Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
jan has 2 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√janjanaajanane334
√janjanīīprādurbhāve443
 
 
jan has 2 results
Root WordIAST MeaningMonier Williams PageClass
√जन्janbegetting / janana410/3Cl.3
√जन्janbeing born, arising, being produced / prādurbhāva707/1Cl.4
Amarakosha Search
75 results
WordReferenceGenderNumberSynonymsDefinition
abhikhyā3.3.164FeminineSingularjanavādaḥ
abhinītaḥ3.3.87MasculineSingularpūtaḥ, vijanaḥ
abhrakam2.9.101NeuterSingularsauvīram, kāpotāñjanam, yāmunam
ānandanam03.04.2007NeuterSingularsabhājanam, āpracchannam
janam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
apradhānam3.1.59NeuterSingularaprāgryam, upasarjanam
bāndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, janam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
brahmā1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijan, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
cakṣuṣyā2.9.103FeminineSingularpuṣpakam, ku‍sumāñjanam, puṣpaketu
caṇḍālaḥ2.10.19MasculineSingularantevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ
chandaḥ3.3.95MasculineSingularjanavādaḥ
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, janakeśī
dharmarājaḥ3.3.37MasculineSingularjanaḥ, santatiḥ
dhātrī3.3.184FeminineSingularyogyaḥ, bhājanaḥ
gālavaḥMasculineSingularmārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gundraḥMasculineSingulartejanakaḥ, śaraḥ
jananī2.6.29FeminineSingularjanayitrī, prasūḥ, mātā
janīFeminineSingularcakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
karālaḥ3.3.213MasculineSingularharaḥ, janma
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajan, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
khañjarīṭaḥ2.5.17MasculineSingularkhañjanaḥ
kiṃvadantī1.6.7FeminineSingularjanaśrutiḥrumour
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, janyaḥ, bāhujaḥ
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rājikā, ‍kṛṣṇikā, āsurī
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
maṇḍapaḥMasculineSingularjanāśrayaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
mānuṣyakam2.4.42NeuterSingularbhuvanam, janaḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
nīvṛtMasculineSingularjanapadaḥ
pakṣatiḥ3.3.79FeminineSingularyoṣit, janitātyarthānurāgāyoṣit
piccaṭam2.9.106NeuterSingularvahniśikham, ‍mahārajanam, ku‍sumbham
pītadruḥMasculineSingularpacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī
pitarau2.6.37MasculineDualprasūjanayitārau, mātāpitarau, mātarapitarau
pradoṣaḥ1.4.6MasculineSingularrajanīmukhamevening
prāṇīMasculineSingularjantuḥ, janyuḥ, śarīrī, cetanaḥ, jananimal
puraskṛtaḥ3.3.90MasculineSingularabhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ
puruṣaḥ2.6.1MasculineSingularpañcajanaḥ, pūruṣaḥ, naraḥ, pumān
rākṣasaḥMasculineSingularrakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥgiant
sādhīyaḥ3.3.243NeuterSingularādānam, mūlam, śāpaḥ, patnī, parijanaḥ
sagdhiḥ2.9.56FeminineSingularsahabhojanam
santatiḥ2.7.1FeminineSingularvaṃśaḥ, gotram, anvavāyaḥ, jananam, santānaḥ, kulam, abhijanaḥ, anvayaḥ
śarvarīFeminineSingularrajanī, kṣapā, rātriḥ, tamī, tamasvinī, kṣaṇadā, niśīthinī, yāminī, vibhāvarī, triyāmā, niśāthe star spangled night
śikharin3.3.113MasculineSingularjanmabhūmiḥ, kulam
snuṣā2.6.9FeminineSingularjanī, vadhūḥ
stambhaḥ3.3.142MasculineSingularkarakaḥ, mahārajanam
sūtimāsaḥ2.6.39MasculineSingularvaijananaḥ
svaḥ3.3.219MasculineSingulardravyam, asavaḥ, vyavasāyaḥ, jantuḥ
śvasanaḥMasculineSingularvāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥair or wind
tamonud3.3.96MasculineSingularvyañjanam
tātaḥ2.6.28MasculineSingularjanakaḥ, pitā
tilaparṇī1.2.133FeminineSingularrañjanam, raktacandanam, kucandanam, patrāṅgam
tyāgaḥ2.7.31MasculineSingularaṃhatiḥ, prādeśanam, vitaraṇam, utsarjanam, apavarjanam, pratipādanam, viśrāṇanam, dānam, nirvapaṇam, sparśanam, visarjanam, vihāyitam
udumbaraḥMasculineSingularjantuphalaḥ, yajñāṅgaḥ, hemadugdhaḥ
vaṃśaḥMasculineSingulartejanaḥ, yavaphalaḥ, tvacisāraḥ, maskaraḥ, śataparvā, karmāraḥ, veṇuḥ, tṛṇadhvajaḥ, tvaksāraḥ
vanitā3.3.80FeminineSingularvṛttiḥ, janaśrutiḥ
veśaḥMasculineSingularveśyājanasamāśrayaḥ
vilambhaḥ2.4.28MasculineSingularatisarjanam
vipraḥ2.7.4MasculineSingularvāḍavaḥ, brāhmaṇaḥ, dvijātiḥ, agrajan, bhūdevaḥ
viṣṇuḥ1.1.18-21MasculineSingularadhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45)vishnu, the god
vivarṇaḥ2.10.16MasculineSingularjālmaḥ, ‍‍pṛthagjanaḥ, ‍pāmaraḥ, itaraḥ, apasadaḥ, ‍prākṛtaḥ, ‍kṣullakaḥ, nihīnaḥ, nīcaḥ
vratatiḥ3.3.73FeminineSingularjanma, sāmānyam
yādaḥMasculineSingularjalajantuḥaquatic animals
yuddham2.8.107NeuterSingularāyodhanam, pravidāraṇam, saṃkhyam, ‍samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, ‍saṃyat, samit, janyam, mṛdham, samīkam, a‍nīkaḥ, ‍vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, ‍samitiḥ, yut, pradhanam, āskandanam, ‍sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, ‍samāghātaḥ, samudāyaḥ, ājiḥ
Monier-Williams Search
1 result
Devanagari
BrahmiEXPERIMENTAL
jan cl.1. ([ ]) and cl.10. j/anati-, te- (subjunctive janat- ; nāt- ; A1. nata- ; imperfect tense /ajanat- ; parasmE-pada j/anat-), jan/ayati-, te- (in later language only P. ; subjunctive n/ayat-; imperfect tense /ajanayat-; Aorist /ajījanat-; parasmE-pada jan/ayat-; infinitive mood j/anayitavai- ) , twice cl.3. (subjunctive jaj/anat- [ ] ; confer, compare ; proper jajanti- ; Aorist A1. j/aniṣṭa-; A1. /ajani- ; perf. jaj/āna-; 3. plural jajñ/ur- etc.; once jajan/ur-, ; parasmE-pada jñivas-; Vedic or Veda infinitive mood j/anitos-, ;[ ];Ved. ind.p. nitv/ī- ) to generate, beget, produce, create, cause etc. ; to produce (a song of praise, etc.) ; (cl.10. or Causal) to cause to be born ; to assign, procure ; cl.4. j/āyate- (Epic also ti-; imperfect tense /ajāyata-; pr. p. jayamāna-;fut. janiṣyate-;aor. /ajaniṣṭa-;1.[ ] and 3. sg. /ajani-; 3. sg. j/ani-, ; j/āni-, ; perf. jajñ/e-,2. sg. jñiṣ/e-3. plural jñir/e-, parasmE-pada jñān/a-) and ([ ]) cl.2. (?) A1. (2. sg. jañiṣ/e-,2. plural jiñre-, niṣvā-[ ], nidhvam- confer, compare ; imperfect tense 3. p. ajñata-[ Aorist ] ) , twice cl.1 A1. (imperfect tense 3. plural ajanatā- ; parasmE-pada j/anamāna-, ) to be born or produced, come into existence etc. ; to grow (as plants, teeth) ; to be born as, be by birth or nature (with double Nominal verb) ; to be born or destined for (accusative) (varia lectio jayate-for jāy-) ; to be born again ; to become, be etc. ; to be changed into (dative case) ; to take place, happen ; to be possible or applicable or suitable ; to generate, produce : Passive voice janyate-, to be born or produced : Desiderative jijaniṣati-, : Intensive jañjanyate- and jājāy-, (confer, compare ) ; ([ confer, compare Latin gigno,(g)nascor; Hibernian or Irish genim,"I beget, generate."]) View this entry on the original dictionary page scan.
Apte Search
1 result
jan जन् 4 Ā. (जायते, जज्ञे, अजनि-अजनिष्ट, जनितुम्, जात; pass. जन्यते or जायते) 1 To be born or produced (with abl. of source of birth); अजनि ते वै पुत्रः Ait. Br.; Ms.1.9; 3.39,41; प्राणाद्वायुरजायत Rv.1.9.12; Ms.1.8; 3.76;1.75. -2 To rise, spring up, grow (as a plant &c.) -3 To be, become, happen, take place, occur; अनिष्टादिष्टलाभे$पि न गतिर्जायते शुभा H.1.6; रक्तनेत्रो$जनि क्षणात Bk.6.32; Y.3.226; Ms.1.99. -4 To be possible, applicable &c. -5 To be born or destined for anything. -Caus. (जनयति) 1 To give birth, beget, cause, produce. -2 To cause, occasion.
Macdonell Vedic Search
1 result
jan jan generate, create, I. jánati; pf. jajá̄na, i. 160, 4; ii. 12, 3. 7; 35, 2; jajñiré were born, x. 90, 92. 10; iṣ ao. ájaniṣṭa has been born, iii. 59, 4; v. 11, 1; red. ao. ájījanas hast caused to grow, v. 83, 10; cs. janáya generate, ii. 35, 13; x. 135, 5 [Old Lat. gen-ō ‘generate’; Gk. ao. ἐ-γεν-ό-μην]. prá- be prolific, IV. Ā. jāya, ii. 33, 1; 35, 8.
2 results
jan verb (class 4 parasmaipada) to be (Monier-Williams, Sir M. (1988))
to be born (Monier-Williams, Sir M. (1988))
to be born again (Monier-Williams, Sir M. (1988))
to be born as (Monier-Williams, Sir M. (1988))
to be by birth or nature (Monier-Williams, Sir M. (1988))
to be changed into (dat.) (Monier-Williams, Sir M. (1988))
to be possible or applicable or suitable (Monier-Williams, Sir M. (1988))
to become (Monier-Williams, Sir M. (1988))
to come into existence (Monier-Williams, Sir M. (1988))
to generate (Monier-Williams, Sir M. (1988))
to grow (as plants) (Monier-Williams, Sir M. (1988))
to happen (Monier-Williams, Sir M. (1988))
to produce (Monier-Williams, Sir M. (1988))
to take place (Monier-Williams, Sir M. (1988))

Frequency rank 60/72933
jan noun (masculine) [gramm.] root jan
Frequency rank 35097/72933
Wordnet Search
"jan"" has 3 results.

jan

ruh, anuruh, edh, puṣ, vṛdh, upacīya, jan, sañjan   

utpannānukūlaḥ vyāpāraḥ।

asmin varṣe kṣetreṣu atyadhikaṃ dhānyaṃ rohati।

jan

jan, upajan, ājan, sampad, sañjan, saṃjan, abhijan, samprasūya, sambhū   

saśarīraṃ prādurbhāvānukūlaḥ vyāpāraḥ।

bhagavān kṛṣṇaḥ madhyarātrau ajāyata।

jan

prādurbhū, abhyudi, jan, āvirbhū, utthā, utpat, utpad, udyā, upajan, pravṛt, prasū, vyutpad   

ajātasya jananānukūlaḥ vyāpāraḥ।

varīvardhyamānayā janasaṅkhyayā naikavidhāni praśnāni prādurbhavanti।

Parse Time: 1.302s Search Word: jan" Input Encoding: IAST IAST: jan