upajighnamānaḥ # TB.3.7.12.3b; TA.2.4.1b. See next two. |
 |
akṣāṇāṃ | gaṇam upalipsamānāḥ # AVś.6.118.1b. See prec. two. |
 |
agniṃ | sāmityam upa saṃ sadema # AVP.1.92.3a. |
 |
agniṃ | hotāram upa etc. # see agniṃ hotāram iha. |
 |
agninendreṇa | somena sarasvatyā viṣṇunā devatābhiḥ, yājyānuvākyābhyām upa te huve savāham (KSA. huve 'sā aham) # TS.7.3.11.2; KSA.3.1. |
 |
agnir | no yajñam upa vetu sādhuyā # RV.5.11.4a. |
 |
agne | rātim upasṛjanti sūrayaḥ # RV.2.1.16b; 2.13b. |
 |
agne | virājam upasedha śakram # MG.2.11.14b. See under ugro virājann. |
 |
achāvāko | vā ayam upahavam ichate taṃ hotar upahvayasva # Apś.12.26.3. See upahavam. |
 |
añjasā | satyam upa geṣam # VS.5.5; TS.1.2.10.2; GB.2.2.3; śB.3.4.2.14; Aś.4.5.3; śś.5.8.2; Vait.13.18; Lś.5.6.6; śG.1.6.5. See next. |
 |
añjasā | satyam upāgām # MS.1.2.7: 16.15; KS.2.8. See prec. |
 |
aṇu | sthūlam upātasat # Lś.9.10.5b. See kṛdhu sthūlam. |
 |
athā | yanti tvām upa # TA.6.5.3b. |
 |
adha | tvam upadhir mama # AVP.1.98.4b. |
 |
adha | pra sū na upa yantu (SV. pra nūnam upa yanti) dhītayaḥ # RV.1.139.1f; SV.1.461f. |
 |
adhvaryo | mā sma me 'nivedya hotre prātaranuvākam upākaroḥ # ṣB.1.4.1. |
 |
anarśarātiṃ | (JB. alaṃṣirātiṃ) vasudām upa stuhi # RV.8.99.4a; AVś.20.58.2a; JB.3.261a; N.6.23. See alarṣirātiṃ. |
 |
anṛtāt | satyam upaimi # TB.1.2.1.15; Apś.5.8.1. See idam aham anṛtāt. |
 |
anyānyā | vatsam upa dhāpayete # RV.1.95.1b; AVP.8.14.1b; VS.33.5b; TB.2.7.12.2b. |
 |
anyeṣām | astam upa naktam eti # RV.10.34.10d. |
 |
anyo | anyam upa vadantam eti # RV.7.103.3d. |
 |
aparāhṇe | vratam upaiti yājñikam # Kauś.73.9d. |
 |
apāṃ | napātaṃ pari tasthur (ArS. napātam upa yanty) āpaḥ # RV.2.35.3d; ArS.3.6d; TS.2.5.12.2d; MS.2.13.1d: 151.4; KS.35.3d. |
 |
apāṃ | bhūmānam upa naḥ sṛjeha # RV.10.98.12d; MS.4.11.2d: 167.13; KS.2.15d; TB.2.5.8.12d; Apś.7.6.7d. |
 |
apsarā | jāram upasiṣmiyāṇā # RV.10.123.5a. |
 |
abodhi | jāra uṣasām upasthāt # RV.7.9.1a. P: abodhi jāraḥ śś.14.56.11. |
 |
abhi | śukrām upastiram # RV.9.62.28c. |
 |
amī | vācam upāsatām # TA.1.6.2d. |
 |
amuṣmai | tvā juṣṭam upākaromi # AG.1.11.2. |
 |
ayuñjata | harī ayur devāṃ upa # śś.8.20.1. |
 |
ariṣṭāsa | ṛtunartum upa saṃ carema # AVP.1.106.2d. |
 |
alaṃṣirātiṃ | vasudām upa stuhi # see anarśarātiṃ etc. |
 |
alarṣirātiṃ | vasudām upa stuhi # SV.2.670a. See anarśarātiṃ. |
 |
aśvāso | ye vām upa dāśuṣo gṛham # RV.7.74.4a. |
 |
aśvo | medham upākṛtaḥ # Apś.20.15.13b (ter). |
 |
aṣāḍhāḥ | kāmam upayāntu yajñam # TB.3.1.2.4d. |
 |
astam | ehi gṛhāṃ upa # RV.10.86.20d; AVś.20.126.20d. |
 |
asthur | janānām upa mām arātayaḥ # RV.7.83.3c. |
 |
asmatrā | gantam upa naḥ # RV.1.137.1e,3d. |
 |
asmabhyaṃ | citrāṃ upa māhi vājān # RV.4.22.10b. |
 |
asmā | id u tyam upamaṃ svarṣām # RV.1.61.3a; AVś.20.35.3a. |
 |
asmākaṃ | kāmam upakāmino viśve devāḥ # Mś.9.4.1.22c. |
 |
asmākaṃ | tvā sutāṃ upa # RV.8.6.42a. |
 |
asya | śriyam upasaṃyāta sarve # AVś.6.73.1c. |
 |
āghoṣayantaḥ | pṛthivīm upabdibhiḥ # RV.10.94.4d. |
 |
ā | tvā śakyām upamaṃ rādho annaiḥ # RV.10.29.3d; AVś.20.76.3d. |
 |
ādityasya | vratam upakṣiyantaḥ (TB. upakṣyantaḥ) # RV.3.59.3c; MS.4.10.2c: 146.16; TB.2.8.7.5c. |
 |
ād | id devānām upa sakhyam āyan # RV.4.33.2c. |
 |
ādhyaś | cittam upa te bharantām # AVP.3.37.6b. |
 |
ā | na stomam upa dravat # RV.8.5.7a; 49 (Vāl.1).5a. |
 |
ānuṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.16. See ānuṣṭubhena chandasā chandasāgneḥ, and ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ. |
 |
ānuṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under ānuṣṭubhasya chandaso. |
 |
ānuṣṭubhena | chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.3. See ānuṣṭubhasya chandaso 'gneḥ, and mitrāvaruṇābhyāṃ devābhyāṃ. |
 |
ā | no devānām upa vetu śaṃsaḥ # RV.10.31.1a; Aś.3.7.10. Cf. BṛhD.7.34. |
 |
ā | no yātam upaśruti # RV.8.8.5a. Cf. ā no yāhy. |
 |
ā | yātam upa naḥ sacā # RV.1.93.11c. |
 |
ā | yātam upa niṣkṛtam # RV.1.2.6b; ā.1.1.4.3b. |
 |
ā | yātam upa bhūṣatam # RV.7.74.3a; VS.33.88a. |
 |
ā | yātam upa bhūṣataṃ pibadhyai # Aś.6.5.24d. |
 |
āyātu | yajñam upa no juṣāṇaḥ # VS.20.38d; MS.3.11.1d: 140.1; KS.38.6d; TB.2.6.8.2d. Cf. āyāntu. |
 |
āyāntu | yajñam upa no juṣāṇāḥ # TB.2.8.2.1d. Cf. āyātu etc. |
 |
āyuṣmanto | jarām upagachema devāḥ (KS. jīvāḥ) # KS.38.14d; Apś.16.19.1d. See āyuṣmāṃ jaradaṣṭir yathāsāni. |
 |
ā | rohorum upa dhatsva hastam (ApMB. upa barhasva bāhum) # AVś.14.2.39a; ApMB.1.11.7a (ApG.3.8.10). |
 |
ārṣeyaṃ | tvā kṛtvā bandhumantam upanayāmi # Kauś.55.12. Cf. under devasya tvā savituḥ prasava upa. |
 |
ārṣeyaṃ | mā kṛtvā bandhumantam upanaya # Kauś.55.11. |
 |
ā | vāṃ dhiyo vavṛtyur adhvarāṃ upa # RV.1.135.5a. P: ā vāṃ dhiyaḥ śś.10.7.3. |
 |
ā | vām upastham adruhā # RV.2.41.21a; MS.3.8.7a: 105.7; KB.9.4; Mś.2.2.2.26; N.9.37a. P: ā vām upastham śś.5.13.8. |
 |
āsīna | ūrdhvām upasi kṣiṇāti # RV.10.27.13c; N.6.6. |
 |
āsīnām | ūrjam upa ye sacante # AVś.18.4.40c. See māsīmām. |
 |
āsīnāso | aruṇīnām upasthe # RV.10.15.7a; AVś.18.3.43a; VS.19.63a. |
 |
ā | harāmi gṛhāṃ upa # AVP.6.15.2d. |
 |
itāsum | etam upa śeṣa ehi # TA.6.1.3b. See gatāsum. |
 |
idaṃ | śasyam upā cara # AVP.15.23.10d. |
 |
idam | aham anṛtāt satyam upaimi # VS.1.5; śB.1.1.1.4; śś.4.8.3; Mś.1.5.2.4; SMB.1.6.9--13. P: idam aham Kś.2.1.11. See anṛtāt satyam. |
 |
idam | āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti # Kauś.88.13. |
 |
idaṃ | me vīryaṃ sarvam ātmānam upaspṛśāt # śB.5.4.2.4. |
 |
idhmābarhir | upasādaya # Apś.2.3.11; Mś.1.2.4.23; 2.2.2.9. See under idhmam upa-. |
 |
indur | devānām upa sakhyam āyan # RV.9.97.5a. |
 |
indraṃ | jātam upāsate # RV.10.153.1b; AVś.20.93.4b; SV.1.175b. |
 |
indram | agnim upa stuhi # RV.1.136.6d. |
 |
indrāgnibhyāṃ | tvā juṣṭam upākaromi # Apś.7.12.8. |
 |
indrāvatīm | apacitīm ihāvaha # TS.5.7.4.3b. See indravatīm upacitim. |
 |
indreṇa | devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.11. See traiṣṭubhena chandase-. |
 |
imaṃ | yajñam upa no yātam acha # RV.4.14.1d. |
 |
imaṃ | no yajñam upa yāhi vidvān # RV.5.4.5b; AVś.7.73.9b; MS.4.11.1b: 159.3; KS.2.15b; TB.2.4.1.1b; N.4.5b. |
 |
imā | u mām upa tiṣṭhantu rāyaḥ # TB.1.2.1.21a; Apś.5.14.5a. |
 |
imān | gṛhāṃ upa jujuṣāṇa ehi # AVś.18.2.21b. |
 |
imām | u ṣu somasutim upa naḥ # RV.7.93.6a. |
 |
imāṃ | pitṛbhyo gām upākaromi # HG.2.15.2a. |
 |
iṣṭena | pakvam upa te huve savāham (KSA. 'sā aham) # TS.7.3.11.1; KSA.3.1. |
 |
iṣyan | vācam upavakteva hotuḥ # RV.9.95.5a. |
 |
uttarasyāṃ | devayajyāyām upahūtaḥ # TS.2.6.7.5; śB.1.8.1.30; TB.3.5.8.3. Cf. next, and upahūto 'yaṃ yajamāna uttarasyāṃ. |
 |
uttarasyāṃ | devayajyāyām upahūtā # TB.3.5.13.3. Cf. prec. |
 |
udīcyā | tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See next two. |
 |
udīrāṇā | yajñam upaprayantaḥ # RV.4.39.5b; 7.44.2b. |
 |
ud | ū ayāṃ upavakteva bāhū # RV.6.71.5a. |
 |
ud | vā siñcadhvam upa vā pṛṇadhvam # RV.7.16.11c; SV.1.55c; 2.863c; MS.2.13.8c: 157.8. |
 |
upa | jmann upa vetase # VS.17.6a; TS.4.6.1.1a; MS.2.10.1a: 131.9; KS.17.17a; śB.9.1.2.27a. See upa dyām upa. |
 |
upa | dyām upa vetasam # AVś.18.3.5a; Vait.29.13. P: upa dyām Kauś.82.26. See upa jmann. |
 |
upa | pratnam upa bhūr bhuvaḥ suvaḥ # Apś.6.8.11; 21.1. |
 |
upa | mā śrīr juṣatām upa yaśaḥ # śG.6.5.2. |
 |
upahūtau | devāv aśvinau saha śrotreṇa saha varcasā tayor aham upahūtaḥ saha śrotreṇa saha varcasā # śś.7.5.6. |
 |
upahūtau | mitrāvaruṇau saha cakṣuṣā saha varcasā tayor aham upahūtaḥ saha cakṣuṣā saha varcasā # śś.7.5.3. |
 |
upahūtau | vāyur indravāyū saha prāṇena saha varcasā tayor aham upahūtaḥ saha prāṇena saha varcasā # śś.7.5.1. |
 |
upā | vartadhvam upa na eta sarve # AVP.1.53.4a. Cf. abhyāvartadhvam. |
 |
upehopaparcana | # AVś.9.4.23a. See upedam upa-. |
 |
uṣo | goagrāṃ upa māsi vājān # RV.1.92.7d. |
 |
ūrjam | akṣitam akṣīyamāṇam upajīvyāsam # Kauś.68.1,2. |
 |
ūrdhvayā | tvā diśā bṛhaspatinā devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi # KS.22.5. See next two. |
 |
ṛtaṃ | varṣiṣṭham upa gāva āguḥ # RV.3.56.2b. |
 |
ṛtasya | yonau mahiṣā agṛbhṇan (TS.KS.ApMB. ahinvan) # TS.4.2.2.2d; MS.2.7.9d: 86.10; KS.16.9d; ApMB.2.11.23d. See apām upasthe mahiṣā avardhan, and cf. apām upasthe mahiṣā agṛbhṇata, and ṛtasya yonā mahiṣā. |
 |
ṛtāt | satyam upāgām # Apś.4.16.16; 6.11.4; 14.6. |
 |
ṛtāt | satyam upaimi # Apś.4.1.6; 6.5.3; 9.3. |
 |
evā | nūnam upa stuhi # RV.8.24.23a; AVś.20.66.2a. |
 |
ehi | brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asau # VārG.5.17. |
 |
aulaba | it tam upā hvayatha (HG. aulava ... hvayata) # HG.2.7.2c; ApMB.2.16.2a (ApG.7.18.1). |
 |
kaṃ | te jyeṣṭham upāsata # AVś.11.8.5d. |
 |
kaviṃ | kavīnām upamaśravastamam (VaradapU. atimedhavigraham) # RV.2.23.1b; TS.2.3.14.3b; KS.10.13b; VaradapU.1.5b; VārG.5.22b. |
 |
kavim | agnim upa stuhi # RV.1.12.7a; SV.1.32a. |
 |
kas | tvā kam upa nayate # AG.1.20.8; MG.1.22.5. |
 |
kumāraṃ | jātaṃ pipṛtām upasthe # AVP.5.37.8d. |
 |
kṛdhi | praketam upa māsy ā bhara # RV.2.17.7c. |
 |
kṛdhu | sthūlam upātasat # AVś.20.136.1b; VS.23.28b; śś.12.24.2.2b. See aṇu sthūlam. |
 |
kṛntatrād | eṣām uparā ud āyan # RV.10.27.23b; N.2.22b. |
 |
ko | vidvāṃsam upa gāt praṣṭum etat # RV.1.164.4d; AVś.9.9.4d. |
 |
gatāsum | etam upa śeṣa ehi # RV.10.18.8b; AVś.18.3.2b. See itāsum. |
 |
garbho | janīnāṃ januṣām upastham # AVś.13.1.4b. See prajābhir vṛddhiṃ. |
 |
gāvo | na yūtham upa yanti vadhrayaḥ # RV.8.46.30a. |
 |
giro | ma indram upa yanti viśvataḥ # RV.3.51.2b. |
 |
guhā | hitam upa niṇig vadanti # RV.4.5.8b. |
 |
ghṛtāhutiṃ | tvā vayam akravyāhutim upaniṣadema jātavedaḥ # Kauś.72.32. |
 |
candrair | yāti sabhām upa # SV.1.277d. See candro etc. |
 |
candro | yāti sabhām upa # RV.8.4.9d. See candrair. |
 |
jaghanāṃ | upa jighnate (MS. jaghanaṃ upa jighnatu; Padap. jaghanān upa jighnati) # RV.6.75.13b; AVP.15.11.5b; VS.29.50b; TS.4.6.6.5b; MS.3.16.3b: 187.6; KSA.6.1b; N.9.20b. |
 |
jāgatasya | chandaso 'gneḥ puchenāgneḥ pucham upa dadhāmi # MS.2.8.11: 115.14. See jāgatena chandasā chandasāgneḥ, and jāgatena chandasā savitrā. |
 |
jāgatena | chandasā chandasāgneḥ puchenāgneḥ pucham upa dadhāmi # KS.22.5. See under jāgatasya. |
 |
jāgatena | chandasā savitrā devatayāgneḥ puchenāgneḥ pucham upa dadhāmi # TS.5.5.8.2. See under jāgatasya. |
 |
jīvā | jīvantam upasaṃviśema # TB.3.1.1.7d. |
 |
juhūr | dādhāra dyām upabhṛd antarikṣam # AVś.18.4.5a. P: juhūr dādhāra dyām Kauś.81.7. |
 |
ta | enaṃ bhāgam upa jīvantv atra # AVP.5.40.4d. |
 |
tat | te jyeṣṭham upāsata # AVś.11.8.6d. |
 |
tatra | devāṃ upa hvaye # RV.1.13.12c. |
 |
tatrā | ratham upa śagmaṃ sadema # RV.6.75.8c; AVP.15.10.8c; VS.29.45c; TS.4.6.6.3c; KSA.6.1c. |
 |
tad | viśvam upa jīvati # RV.1.164.42d; TB.2.4.6.12d; TA.10.11.1d; MahānU.11.2d; N.11.41d. |
 |
taṃ | doham upa jīvātha pitaraḥ (HG. -raḥ saṃvidānāḥ) # ApMB.2.20.35c; HG.2.15.9c. |
 |
tan | naḥ syonam upa spṛśāt # AVś.14.2.51d. |
 |
tapo | dīkṣām upaniṣedur agre # AVś.19.41.1b; AVP.1.53.3b. See next. |
 |
tam | asya pṛkṣam uparāsu dhīmahi # RV.1.127.5a. |
 |
tam | ihendram upahvaye # PG.2.17.9c. |
 |
taṃ | bhāgam upaseduṣe # RV.8.47.16b. |
 |
tasmā | aham idam upastaraṇam upastṛṇe # TA.4.1.1. |
 |
tasmin | vayam upahūtās tava smaḥ (Mś. sma) # TB.3.7.13.2c; Mś.2.5.4.24c. |
 |
tān | vandasva marutas tāṃ upa stuhi # RV.8.20.14a. |
 |
tā | vartir yātam upa vṛktabarhiṣaḥ # RV.8.87.3c. |
 |
tāv | ā yātam upa dravat # RV.1.2.5c. |
 |
tīrthe | na dasmam upa yanty ūmāḥ # RV.10.31.3b. |
 |
te | asmai rāṣṭram upa saṃ namantu # AVP.1.53.2d. See etasmai rāṣṭram. |
 |
tena | jāyām upa priyām # RV.1.82.5c. |
 |
tena | dāśvāṃsam upa yātho aśvinā # RV.1.182.2d. |
 |
tena | mām abhiṣiñcatam # śś.8.11.13f; SMB.1.7.5f. Cf. tenemām upa. |
 |
tenā | vaha sukṛto adhvarāṃ upa # RV.1.48.11c. |
 |
te | vām upadadhe kāmadughe akṣite # TB.3.11.1.18. |
 |
traiṣṭubhasya | chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.12. See traiṣṭubhena chandasā chandasā-, and traiṣṭubhena chandasendreṇa. |
 |
traiṣṭubhena | chandasā chandasāgneḥ pārśvenāgneḥ pārśvam upadadhāmi # KS.22.5. See under traiṣṭubhasya. |
 |
traiṣṭubhena | chandasāhar iṣṭakām upadadhe # Apś.16.11.5. ūha of devasya tvā savituḥ ... hastābhyāṃ gāyatreṇa. |
 |
traiṣṭubhena | chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upa dadhāmi # TS.5.5.8.2. See traiṣṭubhasya, and indreṇa devena devatayā. |
 |
dakṣiṇayā | tvā diśendreṇa devatayā traiṣṭubhena chandasāgneḥ pārśvam upadadhāmi # KS.22.5. See prec. and next. |
 |
dadho | yat ketum upamaṃ samatsu # RV.7.30.3b. |
 |
divaṃ | pitaram upaśraye # JB.1.129. |
 |
divaś | cid antād upamām (TA. upa mām; RV. antāṃ upamāṃ) ud ānaṭ # RV.10.8.1c; AVś.18.3.65c; SV.1.71c; TA.6.3.1c. |
 |
divā | naktam upācarān # AVP.12.20.10b. |
 |
divo | aśmānam upanītam ṛbhvā # RV.1.121.9b. |
 |
dṛṃhasva | pṛthivyām # VS.5.27; KS.2.12; 25.10; śB.3.6.1.15. Cf. dṛṃha pṛthivīm, pṛthivīṃ skabhāna, pṛthivīṃ dṛṃha, and pṛthivīm upareṇa. |
 |
dṛṃhethe | sānum upamād iva dyoḥ # RV.6.67.6b. |
 |
devasya | tvā savituḥ prasava upa naye 'sau # ApMB.2.3.24 (ApG.4.10.12). See devasya tvā savituḥ prasave ... hastābhyām upa, and cf. ārṣeyaṃ tvā. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe # Apś.16.11.4. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upa nayāmy asau (HG. naye 'sau) # śG.2.2.12; HG.1.5.8. See under devasya tvā savituḥ prasava upa. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upāṃśor vīryeṇa juhomi # VS.9.38; śB.5.2.4.17. P: devasya tvā Kś.15.2.6. |
 |
devāṃśo | yasmai tveḍe tat satyam upariprutā (Apś. apariplutā) bhaṅgena (Apś. bhaṅgyena) # VS.7.3; śB.4.1.1.26; Apś.12.11.10. P: devāṃśo Kś.9.4.39. |
 |
devānāṃ | sakhyam upa sedimā vayam # RV.1.89.2c; AVP.2.30.1c; VS.25.15c; MS.4.14.2c: 217.9; N.12.39c. |
 |
devāsas | tāṃ upa yātā pibadhyai # RV.9.97.20d. |
 |
dohena | gām upa śikṣā sakhāyam # RV.10.42.2a; AVś.20.89.2a. P: dohena gām śś.5.10.8. |
 |
dhiyā | na (SV. no) vājāṃ upa māsi (SV. māhi) śaśvataḥ # RV.9.76.3d; SV.2.580d. |
 |
dhenuṃ | rātrim upāyatīḥ # AVP.1.104.2b. See rātriṃ dhenum, and rātrīṃ dhenum. |
 |
dhenum | ajadhvam upa navyasā vacaḥ # RV.6.48.11b. |
 |
na | no gṛhāṇām upa tītapāsi # AVś.6.32.1d. |
 |
na | pakvam upadādiṣu # AVP.7.3.5b. |
 |
na | pāpam upa jānate # AVś.4.36.8d. |
 |
na | ma idam upadambhiṣag (Apś.4.10.4, erroneously, udaṃ bhiṣag) ṛṣir brahmā yad dade # Apś.4.10.4. P: na ma idam upadambhiṣak Apś.13.7.13. See name tad. |
 |
namobhir | nākam upayāmi śaṃsan # Apś.14.17.1b. See vacobhir vākair. |
 |
na | saṃskṛtatram upa yanti tā abhi # RV.6.28.4b; AVś.4.21.4b; KS.13.16b; TB.2.4.6.9b. |
 |
nāke | suparṇam upapaptivāṃsam # RV.9.85.11a. |
 |
nāke | suparṇam upa yat patantam # RV.10.123.6a; AVś.18.3.66a; SV.1.320a; 2.1196a; AB.1.22.3; KB.8.7; ṣB.5.1; AdB.1; TB.2.5.8.5a; TA.6.3.1a; Aś.4.7.4. P: nāke suparṇam ṣB.5.4; AdB.4; śś.5.9.17; 10.15; Lś.3.9.18; 8.8.35; Mś.4.3.22; --8.19.21; JG.2.4. |
 |
nū | no rayim upa māsva nṛvantam # RV.9.93.5a. |
 |
nū | ma ā vācam upa yāhi vidvān # RV.6.21.11a. Cf. BṛhD.5.106. |
 |
nṛṣadvā | sīdad apām upasthe # RV.10.46.1b. See nṛṣadmā. |
 |
patir | janīnām upa yāti niṣkṛtam # RV.9.86.32d. |
 |
padā | vā gām upārima # AVP.9.23.1c. |
 |
payo | dugdham upāsate # AVś.10.6.31d. |
 |
pāṅktasya | chandaso 'gneḥ (KS. pāṅktena chandasāgneḥ) pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi # MS.2.8.11: 116.1; KS.22.5. Cf. next. |
 |
pāṅktena | chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upa dadhāmi # TS.5.5.8.3. Cf. prec. |
 |
pāti | devānām upamādam ṛṣvaḥ # RV.3.5.5d; ArS.3.13d. |
 |
pāpā | bhadram upajīvanti pajrāḥ # RV.1.190.5b. |
 |
pitṛbhyas | tvā juṣṭām upākaromi # HG.2.15.2; ApG.8.22.3. |
 |
prajānan | yajñam upa yāhi vidvān # VS.8.20d; VSK.9.3.6d; TS.1.4.44.2d; śB.4.4.4.12d. See next but one, pravidvān yajñam, and vidvān prajānan. |
 |
prajānan | vidvāṃ upa yāhi somam # RV.3.29.16d; 35.4d; AVś.20.86.1d. See under prec. but one. |
 |
prajābhir | vṛddhiṃ januṣām upastham # TB.2.5.2.1b. See garbho janīnāṃ. |
 |
prajās | tvam upāvaroha # TS.1.3.13.1. |
 |
prajās | tvām upāvarohantu # TS.1.3.13.1. |
 |
pratiprasthātaḥ | paśum upakalpayasva # Mś.2.3.6.12. See prec. |
 |
prati | svasaram upa yāti (AVś. yātu) pītaye # RV.6.68.10d; AVś.7.58.1d. |
 |
pratīcyā | tvā diśā savitrā devatayā jāgatena chandasāgneḥ pucham upadadhāmi # KS.22.5. See next. |
 |
pravidvān | yajñam upa yāhi somam # AVś.7.97.1d. See under prajānan yajñam. |
 |
prāṇaṃ | dīkṣām upaimi # śś.5.4.6. |
 |
priyā | devānām upayātu yajñam # TB.3.1.1.2d. |
 |
bahvīnāṃ | (AVP. vahvīnāṃ) garbho apasām upasthāt # RV.1.95.4c; AVP.8.14.4c. |
 |
bāhuṃ | (text vāhuṃ) vatsam upanayan # AVP.4.40.2a. |
 |
bṛhat | te varcaḥ prathatām upa dyām # AVP.2.65.1a. |
 |
bṛhaspatinā | devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi # MS.2.8.11: 115.17. |
 |
bṛhaspatir | viśvarūpam upājata # RV.1.161.6b. |
 |
brahmacaryam | upāgām upa mā hvayasva # VārG.5.16. Cf. prec. |
 |
brahma | jyeṣṭham upāsate # AVś.10.7.24b; TA.8.5.1d; TU.2.5.1d. |
 |
brahma | devakṛtam upahūtam # TS.2.6.7.4; MS.4.13.5: 205.16; TB.3.5.8.2; 13.2; Aś.1.7.7; śś.1.12.1. See brahmā devakṛto-. |
 |
brāhmaṇo | vai brāhmaṇam upadhāvaty upa tvā dhāvāmi (JG. -dhāvati taṃ tvopadhāvāmi) # SMB.2.4.6; JG.1.2. |
 |
bhagena | dattam upa medam āgan # AVP.10.6.4c,9c. |
 |
bhadrā | rudrāṇāṃ marutām upastutiḥ # RV.10.64.11b. |
 |
bhuvan | dasmam upa dyavi # RV.7.31.9b. |
 |
mano | dīkṣām upaimi # śś.5.4.4. |
 |
mama | cittam upāyasi # AVś.1.34.2d; 3.25.5d; 6.9.2d; 42.3d; 43.3d. See prec. three. |
 |
marutāṃ | śṛṇva āyatām upabdiḥ # RV.1.169.7b. |
 |
mātur | na sīm upa sṛjā iyadhyai # RV.6.20.8d. |
 |
māteva | putraṃ pipṛtām upasthe # AVP.15.10.4b. See under māteva putraṃ bibhṛtām. |
 |
māteva | putraṃ bibhṛtām upasthe # RV.6.75.4b; VS.29.41b; TS.4.6.6.2b; MS.3.16.3b: 185.16; KSA.6.1b; N.9.40b. See prec. but one and māteva putraṃ pipṛtām, and cf. mātā putraṃ yathopasthe. |
 |
mitraṃ | prathiṣṭham upa yāmi śarma # RV.10.87.1b; AVś.8.3.1b; TS.1.2.14.6b. |
 |
mitrāvaruṇābhyāṃ | devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi # MS.2.8.11: 115.15. See under ānuṣṭubhena chandasā mitrā-. |
 |
mṛgaṃ | na bhīmam upahatnum ugram # RV.2.33.11b; TS.4.5.10.4b; NṛpU.2.4b. See rājānaṃ bhīmam. |
 |
mo | ṣv anyāṃ upāratam # RV.8.5.13c. |
 |
ya | imāṃ kṛtyām upajahruḥ # AVP.2.64.2a. |
 |
yaṃ | vṛṣā yam upastutaḥ # RV.1.36.10d. |
 |
yaṃ | śūrasātau yam apām upajman # SV.1.337c. |
 |
yajñena | tvām upaśikṣema śakra # AVP.1.96.1d; KS.40.5d; Apś.16.34.4d. |
 |
yat | sīm upa śravad giraḥ # RV.6.45.23c; AVś.20.78.2c; SV.2.1017c. |
 |
yat | sīm upahvare vidat # RV.8.69.6c; AVś.20.22.6c; 92.3c; SV.2.841c; TB.2.7.13.4c. |
 |
yad | arāyemām upāyasi # AVP.2.67.3a. |
 |
yad | āsandyām upadhāne # AVś.14.2.65a. P: yad āsandyām Kauś.75.26. |
 |
yad | īm upa hvarate sādhate matiḥ # RV.1.141.1c. |
 |
yad | varmī yāti samadām upasthe # RV.6.75.1b; AVP.15.10.1b; VS.29.38b; TS.4.6.6.1b; MS.3.16.3b: 185.10; KSA.6.1b. |
 |
yad | vā talpam upadhānena naḥ saha # AVP.5.28.8b. |
 |
yam | agne yajñam upayanti vājinaḥ # RV.2.2.11c. |
 |
yam | aśvattham upatiṣṭhanta jāyavaḥ # RV.1.135.8b. |
 |
yam | aśvī nityam upayāti yajñam # RV.7.1.12a. |
 |
yasmā | ṛṇaṃ yasya jāyām upaimi # AVś.6.118.3a. |
 |
yā | tāṃ rātrīm upāsmahe # PG.3.2.2b. See yāṃ tvā rātry, and ye tvā rātry. |
 |
yā | devy asīṣṭaka āyurdā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. Quasi-metrical. See next. |
 |
yā | devy asīṣṭake prāṇadā vyānadā apānadāś (Apś. prāṇadā apānadā vyānadāś) cakṣurdāḥ (Apś. -dā) śrotradā vāgdā ātmadāḥ pṛthividā antarikṣadā dyaurdāḥ (Apś. -dā) svardāḥ kumārīdāḥ prapharvīdāḥ (Apś. -vidāḥ) prathamaupaśadā yuvatidā upaśīvarī sā mām upaśeṣva jāyeva patim it sadā # KS.39.9; Apś.17.5.16. |
 |
yā | naḥ sphātim upāharān # AVP.4.13.7b. |
 |
yābhir | vamraṃ vipipānam upastutam # RV.1.112.15a. |
 |
yām | āpīnām upasīdanty āpaḥ # AVś.9.1.9a. See yām apītā. |
 |
yāś | cedam upaśṛṇvanti # RV.10.97.21a; VS.12.94a; TS.4.2.6.5a; KS.16.13a. |
 |
yā | hṛdayam uparṣanti # AVś.9.8.14a. |
 |
yuktvā | ratham upa devāṃ ayātana # RV.1.161.7d. |
 |
yuktvā | haribhyām upa yāsad arvāṅ # RV.5.40.4c; AVś.20.12.7c. |
 |
yudhā | yudham upa ghed eṣi dhṛṣṇuyā # RV.1.53.7a; AVś.20.21.7a. |
 |
yuvaṃ | siñjāram uśanām upārathuḥ # RV.10.40.7b. |