Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Amarakosha Search  
1 result
     
WordReferenceGenderNumberSynonymsDefinition
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
     Apte Search  
1 result
     
jemanam जेमनम् [जिम्-भावे ल्युट्] 1 Eating. -2 Food.
       Bloomfield Vedic
         Concordance  
1 result
     
mahendrasyāhaṃ devayajyayā jemānaṃ mahimānaṃ (KS. jehamānaṃ bhūmānaṃ) gameyam # TS.1.6.2.4; 11.7; KS.5.1; 32.1 (here ms. jemānaṃ); Mś.1.4.2.6.
     Vedabase Search  
1 result
     
jemanam the taking of lunchSB 10.14.60
     Wordnet Search "jemanam" has 2 results.
     

jemanam

bhakṣaṇam, nyāgaḥ, khadanam, khādanam, aśanam, nighasaḥ, valbhanam, abhyavahāraḥ, dagdhiḥ, jakṣaṇam, lehaḥ, pratyavasānam, ghasiḥ, āhāraḥ, psānam, avaṣvāṇam, viṣvāṇam, bhojanam, jemanam, adanam   

dravetaradravyagalādhaḥkaraṇam।

śaṇaśākam vṛthāmāṃsam karaṇe mathitaṃ dadhi tarjjanyā dantadhāvaśca sadyo gomāṃsabhakṣaṇam

[śa ka]

jemanam

bhojanam, jagdhaḥ, jemanam, lepaḥ, āhāraḥ, nighasaḥ, nyādaḥ, jamanam, vighasaḥ, abhyavahāraḥ, pratyavasānam, aśanam, svadanam, nigaraḥ   

adanasya kriyā।

bhojanāt anantaraṃ saḥ viśrāmārthe gataḥ।

Parse Time: 1.974s Search Word: jemanam Input Encoding: IAST: jemanam