Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
lavaḥ2.4.24MasculineSingularlavanam, abhilāvaḥ
     Apte Search  
4 results
     
lavanam लवनम् [लू-भावे कर्मणि च ल्युट्] 1 Mowing, cutting, reaping (of corn &c.). -2 An instrument for mowing, a sickle, scythe.
utplavanam उत्प्लवनम् 1 Jumping or leaping up, springing upon. -2 Skimming off impure oil or ghee or any dirt floating upon a liquid by passing a blade of Kuśa grass over it.
pallavanam पल्लवनम् Prolixity; useless speech.
pratiplavanam प्रतिप्लवनम् Leaping back.
     Vedabase Search  
1 result
     
     Wordnet Search "lavanam" has 6 results.
     

lavanam

tṛṇalavanam   

kṛṣyopakaraṇaiḥ kṛṣīkṣetre tṛṇaniṣkāsanasya kriyā।

śyāmaḥ kṛṣīkṣetre tṛṇalavane vyastaḥ asti।

lavanam

śasyachedanam, śasyakartanam, śasyalavanam   

śasyachedanasya kriyā।

asmin saṃvatsare varṣāyāḥ kāraṇāt śasyachedanam vilambena jātam।

lavanam

taraṇam, plavanam   

jale hastapādavicālanasya kriyā।

sātatyena taraṇena saḥ śrāntaḥ।

lavanam

lavanam   

tālānāṃ vanam।

mārge bhraṣṭāḥ vayaṃ tālavane praviṣṭāḥ।

lavanam

samplavanam   

vartamānāt sthānāt jhaṭiti upari gamanasya kriyā।

samplavanena vānaraḥ vṛkṣe gataḥ।

lavanam

bhadrasālavanam, bhadraśālavanam   

ekaṃ vanam ।

mahābhārate bhadrasālavanam ullikhitam āsīt

Parse Time: 2.619s Search Word: lavanam Input Encoding: IAST: lavanam