Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"jagan" has 2 results
jagan: masculine nominative singular stem: jagat
jagan: masculine vocative singular stem: jagat
Amarakosha Search
1 result
WordReferenceGenderNumberSynonymsDefinition
varvarāFeminineSingulartuṅgī, kharapuṣpikā, ajagandhikā, kavarī
Monier-Williams Search
39 results for jagan
Devanagari
BrahmiEXPERIMENTAL
jaganin compound for gat-. View this entry on the original dictionary page scan.
jaganmaṇim. Name of a copyist. View this entry on the original dictionary page scan.
jaganmātṛf. "world-mother", durgā- View this entry on the original dictionary page scan.
jaganmātṛf. lakṣmī- View this entry on the original dictionary page scan.
jaganmayamfn. containing the whole world View this entry on the original dictionary page scan.
jaganmohanan. "perplexing living beings", Name of a work. = View this entry on the original dictionary page scan.
jaganmohinīf. "infatuating living beings", Name of a surāṅganā- View this entry on the original dictionary page scan.
jaganmukha(j/ag-) mfn. (faced by id est) beginning with the jagatī- metre View this entry on the original dictionary page scan.
jagannātham. "world-lord", viṣṇu- or kṛṣṇa- View this entry on the original dictionary page scan.
jagannātham. rāma- (as incarnation of viṣṇu-) View this entry on the original dictionary page scan.
jagannātham. dattatreya- (as incarnation of viṣṇu-) View this entry on the original dictionary page scan.
jagannātham. dual number viṣṇu- and śiva- View this entry on the original dictionary page scan.
jagannātham. Name of a celebrated idol of viṣṇu- and its shrine (at purī- in Orissa ), View this entry on the original dictionary page scan.
jagannātham. Name of the authors (of rekhā-gaṇita-;of ;of rasa-gaṅgādhara-;of the vivāda-bhaṅgārṇava- compiled at the end of the last century) View this entry on the original dictionary page scan.
jagannāthāf. durgā- View this entry on the original dictionary page scan.
jagannāthakṣetran. the district surrounding the jagan-nātha- shrine View this entry on the original dictionary page scan.
jagannāthavallabhanāṭakan. Name of a drama View this entry on the original dictionary page scan.
jagannāthavijayam. " jagan-nātha-'s victory", Name of a poem. View this entry on the original dictionary page scan.
jagannetran. "world-eye", the moon View this entry on the original dictionary page scan.
jagannetran. dual number the sun and the moon, () View this entry on the original dictionary page scan.
jagannetraNom. trati- to represent the world's eye (as the moon) View this entry on the original dictionary page scan.
jagannidhim. "world-receptacle", viṣṇu- View this entry on the original dictionary page scan.
jagannivāsam. "world-abode", viṣṇu- or kṛṣṇa- View this entry on the original dictionary page scan.
jagannivāsam. śiva- View this entry on the original dictionary page scan.
jagannivāsam. worldly existence View this entry on the original dictionary page scan.
jagannum. a living being View this entry on the original dictionary page scan.
jagannum. fire View this entry on the original dictionary page scan.
jaganum. a living being View this entry on the original dictionary page scan.
jaganum. fire View this entry on the original dictionary page scan.
jaganu gannu-, etc. See jaga-. View this entry on the original dictionary page scan.
jaganvasmf(gm/uṣī-)n. perfect tense p. gam- q.v View this entry on the original dictionary page scan.
ajagandhā f. "smelling like a he-goat", shrubby basil, Ocymum Gratissimum. View this entry on the original dictionary page scan.
ajagandhikāf. "smelling like a he-goat", shrubby basil, Ocymum Gratissimum. View this entry on the original dictionary page scan.
ajagandhinīf. a plant equals aja-śṛng/ī- q.v View this entry on the original dictionary page scan.
mahāpuruṣavidyāyāṃviṣṇurahasyekṣetrakāṇḍejagannāthamāhātmyan. Name of work View this entry on the original dictionary page scan.
mātṛkājaganmaṅgalakavacan. View this entry on the original dictionary page scan.
sarjagandhāf. the ichneumon plant View this entry on the original dictionary page scan.
trijaganmohinīf. "beguiling the 3 worlds", durgā- (?) View this entry on the original dictionary page scan.
jagandhya(v/āja--) mfn. (prob.) forming or possessing a cart-load of goods or booty (see gadhā-and g/adhya-;others "whose gifts are to be seized or held fast") . View this entry on the original dictionary page scan.
Apte Search
1 result
jaganuḥ जगनुः (न्नुः) 1 Fire. -2 An insect. -3 An animal.
Macdonell Search
1 result
jagannātha m. protector of the world, ep. of Vishnu and his incarnations; N.; -nivâsa, m. abode=pervader, of the world, ep. of Vishnu or Krishna; -netra, n. eye of the world, ep. of the moon: du. ep. of the sun and moon; -mâtri, f. mother of the world, ep. of Durgâ and of Lakshmî.
Bloomfield Vedic
Concordance
1 result0 results7 results
jaganvāṃsā svarṇaram RV.5.64.1d.
jaganvāṃso amanmahi RV.8.45.19b.
ajagann ūtaye kave # RV.1.130.9e.
ajagan rātri sumanā iha syāḥ # AVś.19.49.3b. So vulgata: Shankar Pandit, ājagan ... syām, q.v. See achāgan rātri.
ājagan rātri sumanā iha syām # AVś.19.49.3b. So Shankar Pandit's edition; the Vulgata, ajagan ... syāḥ, q.v. See achāgan rātri.
nijagantha hanvor indra tanyatum # RV.1.52.6d.
nirjaganvān (TS. nirjagmivān) tamaso jyotiṣāgāt # RV.10.1.1b; VS.12.13b; TS.4.2.1.4b; 5.2.1.5; MS.2.7.8b: 85.14; KS.16.8b; śB.6.7.3.10.
Dictionary of Sanskrit Search
"jagan" has 1 results
jagannātha(1)the well-known poet and scholar of Vyakarana and Alam kara who wrote many excellent poetical works. He lived in the sixteenth century. He was a pupil of कृष्णशेष and he severely criticised the views of Appaya Diksita and Bhattoji Diksita. He wrote a sort of refutation of Bhattoji's commentary Praudha-Manorama on the Siddhānta Kaumudi, which he named प्रौढमनेारमाखण्डन but which is popularly termed मनोरमाकुचमर्दन. His famous work is the Rasagangadhara on Alankrasastra; (2) writer of a commentary on the Rk-Pratisakhya by name Varnakramalaksana; (3) writer of Sarapradipika, a commentary on the Sarasvata Vyakarana.
Vedabase Search
330 results
jagannātha JagannāthaCC Adi 11.48
CC Adi 13.57-58
CC Madhya 6.51
jagannātha Jagannātha MāhātiCC Madhya 15.29
jagannātha Jagannātha MiśraCC Adi 17.294
CC Adi 3.95
jagannātha Lord JagannāthaCC Antya 1.72
CC Antya 13.86
CC Antya 14.28
CC Antya 14.33
CC Antya 15.7
CC Antya 16.85
CC Antya 18.35
CC Antya 4.143
CC Antya 5.114
CC Antya 5.148
CC Antya 7.7
CC Antya 9.44
CC Antya 9.65
CC Madhya 1.247
CC Madhya 1.53
CC Madhya 1.77
CC Madhya 1.98
CC Madhya 10.163
CC Madhya 10.166
CC Madhya 11.105
CC Madhya 11.107
CC Madhya 12.174
CC Madhya 13.115
CC Madhya 13.178
CC Madhya 13.193
CC Madhya 13.195
CC Madhya 13.196
CC Madhya 13.26
CC Madhya 13.5
CC Madhya 13.55
CC Madhya 14.104
CC Madhya 14.118
CC Madhya 14.205
CC Madhya 14.212
CC Madhya 14.242
CC Madhya 14.244
CC Madhya 14.254
CC Madhya 14.36
CC Madhya 14.61
CC Madhya 14.70
CC Madhya 16.79
CC Madhya 16.80
CC Madhya 2.53
CC Madhya 6.211
CC Madhya 6.239
CC Madhya 6.248
CC Madhya 6.4
CC Madhya 6.45
CC Madhya 7.58
CC Madhya 7.9
CC Madhya 9.351
jagannātha Lord Jagannātha in the templeCC Antya 1.103-104
jagannātha of Jagannātha MiśraCC Adi 13.80
jagannātha of Lord JagannāthaCC Madhya 10.29
CC Madhya 13.192
CC Madhya 13.8
jagannātha the Deity of Lord JagannāthaCC Madhya 13.76
CC Madhya 6.15
jagannātha the fifth son of Upendra MiśraCC Adi 13.57-58
jagannātha the Jagannātha DeityCC Adi 10.141
jagannātha to Jagannātha PurīCC Antya 2.9
jagannātha to Lord JagannāthaCC Madhya 16.252
CC Madhya 6.118
jagannātha ācārya Jagannātha ĀcāryaCC Adi 10.108
jagannātha ācārya Jagannātha ĀcāryaCC Adi 10.108
jagannātha chāḍi' leaving the place of Lord JagannāthaCC Madhya 10.10
jagannātha chāḍi' leaving the place of Lord JagannāthaCC Madhya 10.10
jagannātha daraśana seeing Lord JagannāthaCC Antya 14.22
jagannātha daraśana seeing Lord JagannāthaCC Antya 14.22
CC Antya 14.26
jagannātha daraśana seeing Lord JagannāthaCC Antya 14.26
CC Antya 14.31
jagannātha daraśana seeing Lord JagannāthaCC Antya 14.31
CC Antya 6.218
jagannātha daraśana seeing Lord JagannāthaCC Antya 6.218
jagannātha daraśana visit to Lord JagannāthaCC Madhya 14.241
jagannātha daraśana visit to Lord JagannāthaCC Madhya 14.241
jagannātha daraśana visiting Lord JagannāthaCC Antya 16.54
jagannātha daraśana visiting Lord JagannāthaCC Antya 16.54
jagannātha daraśana visiting the Jagannātha templeCC Antya 1.26
jagannātha daraśana visiting the Jagannātha templeCC Antya 1.26
jagannātha daraśane by seeing Lord Jagannātha in the templeCC Madhya 4.144
jagannātha daraśane by seeing Lord Jagannātha in the templeCC Madhya 4.144
jagannātha darśana visiting Lord JagannāthaCC Madhya 14.113
jagannātha darśana visiting Lord JagannāthaCC Madhya 14.113
jagannātha dekhi' after seeing Lord JagannāthaCC Antya 10.53
jagannātha dekhi' after seeing Lord JagannāthaCC Antya 10.53
CC Antya 6.208
jagannātha dekhi' after seeing Lord JagannāthaCC Antya 6.208
CC Antya 6.211
jagannātha dekhi' after seeing Lord JagannāthaCC Antya 6.211
jagannātha dekhi' by seeing Lord JagannāthaCC Madhya 13.125
jagannātha dekhi' by seeing Lord JagannāthaCC Madhya 13.125
jagannātha dekhi' seeing Lord JagannāthaCC Madhya 13.192
jagannātha dekhi' seeing Lord JagannāthaCC Madhya 13.192
CC Madhya 17.21
jagannātha dekhi' seeing Lord JagannāthaCC Madhya 17.21
CC Madhya 25.232
jagannātha dekhi' seeing Lord JagannāthaCC Madhya 25.232
CC Madhya 4.143
jagannātha dekhi' seeing Lord JagannāthaCC Madhya 4.143
CC Madhya 6.34
jagannātha dekhi' seeing Lord JagannāthaCC Madhya 6.34
jagannātha dekhi' seeing the Jagannātha DeityCC Madhya 6.3
jagannātha dekhi' seeing the Jagannātha DeityCC Madhya 6.3
jagannātha dekhilena saw Lord JagannāthaCC Antya 10.57
jagannātha dekhilena saw Lord JagannāthaCC Antya 10.57
jagannātha ha-ite from Jagannātha PurīCC Madhya 16.162-163
jagannātha ha-ite from Jagannātha PurīCC Madhya 16.162-163
jagannātha ha-ite from Jagannātha PurīCC Madhya 16.162-163
jagannātha haite from Jagannātha PurīCC Madhya 17.106
jagannātha haite from Jagannātha PurīCC Madhya 17.106
jagannātha kara Jagannātha KaraCC Adi 12.60
jagannātha kara Jagannātha KaraCC Adi 12.60
jagannātha miśra Jagannātha MiśraCC Madhya 9.301
jagannātha miśra Jagannātha MiśraCC Madhya 9.301
jagannātha miśra kahe Jagannātha Miśra repliedCC Adi 13.84
jagannātha miśra kahe Jagannātha Miśra repliedCC Adi 13.84
jagannātha miśra kahe Jagannātha Miśra repliedCC Adi 13.84
jagannātha miśra-vara Jagannātha Miśra, who was the chief among the sevenCC Adi 13.59
jagannātha miśra-vara Jagannātha Miśra, who was the chief among the sevenCC Adi 13.59
jagannātha miśra-vara Jagannātha Miśra, who was the chief among the sevenCC Adi 13.59
jagannātha nāma also known as JagannāthaCC Madhya 20.215
jagannātha nāma also known as JagannāthaCC Madhya 20.215
jagannātha ratha-yātrāya on the occasion of the car festival of Lord JagannāthaCC Antya 4.11
jagannātha ratha-yātrāya on the occasion of the car festival of Lord JagannāthaCC Antya 4.11
jagannātha ratha-yātrāya on the occasion of the car festival of Lord JagannāthaCC Antya 4.11
jagannātha tīrtha Jagannātha TīrthaCC Adi 10.114
jagannātha tīrtha Jagannātha TīrthaCC Adi 10.114
jagannātha-ālaya to the temple of Lord JagannāthaCC Madhya 11.213
jagannātha-ālaya to the temple of Lord JagannāthaCC Madhya 11.213
jagannātha-bhavana in the temple of Lord JagannāthaCC Madhya 12.209
jagannātha-bhavana in the temple of Lord JagannāthaCC Madhya 12.209
jagannātha-daraśana seeing Lord JagannāthaCC Antya 9.6
jagannātha-daraśana seeing Lord JagannāthaCC Antya 9.6
CC Madhya 15.184-185
jagannātha-daraśana seeing Lord JagannāthaCC Madhya 15.184-185
CC Madhya 16.44
jagannātha-daraśana seeing Lord JagannāthaCC Madhya 16.44
jagannātha-daraśana seeing the Deity of Lord JagannāthaCC Madhya 15.5
jagannātha-daraśana seeing the Deity of Lord JagannāthaCC Madhya 15.5
jagannātha-daraśana visiting Lord JagannāthaCC Madhya 9.346
jagannātha-daraśana visiting Lord JagannāthaCC Madhya 9.346
jagannātha-daraśana visiting the temple of Lord JagannāthaCC Madhya 4.3-4
jagannātha-daraśana visiting the temple of Lord JagannāthaCC Madhya 4.3-4
jagannātha-daraśane for visiting Lord JagannāthaCC Madhya 12.206
jagannātha-daraśane for visiting Lord JagannāthaCC Madhya 12.206
jagannātha-daraśane to see Jagannātha in the templeCC Madhya 6.216
jagannātha-daraśane to see Jagannātha in the templeCC Madhya 6.216
jagannātha-daraśane to see Lord JagannāthaCC Antya 13.93
jagannātha-daraśane to see Lord JagannāthaCC Antya 13.93
CC Antya 16.80
jagannātha-daraśane to see Lord JagannāthaCC Antya 16.80
CC Antya 2.142
jagannātha-daraśane to see Lord JagannāthaCC Antya 2.142
CC Madhya 11.38
jagannātha-daraśane to see Lord JagannāthaCC Madhya 11.38
jagannātha-daraśane to see the Jagannātha Deity in the templeCC Madhya 25.231
jagannātha-daraśane to see the Jagannātha Deity in the templeCC Madhya 25.231
jagannātha-dāsa Jagannātha dāsaCC Adi 10.112
jagannātha-dāsa Jagannātha dāsaCC Adi 10.112
jagannātha-māhāti Jagannātha MāhātiCC Madhya 15.19
jagannātha-māhāti Jagannātha MāhātiCC Madhya 15.19
jagannātha-mandire at the temple of Lord JagannāthaCC Antya 4.53
jagannātha-mandire at the temple of Lord JagannāthaCC Antya 4.53
jagannātha-mandire in the temple of Lord JagannāthaCC Madhya 1.63
jagannātha-mandire in the temple of Lord JagannāthaCC Madhya 1.63
jagannātha-mandire to the temple of JagannāthaCC Madhya 6.3
jagannātha-mandire to the temple of JagannāthaCC Madhya 6.3
jagannātha-mandire to the temple of Lord JagannāthaCC Madhya 7.55
jagannātha-mandire to the temple of Lord JagannāthaCC Madhya 7.55
jagannātha-miśra Jagannātha MiśraCC Adi 13.72
jagannātha-miśra Jagannātha MiśraCC Adi 13.72
jagannātha-miśra pāśa at the house of Jagannātha MiśraCC Adi 13.108
jagannātha-miśra pāśa at the house of Jagannātha MiśraCC Adi 13.108
jagannātha-miśra pāśa at the house of Jagannātha MiśraCC Adi 13.108
jagannātha-miśra-ghare in the house of Śrī Jagannātha MiśraCC Madhya 9.296
jagannātha-miśra-ghare in the house of Śrī Jagannātha MiśraCC Madhya 9.296
jagannātha-miśra-ghare in the house of Śrī Jagannātha MiśraCC Madhya 9.296
jagannātha-mukha Lord Jagannātha's faceCC Madhya 15.288
jagannātha-mukha Lord Jagannātha's faceCC Madhya 15.288
jagannātha-mukha the face of JagannāthaCC Madhya 13.162
jagannātha-mukha the face of JagannāthaCC Madhya 13.162
jagannātha-nṛsiṃha Lord Jagannātha and Lord NṛsiṃhadevaCC Antya 2.71
jagannātha-nṛsiṃha Lord Jagannātha and Lord NṛsiṃhadevaCC Antya 2.71
jagannātha-nṛsiṃha-saha with Lord Jagannātha and NṛsiṃhadevaCC Antya 2.67
jagannātha-nṛsiṃha-saha with Lord Jagannātha and NṛsiṃhadevaCC Antya 2.67
jagannātha-nṛsiṃha-saha with Lord Jagannātha and NṛsiṃhadevaCC Antya 2.67
jagannātha-prasāda remnants of the food of Lord JagannāthaCC Madhya 15.221
jagannātha-prasāda remnants of the food of Lord JagannāthaCC Madhya 15.221
jagannātha-prasāda ānila brought the mahā-prasādam of JagannāthaCC Madhya 25.237
jagannātha-prasāda ānila brought the mahā-prasādam of JagannāthaCC Madhya 25.237
jagannātha-prasāda ānila brought the mahā-prasādam of JagannāthaCC Madhya 25.237
jagannātha-rāya Lord JagannāthaCC Antya 5.118
jagannātha-rāya Lord JagannāthaCC Antya 5.118
jagannātha-śayyā-utthāne the Lord's rising from bed early in the morningCC Madhya 6.216
jagannātha-śayyā-utthāne the Lord's rising from bed early in the morningCC Madhya 6.216
jagannātha-śayyā-utthāne the Lord's rising from bed early in the morningCC Madhya 6.216
jagannātha-sevaka servant of Lord JagannāthaCC Madhya 11.9
jagannātha-sevaka servant of Lord JagannāthaCC Madhya 11.9
jagannātha-sevaka servitor of Lord JagannāthaCC Madhya 10.41
jagannātha-sevaka servitor of Lord JagannāthaCC Madhya 10.41
jagannātha-sevaka the priests who were servitors of Lord JagannāthaCC Madhya 25.233
jagannātha-sevaka the priests who were servitors of Lord JagannāthaCC Madhya 25.233
jagannātha-sevaka the servants of Lord JagannāthaCC Madhya 13.175
jagannātha-sevaka the servants of Lord JagannāthaCC Madhya 13.175
jagannātha-sevakera of the servants of Lord JagannāthaCC Madhya 11.167
jagannātha-sevakera of the servants of Lord JagannāthaCC Madhya 11.167
jagannātha-sevāra for the service of Lord JagannāthaCC Antya 9.82
jagannātha-sevāra for the service of Lord JagannāthaCC Antya 9.82
jagannātha-vallabha Jagannātha-vallabhaCC Antya 19.79
jagannātha-vallabha Jagannātha-vallabhaCC Antya 19.79
CC Madhya 14.105
jagannātha-vallabha Jagannātha-vallabhaCC Madhya 14.105
jagannātha-vāsī the inhabitants of Jagannātha PurīCC Antya 10.62
jagannātha-vāsī the inhabitants of Jagannātha PurīCC Antya 10.62
jagannāthaḥ Lord JagannāthaCC Madhya 13.1
jagannātham unto the master of the entire universe, the Supreme BeingSB 10.1.20
jagannāthe and Jagannātha MiśraCC Adi 14.71
jagannāthe from Lord JagannāthaCC Madhya 16.96
jagannāthe in Lord JagannāthaCC Antya 14.29
CC Madhya 13.117
jagannāthe Lord JagannāthaCC Antya 15.7
CC Madhya 1.85
CC Madhya 13.13
jagannāthe on Lord JagannāthaCC Madhya 13.116
jagannāthe to Jagannātha PurīCC Antya 4.7
jagannāthe unto JagannāthaCC Madhya 5.124
jagannāthe unto Lord JagannāthaCC Antya 12.109
CC Antya 12.117
CC Madhya 3.197
jagannāthe with Lord JagannāthaCC Antya 2.64
jagannāthe dekhe sees Lord JagannāthaCC Antya 14.31
jagannāthe dekhe sees Lord JagannāthaCC Antya 14.31
jagannāthe dila offered to Lord JagannāthaCC Madhya 16.49
jagannāthe dila offered to Lord JagannāthaCC Madhya 16.49
jagannātheha also Lord JagannāthaCC Antya 4.139
jagannāthera of JagannāthaCC Antya 3.41
jagannāthera of Jagannātha MiśraCC Madhya 9.297
jagannāthera of Lord JagannāthaCC Antya 10.138
CC Antya 10.146
CC Antya 10.41
CC Antya 12.126
CC Antya 12.87
CC Antya 13.123
CC Antya 14.79
CC Antya 16.89
CC Antya 16.95
CC Antya 19.13
CC Antya 2.60
CC Antya 4.51
CC Antya 4.9
CC Antya 5.152
CC Antya 6.215
CC Madhya 1.122
CC Madhya 1.64
CC Madhya 10.43
CC Madhya 11.198
CC Madhya 11.220
CC Madhya 12.204
CC Madhya 13.17
CC Madhya 13.197
CC Madhya 13.70
CC Madhya 13.98
CC Madhya 14.132
CC Madhya 14.211
CC Madhya 14.244
CC Madhya 14.246
CC Madhya 14.47
CC Madhya 14.62
CC Madhya 15.16
CC Madhya 15.244
CC Madhya 15.27
CC Madhya 16.123
CC Madhya 16.95
CC Madhya 5.144
CC Madhya 9.348
jagannāthera of Lord Śrī JagannāthaCC Madhya 12.71
jagannāthera āge in front of Lord JagannāthaCC Antya 5.24
jagannāthera āge in front of Lord JagannāthaCC Antya 5.24
CC Madhya 13.205
jagannāthera āge in front of Lord JagannāthaCC Madhya 13.205
jagannāthera āge in front of the Deity of Lord JagannāthaCC Madhya 13.47
jagannāthera āge in front of the Deity of Lord JagannāthaCC Madhya 13.47
jagannāthera bhare by the weight of Lord JagannāthaCC Madhya 14.247
jagannāthera bhare by the weight of Lord JagannāthaCC Madhya 14.247
jagannāthera caraṇe at the lotus feet of Lord JagannāthaCC Antya 9.43
jagannāthera caraṇe at the lotus feet of Lord JagannāthaCC Antya 9.43
jagannāthera prasāda remnants of the food of JagannāthaCC Antya 10.140-141
jagannāthera prasāda remnants of the food of JagannāthaCC Antya 10.140-141
jagannāthera prasāda remnants of the food of Lord JagannāthaCC Antya 8.11
jagannāthera prasāda remnants of the food of Lord JagannāthaCC Antya 8.11
jagannāthera prasāda the prasādam offered to JagannāthaCC Madhya 14.240
jagannāthera prasāda the prasādam offered to JagannāthaCC Madhya 14.240
jagannāthera sevaka the servants of Lord JagannāthaCC Madhya 4.149
jagannāthera sevaka the servants of Lord JagannāthaCC Madhya 4.149
jaganti the universesBs 5.32
jaganti the worldsBs 5.62
jaganti universesSB 10.14.18
kaila jagannātha-daraśana saw Lord JagannāthaCC Antya 19.102
kāṣṭhakāṭā jagannātha-dāsa Kāṣṭhakāṭā Jagannātha dāsaCC Adi 12.84
dekhi' jagannātha after seeing Lord JagannāthaCC Antya 4.12
śrī-jagannātha-gehe in the temple of Lord JagannāthaCC Madhya 11.1
kāṣṭhakāṭā jagannātha-dāsa Kāṣṭhakāṭā Jagannātha dāsaCC Adi 12.84
śrī-śacī-jagannātha Śrīmatī Śacīdevī and Jagannātha MiśraCC Adi 13.54-55
śacī-jagannātha mother Śacīdevī and Jagannātha MiśraCC Adi 13.119
śrī-jagannātha-gehe in the temple of Lord JagannāthaCC Madhya 11.1
jaya jagannātha all glories to Lord JagannāthaCC Madhya 13.51
jaya jagannātha all glories to Lord JagannāthaCC Madhya 14.57
dekhi' jagannātha after seeing Lord JagannāthaCC Antya 4.12
śrī-jagannātha-saṃjñe named Śrī JagannāthaCC Antya 5.112
kaila jagannātha-daraśana saw Lord JagannāthaCC Antya 19.102
śrī-jagannāthera of Lord JagannāthaCC Madhya 13.168
jaya jagannātha all glories to Lord JagannāthaCC Madhya 13.51
jaya jagannātha all glories to Lord JagannāthaCC Madhya 14.57
kaila jagannātha-daraśana saw Lord JagannāthaCC Antya 19.102
kāṣṭhakāṭā jagannātha-dāsa Kāṣṭhakāṭā Jagannātha dāsaCC Adi 12.84
śrī-śacī-jagannātha Śrīmatī Śacīdevī and Jagannātha MiśraCC Adi 13.54-55
śacī-jagannātha mother Śacīdevī and Jagannātha MiśraCC Adi 13.119
śrī-jagannātha-saṃjñe named Śrī JagannāthaCC Antya 5.112
śrī-śacī-jagannātha Śrīmatī Śacīdevī and Jagannātha MiśraCC Adi 13.54-55
śrī-jagannātha-gehe in the temple of Lord JagannāthaCC Madhya 11.1
śrī-jagannāthera of Lord JagannāthaCC Madhya 13.168
śrī-jagannātha-saṃjñe named Śrī JagannāthaCC Antya 5.112
13 results
jaganmātṛ noun (feminine) Durgā (Monier-Williams, Sir M. (1988))
Lakṣmī (Monier-Williams, Sir M. (1988))
name of the Gaṅgā
Frequency rank 13508/72933
jagannidhi noun (masculine) Grundlage der Welt Viṣṇu (Monier-Williams, Sir M. (1988))
Weltgrundlage
Frequency rank 52612/72933
jagannivāsa noun (masculine) Viṣṇu or Kṛṣṇa (Monier-Williams, Sir M. (1988))
Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 21314/72933
jagannātha noun (masculine) Dattātreya (as incarnation of Viṣṇu) (Monier-Williams, Sir M. (1988))
Kṛṣṇa name of a celebrated idol of Vishnu and its shrine (at Purī in Orissa) (Monier-Williams, Sir M. (1988))
name of authors (Monier-Williams, Sir M. (1988))
name of Brahmā Rāma (as incarnation of Viṣṇu) (Monier-Williams, Sir M. (1988))
Viṣṇu (Monier-Williams, Sir M. (1988))
Viṣṇu and Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 4077/72933
jagant noun (masculine) air (Monier-Williams, Sir M. (1988))
people (Monier-Williams, Sir M. (1988))
wind (Monier-Williams, Sir M. (1988))

Frequency rank 52594/72933
jagant adjective composed in the Jagatī metre (Monier-Williams, Sir M. (1988))
living (Monier-Williams, Sir M. (1988))
moving (Monier-Williams, Sir M. (1988))

Frequency rank 52595/72933
jagant noun (neuter) men and animals people that which is alive the world
Frequency rank 305/72933
ajagant noun (neuter) not the world
Frequency rank 41864/72933
ajagandhā noun (feminine) Ocymum Gratissimum (Monier-Williams, Sir M. (1988))
shrubby basil (Monier-Williams, Sir M. (1988))

Frequency rank 7503/72933
ajagandhikā noun (feminine) Ocymum Gratissimum (Monier-Williams, Sir M. (1988))
shrubby basil (Monier-Williams, Sir M. (1988))

Frequency rank 41865/72933
atijagant noun (masculine)
Frequency rank 42048/72933
trijagant noun (neuter) the 3 worlds (Monier-Williams, Sir M. (1988))

Frequency rank 13536/72933
sarjagandhā noun (feminine) the ichneumon plant (Monier-Williams, Sir M. (1988))

Frequency rank 69385/72933
Wordnet Search
"jagan" has 11 results.

jagan

janahitaiṣin, janahitecchu, janahitepsu, janopakāraśīla, janopakārī, lokopakārī, paropakāraśīla, sarvopakārī, viśvopakārī, sarvahitaiṣī, jagadupakārī, viśvamitra, jaganmitra, jagadvatsala, jagatsuhṛd   

yaḥ janānāṃ hitam upakāraṃ vā karoti।

śāsanaṃ janahitaiṣīṇi kāryāṇi aṅgīkurvati।

jagan

agniḥ, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, kaviḥ   

tejaḥpadārthaviśeṣaḥ।

parvate dṛśyamānaḥ dhūmaḥ agneḥ sūcakaḥ।

jagan

viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ   

devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।

ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।

jagan

lakṣmīḥ, ramā, kamalā, nārāyaṇī, padmahastā, śrīḥ, viṣṇupriyā, mā, māyā, haripriyā, padmā, padmālayā, bhārgavī, cañcalā, indirā, abjavāhanā, abjā, abdhijā, ambujāsanā, amalā, īśvarī, devaśrī, padmamālinī, padmaguṇā, piṅgalā, maṅgalā, śriyā, śrīpradā, sindhujā, jaganmayī, amalā, varavarṇinī, vṛṣākapāyī, sindhukanyā, sindhusutā, jaladhijā, kṣīrasāgarasutā, dugdhābdhitanayā, kṣīrasāgarakanyakā, kṣīrodatanayā, lokajananī, lokamātā   

dhanasya adhiṣṭhātrī devatā yā viṣṇupatnī asti iti manyate।

dhanaprāptyarthe janāḥ lakṣmīṃ pūjayanti।

jagan

durgā, umā, kātyāyanī, gaurī, brahmāṇī, kālī, haimavatī, īśvarā, śivā, bhavānī, rudrāṇī, sarvāṇī, sarvamaṅgalā, aparṇā, pārvatī, mṛḍānī, līlāvatī, caṇaḍikā, ambikā, śāradā, caṇḍī, caṇḍā, caṇḍanāyikā, girijā, maṅgalā, nārāyaṇī, mahāmāyā, vaiṣṇavī, maheśvarī, koṭṭavī, ṣaṣṭhī, mādhavī, naganandinī, jayantī, bhārgavī, rambhā, siṃharathā, satī, bhrāmarī, dakṣakanyā, mahiṣamardinī, herambajananī, sāvitrī, kṛṣṇapiṅgalā, vṛṣākapāyī, lambā, himaśailajā, kārttikeyaprasūḥ, ādyā, nityā, vidyā, śubhahkarī, sāttvikī, rājasī, tāmasī, bhīmā, nandanandinī, mahāmāyī, śūladharā, sunandā, śumyabhaghātinī, hrī, parvatarājatanayā, himālayasutā, maheśvaravanitā, satyā, bhagavatī, īśānā, sanātanī, mahākālī, śivānī, haravallabhā, ugracaṇḍā, cāmuṇḍā, vidhātrī, ānandā, mahāmātrā, mahāmudrā, mākarī, bhaumī, kalyāṇī, kṛṣṇā, mānadātrī, madālasā, māninī, cārvaṅgī, vāṇī, īśā, valeśī, bhramarī, bhūṣyā, phālgunī, yatī, brahmamayī, bhāvinī, devī, acintā, trinetrā, triśūlā, carcikā, tīvrā, nandinī, nandā, dharitriṇī, mātṛkā, cidānandasvarūpiṇī, manasvinī, mahādevī, nidrārūpā, bhavānikā, tārā, nīlasarasvatī, kālikā, ugratārā, kāmeśvarī, sundarī, bhairavī, rājarājeśvarī, bhuvaneśī, tvaritā, mahālakṣmī, rājīvalocanī, dhanadā, vāgīśvarī, tripurā, jvālmukhī, vagalāmukhī, siddhavidyā, annapūrṇā, viśālākṣī, subhagā, saguṇā, nirguṇā, dhavalā, gītiḥ, gītavādyapriyā, aṭṭālavāsinī, aṭṭahāsinī, ghorā, premā, vaṭeśvarī, kīrtidā, buddhidā, avīrā, paṇḍitālayavāsinī, maṇḍitā, saṃvatsarā, kṛṣṇarūpā, balipriyā, tumulā, kāminī, kāmarūpā, puṇyadā, viṣṇucakradharā, pañcamā, vṛndāvanasvarūpiṇī, ayodhyārupiṇī, māyāvatī, jīmūtavasanā, jagannāthasvarūpiṇī, kṛttivasanā, triyāmā, jamalārjunī, yāminī, yaśodā, yādavī, jagatī, kṛṣṇajāyā, satyabhāmā, subhadrikā, lakṣmaṇā, digambarī, pṛthukā, tīkṣṇā, ācārā, akrūrā, jāhnavī, gaṇḍakī, dhyeyā, jṛmbhaṇī, mohinī, vikārā, akṣaravāsinī, aṃśakā, patrikā, pavitrikā, tulasī, atulā, jānakī, vandyā, kāmanā, nārasiṃhī, girīśā, sādhvī, kalyāṇī, kamalā, kāntā, śāntā, kulā, vedamātā, karmadā, sandhyā, tripurasundarī, rāseśī, dakṣayajñavināśinī, anantā, dharmeśvarī, cakreśvarī, khañjanā, vidagdhā, kuñjikā, citrā, sulekhā, caturbhujā, rākā, prajñā, ṛdbhidā, tāpinī, tapā, sumantrā, dūtī, aśanī, karālā, kālakī, kuṣmāṇḍī, kaiṭabhā, kaiṭabhī, kṣatriyā, kṣamā, kṣemā, caṇḍālikā, jayantī, bheruṇḍā   

sā devī yayā naike daityāḥ hatāḥ tathā ca yā ādiśaktiḥ asti iti manyate।

navarātrotsave sthāne sthāne durgāyāḥ pratiṣṭhāpanā kriyate।

jagan

jagannāthaḥ, jagannāthapuram, jagannāthapurī   

utkalasya ekaṃ prasiddhaṃ tīrtham।

jagannāthe kṛṣṇasya balarāmasya subhadrāyāḥ ca mūrtayaḥ santi।

jagan

ajagandhā   

ekā apsarāḥ।

ajagandhāyāḥ varṇanaṃ purāṇeṣu asti।

jagan

agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ   

devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।

agneḥ patnī svāhā।

jagan

jagannāthaḥ, jagadīśaḥ, puruṣottamaḥ   

utkaladeśe pūrva-payodheḥ uttare tīre mahanadyaḥ ca dakṣiṇe sthitasya nīlācalena vibhūṣitasya puruṣottamapurī iti kṣetrasya devatā।

jagannātha viṣṇuḥ eva।

jagan

jagannāthavallabhanāṭakam   

ekaṃ nāṭakam ।

jagannāthavallabhanāṭakasya ullekhaḥ koṣe asti

jagan

jaganmaṇiḥ   

ekaḥ lipikāraḥ ।

jaganmaṇeḥ ullekhaḥ koṣe asti

Parse Time: 1.578s Search Word: jagan Input Encoding: IAST: jagan