Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
81 results for jagad
Devanagari
BrahmiEXPERIMENTAL
jagadin compound for gat-. View this entry on the original dictionary page scan.
jagadam. an attendant (see ) . View this entry on the original dictionary page scan.
jagadābharaṇan. Name (also title or epithet) of a poem by jagannātha- paṇḍita-rāja- View this entry on the original dictionary page scan.
jagadādhāram. support of the universe View this entry on the original dictionary page scan.
jagadādhāram. Time (see ) View this entry on the original dictionary page scan.
jagadādhāram. rāma- View this entry on the original dictionary page scan.
jagadādhāram. Name of the jina- vīra-, satr-. View this entry on the original dictionary page scan.
jagadādhāram. wind View this entry on the original dictionary page scan.
jagadādijam. "first-born of the world", śiva-. View this entry on the original dictionary page scan.
jagadambāf. the mother of the world View this entry on the original dictionary page scan.
jagadambāf. equals mbikā-, View this entry on the original dictionary page scan.
jagadambāprādurbhāvam. "appearance of durgā-", Name of iv. View this entry on the original dictionary page scan.
jagadambikāf. "world-mother", durgā- View this entry on the original dictionary page scan.
jagadānandamfn. rejoicing the world View this entry on the original dictionary page scan.
jagadaṇḍan. the mundane egg, universe. View this entry on the original dictionary page scan.
jagadaṇḍakan. idem or 'n. the mundane egg, universe.' View this entry on the original dictionary page scan.
jagadantam. the end of the world View this entry on the original dictionary page scan.
jagadantakam. "world-destroyer", death ( jagadantakāntaka ntaka- mfn.destroying death) . View this entry on the original dictionary page scan.
jagadantakāntakamfn. jagadantaka
jagadantarātmanm. "innermost soul of the universe", viṣṇu- View this entry on the original dictionary page scan.
jagadātmakamfn. "whose self is the world", identical with the world View this entry on the original dictionary page scan.
jagadātmanm. "world-breath", wind View this entry on the original dictionary page scan.
jagadātmanm. "world-soul", the Supreme Spirit, W
jagadāyun. "life-spring of the world", wind View this entry on the original dictionary page scan.
jagadāyusn. idem or 'n. "life-spring of the world", wind ' , . View this entry on the original dictionary page scan.
jagadbalam. "world-strength", wind View this entry on the original dictionary page scan.
jagadbhayan. terror of the universe, View this entry on the original dictionary page scan.
jagadbhūṣaṇakoṣṭhakan. Name of work View this entry on the original dictionary page scan.
jagadbījan. "world-seed", śiva- View this entry on the original dictionary page scan.
jagadbimban. equals -aṇḍa- View this entry on the original dictionary page scan.
jagaddalam. Name of a king of the darad-s View this entry on the original dictionary page scan.
jagaddevam. Name of a prince (1100 A.D.) View this entry on the original dictionary page scan.
jagaddharam. Name of a son of ratnadhara- and grandson of vidyā-dhara- (author of comments on ) View this entry on the original dictionary page scan.
jagaddhātṛm. "world-creator", viṣṇu- View this entry on the original dictionary page scan.
jagaddhātrīf. "world-nurse", sarasvatī- View this entry on the original dictionary page scan.
jagaddhātrīf. durgā- View this entry on the original dictionary page scan.
jagaddhitotrman(for. - hit-), mfn. having the heart set on the salvation of the world, View this entry on the original dictionary page scan.
jagaddīpam. "world-illuminator", the sun View this entry on the original dictionary page scan.
jagaddruh -dhruh- or -dhruṭ- m. "people-injurer", a demon View this entry on the original dictionary page scan.
jagadekacakṣusm. "sole eye of the universe", the sun, View this entry on the original dictionary page scan.
jagadekanātham. the sole monarch of the world (raghu-) View this entry on the original dictionary page scan.
jagadekapāvanamfn. the sole purifier of the world View this entry on the original dictionary page scan.
jagadgaurīf. Name of manasā-(- devī-) View this entry on the original dictionary page scan.
jagadghātinmfn. destroying the world or mankind View this entry on the original dictionary page scan.
jagadgurum. the father of the world View this entry on the original dictionary page scan.
jagadgurum. brahmā- View this entry on the original dictionary page scan.
jagadgurum. viṣṇu- View this entry on the original dictionary page scan.
jagadgurum. śiva- View this entry on the original dictionary page scan.
jagadgurum. rāma- (as viṣṇu-'s incarnation) View this entry on the original dictionary page scan.
jagadīśam. "world-lord", brahmā- View this entry on the original dictionary page scan.
jagadīśam. viṣṇu- View this entry on the original dictionary page scan.
jagadīśam. śiva- View this entry on the original dictionary page scan.
jagadīśam. Name of a man View this entry on the original dictionary page scan.
jagadīśam. of a scholiast (author of anumāna-dīdhiti-ṭippanī-) View this entry on the original dictionary page scan.
jagadīśa Name (also title or epithet) of the author of the hāsyārṇava- View this entry on the original dictionary page scan.
jagadīśaśatakan. Name of a poem (of 100 stanzas). View this entry on the original dictionary page scan.
jagadīśatoṣiṇīf. Name of a commentator or commentary View this entry on the original dictionary page scan.
jagadīśitṛm. "world-lord", śiva-, View this entry on the original dictionary page scan.
jagadīśvaram. world-lord View this entry on the original dictionary page scan.
jagadīśvaram. śiva- View this entry on the original dictionary page scan.
jagadīśvaram. indra- View this entry on the original dictionary page scan.
jagadīśvaram. a king View this entry on the original dictionary page scan.
jagadīśvaram. Name of the author of View this entry on the original dictionary page scan.
jagadrāmam. Name (also title or epithet) of an author, View this entry on the original dictionary page scan.
jagaduddhāram. salvation of the world View this entry on the original dictionary page scan.
jagadvahāf. "bearer of all living beings", the earth View this entry on the original dictionary page scan.
jagadvaidyakam. "world-curer", Name of a physician View this entry on the original dictionary page scan.
jagadvañcakam. "people-deceiver", Name of a cheat View this entry on the original dictionary page scan.
jagadvandyamfn. "to be adored by the world", kṛṣṇa- View this entry on the original dictionary page scan.
jagadvidhim. the arranger of the world View this entry on the original dictionary page scan.
jagadvināśam. equals gat-kṣaya- View this entry on the original dictionary page scan.
jagadvyāpāram. "world-business", creation and support of the world View this entry on the original dictionary page scan.
jagadyatrāf. worldly affairs, ibidem or 'in the same place or book or text' as the preceding View this entry on the original dictionary page scan.
jagadyonim. "world-womb", brahmā- View this entry on the original dictionary page scan.
jagadyonim. viṣṇu- or kṛṣṇa- View this entry on the original dictionary page scan.
jagadyonim. śiva- View this entry on the original dictionary page scan.
jagadyonim. prakṛti- View this entry on the original dictionary page scan.
jagadyonim. the earth View this entry on the original dictionary page scan.
bhujagadāraṇam. "serpent-destroyer", Name of garuḍa- View this entry on the original dictionary page scan.
śrījagadrāmam. Name of a man View this entry on the original dictionary page scan.
trijagadīśvaram. lord of the 3 worlds (a jina-) View this entry on the original dictionary page scan.
Apte Search
1 result
jagadaḥ जगदः An attendant, guardian.
Macdonell Search
4 results
jagada m. companion, guardian.
jagadaṇḍa n. mundane egg, universe: -ka, n. id.
jagadantaka m. destroyer of the world, death; -antara½âtman, m. universal soul, ep. of Vishnu; -îsa, m. lord of the world, ep. of Brahman, Vishnu, and Siva; -îsvara, m. lord of the world, ep. of Siva and of Indra; king; -ekanâtha, m. monarch of the world.
jagadguru m. father of the world, ep. of Brahman, Vishnu, and Siva; -dala, m. N. of a prince; -dîpa, m. light of the world, sun; -dhâtri, m. creator of the world, ep. of Brahman and Vishnu; -yoni,f. source of the world, ep. of Brahman, Vishnu or Krishna, Siva, and Prakriti.
Bloomfield Vedic
Concordance
4 results0 results2 results
jagad asi MS.1.2.7: 16.8; 3.9.5: 121.9; Mś.1.7.1.43. Cf. jāgatam asi, jāgatāsi, and jāgato 'si.
jagad yac cāpalupyate AVś.5.17.7b; AVP.9.15.7b.
Dictionary of Sanskrit Search
"jagad" has 1 results
jagaddharaa poet and grammarian of Kasmira of the fourteenth century who wrote a commentary named बालबोधिनी on the Katantra Sutras.
Vedabase Search
119 results
jagadānanda JagadānandaCC Adi 10.124-126
CC Antya 12.97
CC Antya 19.15
CC Antya 2.153-154
CC Antya 2.43
CC Antya 2.45
CC Antya 2.47
CC Antya 4.135
CC Antya 7.52
CC Antya 7.68
CC Madhya 1.100
CC Madhya 1.219
CC Madhya 1.253
CC Madhya 10.127
CC Madhya 10.67
CC Madhya 11.196
CC Madhya 11.208
CC Madhya 11.33
CC Madhya 12.163-164
CC Madhya 12.169
CC Madhya 12.172
CC Madhya 15.184-185
CC Madhya 16.127-129
CC Madhya 25.228
CC Madhya 6.248
CC Madhya 7.21
CC Madhya 9.340
jagadānanda Jagadānanda PaṇḍitaCC Antya 10.154-155
CC Antya 11.84
CC Antya 12.100
CC Antya 12.101
CC Antya 12.105
CC Antya 12.115
CC Antya 12.138
CC Antya 12.150
CC Antya 12.86
CC Antya 12.95
CC Antya 13.14
CC Antya 13.16
CC Antya 13.20
CC Antya 13.24
CC Antya 13.41
CC Antya 13.6
CC Antya 13.62
CC Antya 13.71
CC Antya 13.9
CC Antya 14.89
CC Antya 19.22
CC Antya 20.121
CC Antya 4.108-110
CC Antya 4.166
CC Antya 7.153-154
CC Madhya 2.78
jagadānanda Jagadānanda PrabhuCC Madhya 6.252
jagadānanda kahe Jagadānanda saidCC Antya 12.90
jagadānanda kahe Jagadānanda saidCC Antya 12.90
jagadānanda-hāte in the hands of JagadānandaCC Madhya 6.250
jagadānanda-hāte in the hands of JagadānandaCC Madhya 6.250
jagadānanda-paṇḍita Jagadānanda PaṇḍitaCC Antya 13.66
jagadānanda-paṇḍita Jagadānanda PaṇḍitaCC Antya 13.66
CC Antya 13.68
jagadānanda-paṇḍita Jagadānanda PaṇḍitaCC Antya 13.68
CC Antya 8.10
jagadānanda-paṇḍita Jagadānanda PaṇḍitaCC Antya 8.10
jagadānanda-paṇḍite from Jagadānanda PaṇḍitaCC Antya 4.156
jagadānanda-paṇḍite from Jagadānanda PaṇḍitaCC Antya 4.156
jagadānanda-paṇḍitera of Jagadānanda PaṇḍitaCC Antya 7.142
jagadānanda-paṇḍitera of Jagadānanda PaṇḍitaCC Antya 7.142
jagadānanda-prāṇa-īśvara the Lord of the life of Jagadānanda PaṇḍitaCC Antya 11.4
jagadānanda-prāṇa-īśvara the Lord of the life of Jagadānanda PaṇḍitaCC Antya 11.4
jagadānanda-prāṇa-īśvara the Lord of the life of Jagadānanda PaṇḍitaCC Antya 11.4
jagadānanda-sama like Jagadānanda PaṇḍitaCC Antya 4.162
jagadānanda-sama like Jagadānanda PaṇḍitaCC Antya 4.162
jagadānanda-sańge in the company of Jagadānanda PaṇḍitaCC Antya 13.3
jagadānanda-sańge in the company of Jagadānanda PaṇḍitaCC Antya 13.3
jagadānande at Jagadānanda PaṇḍitaCC Antya 4.157
jagadānande JagadānandaCC Antya 12.89
CC Antya 12.96
jagadānande to Jagadānanda PaṇḍitaCC Antya 13.33
CC Antya 13.41
jagadānande unto Jagadānanda PaṇḍitaCC Antya 4.163
jagadānande pāñā getting JagadānandaCC Antya 12.97
jagadānande pāñā getting JagadānandaCC Antya 12.97
CC Antya 12.98
jagadānande pāñā getting JagadānandaCC Antya 12.98
jagadānande-prabhute between Jagadānanda Paṇḍita and the LordCC Antya 12.152
jagadānande-prabhute between Jagadānanda Paṇḍita and the LordCC Antya 12.152
jagadānandera of JagadānandaCC Antya 12.153
CC Antya 12.154
jagadānandera of Jagadānanda PaṇḍitaCC Antya 12.153
CC Antya 13.11
CC Antya 13.136-137
CC Antya 13.21
CC Antya 13.30
CC Antya 13.51
CC Antya 13.77
CC Antya 20.120
CC Antya 4.161
jagadānandere kahila informed JagadānandaCC Antya 12.110
jagadānandere kahila informed JagadānandaCC Antya 12.110
jagadīśa JagadīśaCC Antya 6.62
jagadīśa nāma of the name JagadīśaCC Adi 12.27
jagadīśa nāma of the name JagadīśaCC Adi 12.27
jagadīśa paṇḍita Jagadīśa PaṇḍitaCC Adi 10.70
jagadīśa paṇḍita Jagadīśa PaṇḍitaCC Adi 10.70
CC Adi 11.30
jagadīśa paṇḍita Jagadīśa PaṇḍitaCC Adi 11.30
jagadīśa-hiraṇya of the names Jagadīśa and HiraṇyaCC Adi 14.39
jagadīśa-hiraṇya of the names Jagadīśa and HiraṇyaCC Adi 14.39
jagaduḥ repliedSB 1.4.5
jagaduḥ toldSB 10.73.30
paṇḍita jagadānanda Paṇḍita JagadānandaCC Adi 10.21
paṇḍita jagadānanda Jagadānanda PaṇḍitaCC Madhya 3.209-210
śuna jagadānanda my dear Jagadānanda, just hearCC Antya 8.12
paṇḍita-jagadānanda Jagadānanda PaṇḍitaCC Antya 19.4
paṇḍita jagadānanda Paṇḍita JagadānandaCC Adi 10.21
paṇḍita jagadānanda Jagadānanda PaṇḍitaCC Madhya 3.209-210
paṇḍita-jagadānanda Jagadānanda PaṇḍitaCC Antya 19.4
śuna jagadānanda my dear Jagadānanda, just hearCC Antya 8.12
17 results
jagadantarātman noun (masculine) Viṣṇu (Monier-Williams, Sir M. (1988))

Frequency rank 52607/72933
jagadaṇḍa noun (neuter) the mundane egg (Monier-Williams, Sir M. (1988))
universe (Monier-Williams, Sir M. (1988))

Frequency rank 28046/72933
jagadbīja noun (neuter) name of Brahmā name of Śiva (Monier-Williams, Sir M. (1988))
[rel.] name of Viṣṇu
Frequency rank 35081/72933
jagaddhartṛ noun (masculine) name of Viṣṇu
Frequency rank 35080/72933
jagaddhātrī noun (feminine) Durgā (Monier-Williams, Sir M. (1988))
Sarasvati (Monier-Williams, Sir M. (1988))

Frequency rank 17918/72933
jagaddhātṛ noun (masculine) name of Sūrya Viṣṇu (Monier-Williams, Sir M. (1988))

Frequency rank 12492/72933
jagaddīpa noun (masculine) the sun (Monier-Williams, Sir M. (1988))

Frequency rank 52611/72933
jagadekacakṣus noun (masculine) the sun (Monier-Williams, Sir M. (1988))

Frequency rank 52610/72933
jagadguru noun (masculine) Brahmā (Monier-Williams, Sir M. (1988))
name of Sūrya Rāma (as Viṣṇu's incarnation) (Monier-Williams, Sir M. (1988))
the father of the world (Monier-Williams, Sir M. (1988))
Viṣṇu (Monier-Williams, Sir M. (1988))
Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 4532/72933
jagadvandya noun (masculine) Kṛṣṇa (Monier-Williams, Sir M. (1988))
name of Brahmā
Frequency rank 35082/72933
jagadyoni noun (masculine) Brahmā (Monier-Williams, Sir M. (1988))
Prakṛti (Monier-Williams, Sir M. (1988))
the earth (Monier-Williams, Sir M. (1988))
Viṣṇu or Kṛṣṇa (Monier-Williams, Sir M. (1988))
Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 10356/72933
jagadādija noun (masculine) Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 52608/72933
jagadānanda noun (masculine) (Trika:) Name der höchsten der Ānandabhūmis
Frequency rank 24005/72933
jagadātman noun (masculine) name of Viṣṇu the Supreme spirit (Monier-Williams, Sir M. (1988))
wind (Monier-Williams, Sir M. (1988))

Frequency rank 35079/72933
jagadāyus noun (neuter) wind (Monier-Williams, Sir M. (1988))

Frequency rank 52609/72933
jagadīśa noun (masculine) Brahmā (Monier-Williams, Sir M. (1988))
name of a man (Monier-Williams, Sir M. (1988))
name of a scholiast (author of Anumānadīdhititippanī) (Monier-Williams, Sir M. (1988))
Viṣṇu (Monier-Williams, Sir M. (1988))
Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 12041/72933
jagadīśitṛ noun (masculine) name of Viṣṇu [rel.] name of Śiva (Monier-Williams, Sir M. (1988))

Frequency rank 28047/72933
Wordnet Search
"jagad" has 20 results.

jagad

īśvaraḥ, parameśvaraḥ, pareśvaraḥ, paramātmā, devaḥ, amaraḥ, vibudhaḥ, animiṣaḥ, ajaraḥ, cirāyuḥ, sucirāyuḥ, bhagavān, sarvasraṣṭā, dhātā, vidhātā, jagatkartā, viśvasṛk, bhūtādiḥ, parabrahma, brahma, jagadātmā, ham, skambhaḥ, sūkṣmaḥ, sarveśaḥ, sarvasākṣī, sarvavid, śvaḥśreyasam, śabdātītaḥ   

dharmagranthaiḥ akhilasṛṣṭeḥ nirmātṛrūpeṇa svāmirūpeṇa vā svīkṛtā mahāsattā।

īśvaraḥ sarvavyāpī asti।

jagad

janahitaiṣin, janahitecchu, janahitepsu, janopakāraśīla, janopakārī, lokopakārī, paropakāraśīla, sarvopakārī, viśvopakārī, sarvahitaiṣī, jagadupakārī, viśvamitra, jaganmitra, jagadvatsala, jagatsuhṛd   

yaḥ janānāṃ hitam upakāraṃ vā karoti।

śāsanaṃ janahitaiṣīṇi kāryāṇi aṅgīkurvati।

jagad

viśvaguruḥ, jagadguruḥ   

naikeṣu rāṣṭreṣu atyantaḥ pūjyaḥ mānyaḥ ca guruḥ।

bhāratabhūmiḥ viśvagurūṇāṃ janmasthalam asti।

jagad

śivaḥ, śambhuḥ, īśaḥ, paśupatiḥ, pinākapāṇiḥ, śūlī, maheśvaraḥ, īśvaraḥ, sarvaḥ, īśānaḥ, śaṅkaraḥ, candraśekharaḥ, phaṇadharadharaḥ, kailāsaniketanaḥ, himādritanayāpatiḥ, bhūteśaḥ, khaṇḍaparaśuḥ, girīśaḥ, giriśaḥ, mṛḍaḥ, mṛtyañjayaḥ, kṛttivāsāḥ, pinākī, prathamādhipaḥ, ugraḥ, kapardī, śrīkaṇṭhaḥ, śitikaṇṭhaḥ, kapālabhṛt, vāmadevaḥ, mahādevaḥ, virūpākṣaḥ, trilocanaḥ, kṛśānuretāḥ, sarvajñaḥ, dhūrjaṭiḥ, nīlalohitaḥ, haraḥ, smaraharaḥ, bhargaḥ, tryambakaḥ, tripurāntakaḥ, gaṅgādharaḥ, andhakaripuḥ, kratudhvaṃsī, vṛṣadhvajaḥ, vyomakeśaḥ, bhavaḥ, bhaumaḥ, sthāṇuḥ, rudraḥ, umāpatiḥ, vṛṣaparvā, rerihāṇaḥ, bhagālī, pāśucandanaḥ, digambaraḥ, aṭṭahāsaḥ, kālañjaraḥ, purahiṭ, vṛṣākapiḥ, mahākālaḥ, varākaḥ, nandivardhanaḥ, hīraḥ, vīraḥ, kharuḥ, bhūriḥ, kaṭaprūḥ, bhairavaḥ, dhruvaḥ, śivipiṣṭaḥ, guḍākeśaḥ, devadevaḥ, mahānaṭaḥ, tīvraḥ, khaṇḍaparśuḥ, pañcānanaḥ, kaṇṭhekālaḥ, bharuḥ, bhīruḥ, bhīṣaṇaḥ, kaṅkālamālī, jaṭādharaḥ, vyomadevaḥ, siddhadevaḥ, dharaṇīśvaraḥ, viśveśaḥ, jayantaḥ, hararūpaḥ, sandhyānāṭī, suprasādaḥ, candrāpīḍaḥ, śūladharaḥ, vṛṣāṅgaḥ, vṛṣabhadhvajaḥ, bhūtanāthaḥ, śipiviṣṭaḥ, vareśvaraḥ, viśveśvaraḥ, viśvanāthaḥ, kāśīnāthaḥ, kuleśvaraḥ, asthimālī, viśālākṣaḥ, hiṇḍī, priyatamaḥ, viṣamākṣaḥ, bhadraḥ, ūrddharetā, yamāntakaḥ, nandīśvaraḥ, aṣṭamūrtiḥ, arghīśaḥ, khecaraḥ, bhṛṅgīśaḥ, ardhanārīśaḥ, rasanāyakaḥ, uḥ, hariḥ, abhīruḥ, amṛtaḥ, aśaniḥ, ānandabhairavaḥ, kaliḥ, pṛṣadaśvaḥ, kālaḥ, kālañjaraḥ, kuśalaḥ, kolaḥ, kauśikaḥ, kṣāntaḥ, gaṇeśaḥ, gopālaḥ, ghoṣaḥ, caṇḍaḥ, jagadīśaḥ, jaṭādharaḥ, jaṭilaḥ, jayantaḥ, raktaḥ, vāraḥ, vilohitaḥ, sudarśanaḥ, vṛṣāṇakaḥ, śarvaḥ, satīrthaḥ, subrahmaṇyaḥ   

devatāviśeṣaḥ- hindūdharmānusāraṃ sṛṣṭeḥ vināśikā devatā।

śivasya arcanā liṅgarūpeṇa pracalitā asti।

jagad

viṣṇuḥ, nārāyaṇaḥ, kṛṣṇaḥ, vaikuṇṭhaḥ, viṣṭaraśravāḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, svabhūḥ, daityāriḥ, puṇḍarīkākṣaḥ, govindaḥ, garuḍadhvajaḥ, pītāmbaraḥ, acyutaḥ, śārṅgī, viṣvaksenaḥ, janārdanaḥ, upendraḥ, indrāvarajaḥ, cakrapāṇiḥ, caturbhujaḥ, padmanābhaḥ, madhuripuḥ, vāsudevaḥ, trivikramaḥ, daivakīnandanaḥ, śauriḥ, śrīpatiḥ, puruṣottamaḥ, vanamālī, balidhvaṃsī, kaṃsārātiḥ, adhokṣajaḥ, viśvambharaḥ, kaiṭabhajit, vidhuḥ, śrīvatsalāñachanaḥ, purāṇapuruṣaḥ, vṛṣṇiḥ, śatadhāmā, gadāgrajaḥ, ekaśṛṅgaḥ, jagannāthaḥ, viśvarūpaḥ, sanātanaḥ, mukundaḥ, rāhubhedī, vāmanaḥ, śivakīrtanaḥ, śrīnivāsaḥ, ajaḥ, vāsuḥ, śrīhariḥ, kaṃsāriḥ, nṛhariḥ, vibhuḥ, madhujit, madhusūdanaḥ, kāntaḥ, puruṣaḥ, śrīgarbhaḥ, śrīkaraḥ, śrīmān, śrīdharaḥ, śrīniketanaḥ, śrīkāntaḥ, śrīśaḥ, prabhuḥ, jagadīśaḥ, gadādharaḥ, ajitaḥ, jitāmitraḥ, ṛtadhāmā, śaśabinduḥ, punarvasuḥ, ādidevaḥ, śrīvarāhaḥ, sahasravadanaḥ, tripāt, ūrdhvadevaḥ, gṛdhnuḥ, hariḥ, yādavaḥ, cāṇūrasūdanaḥ, sadāyogī, dhruvaḥ, hemaśaṅkhaḥ, śatāvarttī, kālanemiripuḥ, somasindhuḥ, viriñciḥ, dharaṇīdharaḥ, bahumūrddhā, vardhamānaḥ, śatānandaḥ, vṛṣāntakaḥ, rantidevaḥ, vṛṣākapiḥ, jiṣṇuḥ, dāśārhaḥ, abdhiśayanaḥ, indrānujaḥ, jalaśayaḥ, yajñapuruṣaḥ, tārkṣadhvajaḥ, ṣaḍbinduḥ, padmeśaḥ, mārjaḥ, jinaḥ, kumodakaḥ, jahnuḥ, vasuḥ, śatāvartaḥ, muñjakeśī, babhruḥ, vedhāḥ, prasniśṛṅgaḥ, ātmabhūḥ, suvarṇabinduḥ, śrīvatsaḥ, gadābhṛt, śārṅgabhṛt, cakrabhṛt, śrīvatsabhṛt, śaṅkhabhṛt, jalaśāyī, muramardanaḥ, lakṣmīpatiḥ, murāriḥ, amṛtaḥ, ariṣṭanemaḥ, kapiḥ, keśaḥ, jagadīśaḥ, janārdanaḥ, jinaḥ, jiṣṇuḥ, vikramaḥ, śarvaḥ   

devatāviśeṣaḥ hindudharmānusāraṃ jagataḥ pālanakartā।

ekādaśastathā tvaṣṭā dvādaśo viṣṇurucyate jaghanyajastu sarveṣāmādityānāṃ guṇādhikaḥ।

jagad

pārvatī, ambā, umā, girijā, gaurī, bhagavatī, bhavānī, maṅgalā, mahāgaurī, mahādevī, rudrāṇī, śivā, śailajā, himālayajā, ambikā, acalakanyā, acalajā, śailasutā, himajā, śaileyī, aparṇā, śailakumārī, śailakanyā, jagadjananī, tribhuvanasundarī, sunandā, bhavabhāminī, bhavavāmā, jagadīśvarī, bhavyā, pañcamukhī, parvatajā, vṛṣākapāyī, śambhukāntā, nandā, jayā, nandinī, śaṅkarā, śatākṣī, nityā, mṛḍa़ाnī, hemasutā, adritanayā, haimavatī, āryā, ilā, vāruṇī   

śivasya patnī।

pārvatī gaṇeśasya mātā asti।

jagad

kṛṣṇaḥ, nārāyaṇaḥ, dāmodaraḥ, hṛṣīkeśaḥ, keśavaḥ, mādhavaḥ, acyutaḥ, govindaḥ, janārdanaḥ, giridharaḥ, daivakīnandanaḥ, mādhavaḥ, śauriḥ, ahijitaḥ, yogīśvaraḥ, vaṃśīdharaḥ, vāsudevaḥ, kaṃsārātiḥ, vanamālī, purāṇapuruṣaḥ, mukundaḥ, kaṃsāriḥ, vāsuḥ, muralīdharaḥ, jagadīśaḥ, gadādharaḥ, nandātmajaḥ, gopālaḥ, nandanandanaḥ, yādavaḥ, pūtanāriḥ, mathureśaḥ, dvārakeśaḥ, pāṇḍavāyanaḥ, devakīsūnuḥ, gopendraḥ, govardhanadharaḥ, yadunāthaḥ, cakrapāṇiḥ, caturbhujaḥ, trivikramaḥ, puṇḍarīkākṣaḥ, garuḍadhvajaḥ, pītāmbaraḥ, viśvambharaḥ, viśvarujaḥ, sanātanaḥ, vibhuḥ, kāntaḥ, puruṣaḥ, prabhuḥ, jitāmitraḥ, sahasravadanaḥ   

yaduvaṃśīya vasudevasya putraḥ yaḥ viṣṇoḥ avatāraḥ iti manyate।

sūradāsaḥ kṛṣṇasya paramo bhaktaḥ।

jagad

saṃsāraḥ, viśvam, jagat, jagad, lokaḥ   

viśvasthānāṃ sarveṣāṃ janānām ekavadbhāvaḥ।

nikhile saṃsāre mahātmā gāṃdhīmahodayāḥ ādaraṇīyāḥ santi।

jagad

mayūraḥ, kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ   

khagaviśeṣaḥ- saḥ śobhanaḥ khagaḥ yasya pucchaṃ dīrgham asti।

mayūraḥ bhāratasya rāṣṭriyaḥ khagaḥ asti।

jagad

saṃhārakaḥ, āmarītā, ucchettā, upakṣapayitā, upahantā, ghanaḥ, jagadantaka, daṃsayitā, niṣūdakaḥ, nihantā, saṃhartā   

yaḥ saṃhāraṃ karoti।

śivaḥ sṛṣṭeḥ saṃhārakaḥ iti manyate।

jagad

jagadalapuram   

chattīsagaḍharājyasya ekaṃ nagaram।

jagadalapuraṃ bastaramaṇḍalasya mahiṣṭhaṃ nagaram asti।

jagad

kalāpī, varhiṇaḥ, varhī, śikhī, śikhābalaḥ, śikhaṇḍī, śikhādhāraḥ, śikhādharaḥ, nīlakaṇṭhaḥ, śyāmakaṇṭhaḥ, śuklāpāṅgaḥ, sitāpāṅgaḥ, bhujaṅgabhuk, bhujaṅgabhojī, bhujaṅgahā, bhujagābhojī, bhujagadāraṇaḥ, pracalākī, candrakī, bhujagāntakaḥ, bhujagāśanaḥ, sarpāśanaḥ, kekī, nartakaḥ, nartanapriyaḥ, meghānandī, meghasuhṛd, meghanādānulāsī, varṣāmadaḥ, citramekhala, citrapicchakaḥ, kumāravāhī, rājasārasaḥ, kāntapakṣī, śukrabhuk, śāpaṭhikaḥ, dārvaṇḍaḥ, hariḥ   

puṃtvaviśiṣṭamayūraḥ।

kalāpī mayūrī ca tṛdilaṃ cañcvā gṛhṇītaḥ।

jagad

jagannāthaḥ, jagadīśaḥ, puruṣottamaḥ   

utkaladeśe pūrva-payodheḥ uttare tīre mahanadyaḥ ca dakṣiṇe sthitasya nīlācalena vibhūṣitasya puruṣottamapurī iti kṣetrasya devatā।

jagannātha viṣṇuḥ eva।

jagad

jagadīśaḥ   

ekaḥ vidvān ।

jagadīśasya anumāna-dīdhiti- ṭipaṇṇī khyātā

jagad

jagadīśaḥ   

ekaḥ lekhakaḥ ।

jagadīśasya hāsyārṇavaḥ khyātaḥ

jagad

jagadīśaḥ   

ekaḥ puruṣaḥ ।

jagadīśasya ullekhaḥ kṣitīśavaṃśāvalīcarite vartate

jagad

śrījagadrāmaḥ   

ekaḥ puruṣaḥ ।

śrījagadrāmasya ullekhaḥ kṣitīśa-vaṃśāvalī-carite asti

jagad

jagadīśatoṣiṇī   

ekaḥ ṭīkāgranthaḥ ।

jagadīśatoṣiṇyāḥ ullekhaḥ koṣe asti

jagad

jagadīśvaraḥ   

hāsyārṇavaḥ iti granthasya lekhakaḥ ।

jagadīśvarasya ullekhaḥ hāsyārṇave asti

jagad

jagadīśvaraḥ   

ekaḥ rājā ।

jagadīśvarasya ullekhaḥ manusmṛtau asti

Parse Time: 1.601s Search Word: jagad Input Encoding: IAST IAST: jagad