kars
apakīrtiḥ, akīrtiḥ, ayaśaḥ, apayaśaḥ, akhyātiḥ, kukhyātiḥ, apadhvaṃsaḥ, apakarṣaḥ, kalaṅkaḥ, apratiṣṭhā, apakalaṅkaḥ, maryādāhāniḥ
kukhyānasya bhāvaḥ।
taskararūpeṇa ratnākaraḥ yāvān prasiddhaḥ āsīt tato'pi adhikaḥ prasiddhaḥ jātaḥ ṛṣivālmīkirūpeṇa। / akīrtiṃ cāpi bhūtāni kathayiṣyanti tevyayām। sambhāvitasya ca akīrtiḥ maraṇādapiricyate।।(bhagvadgītā 2.34)
kars
pradyumnaḥ, harisutaḥ, kārṣṇiḥ
rukmiṇīkṛṣṇayoḥ jyeṣṭhaḥ putraḥ।
viṣṇupurāṇānusāreṇa pradyumnaḥ kāmadevasya avatāraḥ asti।
kars
unnatikārin, utkarṣakārin, unnāyaka, unnatakārin
yena unnatiḥ jāyate।
sarvakārasya nūtanā yojanā samājasya kṛte unnatikāriṇī sañjātā।
kars
mudrā, dīnāraḥ, nāṇakam, ḍhaṅkaḥ, ḍhaṅkakaḥ, niṣkaḥ, niṣkam, kārṣāpaṇam
vinimayasādhanam।
śreṣṭhinaḥ mañjūṣā mudrayā paripūrṇā।
kars
nauḥ, naukā, tarikā, taraṇiḥ, taraṇī, tariḥ, tarī, taraṇḍī, taraṇḍaḥ, pādālindā, utplavā, hoḍaḥ, vādhūḥ, vahitram, potaḥ, varvaṭaḥ, arṇavapotaḥ, utplavā, kaṇṭhālaḥ, karṣaḥ, karṣam
nadyādi-santaraṇārtham kāṣṭhādibhiḥ vinirmitaḥ yānaviśeṣaḥ।
vidureṇa preṣitaḥ naraḥ manomārutagāminīṃ sarvavātasahāṃ yantrayuktāṃ nāvaṃ darśayāmāsa।
kars
kṛṣiḥ, kārṣiḥ, kṛṣikarman
kṣetreṣu dhānyādīnām utpādanakriyā।
cikhurī udarabharaṇārthe kṛṣiṃ karoti।
kars
sāraḥ, niṣkarṣaḥ, niryāsaḥ, kaṣāyaḥ, nirgalitārthaḥ, maṇḍaḥ, rasaḥ
vicāre sthirāṃśaḥ।
horāṃ yāvad prayatnāt anantaraṃ eva vayam asya lekhasya sāraṃ lekhitum aśaknuma।
kars
ākārṣaṇī
aṅkuśayuktaḥ vaṃśaḥ yena phalāni avachidyate।
saḥ ākarṣaṇyā āmram avachinatti।
kars
baladevaḥ, balabhadraḥ, saṃkarṣaṇaḥ, haladharaḥ, balaḥ, madhupriyaḥ, balarāmaḥ, tālāṅkaḥ, pralambaghnaḥ, acyutāgrajaḥ, revatīramaṇaḥ, rāmaḥ, kāmapālaḥ, halāyudhaḥ, nīlāmbaraḥ, rauhiṇeyaḥ, tālāṅkaḥ, suṣalī, halī, saṅkarṣaṇaḥ, sīrapāṇiḥ, kālindībhedanaḥ, rukmidarpaḥ, halabhṛt, hālabhṛt, saunandī, guptavaraḥ, saṃvartakaḥ, balī, musalī
kṛṣṇasya jyeṣṭhaḥ bhrātā yaḥ rohiṇyāḥ putraḥ āsīt।
balarāmaḥ śeṣanāgasya avatāraḥ asti iti manyante।
kars
pratipīḍ, paripīḍ, parikarśay, parikarṣay, pradhṛṣ, prapīḍ, vinipīḍay, sampīḍ
śārīrikī athavā mānasikī pīḍāṃ jananānukūlaḥ vyāpāraḥ।
vivāhānantaraṃ gītāyāḥ śvaśurau tāṃ pratyapīḍayatām।
kars
karṣaṇam, godāraṇam
halena bhūmeḥ kṛṣṭamatīkaraṇam।
saḥ kṛṣikṣetrasya karṣaṇaṃ karoti।
kars
kṛṣiḥ, kṣetram, sītyam, karṣaṇabhūmiḥ
śasyotpādanārthā bhūmiḥ।
eṣā kṛṣiḥ bahuśasyadā asti।
kars
dīpaḥ, pradīpaḥ, dīpakaḥ, dīpikā, vartī, vartiḥ, śikhāvān, śikhī, kajjaladhvajaḥ, daśākarṣaḥ, daśendhanam, doṣāsyaḥ, snehāśaḥ, snehapriyaḥ
mṛddhātvādibhiḥ vinirmitaṃ bhājanaṃ yasmin tailadiṣu vartiḥ nidhāya prakāśārthe prajjvalyate।
sandhyāsamaye grāme dīpāḥ prajvalanti।
kars
āmalakī, tiṣyaphalā, amṛtā, vayasthā, vayaḥsthā, kāyasthā, śrīphalā, dhātrikā, śivā, śāntā, dhātrī, amṛtaphalā, vṛṣyā, vṛttaphalā, rocanī, karṣaphalā, tiṣyā
phalavṛkṣaviśeṣaḥ yasya phalāni auṣadharūpeṇa upayujyante।
jhañjāvāte asya āmalakeḥ ekā śākhā bhagnā।
kars
vicchedanam, bādhaḥ, bādhanaḥ, pratyārambhaḥ, vipratiṣedhaḥ, apakarṣaḥ
nirasanasya kriyā।
yuddhe dvayoḥ pakṣayoḥ sainikāḥ parasparāṇāṃ śastrāṇāṃ vicchedanāya prayatante।
kars
prajñā, medhā, pratibhā, matiprakarṣaḥ
sā navanavonmeṣaśālinī buddhiḥ yayā manuṣyaḥ kasmin api kārye adhikāṃ yogyatāṃ sampādayati।
svāmīvivekānandamahodayasya prajñā adbhu+tā āsīt।
kars
lakucaḥ, likucaḥ, ḍahuḥ, lakacaḥ, śālaḥ, kaṣāyī, dṛḍhavalkalaḥ, kārśyaḥ, śūraḥ, sthūlakandhaḥ
vṛkṣaviśeṣaḥ yasya arūpi ca madhuraṃ ca phalaṃ khāditum arhati।
markaṭaḥ lakuce upaviśati।
kars
ākarṣaḥ
saḥ phalakaḥ yatra dyūtādayaḥ krīḍāḥ krīḍyante।
dyūtaṃ krīḍituṃ krīḍakaiḥ ākarṣaḥ āstīrṇaḥ।
kars
apakarṣaya
bhūmilagnaḥ sataḥ eva kasya api vastunaḥ saukaryātiśayena karṣaṇānukūlaḥ vyāpāraḥ।
bālikā mātuḥ anu apakarṣayate।
kars
sammārjakaḥ, mārrakaḥ, avaskaraḥ, malākarṣī, khalapūḥ, bahukaraḥ, haḍḍakaḥ, haḍikaḥ
yaḥ śaucālayasya sammārjanaṃ karoti।
sammārjakeṇa śaucālayaṃ na samyakatayā sammārjitam।
kars
malāpakarṣakaḥ, malāmṛjā
śarīravastrādīnāṃ saṃmārjanārthe upayuktaḥ kṣāratailādibhiḥ vinirmitaḥ padārthaḥ।
saḥ pratidinaṃ malāpakarṣakeṇa snāti।
kars
śaṅkuvṛkṣaḥ, śālavṛkṣaḥ, śaṅkutaruḥ, kārśyaḥ, kārṣyaḥ, kaccūraḥ, lakūcaḥ, kuśikaḥ
vṛkṣaviśeṣaḥ saḥ vṛkṣaḥ yasya kāṣṭhaṃ dṛḍham asti।
śaṅakuvṛkṣasya kāṣṭhaṃ viracanavastunirmāṇe upayujyate।
kars
halaḥ, halam, lāṅgalam, godāraṇam, sīraḥ, śīraḥ, hālaḥ, gokīlaḥ, gokilaḥ, kṛtantram, karṣaṇī, ākarṣaṇī, rādharaṅkaḥ
kṛṣīsādhanaviśeṣaḥ yena bhūmiḥ bījavapanārthaṃ kṛṣyate।
kṛṣīvalaḥ halena bhūmiṃ karṣati।
kars
kṣudratā, nīcatā, hīnatā, ūnatā, nyūnatā, adharatā, avaratvam, apakarṣaḥ, aprādhānyam, gauṇatā, ānatiḥ, apakṛṣṭatā, nyūnabhāvaḥ, jaghanyabhāvaḥ, apakṛṣṭatvam, anutkarṣaḥ, apradhānatvam, nyūnatvam
kṣudrasya avasthā।
asmābhiḥ kasyāpi kṛte kṣudratāyāḥ anubhavaḥ na karaṇīyaḥ।
kars
dūratā, antaram, dūratvam, aparatā, apasaraḥ, dūrabhāvaḥ, velā, viprakarṣaḥ, vikarṣaḥ, dūram
dvayoḥ bindvoḥ vastunaḥ vā madhye vartamānaṃ sthānam।
gṛhāt kāryālayaparyantasya dūratā prāyaḥ ekakilomīṭaraṃ yāvat asti।
kars
viprakarṣaḥ, viprakṛṣṭatvam, paratvam
dūrasya avasthā bhāvaḥ vā।
kalahasya kāraṇāt dvayoḥ bhrātroḥ viprakarṣaḥ vardhate।
kars
vartanī, karṣaṇī, bhramiḥ
saḥ kīlaḥ yasya kaṇṭakasadṛśe bhāge āvartanāni santi।
vartanī na tu prahārāt kintu saṃvartanena sthāpyate।
kars
apahṛ, hṛ, parihṛ, apanī, nivāraya, nihan, apākṛṣ, apamṛj, apoh, dhū, apanud, parimṛj, nirākṛ, apakṛ, utsāraya, varjaya, apakarṣaya
apanayanānukūlaḥ vyāpāraḥ।
īśvaraḥ sarveṣāṃ duḥkham apaharati।
kars
gurutvākarṣaṇaśaktiḥ, gurutvākarṣaṇam
pṛthivyāṃ vartamānā sā śaktiḥ athavā balaṃ yena sarvāṇi vastūni tām abhi ākṛṣyante।
gurutvākarṣaṇaśakteḥ prathamaḥ jñātā nyūṭanaḥ asti।
kars
prārūpam, vikarṣaḥ, prālekham
lekhasya tad pūrvarupaṃ yad pariśodhayituṃ śakyate।
mantrīmahodayaḥ bhāṣaṇasya prārūpaṃ likhati।
kars
karṣaṇam, ākarṣaṇam
kiñcit vastu prāptuṃ tasya utpāṭanam।
karṣaṇena tasya vastram apaṭayat।
kars
karṣaya
ākarṣaṇapreraṇānukūlaḥ vyāpāraḥ।
saḥ bālakaiḥ rajjuṃ karṣayati।
kars
ākarṣaṇam
sā śaktiḥ yasyāḥ kāraṇāt ekaṃ vastu aparaṃ vastu prati balāt ākarṣyate।
ayaskānte ākarṣaṇaṃ vartate।
kars
ākarṣaṇam
yayā śaktyā kiñcit vastu anyaṃ vastu prati balāt karṣyate।
cumbake ākarṣaṇaṃ bhavati।
kars
apakarṣaḥ
apakarṣaṇasya kriyā।
bhāgānāṃ mūlyasya apakarṣaṇasya kāraṇāni anviṣyāṇi।
kars
utkarṣam
bhāvamūlyamahattādiṣu uttamā avasthā।
adhunā saḥ saphalatāyāḥ utkarṣe asti।
kars
ākarṣaṇam, ākṛṣṭiḥ, pralobhanam, vilobhanam, mohanam, vimohanam, mohinī, lālanam
īpsitakāryasiddhyarthaṃ yena kena prakāreṇa anyajanānām icchāpūrteḥ āśvāsanāt prasthāpitaḥ prabhāvaḥ;
nūtanadvicakrīvāhanasya ākarṣaṇāt yuvakaḥ taddivyaṃ kartum udyataḥ
kars
anukarṣaḥ
vāhanasya vā rathasya adhastanabhāgaḥ yatra dārudhāraṇakāṣṭhaṃ tiṣṭhati।
vāhanasya cakraṃ prāyaḥ anukarṣasya madhyabhāge bhavati।
kars
utkṛṣṭatā, uttamatā, śreṣṭhatā, guṇavattā, praśastatā, utkarṣaḥ, prakarṣaḥ, saṃpad
atīva bhavyatāyāḥ avasthā।
prakṛtyāḥ utkṛṣṭatāyāḥ jñātāraḥ vayam।
kars
apakarṣaḥ, padacyutiḥ, avamānanā
adhaḥ karṣaṇasya adhopātanasya vā kriyā।
kecana janāḥ anyānām apakarṣaṇena eva sukham anubhavanti।
kars
ākarṣaḥ
hastoparaṇaṃ yena sāhasikākuñcanapūrvakam ākarṣaṇaṃ śakyaṃ bhavati।
śyāmaḥ ākarṣeṇa vyāvartanakīlakaṃ badhnāti
kars
karṣaṇam, utkarṣaṇam, bhūmidāraṇam
halena vṛṣabhena ca karṣaṇasya kāryam।
rāmaḥ karṣaṇaṃ karoti।
kars
vartanī, karṣaṇī
ābhūṣaṇānāṃ pidhānāya prayuktaṃ ekaṃ vartanaśīlaṃ vastu।
asya karṇābhūṣaṇasya vartanī kutrāpi patitā।
kars
kṛśatā, kārśyam, kṣāmatā, śarīraśoṣaṇam, tanutā, sūkṣmatā
kṛśasya avasthā bhāvaḥ vā।
tasya kṛśatā tasya kārye vighnaṃ na utpādayati।
kars
anukarṣaṇam, amatrakam
jalaṃ pātuṃ pātraviśeṣaḥ।
anukarṣaṇaṃ svacchaṃ kṛtvā sthāpayatu।
kars
karṣaṇam
utkarṣasya kriyā।
karṣaṇāt asya tantoḥ dairghyaṃ vardhitam।
kars
karṣaṇavṛttiḥ
karṣaṇasya vetanam।
karmakarāḥ atyadhikāyāḥ karṣaṇavṛtteḥ nāthanaṃ kurvanti।
kars
kālikā, kālimā, kṛṣṇatā, kṛṣṇatvam, kṛṣṇimā, nīlimā, mecakaḥ, śyāmatā, śyāmatvam, kārṣṇyam
kṛṣṇavarṇasya avasthā bhāvaḥ vā।
adhunā mukhasya śyāmatvaṃ dūrīkartuṃ bhinnāni lepanāni dṛśyante।
kars
karṣaṇanaukā
naukāviśeṣaḥ yā laghuḥ śaktiśālī ca bhavati।
āvaśyake muhūrte karṣaṇa-naukāyāḥ mādhyamena bṛhadtsamudrayānānāṃ karṣaṇaṃ kriyate।
kars
anākarṣaka, amanohara, amohin
yad ākarṣakaṃ nāsti।
asmin kakṣe sthitāni sarvāṇi citrāṇi anākarṣakāṇi santi।
kars
kṛṣya, karṣaṇīya
kṛṣikāryaṃ kartuṃ yogyaḥ।
te svasya kṛṣyāyāḥ bhūmeḥ kaścit bhāgaḥ svasevakāya dātum icchati।
kars
karṣita, kheṭita, halya
yasya karṣaṇaṃ jātam।
kṛṣakaḥ karṣite kṣetre bījāni vapati।
kars
gambhārī, sarvatobhadrā, kāśmarī, madhuparṇikā, śrīparṇī, bhadraparṇī, kārśmarī, bhadrā, gopabhadrikā, kumudā, sadābhadrā, kaṭphalā, kṛṣṇavṛntikā, kṛṣṇavṛntā, hīrā, sarvatobhadrikā, snigdhaparṇī, subhadrā, kambhārī, gopabhadrā, vidāriṇī, kṣīriṇī, mahābhadrā, madhuparṇī, svarubhadrā, kṛṣṇā, aśvetā, rohiṇī, gṛṣṭiḥ, sthūlatvacā, madhūmatī, suphalā, medinī, mahākumudā, sudṛḍhatvacā
dṛḍhakāṣṭhayuktaḥ vṛkṣaviśeṣaḥ yasya parṇāni pippalavṛkṣasya parṇānām iva bhavanti।
gambhāryāḥ kāṣṭhena nirmitaḥ paṭahaḥ uttamaḥ āsīt।
kars
ākarṣaṇam
kasyacit padārthasya balāt karṣaṇasya kriyā।
sāgarataraṅgāṇām ākarṣaṇaṃ naujīvikaṃ bhīṣayate।
kars
avakarṣaṇam
adhobhāge karṣaṇasya kriyā।
baramudātrikoṇa iti sthānasya avakarṣaṇam adyāpi rahasyamayam asti।
kars
karṣita
yasya karṣaṇaṃ kṛtam।
mātā agrajasya karṣite vraṇe lepam anakti।
kars
kārṣṇiḥ
gandharvaviśeṣaḥ।
kārṣṇeḥ varṇanaṃ purāṇeṣu prāpyate।
kars
ākarṣaḥ
dhanurabhyāsavastu।
ekalavyaḥ ākarṣeṇa śabdabhedī abhavat।
kars
ākarṣaṇam
tantraśāstrīyaḥ ekaḥ prayogaḥ।
ākarṣaṇasya prayogeṇa dūrasthaḥ puruṣaḥ padārthaḥ vā upāgacchati।
kars
ākarṣaṇī
prācīnakālīnā dhātumudrā।
saṅgrahālayeṣu api ākarṣaṇī durlabhā।
kars
praloṭhanam, prakarṣaṇam ghaṭṭanam, prohaṇam
praluṭhyate iti।
tasya praloṭhanena aham apatam।
kars
vittakoṣavikarṣaḥ, vārdhuṣapatram, adhikoṣavikarṣaḥ
vittakoṣeṇa nirmitaṃ lekhyapatraṃ yasmin dhanarāśiḥ tathā tasyāḥ svāminaḥ vittakoṣasya ca nāma likhitaṃ bhavati।
āvedanapatreṇa saha pañcāśadrūpyakāṇāṃ vittakoṣavikarṣaḥ api udyogasaṃsthāyāḥ nāmnā bhavatā preṣaṇīyaḥ।
kars
ākarṣaṇam
yaḥ ākṛṣyate।
asya nagarasya mukhyam ākarṣaṇam atratyaṃ sarovaraṃ asti।
kars
karṣaṇī
ekaḥ kṣupaḥ ।
karṣaṇyāḥ varṇanam kośe vartate
kars
śalyakarṣaṇam
sthānaviśeṣaḥ ।
śalyakarṣaṇam iti nāmakānāṃ naikeṣāṃ sthānānām ullekhaḥ rāmāyaṇe asti
kars
saṅkarṣaṇaśaraṇaḥ
ekaḥ lekhakaḥ ।
saṅkarṣaṇaśaraṇasya ullekhaḥ vivaraṇapustikāyām asti
kars
saṅkarṣaṇaśaraṇaḥ
ekaḥ lekhakaḥ ।
saṅkarṣaṇaśaraṇasya ullekhaḥ vivaraṇapustikāyām asti
kars
karṣaṇī
ekaḥ kṣupaḥ ।
karṣaṇyāḥ ullekhaḥ koṣe asti
kars
dākṣikarṣū
ekaṃ sthānam ।
dākṣikarṣū ityasya ullekhaḥ kośe vartate