Word | Reference | Gender | Number | Synonyms | Definition |
---|
 |
abhikhyā | 3.3.164 | Feminine | Singular | janavādaḥ | |
 |
abhinītaḥ | 3.3.87 | Masculine | Singular | pūtaḥ, vijanaḥ | |
 |
abhrakam | 2.9.101 | Neuter | Singular | sauvīram, kāpotāñjanam, yāmunam | |
 |
ānandanam | 03.04.2007 | Neuter | Singular | sabhājanam, āpracchannam | |
 |
añjanam | 2.9.101 | Neuter | Singular | vitunnakam, mayūrakam, tutthāñjanam | |
 |
apradhānam | 3.1.59 | Neuter | Singular | aprāgryam, upasarjanam | |
 |
bāndhavaḥ | 2.6.34 | Masculine | Singular | svajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ | |
 |
bhāgyam | 3.3.163 | Neuter | Singular | niṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam | |
 |
bhāṇḍam | 2.9.34 | Neuter | Singular | āvapanam, pātram, amatram, bhājanam | |
 |
bhavaḥ | 3.3.214 | Masculine | Singular | ātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā | |
 |
bhāvaḥ | 3.3.215 | Masculine | Singular | janmahetuḥ, ādyopalabdhisthānam | |
 |
brahmā | 1.1.16-17 | Masculine | Singular | prajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥ | bramha |
 |
brahma | 3.3.121 | Neuter | Singular | prayojanam, niḥsaraṇam, vanabhedaḥ | |
 |
cakṣuṣyā | 2.9.103 | Feminine | Singular | puṣpakam, kusumāñjanam, puṣpaketu | |
 |
caṇḍālaḥ | 2.10.19 | Masculine | Singular | antevāsī, janaṅgamaḥ, plavaḥ, pukkasaḥ, śvapacaḥ, divākīrttiḥ, cāṇḍālaḥ, niṣādaḥ, mātaṅgaḥ | |
 |
chandaḥ | 3.3.95 | Masculine | Singular | janavādaḥ | |
 |
dhamanī | | Feminine | Singular | hanuḥ, haṭṭavilāsinī, añjanakeśī | |
 |
dharmarājaḥ | 3.3.37 | Masculine | Singular | janaḥ, santatiḥ | |
 |
dhātrī | 3.3.184 | Feminine | Singular | yogyaḥ, bhājanaḥ | |
 |
gālavaḥ | | Masculine | Singular | mārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ | |
 |
gundraḥ | | Masculine | Singular | tejanakaḥ, śaraḥ | |
 |
jananī | 2.6.29 | Feminine | Singular | janayitrī, prasūḥ, mātā | |
 |
janī | | Feminine | Singular | cakravartinī, saṃsparśā, jatūkā, rajanī, jatukṛt | |
 |
janus | | Neuter | Singular | janma, janiḥ, utpattiḥ, udbhavaḥ, jananam | birth |
 |
karālaḥ | 3.3.213 | Masculine | Singular | haraḥ, janma | |
 |
kārtikeyaḥ | | Masculine | Singular | mahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥ | kaarttik |
 |
khañjarīṭaḥ | 2.5.17 | Masculine | Singular | khañjanaḥ | |
 |
kiṃvadantī | 1.6.7 | Feminine | Singular | janaśrutiḥ | rumour |
 |
kṛtam | 3.3.83 | Neuter | Singular | garhitaḥ, janyaḥ | |
 |
kṣatriyaḥ | 2.8.1 | Masculine | Singular | virāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ | |
 |
kṣavaḥ | 2.9.20 | Masculine | Singular | kṣudhābhijananaḥ, rājikā, kṛṣṇikā, āsurī | |
 |
kuberaḥ | 1.1.68-69 | Masculine | Singular | ekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥ | kuber |
 |
kuṅkumam | 2.6.124 | Neuter | Singular | lohitacandanam, saṅkocam, bāhlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham | |
 |
lakṣmīḥ | 1.1.27 | Feminine | Singular | bhārgavī, mā, haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalā | laxmi, goddess of wealth |
 |
laśunam | | Neuter | Singular | ariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ | |
 |
maṇḍapaḥ | | Masculine | Singular | janāśrayaḥ | |
 |
mañjiṣṭhā | | Feminine | Singular | bhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī | |
 |
mānuṣyakam | 2.4.42 | Neuter | Singular | bhuvanam, janaḥ | |
 |
māraṇam | 2.8.118 | Neuter | Singular | nirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, nistarhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ | |
 |
mūrvā | | Feminine | Singular | gokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā | |
 |
nīvṛt | | Masculine | Singular | janapadaḥ | |
 |
pakṣatiḥ | 3.3.79 | Feminine | Singular | yoṣit, janitātyarthānurāgāyoṣit | |
 |
piccaṭam | 2.9.106 | Neuter | Singular | vahniśikham, mahārajanam, kusumbham | |
 |
pītadruḥ | | Masculine | Singular | pacampacā, dāruharidrā, parjanī, kālakeyaḥ, haridraḥ, dārvī | |
 |
pitarau | 2.6.37 | Masculine | Dual | prasūjanayitārau, mātāpitarau, mātarapitarau | |
 |
pradoṣaḥ | 1.4.6 | Masculine | Singular | rajanīmukham | evening |
 |
prāṇī | | Masculine | Singular | jantuḥ, janyuḥ, śarīrī, cetanaḥ, janmī | animal |
 |
puraskṛtaḥ | 3.3.90 | Masculine | Singular | abhidheyaḥ, rāḥ, vastu, prayojanam, nivṝttiḥ | |
 |
puruṣaḥ | 2.6.1 | Masculine | Singular | pañcajanaḥ, pūruṣaḥ, naraḥ, pumān | |
 |
rākṣasaḥ | | Masculine | Singular | rakṣaḥ, puṇyajanaḥ, karvuraḥ, āśaraḥ, kravyāt, yātu, yātudhānaḥ, rātricaraḥ, asrapaḥ, kauṇapaḥ, nairṛtaḥ, nikaṣātmajaḥ, rātriñcaraḥ, kravyādaḥ | giant |
 |
sādhīyaḥ | 3.3.243 | Neuter | Singular | ādānam, mūlam, śāpaḥ, patnī, parijanaḥ | |
 |
sagdhiḥ | 2.9.56 | Feminine | Singular | sahabhojanam | |
 |
santatiḥ | 2.7.1 | Feminine | Singular | vaṃśaḥ, gotram, anvavāyaḥ, jananam, santānaḥ, kulam, abhijanaḥ, anvayaḥ | |
 |
śarvarī | | Feminine | Singular | rajanī, kṣapā, rātriḥ, tamī, tamasvinī, kṣaṇadā, niśīthinī, yāminī, vibhāvarī, triyāmā, niśā | the star spangled night |
 |
śikharin | 3.3.113 | Masculine | Singular | janmabhūmiḥ, kulam | |
 |
snuṣā | 2.6.9 | Feminine | Singular | janī, vadhūḥ | |
 |
stambhaḥ | 3.3.142 | Masculine | Singular | karakaḥ, mahārajanam | |
 |
sūtimāsaḥ | 2.6.39 | Masculine | Singular | vaijananaḥ | |
 |
svaḥ | 3.3.219 | Masculine | Singular | dravyam, asavaḥ, vyavasāyaḥ, jantuḥ | |
 |
śvasanaḥ | | Masculine | Singular | vāyuḥ, pṛṣadaśvaḥ, anilaḥ, mārutaḥ, samīraṇaḥ, pavanaḥ, mātariśvā, gandhavahaḥ, āśugaḥ, marut, nabhasvān, pavamānaḥ, sparśanaḥ, sadāgatiḥ, gandhavāhaḥ, samīraḥ, jagatprāṇaḥ, vātaḥ, prabhañjanaḥ | air or wind |
 |
tamonud | 3.3.96 | Masculine | Singular | vyañjanam | |
 |
tātaḥ | 2.6.28 | Masculine | Singular | janakaḥ, pitā | |
 |
tilaparṇī | 1.2.133 | Feminine | Singular | rañjanam, raktacandanam, kucandanam, patrāṅgam | |
 |
tyāgaḥ | 2.7.31 | Masculine | Singular | aṃhatiḥ, prādeśanam, vitaraṇam, utsarjanam, apavarjanam, pratipādanam, viśrāṇanam, dānam, nirvapaṇam, sparśanam, visarjanam, vihāyitam | |
 |
udumbaraḥ | | Masculine | Singular | jantuphalaḥ, yajñāṅgaḥ, hemadugdhaḥ | |
 |
vaṃśaḥ | | Masculine | Singular | tejanaḥ, yavaphalaḥ, tvacisāraḥ, maskaraḥ, śataparvā, karmāraḥ, veṇuḥ, tṛṇadhvajaḥ, tvaksāraḥ | |
 |
vanitā | 3.3.80 | Feminine | Singular | vṛttiḥ, janaśrutiḥ | |
 |
veśaḥ | | Masculine | Singular | veśyājanasamāśrayaḥ | |
 |
vilambhaḥ | 2.4.28 | Masculine | Singular | atisarjanam | |
 |
vipraḥ | 2.7.4 | Masculine | Singular | vāḍavaḥ, brāhmaṇaḥ, dvijātiḥ, agrajanmā, bhūdevaḥ | |
 |
viṣṇuḥ | 1.1.18-21 | Masculine | Singular | adhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45) | vishnu, the god |
 |
vivarṇaḥ | 2.10.16 | Masculine | Singular | jālmaḥ, pṛthagjanaḥ, pāmaraḥ, itaraḥ, apasadaḥ, prākṛtaḥ, kṣullakaḥ, nihīnaḥ, nīcaḥ | |
 |
vratatiḥ | 3.3.73 | Feminine | Singular | janma, sāmānyam | |
 |
yādaḥ | | Masculine | Singular | jalajantuḥ | aquatic animals |
 |
yuddham | 2.8.107 | Neuter | Singular | āyodhanam, pravidāraṇam, saṃkhyam, samaraḥ, kalahaḥ, abhisaṃpātaḥ, saṃyogaḥ, saṃgrāmaḥ, saṃyat, samit, janyam, mṛdham, samīkam, anīkaḥ, vigrahaḥ, kaṃliḥ, abhyāmardaḥ, āhavaḥ, samitiḥ, yut, pradhanam, āskandanam, sāṃparāthikam, raṇaḥ, saṃprahāraḥ, saṃsphoṭaḥ, samāghātaḥ, samudāyaḥ, ājiḥ | |