 |
kim | akarteti yat putrān PB.24.18.5a. |
 |
kim | aṅkatiṣv ichasi AVP.8.12.7d. |
 |
kim | aṅga tvā brahmaṇaḥ soma gopām RV.6.52.3a. |
 |
kim | aṅga tvā maghavan bhojam āhuḥ RV.10.42.3a; AVś.20.89.3a. |
 |
kim | aṅga tvāhur abhiśastipāṃ naḥ RV.6.52.3b. |
 |
kim | aṅga naḥ paśyasi nidyamānān RV.6.52.3c. |
 |
kim | aṅga radhracodanaḥ RV.8.80.3a. |
 |
kim | aṅga radhracodanaṃ tvāhuḥ RV.6.44.10d. |
 |
kim | aṅga vā matimat kṣama tena Vait.37.2b. |
 |
kim | aṅga vāṃ praty avartiṃ gamiṣṭhā RV.1.118.3c; 3.58.3c. |
 |
kim | atra TS.1.3.2.1; KS.2.11; 25.9; Mś.2.2.3.11 (bis). See under adhvaryo kim atra. |
 |
kim | atra dasrā kṛṇuthaḥ kim āsāthe RV.1.182.3a. |
 |
kim | adyāhaḥ Kauś.50.15. |
 |
kim | anye pary āsate RV.8.8.8a. |
 |
kim | abhūṃ kim abhūm MS.4.4.6: 57.5. |
 |
kim | abhyārcan marutaḥ pṛśnimātaraḥ AVś.13.3.23c. |
 |
kim | ayaṃ tvāṃ vṛṣākapiḥ RV.10.86.3a; AVś.20.126.3a. |
 |
kim | ayam idam āho othāmo daiva Aś.8.3.31; Vait.32.32. |
 |
kim | avareṇāvaram amura AVP.8.1.5d. See enā kiṃ. |
 |
kim | aśastāni śaṃsasi AVś.6.45.1b. |
 |
kim | asmabhyaṃ jātavedo hṛṇīṣe RV.7.104.14c; AVś.8.4.14c. |
 |
kim | asmān kṛṇavad arātiḥ TS.3.2.5.4c. See kiṃ nūnam. |
 |
kim | asmān duchunāyase ni ṣu svapa RV.7.55.3d,4d. |
 |
kim | asya made kim v asya pītau RV.6.27.1a. |
 |
kim | āga āsa varuṇa jyeṣṭham RV.7.86.4a. |
 |
kim | ād amatraṃ sakhyaṃ sakhibhyaḥ RV.4.23.6a. |
 |
kim | ād utāsi vṛtrahan RV.4.30.7a. Cf. BṛhD.4.134. |
 |
kim | āpaḥ satyaṃ prepsantīḥ AVś.10.7.37c. |
 |
kim | āvapanaṃ etc. see kiṃ svid āvapanaṃ. |
 |
kim | āvarīvaḥ kuha kasya śarman RV.10.129.1c; JB.3.360c; TB.2.8.9.3c. |
 |
kim | āhārṣīḥ Kauś.20.18. |
 |
kim | ichan kasya kāmāya śB.14.7.2.16c; BṛhU.4.4.16c. |
 |
kim | ichantī saramā predam ānaṭ RV.10.108.1a; N.11.25a. Cf. BṛhD.8.26. |
 |
kim | it te viṣṇo paricakṣyaṃ bhūt (SV. paricakṣi nāma) RV.7.100.6a; SV.2.975a; TS.2.2.12.5a; MS.4.10.1a: 144.4; N.5.8a. P: kim it te viṣṇo MS.4.12.3: 186.10; Apś.9.19.12 (comm.); Mś.5.1.2.5; 5.1.10.60. |
 |
kim | idaṃ vāṃ purāṇavat RV.8.73.11a. |
 |
kim | idaṃ pāpayāmuyā AVP.1.48.2c. See atha kiṃ pāpa-. |
 |
kim | indrasya parihitaṃ kim agneḥ AVP.13.7.1a. |
 |
kim | iṣṭāśva iṣṭaraśmir ete RV.1.122.13c. |
 |
kim | īyate dūtyaṃ kad yad ūcima RV.1.161.1b. |
 |
kim | u te puchadhāv asat AVś.7.56.8d. See kutas te etc. |
 |
kim | ut patasi kim ut proṣṭhāḥ Aś.3.14.13a; Apś.9.16.11a. |
 |
kim | u tvāvān muṣkayor baddha āsate RV.10.38.5d; JB.1.228d. |
 |
kim | u dhāma kā āśiṣaḥ AVś.8.9.25b. |
 |
kim | u dhūrtir amṛta martyasya RV.8.48.3d; TS.3.2.5.4d; Kś.10.9.7d; Mś.2.5.4.40d; śirasU.3d. |
 |
kim | u pṛchasi mātaram MS.4.8.1b: 107.9; KS.30.1b. |
 |
kim | u śmaśrūṇi kiṃ tapaḥ AB.7.13.7b; śś.15.17b. |
 |
kim | u śreṣṭhaḥ kiṃ yaviṣṭho na ājagan RV.1.161.1a; AB.5.13.11; KB.19.9; 21.4; 23.8; 25.9; śś.18.22.6. P: kim u śreṣṭhaḥ Aś.8.8.8; śś.10.8.14. Cf. BṛhD.4.27. |
 |
kim | u ṣvid asmai nivido bhananta RV.4.18.7a. |
 |
kim | u svasā yan nirṛtir nigachāt RV.10.10.11b; AVś.18.1.12b. |
 |
kim | ū nu vaḥ kṛṇavāmāpareṇa RV.2.29.3a. |
 |
kim | ūrū etc. see kā ūrū. |
 |
kim | etā vācā kṛṇavā tavāham RV.10.95.2a; śB.11.5.1.7a. |
 |
kim | enā rajasaḥ paro 'sti AVP.8.1.5c. See kiṃ rajasa enā. |
 |
kim | v āvapanaṃ etc. see kiṃ svid āvapanaṃ. |