kranta
viparitagāmin, pratigāmin, vyatikrānta, viparitagatika, parāvṛtta, prātīpika, avanatiśīla, patanaśīla, patanonmukha, pātuka, patayiṣṇu, vinipātaśīla
yaḥ avanatim uddiśya gacchati।
svasya kukarmabhireva saḥ viparitagāmī bhavati।
kranta
siṃhaḥ, mṛgendraḥ, pañcāsyaḥ, haryakṣaḥ, keśarī, hariḥ, pārīndraḥ, śvetapiṅgalaḥ, kaṇṭhīravaḥ, pañcaśikhaḥ, śailāṭaḥ, bhīmavikramaḥ, saṭāṅkaḥ, mṛgarāṭ, mṛgarājaḥ, marutjlavaḥ, keśī, lamnaukāḥ, karidārakaḥ, mahāvīraḥ, śvetapiṅgaḥ, gajamocanaḥ, mṛgāriḥ, ibhāriḥ, nakharāyudhaḥ, mahānādaḥ, mṛgapatiḥ, pañcamukhaḥ, nakhī, mānī, kravyādaḥ, mṛgādhipaḥ, śūraḥ, vikrāntaḥ, dviradāntakaḥ, bahubalaḥ, dīptaḥ, balī, vikramī, dīptapiṅgalaḥ
vanyapaśuḥ- mārjārajātīyaḥ hiṃsraḥ tathā ca balavān paśuḥ।
asmin kāvye kavinā śivarāyasya tulanā siṃhaiḥ kṛtā।
kranta
pratigāmin, viparitagāmin, vyatikrānta, viparitagatika
yaḥ viparītaṃ gacchati।
pratigāminaḥ puruṣaḥ vikāsam avarundhati।
kranta
vṛtta, ghaṭita, gata, bhūta, atīta, vyatīta, samatīta, vyapeta, saṃvṛtta, atikrānta, nibhūta, pratīta
yad bhūtakāle jātam।
saḥ svajīvanasya vṛttaṃ varṇayati।
kranta
dūradarśin, agradarśin, anāgatadarśin, anāgatadarśin, pūrvadarśin, bhaviṣyadarśin, antarajña, prapaśyat, krāntadarśin
yaḥ bhaviṣyat kālasthitāṃ dūrasthāṃ ghaṭanāṃ paśyati cintayati vā।
dūradarśī samasyāyāṃ na nimijyati।
kranta
vīraḥ, śūraḥ, vikrāntaḥ, mahāvīraḥ, pravīraḥ, dṛḍhāyudhaḥ, yuddhavīra
yaḥ balavān asti tathā ca yaḥ vīrāyate।
soharābaḥ rustamaḥ ca dvau vīrau yudhyete।
kranta
atikrānta
yad atikramyate।
bhāratadeśena yuddhe pākistānadeśena atikrāntaṃ kṣetraṃ jitam।
kranta
kāmuka, kāmin, kāmavṛtti, kāmapravaṇa, kāmāsakta, sakāma, kāmana, kamana, kamra, kamitṛ, kāmayitā, ratārthin, maithunārthin, suratārthin, maithunābhilāṣin, sambhogābhilāśin, maithunecchu, vyavāyin, anuka, abhīka, abhika, lāpuka, abhilāṣuka, vyavāyaparāyaṇa, lampaṭa, strīrata, strīpara, kāmārta, kāmātura, kāmāndha, kāmānvita, kāmāviṣṭa, kāmagrasta, kāmādhīna, kāmayukta, kāmākrānta, kāmajita, jātakāma, kāmopahata
yaḥ strīsambhogābhilāṣī asti।
saḥ kāmukaḥ vyaktiḥ asti।
kranta
asādhyaḥ, nirauṣadhaḥ, durdharaḥ, asādhaḥ, avāraṇīyaḥ, nirupakramaḥ, durācaraḥ, kṣetriyaḥ, kriyāpathamatikrāntaḥ, vivarjanīyaḥ
cikitsātikrāntaḥ।
raktakṣayaḥ asādhyaḥ rogaḥ asti।
kranta
ākrāntamati
yasya matiḥ adhikrāntā।
guruḥ śiṣyasya sevayā ākrāntamatiḥ abhavat।
kranta
ākrānta
yasya grahaṇam abhavat।
kṛṣakaiḥ ākrāntāyāḥ bhūmyāḥ punaḥprāpaṇārthe upoṣaṇam ārabdham।
kranta
arkapriyā, arkavallabhā, varā, raktajapā, raktapiṇḍakaḥ, raktapuṣpī, hemapuṣpikā, prātikā, tāmravarṇā, vikrāntā
madhyamākārakaḥ vṛkṣaḥyasya puṣpāṇi raktāni santi।
mālī upavane arkapriyā ropayati।
kranta
jayā, jayantī, tarkārī, nādeyī, vaijayantikā, balī, moṭā, haritā, vijayā, sūkṣmamūlā, vikrāntā, aparājitā
ekā oṣadhī yasyāḥ puṣpāṇi sundarāṇi bhavanti।
mālī upavaneṣu vaijayantikāṃ sthāpayanti।
kranta
adhikrānta
yasya adhikramaṇaṃ saṃghaṭṭanam vā jātam।
adhikrāntānāṃ rājyānāṃ pīḍanam asahanīyaṃ bhavati।
kranta
haṃsagāminī, kalahaṃsagāminī, haṃsavikrāntagāmitā
haṃsa iva sundaraṃ gamanaṃ yasyāḥ।
mañce ekā haṃsagāminī svasyāḥ vibhramaiḥ darśakān vyamohayat।
kranta
anākrānta
yaḥ na ākrāntaḥ।
anākrāntāni rāṣṭrāṇi unnateḥ carame sthāne santi।
kranta
ākrānta, ākramita
yasyopari ākramaṇaṃ jātam।
ākrāntāḥ janāḥ vidroham ārabhante।
kranta
anākrāntā
kṣupaviśeṣaḥ yaḥ viṣayuktaḥ asti।
atra anākrāntāyāḥ ādhikyaṃ vartate।
kranta
viṣṇukrāntā, aparājitā, āsphoṭā, girikarṇī, harikrāntā, nīlapuṣpā, nīlakrāntā, sunīlā, vikrāntā, charddikā
latāviśeṣaḥ।
viṣṇukrāntāyāḥ nīlavarṇīyaṃ puṣpaṃ bhavati।
kranta
gokarṇī, adrikarṇī, supuṣpā, nagakarṇī, girikarṇā, bhūrilagnā, mahārasā, mahāpuṣpā, śvetagokarṇī, harikrāntā
latāviśeṣaḥ।
asmin vṛkṣe gokarṇī abhisarpitā।
kranta
aparājitaḥ, adrikarṇī, aśvakhurī, kumārī, gavākṣaḥ, girikarṇā, ghṛṣṭi, chardikā, tailaspandā, dadhipuṣpikā, nagakarṇī, badarā, bhūrilagnā, mahāpuṣpā, mahāśvetā, mahārasā, maheśvarī, vyaktagandhā, supuṣpā, supuṣpī, sumukhī, harīkrāntā, śvetapuṣpā, śvetagokarṇī, śvetadhāman, nīlakrāntā, nīlapuṣpā, nīlagirikarṇikā, nīlādrikarṇikā, nīlādriparājitā, āsphotā, viṣṇukrāntā, kaṭabhī, garddabhī, sitapuṣpī, śvetā, śvetabhaṇḍā, bhadrā, suputrī, gardabhaḥ
bhūmau prakīrṇaḥ vallarīviśeṣaḥ।
eṣā bhūmiḥ aparājitena ācchāditā ।
kranta
ullaṅghita, laṅghita, vyutkrānta, atipatita, atipanna, aparāddha
yasya ullaṅghanaṃ kṛtam।
ullaṅghiteṣu niyameṣu pragatiḥ āvaśyakī।
kranta
mandākrāntā
saptadaśavarṇaiḥ yuktaḥ varṇavṛttaviśeṣaḥ।
mandākrāntāyāḥ pratyekasmin caraṇe magaṇaḥ bhagaṇaḥ nagaṇaḥ tagaṇaḥ tathā ante dvau gurū varṇau bhavataḥ।
kranta
rūpakrāntā
varṇavṛttaviśeṣaḥ।
rūpakrāntāyāḥ pratyekasmin caraṇe jagaṇaḥ ragaṇaḥ jagaṇaḥ ragaṇaḥ jagaṇaḥ tathā ante guruḥ laghuśca bhavati।
kranta
ārabdha, ātta, upātta, prakṛta, prakrānta, samupārabdha, samudyata, prastuta, pratipanna
yasya ārambhaḥ kṛtaḥ asti tathā ca yaḥ pracalati।
kasmād api vyavadhānāt ārabdhaṃ kāryaṃ āramat।
kranta
siṃhaḥ, kesarī, keśarī, hapiḥ, mṛgendraḥ, mṛgarājaḥ, mṛgarāṭ, mṛgapatiḥ, paśurājaḥ, paśupatiḥ, śārdūlaḥ, vanarājaḥ, mṛgaripuḥ, mṛgāriḥ, gajāriḥ, kuñjarārātiḥ, dviradāntakaḥ, hastikakṣyaḥ, bhīmanādaḥ, bhīmavikrāntaḥ, bhāriḥ, haryyakṣaḥ, pañcāsyaḥ, pañcānanaḥ, pañcamukhaḥ, pañcavaktraḥ, pañcaśikhaḥ, vyālaḥ, saṭāṅkaḥ, jaṭilaḥ, araṇyarāj, araṇyarāṭ, ibhamācalaḥ, ibhāriḥ, karidārakaḥ, karimācalaḥ, kalaṅkaṣaḥ, palaṅkaṣaḥ, keśī, kravyādaḥ, gajāriḥ, nakhāyudhaḥ, nakharāyudhaḥ, nadanuḥ, pārindraḥ, pārīndraḥ, bahubalaḥ, bhāriḥ, bhīmavikrāntaḥ, mahānādaḥ, mahāvīraḥ, mṛgadviṣ, mṛgadviṭ, mṛgaprabhuḥ, raktajihvaḥ, vanahariḥ, visaṅkaṭaḥ, vikramī, vikrāntaḥ, śṛṅgoṣṇīṣaḥ, śailāṭaḥ, śaileyaḥ, sakṛtprajaḥ, harit, haritaḥ, hemāṅgaḥ
siṃhajātīyaḥ naraḥ vanyapaśuḥ।
siṃhasya grīvā saṭayā āvṛtā asti।
kranta
vikrāntaḥ
dhundhamārasya putraḥ।
vikrāntasya varṇanaṃ purāṇeṣu prāpyate।
kranta
vikrāntaśūdrakaḥ
nāṭakaviśeṣaḥ ।
vikrāntaśūdrakasya varṇanaṃ sarasvatī-kaṇṭhābharaṇe dṛśyate
kranta
vikrāntabhīmaḥ
ekaṃ nāṭakam ।
vikrāntabhīmasya ullekhaḥ kośe asti