kadala | kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā  phalaviśeṣaḥ tat phalam yad gurutaram madhuram tathā ca puṣṭam। saḥ kadalīm atti।
|
kadala | kadalī, tṛṇasārā, gucchaphalā, vāraṇavuṣā, rambhā, mocā, kāṣṭhīlā, aṃśumatphalā, vāravuṣā, suphalā, sukumārā, sakṛtphalā, hastiviṣāṇī, gucchadantikā, niḥsārā, rājeṣṭā, bālakapriyā, ūrustambhā, bhānuphalā, vanalakṣmīḥ, kadalakaḥ, mocakaḥ, rocakaḥ, locakaḥ, vāravṛṣā, vāraṇavallabhā  vṛkṣaviśeṣaḥ-saḥ vṛkṣaḥ yasya parṇāni dīrghāṇi tathā ca phalaṃ gurutaraṃ madhuraṃ puṣṭam asti। tasya prāṅgaṇe kadalī asti।
|