 |
indra | āyuṣmān sa vīryeṇāyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu AVP.7.14.9. Cf. AVP.2.75.2. |
 |
indra | jaitrāya jajñiṣe TB.2.4.7.5b. |
 |
indra | yat te māhinaṃ datram asti RV.3.36.9c; TS.1.7.13.3c; KS.6.10c. |
 |
indra | āśābhyas pari RV.2.41.12a; AVś.20.20.7a; 57.10a; TB.2.5.3.1a; N.6.1. |
 |
indra | jaitrā śravasyā ca yantave RV.8.15.3c; AVś.20.61.6c; 62.10c. |
 |
indra | yathā cid āvitha RV.8.68.10c. |
 |
indra | āsannaḥ KS.34.16. |
 |
indra | jyāyaḥ kanīyasaḥ RV.7.32.24b; SV.1.309b. |
 |
indra | yathā sutasomeṣu cākanaḥ RV.1.51.12c. |
 |
indra | āsāṃ netā bṛhaspatiḥ RV.10.103.8a; AVP.7.4.9a; SV.2.1206a; VS.17.40a; TS.4.6.4.3a. See indra eṣāṃ netā. |
 |
indra | jyeṣṭhaṃ na ā bhara RV.6.46.5a; AVś.20.80.1a; ArS.1.1a; Aś.7.4.3; Vait.33.6. P: indra jyeṣṭham śś.12.9.16; Vait.27.12. |
 |
indra | yathā hy asti te RV.8.24.9a. |
 |
indra | āsīt sīrapatiḥ śatakratuḥ AVś.6.30.1c; AVP.9.8.2c; KS.13.15c; TB.2.4.8.7c; Apś.6.30.20c; Mś.1.6.4.24c; SMB.2.1.16c; PG.3.1.6c; JG.1.24c. |
 |
indra | yad dasyuhābhavaḥ RV.8.76.11c; AVś.20.42.2c; SV.2.339c; JB.3.89. |
 |
indra | ic carataḥ sakhā AB.7.15.1d; śś.15.19d. |
 |
indra | yas te navīyasīm RV.8.95.5a. See yas ta indra na-. |
 |
indra | iti bravītana RV.8.92.2c; SV.2.64c. Cf. indur indra. |
 |
indra | yas tvā saparyati RV.8.95.4b; SV.1.346b; 2.233b; JB.3.56b. |
 |
indra | it somapā ekaḥ RV.8.2.4a; AB.4.31.6; 5.6.9; 18.10; KB.20.3a; ā.5.2.3.2; Aś.7.6.4; 12.9; śś.18.7.4. P: indra it somapāḥ śś.10.3.6. |
 |
indra | jyeṣṭhānām adhipate śś.4.10.1. Cf. indraujasāṃ. |
 |
indra | yātaṃ varuṇa vājasātau RV.4.41.11b. |
 |
indra | idaṃ havir ajuṣata TB.3.5.10.3. See indro havir. |
 |
indra | yātaṃ namobhir agne arvāk RV.6.60.3b; MS.4.13.7b: 208.1; KS.4.15b; TB.3.6.8.1b. |
 |
indra | id dharyoḥ sacā RV.1.7.2a; AVś.20.38.5a; 47.5a; 70.8a; SV.2.147a; ArS.2.3a; MS.2.13.6a: 155.3; KS.39.12a; TB.1.5.8.2a. |
 |
indra | yā te amanmahi RV.8.90.3d. |
 |
indra | id dhi śruto vaśī RV.8.67.8c. |
 |
indra | yās tvaṃ vṛtratūrye cakartha RV.10.104.9c. |
 |
indra | id bhadrā pramatiḥ sutāvatām RV.10.100.11b. |
 |
indra | yāhi haribhir mandasānaḥ RV.4.29.1b. |
 |
indra | id rāyaḥ kṣayati prayantā RV.1.51.14d. Fragment: indraḥ N.6.31. |
 |
indra | yuktāso harayo vahantu RV.6.37.1b. |
 |
indra | indriyair maruto marudbhiḥ RV.1.107.2c. |
 |
indra | rakṣāṃsi nāśaya AVś.8.6.13d. |
 |
indra | in no mahānām (SV. -honām) RV.8.92.3a; SV.2.65a. |
 |
indra | jyaiṣṭhyāya sukrato RV.1.5.6c; AVś.20.69.4c; TS.3.4.11.4c; MS.4.12.6c: 197.5; KS.23.12c. |
 |
indra | rāyā parīṇasā RV.4.31.12b; 8.97.6d. |
 |
indra | iva jyeṣṭho bhavatu prajāvān (AVP. prajānām) AVP.4.3.4b; KS.37.9b; TB.2.7.15.3b. |
 |
indra | rāye rabhasvataḥ RV.1.9.6b; AVś.20.71.12b. |
 |
indra | iva dasyuhā bhava MS.4.12.3c: 185.12. See indra iva vṛtrahā. |
 |
indra | rāyo viśvavārasya bhūreḥ RV.3.36.10b; PG.1.18.5b. |
 |
indra | iva dasyūṃr amṛṇāḥ sūrya iva dasyūṃr amṛṇā vajrin suvajrin; or, indra iva dasyūṃr amṛṇaḥ sūrya iva dasyūṃr amṛṇo vajrin suvajrin Lś.7.10.12. Cf. next but two. |
 |
indra | rārandhi mithatīr adevīḥ RV.6.25.9b. |
 |
indra | iva dasyūn adharān kṛṇuṣva AVP.12.5.8a. |
 |
indra | iva dasyūn ava dhūnuṣva pṛtanyataḥ AVś.19.46.2c; AVP.4.23.2c. |
 |
indra | iva dasyūn pramṛṇaḥ Svidh.3.6.9. Cf. prec. but two. |
 |
indra | iva virujan (AVP. -jaṃ) valam AVś.19.28.3d; AVP.12.21.3d. |
 |
indra | iva vṛtrahā tiṣṭha TB.2.4.2.9c; Apś.16.2.10c. See indra iva dasyuhā. |
 |
indra | ivāriṣṭo akṣataḥ (AVś.AVP. akṣitaḥ) RV.10.166.2b; AVś.4.5.7e; AVP.4.6.7e; 12.6.1b. |
 |
indra | ivendriyam ava rudhmo asmin AVP.1.83.3c. Cf. next. |
 |
indra | ivendriyāṇy adhi dhārayāmo asmin AVś.1.35.3c. Cf. prec. |
 |
indra | iveha dhruvas tiṣṭha RV.10.173.2c; KS.35.7c; TB.2.4.2.9c; Apś.14.27.7c. P: indra iva N.1.4. See indrehaiva. |
 |
indra | taṃ na ā bhara śūśuvāṃsam RV.6.19.7b. |
 |
indra | iṣe dadātu naḥ RV.8.93.34a; SV.1.199a; AB.5.21.12; KB.26.17; Aś.8.11.3. P: indra iṣe śś.10.11.8. |
 |
indra | īśāna ojasā RV.8.40.5e. |
 |
indra | tāni ta (MS. tā) ā vṛṇe RV.3.37.9c; AVś.20.20.2c; 57.5c; TS.1.6.12.1c; MS.4.12.2c: 182.4; KS.8.16c. |
 |
indra | vajreṇa bāhumān AVś.13.1.30b. |
 |
indra | ukthāmadāny asmin yajñe (AVP. -madāni yajñe asmin) pravidvān yunaktu suyujaḥ svāhā AVś.5.26.3; AVP.9.2.2. |
 |
indra | tā rathinīr iṣaḥ RV.1.9.8c; AVś.20.71.14c. |
 |
indra | ukthāmadaiḥ MS.1.9.2: 132.1; 1.9.8: 139.7; KS.9.10; TA.3.8.1. |
 |
indra | tubhyam id adrivaḥ RV.1.80.7a; SV.1.412a. |
 |
indra | vatsaṃ na mātaraḥ RV.6.45.25c; 8.95.1d. See gāvo vatsaṃ, and vatsaṃ gāvo. |
 |
indra | ukthā sam agmata RV.1.80.16d; N.12.34d. |
 |
indra | tubhyam in maghavann abhūma RV.6.44.10a; KB.24.6. P: indra tubhyam in maghavan śś.11.12.5. |
 |
indra | ukthena śavasā parur dadhe RV.10.100.5a. |
 |
indra | trātota bhavā varūtā RV.6.25.7b; KS.17.18b. |
 |
indra | ukthebhir mandiṣṭhaḥ (śś. bhand-) SV.1.226a; śś.7.10.13a. |
 |
indra | trāsva pare ca naḥ RV.8.61.17b; SV.2.808b. |
 |
indra | ud āvat patim aghnyānām RV.10.102.7c. |
 |
indra | tridhātu śaraṇam RV.6.46.9a; AVś.20.83.1a; SV.1.266a; KS.9.19a; AB.5.1.21; 20.21; JB.2.391; KB.22.4; Aś.7.3.19; śś.6.13.3; Vait.27.22; 33.11; Svidh.2.2.2. P: indra tridhātu śś.10.4.10. |
 |
indra | ṛbhukṣā marutaḥ pari khyan (MS. kśan) RV.1.162.1b; VS.25.24b; TS.4.6.8.1b; MS.3.16.1b: 181.7; KSA.6.4b; N.9.3b. |
 |
indra | tvaṃ rathiraḥ pāhi no riṣaḥ RV.3.31.20c. |
 |
indra | ṛbhukṣā maruto juṣanta RV.5.41.2b. |
 |
indra | tvad araṇā iva RV.8.1.13b; AVś.20.116.1b; PB.9.10.1b. |
 |
indra | ṛbhubhir brahmaṇā saṃvidānaḥ śś.3.18.15c. See indrartubhir. |
 |
indra | tvad ā kaś cana hi praketaḥ RV.3.30.1d; VS.34.18d. |
 |
indra | ṛbhubhir vājavadbhiḥ samukṣitam RV.3.60.5a; AB.6.12.6; GB.2.2.22; Aś.5.5.19; 9.5.5. P: indra ṛbhubhir vājavadbhiḥ Aś.7.7.7; śś.8.2.5; 14.3.12. |
 |
indra | tvad yantu (Aś.śś. yanti) rātayaḥ SV.1.453b,1120b; Aś.6.2.6d; śś.9.6.6b. |
 |
indra | ṛbhubhir vājibhir vājayann iha RV.3.60.7a. |
 |
indra | tvam avited asi RV.8.13.26a. |
 |
indra | ṛbhumān vājavān matsveha naḥ RV.3.60.6a. |
 |
indra | tvam asutānām RV.8.64.3b; AVś.20.93.3b; SV.2.706b. |
 |
indra | vayaṃ śunāsīra me 'smin pakṣe havāmahe Aś.2.20.4ab. See indraś ca naḥ. |
 |
indra | tvaṃ marudbhiḥ saṃ vadasva RV.1.170.5c. |
 |
indra | vājaṃ jaya VS.9.11; MS.1.11.3: 163.9; KS.14.1; śB.5.1.5.9. See indro vājam ajayit. |
 |
indra | ekaṃ sūrya ekaṃ jajāna RV.4.58.4c; AVP.8.13.4c; VS.17.92c; KS.40.7c; KB.25.1; TA.10.10.3c; Apś.17.18.1c; MahānU.10.2c. |
 |
indra | tvayā yujā vayam RV.1.8.4b; AVś.20.70.20b. |
 |
indra | vājasya gomataḥ RV.4.32.7b. |
 |
indra | ekādaśākṣarām KS.14.4. See indrā etc. |
 |
indra | tvādātam id yaśaḥ RV.1.10.7b; 3.40.6c; AVś.20.6.6c; SV.1.195c. |
 |
indra | vājānāṃ pate RV.6.45.10b. |
 |
indra | ekādaśākṣareṇa (KS. -kṣarayā) triṣṭubham udajayat (VS. -yat tām ujjeṣam) VS.9.33; TS.1.7.11.2; KS.14.4 (bis). See indrā ekādaśākṣarayā. |
 |
indra | tvā yajñaḥ kṣamamāṇam ānaṭ RV.10.104.6c. |
 |
indra | vājāya ghṛṣvaye RV.4.32.9c. |
 |
indra | ekādaśe VS.39.6. |
 |
indra | tvāyantaḥ sakhāyaḥ RV.8.2.16b; AVś.20.18.1b; SV.1.157b; 2.69b. |
 |
indra | vājeṣu no 'va (KS. vaha; TB. ava) RV.1.7.4a; AVś.20.70.10a; SV.2.148a; ArS.2.4a; MS.2.13.6a: 155.5; KS.39.12a; TB.1.5.8.2a. P: indra vājeṣu śś.9.10.2. |
 |
indra | eṇam adīdharat see indra etam etc. |
 |
indra | tvāyam arka īṭṭe vasūnām RV.7.24.5c; ā.1.5.2.15. |
 |
indra | eṇaṃ parāśarīt see indra enaṃ etc. |
 |
indra | tvāyā pariṣikto madāya RV.2.18.6d. |
 |
indra | eṇaṃ (KS. enaṃ) prathamo adhy atiṣṭhat RV.1.163.2b; VS.29.13b; TS.4.6.7.1b; KS.40.6b. |
 |
indra | tvā vartayāmasi RV.3.37.1c; AVś.20.19.1c; VS.18.68c; TB.2.5.6.1c. |
 |
indra | enāṃ haryaśvaḥ AVP.11.14.2a. |
 |
indra | tvā vṛṣabhaṃ vayam RV.3.40.1a; AVś.20.1.1a; 6.1a; AB.6.10.1; KB.28.3; GB.2.2.20; Aś.5.5.18; Vait.19.6. P: indra tvā vṛṣabham Aś.5.10.28; śś.7.4.7; 12.3; 9.9.2. |
 |
indra | eṇā ni yachatu RV.10.19.2c. |
 |
indra | tvā sūracakṣasaḥ RV.1.16.1c. |
 |
indra | etam (TB.Apś. eṇam) adīdharat AVś.6.87.3a; TB.2.4.2.9a; Apś.14.27.7a. See imam indro. |
 |
indra | tvāsmin sadhamāde RV.8.2.3c; SV.2.86c. |
 |
indra | etāṃ sasṛje viddho agre AVś.2.29.7a; AVP.1.13.4c. |
 |
indra | tve stomavāhasaḥ RV.4.32.12b. |
 |
indra | etu purogavaḥ AVś.12.1.40d. |
 |
indra | enaṃ (TB.Apś. eṇaṃ) parāśarīt AVś.6.75.1d; TB.3.3.11.3d; Apś.3.14.2d. Cf. indro vo 'dya. |
 |
indra | tvotāsa ā vayam RV.1.8.3a; AVś.20.70.19a. |
 |
indra | enaṃ prathamo see indra eṇaṃ etc. |
 |
indra | eṣa manuṣyeṣu AVP.3.25.13a. |
 |
indra | dartā purām asi RV.8.98.6b; AVś.20.64.3b. See indra dhartā. |
 |
indra | eṣa manuṣyeṣv antaḥ AVP.3.25.5a. See indro jāto manu-. |
 |
indra | darṣi janānām RV.8.24.4b. |
 |
indra | eṣāṃ dṛṃhitā māhināvān RV.3.39.4c. |
 |
indra | dṛḍham arujaḥ parvatasya RV.6.30.5b; MS.4.14.14b: 238.1. |
 |
indra | eṣāṃ netā bṛhaspatiḥ AVś.19.13.9a; MS.2.10.4a: 136.6; KS.18.5a. P: indra eṣāṃ netā MS.4.14.13: 237.1. See indra āsāṃ. |
 |
indra | dṛḍhā cid ārujam RV.8.45.13b. |
 |
indra | eṣāṃ bahūn prati bhanaktu AVś.11.10.16c. |
 |
indra | dṛhya maghavan tvāvad id bhuje RV.10.100.1a. P: indra dṛhya śś.11.9.9. Cf. BṛhD.8.10. |
 |
indra | okyaṃ didhiṣanta dhītayaḥ RV.1.132.5f. |
 |
indra | dṛhya yāmakośā abhūvan RV.3.30.15a. |
 |
indra | ojmānam ā dadhau AVś.19.34.9b; AVP.11.3.9b. |
 |
indra | dṛhyasva pūr asi RV.8.80.7a. |
 |
indra | (MS. indrā) oṣadhīr asanod ahāni RV.3.34.10a; AVś.20.11.10a; MS.4.14.5a: 222.9. |
 |
indra | deva haribhir yāhi tūyam RV.3.43.3b. |
 |
indra | devebhir anu te nṛṣahye RV.6.25.8d; TS.1.6.12.2d; 7.13.1d; MS.4.12.2d: 182.6; KS.9.19d; TB.2.8.5.7d. |
 |
indra | devebhiḥ sakhibhiḥ sutaṃ naḥ RV.3.47.3b. |
 |
indra | devo na martyaḥ RV.8.14.4b; AVś.20.27.4b. |
 |
indra | devo na martyo jyāyān RV.6.30.4b; MS.4.14.18b: 248.15; KS.38.7b; TB.2.6.9.1b. |
 |
indra | dehy adhirathaṃ sahasram RV.10.98.4b. |
 |
indra | dyām ārurukṣataḥ RV.8.14.14b; AVś.20.29.4b. |
 |
indra | dyukṣaṃ vṛtrahaṇaṃ gṛṇīṣe SV.1.327d. |
 |
indra | dyukṣaṃ tad ā bhara RV.5.39.2b; SV.2.523b; JB.3.203b. |
 |
indra | dyumnaṃ svarvad (TB. suvar-) dhehy asme RV.6.19.9d; 35.2d; MS.4.11.4d: 170.12; KS.9.19d; TB.2.5.8.1d; 8.5.8d. |
 |
indra | dyumnāya na iṣe ā.4.2c; Mahānāmnyaḥ 2c. |
 |
indra | dyumnitamo madaḥ RV.8.92.16b; SV.1.116b. |
 |
indra | dhartā purām asi SV.2.599b; JB.3.233b. See indra dartā. |
 |
indra | viprā api ṣmasi RV.8.66.13b. |
 |
indra | dhenābhir iha mādayasva RV.10.104.3c; AVś.20.25.7c; 33.2c. |
 |
indra | viśvā abhi śriyaḥ RV.3.44.2d. |
 |
indra | dhenuṃ sudughām anyām iṣam SV.1.295c. See indraṃ etc. |
 |
indra | viśvāni dhūnuṣe RV.10.134.4b. |
 |
indra | nakir dadṛśa indriyaṃ te RV.6.27.3d. |
 |
indra | viśvābhir ūtibhiḥ RV.8.37.1c,2b--6b; 61.5b; 10.134.3d; AVś.20.118.1b; SV.1.253b; 2.929b; JB.3.217b. Cf. indro etc. |
 |
indra | nakiṣ ṭvā praty asty eṣām RV.6.25.5c. |
 |
indra | viśvābhir ūtibhir vavakṣitha RV.8.12.5c. |
 |
indra | nāyam avā yudhi RV.6.46.11b. |
 |
indra | viśvāsu te hitam RV.8.95.2d. |
 |
indra | vṛtraṃ manuṣe gātuyann apaḥ RV.1.52.8b. |
 |
indra | nāsatyā rayim RV.4.37.8b. |
 |
indra | vṛtrāya hantave RV.3.37.6c; AVś.20.19.6c. |
 |
indra | ni pāhi viśvataḥ RV.8.61.16b. |
 |
indra | vevijyate bhiyā RV.1.80.14d. |
 |
indra | nṛmṇaṃ hi te śavaḥ RV.1.80.3c; SV.1.413c. |
 |
indra | śatruṃ (AVP. śatrūṃ) randhaya sarvam asmai AVś.4.22.2d; AVP.3.21.3d. |
 |
indra | nedīya ed ihi RV.8.53 (Vāl.5).5a; SV.1.282a; AB.3.15.2; 4.29.8; 31.7; 5.1.14; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; KB.15.2; ā.1.2.1.3; Aś.5.14.5; śś.7.19.10. Designated as indranihava śś.7.19.10; 26.1; 12.6.12; 18.10.12. |
 |
indra | śatrūṃ randhaya etc. see indra śatruṃ randhaya etc. |
 |
indra | śatrūn puro asmākaṃ (text -ka) yudhya TB.2.4.7.4d. |
 |
indra | śaviṣṭha satpate RV.8.13.12a; 68.1d. See indraṃ śaviṣṭha. |
 |
indra | śaviṣṭhā bhara RV.8.46.19b. |
 |
indra | śākvara gāyatrīṃ (also jagatīṃ, triṣṭubhaṃ, paṅktiṃ, -ānuṣṭubhaṃ) pra padye tāṃ te yunajmi TB.3.7.7.3; Apś.10.9.1. |
 |
indra | śikṣann apa vrajam RV.1.132.4c. |
 |
indra | śuddho na ā gahi RV.8.95.8a; SV.2.753a. |
 |
indra | śuddho hi no rayim RV.8.95.9a; SV.2.754a. |
 |
indra | śuṣmaṃ tanuvām erayasva TB.2.4.7.3a. |
 |
indra | syāma sugopāḥ RV.5.38.5c. |
 |
indra | śyenābhṛtaṃ sutam RV.8.95.3b. |
 |
indra | śrutasya mahato mahāni RV.3.46.1d. See indraḥ etc. |
 |
indra | śrudhi su me havam RV.8.82.6a. |
 |
indra | piba tubhyaṃ suto madāya RV.6.40.1a; AB.5.6.12; KB.24.2; Aś.6.4.10; śś.11.10.7. Ps: indra piba tubhyam Aś.7.12.9; indra piba VHDh.8.56. |
 |
indra | śreṣṭhāni draviṇāni dhehi RV.2.21.6a; AG.1.15.3; śG.3.1.16; PG.1.18.6a; KBU.2.11. Ps: indra śreṣṭhāni śG.1.4.2; VHDh.8.68; indra śreṣṭhāRvidh.1.29.1. Cf. BṛhD.4.74 (B). |
 |
indra | piba pratikāmaṃ sutasya RV.10.112.1a; GB.2.3.14a. |
 |
indra | piba vṛṣadhūtasya vṛṣṇaḥ RV.3.36.2d; 43.7a; TB.2.4.3.12d. |
 |
indra | piba sutānām RV.8.32.19c. Cf. imam indra sutam. |
 |
indra | piba svadhayā cit sutasya RV.3.35.10a. |
 |
indra | ṣoḍaśinn ojasviṃs (read ojasvī) tvaṃ (Vait. ṣoḍaśinn ojaḥ saṃsthaṃ, read ṣoḍaśinn ojasvāṃs tvaṃ) deveṣv asi Aś.6.3.22; Vait.25.14. See the items under indrauj-. |
 |
indra | sa te adhaspadam AVś.5.8.5c. Cf. indrasya te adhaspadam. |
 |
indra | saṃpāraṇaṃ vasu RV.3.45.4d. |
 |
indra | pūṣan bṛhaspate pra ca vada pra ca yaja śś.1.6.2. See agne pūṣan. |
 |
indra | sayugbhir didyun na matsvā madāya mahe raṇāya Aś.6.3.1cd. See indra svayugbhir. |
 |
indra | pra citrayā dhiyā RV.8.66.8d; AVś.20.97.2d; SV.2.1042d. |
 |
indra | sahasram ā bhara RV.8.78.1b. |
 |
indra | svadhām anu hi no babhūtha RV.1.165.5d; KS.9.18d. See indraḥ etc. |
 |
indra | pra ṇaḥ puraeteva paśya RV.6.47.7a. |
 |
indra | sākṣvābhimātiṣu RV.3.37.7c; AVś.20.19.7c. |
 |
indra | svadhāvo matsveha RV.3.41.8c; AVś.20.23.8c. |
 |
indra | sādhāraṇas tvam RV.4.32.13b; 8.65.7b. |
 |
indra | pra ṇo dhitāvānam RV.3.40.3a; AVś.20.6.3a. |
 |
indra | suteṣu someṣu SV.1.381a; 2.96a; JB.1.227,228; PB.9.2.21. See indraḥ etc. |
 |
indra | svabdīva vaṃsagaḥ RV.8.33.2d; AVś.20.52.2d; 57.15d; SV.2.315d. |
 |
indra | pra ṇo ratham ava RV.8.80.4a. |
 |
indra | sumnasya gomataḥ RV.8.49 (Vāl.1).9b. |
 |
indra | svayugbhir matsveha (AVP. matsva madāya) mahe raṇāya AVś.2.5.4d; AVP.2.7.5cde. See indra sayugbhir. |
 |
indra | pra tubhyaṃ vṛṣabhiḥ sutānām RV.6.44.20c. |
 |
indra | suvāne amandathāḥ RV.8.52 (Vāl.4).2b. |
 |
indra | svādiṣṭhayā girā śacīvaḥ RV.3.53.2d. |
 |
indra | prarājasi kṣitīḥ RV.8.6.26b. |
 |
indra | sūrayo dadhire puro naḥ RV.6.25.7d; KS.17.18d. |
 |
indra | svāhā rarimā te madāya RV.3.35.1d; TB.2.7.13.1d. |
 |
indra | sūrīn kṛṇuhi smā no ardham RV.6.44.18d. |
 |
indra | senāṃ mohayāmitrāṇām AVś.3.1.5a. See senāmohanaṃ. |
 |
indra | prātar juṣasva naḥ RV.3.52.1c; SV.1.210c; VS.20.29c. |
 |
indra | somaṃ śatakrato RV.3.37.8c; AVś.20.20.1c; 57.4c. |
 |
indra | prāvaḥ sutāvataḥ RV.10.171.1b. |
 |
indra | somaṃ somapate pibemam RV.3.32.1a; AB.4.31.10; KB.22.2. Ps: indra somaṃ somapate śś.10.3.8; 14.33.22; VHDh.6.422; indra somam Aś.7.6.4; 9.7.27. |
 |
indra | prāvaḥ svarṇaram RV.8.3.12d. |
 |
indra | somam imaṃ piba RV.10.24.1a; śś.12.5.9. P: indra somam Aś.9.8.13,18. Cf. next but one. |
 |
indra | prāśūr bhavā sacā RV.1.40.1d; VS.34.56d; MS.4.9.1d: 120.8; 4.12.1d: 178.12; KS.10.13d; TA.4.2.2d; KA.1.4d. In fragments (with variation): indra prāśom, bhavā sacā Mś.5.1.9.23d. |
 |
indra | somaṃ piba ṛtunā RV.1.15.1a; śś.7.8.5. Cf. BṛhD.3.34. |
 |
indra | priyā kṛṇuhi hūyamānaḥ RV.5.43.5d. |
 |
indra | somaṃ pibā imam RV.8.17.1b; AVś.20.3.1b; 38.1b; 47.7b; SV.1.191b; 2.16b; MS.2.13.9b: 158.8. Cf. prec. but one. |
 |
indra | priyā surathā śūra dhāyū RV.7.36.4b. |
 |
indra | somasya pītaye RV.8.65.3c. Cf. indraṃ etc. |
 |
indra | prehi puras tvam RV.8.17.9a; AVś.20.5.3a. |
 |
indra | somasya varam ā sutasya RV.10.116.2b. |
 |
indra | bravāma yāni no jujoṣaḥ RV.5.30.3b. |
 |
indra | somasya vṛṣabhasya tṛpṇuhi RV.2.16.6d. |
 |
indra | bravīmi te vacaḥ RV.1.84.19d; SV.1.247d; 2.1073d; VS.6.37d; PB.8.1.5d; śB.3.9.4.24d; N.14.28d. Fragment: indraḥ JB.1.186. |
 |
indra | somā asṛkṣata RV.9.16.5b. |
 |
indra | brahma kriyamāṇā juṣasva RV.5.29.15a. |
 |
indra | somāsaḥ prathamā uteme RV.3.36.3b. |
 |
indra | brahmāṇi gotamāso akran RV.1.61.16b; AVś.20.35.16b; AB.6.18.5. |
 |
indra | somāḥ sutā ime RV.3.40.4a; 42.5a; AVś.20.6.4a; 24.5a. |
 |
indra | brahmāṇi janayanta viprāḥ RV.7.22.9b. |
 |
indra | brahmāṇi taviṣīm avardhan RV.5.31.10d. |
 |
indra | brahmāṇi vardhanā RV.8.62.4b. |
 |
indra | brahmāṇi vṛtrahan RV.8.66.11b. |
 |
indra | bhrātar ubhayatrā te artham RV.3.53.5b. |
 |
indra | marutva iha pāhi somam RV.3.51.7a; VS.7.35a; TS.1.4.18.1a; MS.1.3.19a: 37.5; KS.4.8a; AB.5.12.10; KB.22.7; śB.4.3.3.13a; Aś.5.14.2; śś.14.3.6; Mś.2.4.4.11. Ps: indra marutva iha Aś.9.5.5; indra marutvaḥ Aś.8.1.14; śś.7.19.2; 10.5.8; Kś.10.1.14; Apś.13.2.4. |
 |
indra | stotṝṇām avitā vi vo made RV.10.24.3c. |
 |
indra | stomam imaṃ mama RV.1.10.9c. |
 |
indra | stomena pañcadaśena madhyam (KS. pañcadaśenaujaḥ) TS.4.4.12.2c; KS.22.14c; Aś.4.12.2c. See next but one, and indraḥ etc. |
 |
indra | stomebhir āyavaḥ RV.8.3.7b; AVś.20.99.1b; SV.2.923b. |
 |
indra | stomaiḥ pañcadaśena varcaḥ AVP.15.1.4c. See under prec. but one. |
 |
indra | mahā manasā somapeyam RV.6.40.4b. |
 |
indra | mā te gṛhāmahi RV.8.21.16b. |
 |
indra | mā tvā yajamānāso anye RV.10.160.1c; AVś.20.96.1c. |
 |
indra | mādayase sacā RV.8.4.2b; AVś.20.120.2b; SV.2.582b. |
 |
indra | kaṇveṣu rātayaḥ RV.8.49 (Vāl.1).5d. |
 |
indra | karāsi prasave rathaṃ puraḥ AVP.3.36.6d. See indraḥ kṛṇotu etc. |
 |
indra | mā no rīriṣo (KS. rīradho) mā parā dāḥ RV.10.128.8d; AVś.5.3.8d; AVP.5.4.7d; TS.4.7.14.3d; KS.40.10d. |
 |
indra | karmasu no 'vata VS.20.74d; KS.38.9d. See under indraḥ karmasu. |
 |
indra | mā no vasor nir bhāk RV.8.81.6c. |
 |
indra | kāriṇaṃ vṛdhantaḥ RV.8.2.29c. |
 |
indra | havante sakhyaṃ juṣāṇāḥ RV.3.43.2d. |
 |
indra | kṛṇvantu vāghataḥ RV.3.37.2c; AVś.20.19.2c. |
 |
indra | kratuṃ na ā bhara RV.7.32.26a; AVś.18.3.67a; 20.79.1a; SV.1.259a; 2.806a; TS.7.5.7.4a; KS.33.7a; AB.4.10.2a; JB.2.391a,392 (bis); PB.4.7.2,8; Aś.6.5.18; 7.4.3; Vait.27.12; 33.6,10; 39.14; 40.13. P: indra kratum śś.9.20.24; 12.9.16; Kauś.86.17. |
 |
indra | kratur hi te bṛhan RV.3.52.4c. |
 |
indra | sthātar harīṇām RV.8.24.17a; AVś.20.64.5a; SV.2.1035a. |
 |
indra | kratuvidaṃ sutam RV.3.40.2a; AVś.20.6.2a; 7.4a; Aś.5.10.28. P: indra kratuvidam GB.2.3.14; śś.7.12.4. |
 |
indra | mā stena īśata AVś.20.127.13d; śś.12.15.1.4d. |
 |
indra | spaḍ uta vṛtrahā RV.8.61.15a. |
 |
indra | kratuṣ ṭam ā bhara RV.5.35.1b; KB.24.6. |
 |
indra | kratvā maruto yad vaśāma RV.1.165.7d; KS.9.18d. See indraḥ kṛtvā. |
 |
indra | kratvā yathā vaśaḥ RV.8.61.4b. |
 |
indra | kṣatram abhi vāmam ojaḥ RV.10.180.3a; AVś.7.84.2a; AVP.1.77.1a; TS.1.6.12.4a; KS.8.16a. P: indra kṣatram TS.2.5.12.5; śś.3.1.3; 6.10.7; Kauś.17.31; 140.17. |
 |
indra | kṣatrāsamātiṣu RV.10.60.5a. Cf. BṛhD.7.96. |
 |
indra | kṣitīnām asi mānuṣīṇām RV.3.34.2c; AVś.20.11.2c. |
 |
indra | kṣudhyadbhyo vaya āsutiṃ dāḥ RV.1.104.7d. |
 |
indra | khalvāṃ sam ardhaya AVP.8.18.1d. |
 |
indra | gīrbhir na ā viśa AVś.7.110.3c. P: indra gīrbhiḥ Vait.3.17. |
 |
indra | gṛṇīṣa u stuṣe RV.8.65.5a. |
 |
indra | gotrasya dāvane RV.8.63.5d. |
 |
indra | gomad dhiraṇyavat RV.8.49 (Vāl.1).10d. |
 |
indra | gomann ihāyāhi VS.26.4a. |
 |
indra | grāvāṇo aditiḥ sajoṣāḥ RV.5.31.5b; TS.1.6.12.6b; MS.4.12.2b: 182.9; KS.8.16b. |
 |
indra | mṛḍa mahyaṃ jīvātum icha RV.6.47.10a. |
 |
indra | medy ahaṃ tava AVś.5.8.9d. See śakra medy. |
 |
indra | cakartha pauṃsyam RV.4.30.8b. |
 |
indra | cittāni mohayan (AVP. mohaya) AVś.3.2.3a; AVP.3.5.3a. |
 |
indra | coṣkūyase vasu RV.8.6.41c. |
 |
indra | jaṭharaṃ navyo (SV.Aś.śś. -yaṃ) na AVś.2.5.2a; SV.2.303a; Aś.6.3.1a; śś.9.5.2a. See next. |
 |
indra | jaṭharam AVP.2.7.3a. See prec. |
 |
indra | jahi dandaśūkam ApMB.2.17.1a (ApG.7.18.7). |
 |
indra | jahi pumāṃsaṃ yātudhānam RV.7.104.24a; AVś.8.4.24a. |
 |
indra | ā paprau pṛthivīm uta dyām RV.3.30.11b. |
 |
indra | jāmaya uta ye 'jāmayaḥ RV.6.25.3a. |
 |
indra | ābhyo adhi bravat AVś.6.141.1c. |
 |
indra | ya u nu te asti RV.8.81.8a. |
 |
indra | ā yātu prathamaḥ saniṣyubhiḥ RV.8.27.8c. |
 |
indra | jīva AVś.19.70.1; GB.1.1.39. |
 |
indra | yac citraṃ śravasyā anu dyūn RV.2.13.13c; 14.12c. |
 |
indra | ā yāhi me havam AVP.7.18.2a. See indrā yāhi me. |
 |
indra | juṣasva AVP.2.7.1a. See next. |
 |
indra | yajñaṃ ca vardhaya RV.1.10.4d. |
 |
indra | āyur janānām RV.8.54 (Vāl.6).7b. |
 |
indra | juṣasva pra vaha AVś.2.5.1a; SV.2.302a; KB.17.1a; Aś.6.3.1a; śś.9.5.2a. P: indra juṣasva Vait.16.11; 25.14; Kauś.59.5. See prec. |
 |
indra | yat te jāyate viddhi tasya RV.3.39.1d. |
 |
indradviṣṭām | apa dhamanti māyayā RV.9.73.5c. |
 |
indraghoṣā | vo vasubhiḥ purastād upadadhatām TA.1.20.1. P: indraghoṣā vo vasubhiḥ TA.1.25.3. See prec. and next. |
 |
indraghoṣas | (KS. -ṣās) tvā vasubhiḥ (KS. vasavaḥ) purastāt pātu (KS. pāntu) VS.5.11; TS.1.2.12.2; 6.2.7.4; KS.2.9; śB.3.5.2.4; Apś.7.5.1. P: indraghoṣaḥ Kś.5.4.11. See next two. |
 |
indraghoṣās | tvā purastād vasubhiḥ pāntu MS.1.2.8: 18.2; 3.8.5: 100.8; Mś.1.7.3.29. See prec. two. |
 |
indraḥ | karmaṇām adhyakṣaḥ (with sa māvatu at the beginning of the following formula) AVP.15.7.9. Cf. indro divo 'dhipatiḥ. |
 |
indraḥ | karmasu no 'vatu TB.2.6.13.3d. See indra karmasu, and indraṃ karmasv avatu. |
 |
indraḥ | karmākṣi tam (read karmākṣitam) amṛtaṃ vyoma ā.5.3.2.1. |
 |
indraḥ | kārum abūbudhat AVś.20.127.11a; GB.2.6.12; śś.12.15.1.2a. Designated as kāravyāḥ (sc. ṛcaḥ) AB.6.32.16 ff.; KB.30.5. |
 |
indraḥ | kim asya sakhye cakāra RV.6.27.1b. |
 |
indraḥ | kila śrutyā asya veda RV.10.111.3a; KB.25.4,5,6 (bis). P: indraḥ kila śś.11.14.3. |
 |
indraḥ | kutsāya sūryasya sātau RV.6.20.5d; KB.25.6. |
 |
indraḥ | kṛṇotu prasave rathaṃ puraḥ RV.1.102.9d. See indra karāsi etc. |
 |
indraḥ | kṛṇotu sātaye RV.8.45.9b. |
 |
indraḥ | kṛtvā maruto yad vaśāma MS.4.11.3d: 169.4. See indra kratvā etc. |
 |
indraḥ | kośam acucyavīt RV.8.72.8b. |
 |
indraḥ | kratvā yathā vaśat RV.8.66.4d. |
 |
indraḥ | kṣatraṃ dadātu RVKh.10.142.5a. |
 |
indraḥ | kṣeme yoge havya indraḥ RV.10.89.10d. |
 |
indraḥ | pañca kṣitīnām RV.1.7.9c; AVś.20.70.15c. |
 |
indraḥ | (śś. indras) patis tuviṣṭamo (ā.śś. tavastamo) janeṣv ā (śś. -ṣu) AVś.6.33.3c; ā.5.2.1.4c; śś.18.3.2c. |
 |
indraḥ | pathibhir adravat AVP.2.31.2c. |
 |
indraḥ | papātha prathamaḥ śataudanām AVP.14.7.2a. |
 |
indraḥ | paścād indraḥ purastāt AVP.2.31.1c; VSK.3.2.7a. |
 |
indraḥ | pātalye dadatāṃ śarītoḥ RV.3.53.17c. |
 |
indraḥ | pāśena siktvā vaḥ (HG. pāśena vaḥ siktvā) ApMB.2.22.10c; HG.1.14.4c. Read sitvā. See indrapāśena. |
 |
indraḥ | pibatu vṛtrahā RV.9.113.1b. |
 |
indraḥ | puraḥ śambarasyābhinad dhi MS.4.14.7c: 225.10. |
 |
indraḥ | purastād uta madhyato naḥ RV.10.42.11c; 43.11c; 44.11c; AVś.7.51.1c; 20.17.11c; 89.11c; 94.11c; AVP.15.11.1c; KS.10.13c; TS.3.3.11.1c; GB.2.4.16c. |
 |
indraḥ | puraḥ sahasā sapta dardaḥ RV.7.18.13b. |
 |
indraḥ | purū puruhūtaḥ RV.8.2.32b; 16.7b. |
 |
indraḥ | puro jarhṛṣāṇo vi dūdhot RV.7.21.4c. |
 |
indraḥ | puro vy airac chambarasya RV.2.19.6d. |
 |
indraḥ | pūrbhid ātirad dāsam arkaiḥ RV.3.34.1a; AVś.20.11.1a; AB.6.18.2; 19.3; GB.2.4.2; 6.1 (bis); Vait.31.25. Ps: indraḥ pūrbhid ātirat Vait.22.12; indraḥ pūrbhit Aś.7.5.20; 9.8.18; śś.7.23.6. |
 |
indraḥ | pūṣā ca cikyatuḥ AVP.1.21.5b. |
 |
indraḥ | pūṣā ca sasratuḥ AVś.6.67.1b. |
 |
indraḥ | pūṣā varuṇo mitro agniḥ AVś.1.9.1b. See indras tvaṣṭā varuṇo etc. |
 |
indraḥ | pṛṇantaṃ papuriṃ cendraḥ MS.4.14.7a: 225.5. |
 |
indraḥ | pṛthivyai varṣīyān VS.23.48c; Aś.10.9.2c; śś.16.5.2c. |
 |
indraḥ | pra snautu TS.3.5.5.2. |
 |
indraḥ | śatrūn asunītiṃ nayāti te AVP.1.74.3c. |
 |
indraḥ | śaśvadbhir johūtra evaiḥ ā.5.2.11c. |
 |
indraḥ | śālāvṛkān iva AVP.2.16.3d. See indraḥ sālāvṛkāṃ. |
 |
indraḥ | śunāvad vitanoti sīram TB.2.5.8.12a. |
 |
indraḥ | śṛṇvantu maruto havaṃ vacaḥ RV.10.37.6b. |
 |
indraḥ | śmaśrūṇi haritābhi pruṣṇute RV.10.23.4b; AVś.20.73.5b. |
 |
indraḥ | śrutasya mahato mahāni MS.4.14.14d: 238.8. See indra etc. |
 |
indraḥ | sakhāyaṃ sutasomam ichan RV.5.31.12b. |
 |
indraḥ | sad asya sakhye cakāra RV.6.27.2b. |
 |
indraḥ | sa dāmane kṛtaḥ RV.8.93.8a; AVś.20.47.2a; 137.13a; SV.2.573a; MS.2.13.6a: 155.9; KS.39.12a; JB.3.208 (bis); TB.1.5.8.3a. |
 |
indraḥ | sa no yuvā sakhā RV.6.45.1c; SV.1.127c. |
 |
indraḥ | sapatnahā bhīmaḥ AVP.3.36.1c. |
 |
indraḥ | samatsu bhūṣatu RV.8.90.1b; AVś.20.104.3b. See indraṃ etc. |
 |
indraḥ | samatsu yajamānam āryam RV.1.130.8a. |
 |
indraḥ | sam asmān siñcatu AVP.6.18.2c. |
 |
indraḥ | samudro abhavad gabhīraḥ MS.4.14.7b: 225.7. |
 |
indraḥ | savyaṣṭhāḥ AVś.8.8.23. |
 |
indraḥ | sasāna purubhojasaṃ gām RV.3.34.9b; AVś.20.11.9b. |
 |
indraḥ | sahasradāvnām RV.1.17.5a. |
 |
indraḥ | sahasrabāhve RV.8.45.26b; SV.1.131b. |
 |
indraḥ | sahasraṃ pātrān AVś.10.10.9c. |
 |
indraḥ | sahīyān mahyaṃ jāyām imām adāt AVP.1.34.4; Kauś.78.10. |
 |
indraḥ | sālāvṛkāṃ iva AVś.2.27.5b. See indraḥ śālāvṛkān, and cf. mahendro dānavāṃ. |
 |
indraḥ | sītāṃ ni gṛhṇātu RV.4.57.7a; AVś.3.17.4a; AVP.2.22.5a; Kauś.137.19. |
 |
indraḥ | sutapā viśvāyuḥ RV.8.2.4b; KB.20.3b. |
 |
indraḥ | sutasya gomataḥ RV.8.94.6b; SV.2.1137b. |
 |
indraḥ | suteṣu someṣu RV.8.13.1a; Aś.6.4.10; śś.9.18.1; 18.12.1. See indra etc. |
 |
indraḥ | sutrāmā vṛtrahā VS.20.90c; 21.42j; TB.2.6.11.10j. |
 |
indraḥ | sutrāmā svavāṃ (MS. svavaṃ) avobhiḥ RV.6.47.12a; 10.131.6a; AVś.7.91.1a; 20.125.6a; VS.20.51a; TS.1.7.13.4a; MS.4.12.5a: 191.4; KS.8.16a. P: indraḥ sutrāmā KS.17.18; Mś.5.2.4.43; Kauś.59.7; 140.6. |
 |
indraḥ | sutrāmā hṛdayena satyam VS.19.85a; MS.3.11.9a: 153.11; KS.38.3a; TB.2.6.4.3a. |
 |
indraḥ | sunītī saha mā punātu RVKh.9.67.5a; TB.1.4.8.6a. |
 |
indraḥ | su pūṣā vṛṣaṇā suhastā RV.3.57.2a. |
 |
indraḥ | suyajña uṣasaḥ svar janat RV.2.21.4d. |
 |
indraḥ | suvarṣā etc. see indraḥ svarṣā etc. |
 |
indraḥ | suśipro maghavā tarutraḥ RV.3.30.3a. |
 |
indraḥ | sūkara ābharat Apś.5.26.5b. |
 |
indraḥ | sūraḥ prathamo viśvakarmā Aś.2.11.8a. See indrāsūrā. |
 |
indraḥ | sūro atarad rajāṃsi TB.2.4.6.12a; Aś.2.11.8a. |
 |
indraḥ | sūryam arocayat RV.8.3.6b; AVś.20.118.4b; SV.2.938b. |
 |
indraḥ | sūryasya raśmibhiḥ RV.8.12.9a. |
 |
indraḥ | senāṃ mohayatu AVś.3.1.6a; AVP.3.6.6a. |
 |
indraḥ | somaṃ pibatu kṣemo astu (TB.Apś. astu naḥ) AVś.13.1.27c; TB.3.7.7.13c; Apś.11.4.14c. |
 |
indraḥ | somasya kāṇukā RV.8.77.4c; N.5.11c. |
 |
indraḥ | somasya pītaye RV.8.12.12b. See next. |
 |
indraḥ | somasya pītaye vṛṣāyate RV.1.55.2c. Cf. prec. |
 |
indraḥ | somasya suṣutasya peyāḥ RV.5.29.3b. |
 |
indraḥ | stuvantaṃ stavitāram indraḥ MS.4.14.7b: 225.5. |
 |
indraḥ | stomena pañcadaśena madhyam MS.3.16.4c: 188.5. See under indra etc. |
 |
indraḥ | svadhām anu hi no babhūtha MS.4.11.3d: 168.15. See indra etc. |
 |
indraḥ | svarṣā (TB. suvarṣā) janayann ahāni RV.3.34.4a; AVś.20.11.4a; TB.2.4.3.6a. |
 |
indraḥ | svaśvayur upa RV.8.45.7b. |
 |
indraḥ | svāhā pibatu yasya somaḥ RV.3.50.1a; AB.5.20.11. P: indraḥ svāhā Aś.8.7.23. |
 |
indraitaṃ | te brahmacāriṇaṃ pari dadāmi śG.2.3.1. |
 |
indrajāḥ | somajāḥ (AVP. somajā asi) AVś.4.3.7c; AVP.2.8.6d. |
 |
indrajyeṣṭhā | abhidyavaḥ RV.6.51.15b; 8.83.9b. |
 |
indrajyeṣṭhā | asmāṃ avantu devāḥ RV.8.63.12d; VS.33.50d. |
 |
indrajyeṣṭhā | marudgaṇāḥ RV.1.23.8a; 2.41.15a. |
 |
indrajyeṣṭhāḥ | sam agachanta sarve AVś.7.79.2d; AVP.1.103.4d. |
 |
indrajyeṣṭhāṃ | uśato yakṣi devān RV.10.70.4d. |
 |
indrajyeṣṭhān | bṛhadbhyaḥ parvatebhyaḥ RV.4.54.5a. |
 |
indrajyeṣṭhāsa | iha mādayantām RV.7.11.5b. |
 |
indrajyeṣṭhāso | amṛtā ṛtāvṛdhaḥ RV.10.66.1d. |
 |
indrajyeṣṭhebhyo | varuṇarājabhyaḥ TB.3.7.10.4c; Apś.14.32.5c. |
 |
indraṃ | ca vasvo varuṇaṃ ca sātaye RV.7.83.6b. |
 |
indraṃ | citram iha priyam RV.1.142.4b; 5.5.3b. |
 |
indraṃ | caiva lokaṃ cāva rundhe AVP.9.21.11. |
 |
indraṃ | codāmi pītaye RV.8.68.7b. |
 |
indraṃ | jātam upāsate RV.10.153.1b; AVś.20.93.4b; SV.1.175b. |
 |
indraṃ | jinva TS.3.5.2.4; 4.4.1.2; 5.3.6.2; MS.2.8.8: 112.11; KS.17.7; 37.17; PB.1.10.4; Vait.25.13. |
 |
indraṃ | juṣāṇā vṛṣaṇaṃ (VS. janayo) na patnīḥ VS.20.43b; MS.3.11.1b: 140.10; KS.38.6b; TB.2.6.8.3b. |
 |
indraṃ | jaitrāya jetave AVP.5.4.9b; TB.2.4.3.2b. |
 |
indraṃ | jaitrāya harṣayan RV.9.111.3e; SV.2.941e. |
 |
indraṃ | jaitrāya harṣayā śacīpatim RV.8.15.13c. |
 |
indraṃ | jyaiṣṭhyāya dhāyase gṛṇāṇāḥ RV.3.50.3b. |
 |
indraṃ | taṃ śumbha puruhanmann avase RV.8.70.2a; AVś.20.92.17a; 105.5a; SV.2.284a; JB.3.75a. |
 |
indraṃ | taṃ hūmahe vayam RV.6.46.3b; 8.51 (Vāl.3).5b; SV.1.286b. |
 |
indraṃ | taṃ gīrbhir abhy arca ābhiḥ RV.6.22.1b; AVś.20.36.1b. |
 |
indraṃ | tam achā vada navyasyā matī RV.8.51 (Vāl.3).3c. |
 |
indraṃ | tam ahve svapasyayā dhiyā RV.1.52.3c. |
 |
indraṃ | tarpayāmi BDh.2.5.9.8. |
 |
indraṃ | te marutvantam ṛchantu, ye māghāyava etasyā diśo 'bhidāsān AVś.19.18.8; AVP.7.17.8. |
 |
indraṃ | te raso madiro mamattu RV.9.96.21d. |
 |
indraṃ | tvānu pṛchāmi sākṣāt AVP.13.7.5c. |
 |
indraṃ | tvā veda pratyakṣam AVś.10.7.30c. |
 |
indraṃ | dakṣāsa ṛbhavo madacyutam RV.1.51.2c. |
 |
indraṃ | dānāya codaya RV.10.141.5b; AVś.3.20.7b; AVP.3.34.5b; VS.9.27b; TS.1.7.10.2b; MS.1.11.4b: 164.10; KS.14.2b; śB.5.2.2.9b. |
 |
indraṃ | yaṃ viśvā bhuvanābhi saṃdadhuḥ RV.1.101.6c. |
 |
indraṃ | dānāya sakṣaṇim RV.8.70.8b. |
 |
indraṃ | yaja Apś.3.16.17; 19.19.15; Mś.5.1.7.12. |
 |
indraṃ | dipsanti dipsavo 'dābhyam RV.7.104.20b; AVś.8.4.20b. |
 |
indraṃ | yajñe prayaty ahvetām (TB. āhve-) VS.28.14b; TB.2.6.10.2b. Cf. devī uṣāsānaktādyāsmin. |
 |
indraṃ | divo maruto antarikṣāt RV.10.70.11b. |
 |
indraṃ | yā devī subhagā jajāna (AVP. vavardha) AVś.6.38.1c--4c; AVP.2.18.1c--4c; KS.36.15c (quater); TB.2.7.7.1c (bis),2c (bis). |
 |
indraṃ | duraḥ kavaṣyo dhāvamānāḥ VS.20.40a; MS.3.11.1a: 140.4; KS.38.6a; TB.2.6.8.2a. |
 |
indraṃ | yānto 'vasitāsa indram RV.4.25.8b. |
 |
indraṃ | devaṃ svarvidam (TB. suvar-) VS.28.2c; TB.2.6.7.1c. |
 |
indraṃ | yāmebhir āśata RV.9.67.7c. |
 |
indraṃ | devāsaḥ śavasāmadann anu RV.1.102.1d; VS.33.29d; TB.2.7.13.4d. |
 |
indraṃ | ye vajraṃ yudhaye 'kṛṇvata RV.10.48.6b. |
 |
indraṃ | devebhyas pari AVś.7.38.2b. |
 |
indraṃ | rathe vahato haryatā harī RV.10.96.6b; AVś.20.31.1b. |
 |
indraṃ | daivīr viśo maruto 'nuvartmānaḥ (VS. -tmāno 'bhavan) VS.17.86; TS.4.6.5.6; MS.2.11.1: 140.7; 3.3.10: 44.13; KS.18.6; 21.10. P: indraṃ daivīḥ Kś.18.4.25; PG.2.15.9. |
 |
indraṃ | rājānaṃ yaja Mś.5.1.10.24. |
 |
indraṃ | dhanasya sātaye (āṃahānU. add havāmahe) RV.8.3.5d; AVś.20.118.3d; SV.1.249d; 2.937d; ā.4.1.1.7a; MahānU.7a. |
 |
indraṃ | rājānaṃ savitāram etam TA.3.11.4a. |
 |
indraṃ | dhenuṃ sudughām anyām iṣam RV.8.1.10c. See indra etc. |
 |
indraṃ | rāthaṃtaram (sc. yajāmahe) Mś.5.2.3.12. |
 |
indraṃ | nakṣantīd abhi vardhayantīḥ RV.6.34.3b. |
 |
indraṃ | rāthaṃtaraṃ yaja Mś.5.2.3.12. Cf. indrāya rāthaṃ-. |
 |
indraṃ | na tvā śavasā devatāḥ RV.6.4.7c; VS.33.13c; N.1.17. |
 |
indraṃ | rudravantam ā vaha KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indraṃ | namasyann upamebhir arkaiḥ RV.1.33.2c. |
 |
indraṃ | raivataṃ yaja Mś.5.2.3.20. Cf. indrāya rai-. |
 |
indraṃ | namasyā jarituḥ pananta RV.10.104.7d. |
 |
indraṃ | vatsaṃ na mātaraḥ RV.3.41.5c; AVś.20.23.5c. |
 |
indraṃ | na mahnā pṛthivī cana prati RV.1.55.1b. P: indraṃ na mahnā AB.5.19.3. |
 |
indraṃ | vananvatī matiḥ RV.8.6.34c. |
 |
indraṃ | na yajñair viśvagūrtam ṛbhvasam RV.8.70.3c; AVś.20.92.18c; SV.1.243c; 2.505c. |
 |
indraṃ | vayaṃ śunāsīram MS.4.10.6a: 158.6; KS.21.14a; TB.2.5.8.2a. |
 |
indraṃ | na yajñaiś citayanta āyavaḥ RV.1.131.2f; AVś.20.72.1f. |
 |
indraṃ | vayaṃ trātāraṃ yajāmahe menihanaṃ valagahanam AVP.2.51.2. |
 |
indraṃ | nara stuvanto brahmakārāḥ RV.6.29.4c. |
 |
indraṃ | vayaṃ dhanapatim KS.21.14a. |
 |
indraṃ | naro nemadhitā havante RV.7.27.1a; SV.1.318a; TS.1.6.12.1a; MS.4.12.3a: 184.17; 4.14.5: 221.11; KB.26.15; Aś.3.7.11. P: indraṃ naraḥ TS.2.1.11.1; 3.14.1; 3.1.11.4; 4.3.13.8; TB.2.8.2.5; śś.6.10.7; 10.11.5; Mś.5.1.10.49; Svidh.2.1.5. |
 |
indraṃ | vayam anūrādhaṃ havāmahe AVś.19.15.2a; AVP.3.35.2a. |
 |
indraṃ | naro barhiṣadaṃ yajadhvam RV.2.3.3d. |
 |
indraṃ | vayaṃ mahādhane RV.1.7.5a; AVś.20.70.11a; SV.1.130a; TB.2.7.13.1a; śś.9.26.3. |
 |
indraṃ | naro bubudhānā aśema RV.5.30.2d. |
 |
indraṃ | vardhanti karmabhiḥ RV.9.46.3c. |
 |
indraṃ | naro vājayanto havante RV.4.25.8d. |
 |
indraṃ | vardhanti kṣitayaḥ RV.8.16.9c. |
 |
indraṃ | na vṛtraturam ardhadevam RV.4.42.8d. |
 |
indraṃ | vardhantu no giraḥ RV.8.13.16a. P: indraṃ vardhantu śś.9.18.1. |
 |
indraṃ | na vṛtratūrye RV.6.61.5c. |
 |
indraṃ | vardhanto apturaḥ RV.9.63.5a. |
 |
indraṃ | nāma śrutyaṃ śākinaṃ vaco yathā RV.8.46.14c; SV.1.265c. |
 |
indraṃ | vasumantam ā vaha KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indraṃ | ni cikyuḥ kavayo manīṣā RV.10.124.9d; ā.2.3.5.5. |
 |
indraṃ | vājaṃ vi mucyadhvam TS.1.7.8.4; KS.14.1d,7; TB.1.3.6.9. See indrāya vācaṃ vi, and cf. ajījipatendraṃ. |
 |
indraṃ | ni cikyuḥ parame vyoman TA.3.11.9c. |
 |
indraṃ | vājaṃ jāpayata VS.9.11; TS.1.7.8.1; MS.1.11.3: 163.9; KS.14.1; śB.5.1.5.9; TB.1.3.6.3. |
 |
indraṃ | no agne vasubhiḥ sajoṣāḥ RV.7.10.4a. |
 |
indraṃ | vājasya johuvanta sātau RV.7.21.7d. |
 |
indraṃ | vāṇīr anuttamanyum eva RV.7.31.12a; SV.2.1145a. |
 |
indraṃ | vāṇīr anūṣata RV.1.7.1c; AVś.20.38.4c; 47.4c; 70.7c; SV.1.198c; 2.146c; TS.1.6.12.2c; MS.2.13.6c: 154.16; KS.8.16c; 39.12c; TB.1.5.8.2c. |
 |
indraṃ | vāṇīr anūṣatā sam ojase RV.8.12.22c. |
 |
indraṃ | vātaḥ prahito dūta ā vaha AVP.2.74.5b. |
 |
indraṃ | viśvā avīvṛdhan RV.1.11.1a; SV.1.343a; 2.177a; VS.12.56a; 13.58a; 14.10a,22a,31a; 15.61a; 17.61a; TS.4.6.3.4a; 5.4.6.5; MS.2.10.5a: 137.9; 3.3.8: 41.3; KS.18.3a; 36.15a; 37.9a; AB.5.7.5; JB.3.34; KB.24.8; PB.11.11.4; śB.8.7.3.7; 9.2.3.20; TB.2.7.15.5a; 16.3a; ā.1.5.2.10; 5.3.1.2; Aś.7.8.3; 12.15; śś.18.18.3; Apś.16.21.12; 17.14.9. P: indraṃ viśvāḥ śś.11.11.12; 12.26.1; Kś.17.1.18; 18.3.21. |
 |
indraṃ | viśvān devān yaja Apś.19.19.18. |
 |
indraṃ | viśvāsāhaṃ naram RV.6.44.4c; SV.1.357c. |
 |
indraṃ | viśve sajoṣasaḥ RV.1.131.1d. |
 |
indraṃ | viṣṇuṃ pūṣaṇaṃ brahmaṇas patim RV.7.44.1c. |
 |
indraṃ | vṛṇānaḥ pitaraṃ jahāmi RV.10.124.4b. |
 |
indraṃ | vṛṇānā pṛthivī na vṛtram AVś.12.1.37d. |
 |
indraṃ | vṛtrāya hantave RV.3.37.5a; 8.12.22a; 9.61.22b; AVś.20.19.5a; SV.1.494b; śś.18.6.2; 12.3. |
 |
indraṃ | vṛtro vi bībhayat RV.1.80.12b. |
 |
indraṃ | vṛdhāso (SV. vṛdhanto) adhvare RV.8.93.23b; SV.1.151b. |
 |
indraṃ | vepī vakvarī yasya nū gīḥ RV.6.22.5b; AVś.20.36.5b. |
 |
indraṃ | vairājaṃ yaja Mś.5.2.3.14. Cf. indrāya vairā-. |
 |
indraṃ | vairūpaṃ yaja Mś.5.2.3.16. Cf. indrāya vairū-. |
 |
indraṃ | vo naraḥ sakhyāya sepuḥ RV.6.29.1a. |
 |
indraṃ | vo viśvatas pari RV.1.7.10a; AVś.20.39.1a; 70.16a; SV.2.970a; TS.1.6.12.1a; 2.1.11.1; 3.14.1; 3.1.11.4; 4.3.13.8; MS.4.11.4a: 170.9; KS.8.17a; AB.6.6.3; GB.2.5.12; Aś.6.5.2; 7.2.10; Apś.9.20.6 (comm.); Mś.5.1.7.2; --8.11.5; Vait.35.10; 39.10. P: indraṃ vo viśvataḥ śś.1.8.14; 9.27.2 (comm.). |
 |
indraṃ | śaviṣṭha satpatim SV.1.354d; 2.1121d. See indra śaviṣṭha. |
 |
indraṃ | śākvaraṃ yaja Mś.5.2.3.18. Cf. indrāya śākva-. |
 |
indraṃ | śikṣemendunā sutena AVP.1.96.2d; KS.40.5d; Apś.16.34.4d. |
 |
indraṃ | śumbhāmy aṣṭaye AVś.6.54.1b. |
 |
indraṃ | śriyai janayann apsu rājā VS.19.94d; MS.3.11.9d: 155.2; KS.38.3d; TB.2.6.4.6d. |
 |
indraṃ | śloko mahi daivyaḥ siṣaktu RV.7.97.3c. |
 |
indraṃ | sa ṛchatu yo maitasyai diśo 'bhidāsati KS.7.2; Apś.6.18.3. See indraṃ sa diśāṃ, and yo maitasya. |
 |
indraṃ | sakhāyo (KS. -yam) anu saṃ rabhadhvam (KS. vyayadhvam) RV.10.103.6d; AVś.6.97.3b; 19.13.6b; SV.2.1204d; VS.17.38d; TS.4.6.4.2d; MS.2.10.4d: 136.5; KS.18.5d. See indraṃ satvāno. |
 |
indraṃ | sacante akṣitā RV.3.40.7b; AVś.20.6.7b. |
 |
indraṃ | satyair erayāmā kṛtebhiḥ RV.10.111.1c. |
 |
indraṃ | satrācā manasā RV.8.2.37b. |
 |
indraṃ | satvāno anu saṃ rabhadhvam AVP.7.4.6b. See indraṃ sakhāyo. |
 |
indraṃ | sa diśāṃ devaṃ devatānām ṛchatu yo maitasyai diśo 'bhidāsati TB.3.11.5.2. See under indraṃ sa ṛchatu. |
 |
indraṃ | saniṣyur ūtaye RV.8.6.44c. |
 |
indraṃ | sabādha iha somapītaye RV.10.101.12d; AVś.20.137.2d. |
 |
indraṃ | sabādha ūtāyā i bṛhad gāyantas sutasome a (or ā) dhvārā (i) JB.1.154. Udgītha based on RV.8.66.1bc. In the edition the udgītha and the prose of JB. are mixed up. |
 |
indraṃ | sabādha ūtaye RV.8.66.1b; SV.1.237b; 2.37b. |
 |
indraṃ | samatsu bhūṣata SV.1.269b; 2.842b. See indraḥ etc. |
 |
indraṃ | samarye mahayā vasiṣṭha RV.7.23.1b; AVś.20.12.1b; SV.1.330b. |
 |
indraṃ | samīke vanino havāmahe RV.8.3.5c; AVś.20.118.3c; SV.1.249c; 2.937c. |
 |
indraṃ | sāmrājyāyābhiṣiñcāmi MS.1.11.4: 165.8; 3.4.3: 47.10. P: indraṃ sāmrājyāya Mś.6.2.5.31 (ūha of bṛhaspatiṃ sāmrājyāya in devasya tvā ... hastābhyāṃ sarasvatyā vācā yantur yantreṇa ...). Cf. indrasya tvā sām-, and indrasya bṛhaspates. |
 |
indraṃ | siṣakty uṣasaṃ na sūryaḥ RV.1.56.4b; KB.25.7. |
 |
indraṃ | sukhatame rathe RV.1.16.2c; TB.2.4.3.10c. |
 |
indraṃ | sucakre rathyāso aśvāḥ RV.6.37.3b; N.10.3b. |
 |
indraṃ | sutāsa indavaḥ RV.8.13.16b. |
 |
indram | agniṃ svastaye 'ti (AVP. ati) dviṣaḥ RV.10.126.5d; AVP.5.39.5d. |
 |
indraṃ | sutebhir indubhiḥ RV.6.42.2d; SV.2.791d. |
 |
indram | agniṃ kavichadā RV.3.12.3a; SV.2.21a. |
 |
indraṃ | sute havāmahe RV.8.92.20c; AVś.20.110.2c; SV.2.73c. |
 |
indram | agniṃ ca ye viduḥ TA.1.27.5d. |
 |
indraṃ | soma (RV.9.84.3d, somo) mādayan daivyaṃ janam RV.9.80.5c; 84.3d. |
 |
indram | agniṃ ca voḍhave RV.6.60.12c. See endram etc. |
 |
indraṃ | somasya tarpayāt SV.1.190b. |
 |
indram | agnim upa stuhi RV.1.136.6d. |
 |
indraṃ | somasya pītaye RV.1.16.3c; 3.42.4a; 8.17.15d; 92.5b; 97.11b; 9.12.2c; AVś.20.24.4a; 54.2b; SV.2.282b,547c. Cf. indra etc. |
 |
indram | acha sutā ime RV.9.106.1a; SV.1.566a; 2.44a; JB.3.30a,296 (bis); PB.11.10.4. |
 |
indraṃ | somāsaḥ pradivi sutāsaḥ RV.3.46.4c. |
 |
indram | ajuryaṃ jarayantam ukṣitam RV.2.16.1c. |
 |
indraṃ | somāso akṣaran RV.9.17.2c. |
 |
indram | adhirājānaṃ yaja Mś.5.1.10.23. |
 |
indraṃ | somebhis tad apo vo astu RV.2.14.11d. |
 |
indram | anvārabhāmahe Aś.1.3.27a; śś.1.6.3a. |
 |
indraṃ | some sacā sute RV.1.5.2c; 8.45.29c; AVś.20.68.12c; SV.2.91c; JB.1.226c. |
 |
indram | apasu vakṣataḥ RV.8.4.14b. |
 |
indraṃ | somair orṇuta jūr na vastraiḥ RV.2.14.3d; MS.4.14.5d: 222.8. |
 |
indram | abhi jāyamānaṃ sam asvaran RV.9.110.8c; SV.2.844c. |
 |
indraṃ | somo mādayan see indraṃ soma etc. |
 |
indram | abhi pra gāyata RV.1.5.1b; 8.92.1b; AVś.20.68.11b; SV.1.155b,164b; 2.63b,90b; JB.1.226b. Cf. vipram abhi etc. |
 |
indraṃ | stavā nṛtamaṃ yasya mahnā RV.10.89.1a. P: indraṃ stavā Aś.9.7.27; 8.6; śś.12.4.21; 14.24.4; 33.22; Rvidh.3.25.6. |
 |
indraṃ | stavāma nānṛtam RV.8.62.12b. |
 |
indraṃ | stuhi vajriṇaṃ somapṛṣṭham (TB. sto-) MS.4.14.12a: 235.13; TB.2.8.4.1a. |
 |
indraṃ | stotā navyaṃ gīrbhiḥ RV.8.16.1b; AVś.20.44.1b; SV.1.144b. |
 |
indram | arkebhir arkiṇaḥ RV.1.7.1b; AVś.20.38.4b; 47.4b; 70.7b; SV.1.198b; 2.146b; TS.1.6.12.2b; MS.2.13.6b: 154.15; KS.8.16b; 39.12b; TB.1.5.8.2b. |
 |
indraṃ | stomebhir āyavaḥ RV.8.3.7b; AVś.20.99.1b; SV.1.256b; 2.923b. |
 |
indram | arca yathā vide RV.8.49 (Vāl.1).1b; 69.4b; AVś.20.22.4b; 51.1b; 92.1b; SV.1.168b,235b; 2.161b,839b. |
 |
indraṃ | stomebhir mahayanta āyavaḥ RV.8.3.16c; AVś.20.10.2c; 59.2c; SV.2.713c. |
 |
indram | arbhe havāmahe RV.1.7.5b; AVś.20.70.11b; SV.1.130b; TB.2.7.13.1b. |
 |
indraṃ | svapasā vahena VS.25.3; TS.5.7.14.1; 18.1; MS.3.15.3: 178.8; KSA.13.4,8. |
 |
indram | ahaṃ vaṇijaṃ codayāmi AVś.3.15.1a. P: indram aham Kauś.50.12; 59.6; 140.16. |
 |
indraṃ | svarājānaṃ yaja Mś.5.1.10.22. Cf. indrāya svarājñe. |
 |
indram | aham iha huve AVP.3.9.2a. |
 |
indraṃ | havante taviṣaṃ yatasrucaḥ RV.8.46.12d. |
 |
indraṃ | huve marutaḥ parvatāṃ apa RV.16.36.1c. |
 |
indraṃ | huve vṛtrahaṇaṃ puraṃdaram AVP.1.51.2c. |
 |
indraṃ | hotrāt sajūr diva ā pṛthivyāḥ Apś.11.19.6. |
 |
indram | ādityavantam ṛbhumantaṃ vibhumantaṃ vājavantaṃ bṛhaspatimantaṃ (Aś. -vantaṃ) viśvadevyāvantam āvaha KB.12.7; Aś.5.3.10; śś.6.9.13. |
 |
indram | āvaha mahendraṃ vā (TB. mahendram ā vaha) TB.3.5.3.2; śś.1.5.3. |
 |
indram | āvaha susrajam AVś.20.128.15d; śś.12.16.1.2d. |
 |
indram | āviśa bṛhatā raveṇa (SV. madena) RV.9.97.36c; SV.2.211c. |
 |
indram | ā somapītaye RV.1.23.7b. |
 |
indram | ā haviṣā vayam TS.1.7.13.4b. |
 |
indram | it keśinā harī RV.8.14.12a; AVś.20.29.2a. |
 |
indram | itthā giro mama RV.3.42.3a; AVś.20.24.3a. |
 |
indram | it stotā vṛṣaṇaṃ sacā sute RV.8.1.1c; AVś.20.85.1c; SV.1.242c; 2.710c; JB.3.293c. |
 |
indram | id gāthino bṛhat RV.1.7.1a; AVś.20.38.4a; 47.4a; 70.7a; SV.1.198a; 2.146a; TS.1.6.12.2a; MS.2.13.6a: 154.15; KS.8.16a; 39.12a; JB.3.22; PB.11.7.3; TB.1.5.8.1a; ā.5.2.1.6; Aś.6.4.10; 7.2.3; śś.9.10.1; 13.7.5; Vait.31.16; 33.3; 42.5; Apś.21.21.16; Svidh.2.7.8; N.7.2. P: indram id gāthinaḥ śś.7.14.1; 12.1.4; 18.2.2; Mś.7.2.6.6. RV.1.7.1--9 are designated as arkavat-stanzas ā.1.4.1.4. |
 |
indram | id devatātaye RV.8.3.5a; AVś.20.118.3a; SV.1.249a; 2.937a; AB.5.12.17; KB.22.8; Aś.7.3.19; śś.10.5.18; Vait.41.3; Lś.4.6.23; Svidh.3.4.8. |
 |
indram | id dharī vahataḥ RV.1.84.2a; SV.2.380a; VS.8.35a; TS.1.4.38.1a; MS.1.3.34a: 41.11; KS.4.11a; Mś.2.5.1.18. P: indram id dhaLś.3.1.22. |
 |
indram | id vimahīnām RV.8.6.44a. |
 |
indram | indavo madhumanta ūrmayaḥ RV.9.86.2d. |
 |
indram | indo vṛṣā viśa RV.1.176.1b; 9.2.1c; SV.2.387c; JB.3.137c. |
 |
indram | iva devā abhisaṃviśantu VS.13.25d; 14.6d; TS.4.4.11.2d (bis); MS.2.8.12d (bis): 116.7,15; KS.17.10d (bis); śB.8.7.1.6d; TB.1.2.1.18d. |
 |
indram | iva vi mṛdho hanat AVP.1.79.2c. |
 |
indram | ived ubhaye vi hvayante RV.4.39.5a. |
 |
indram | īśānam ojasā RV.1.11.8a; 8.76.1b; SV.2.602a; śś.12.26.1. |
 |
indram | ukthāni vāvṛdhuḥ RV.8.6.35a; 95.6b; SV.2.235b. |
 |
indram | ukthyeṣu nāmahūtamaṃ huvema TB.2.7.15.6d. |
 |
indraṃ | ka u svid ā cake RV.8.64.8c. |
 |
indram | ugraṃ surādhasam RV.8.68.6b. |
 |
indraṃ | karmasv avatu MS.3.11.4d: 146.8. See under indraḥ karmasu. |
 |
indram | utsaṃ na vasunaḥ sicāmahe RV.2.16.7d. |
 |
indraṃ | karmasv āvatam (MS.VS.20.76d, āvata) RV.10.131.4d; AVś.20.125.4d; VS.10.33d; MS.3.11.4d: 145.14; KS.17.19d; 38.9d; śB.5.5.4.25d; TB.1.4.2.1d; Apś.19.2.19d. |
 |
indram | upa praśastaye RV.5.39.4c. |
 |
indraṃ | kāmā vasūyanto agman RV.4.16.15a. |
 |
indraṃ | kutso vṛtrahaṇaṃ śacīpatim RV.1.106.6a; AVP.4.28.6a. |
 |
indraṃ | ko vīryā paraḥ RV.1.80.15b. |
 |
indraṃ | krīṇāti dhenubhiḥ RV.4.24.10b. |
 |
indram | eva dhiṣaṇā sātaye dhāt RV.6.19.2a. P: indram eva dhiṣaṇā VHDh.8.45. |
 |
indraṃ | krośanto 'vidann anā madhu RV.10.94.4b. |
 |
indraṃ | pare 'vare madhyamāsaḥ RV.3.25.8a. |
 |
indraṃ | kṣiyanta uta yudhyamānāḥ RV.4.25.8c. |
 |
indraṃ | pṛchā vipaścitam RV.1.4.4b; AVś.20.68.4b. |
 |
indraṃ | kṣoṇīr avardhayan vayā iva RV.8.13.17c. |
 |
indraṃ | prakrīḍena (VSK. -krīlena) VS.39.9; VSK.39.8. |
 |
indraṃ | gachatu te madaḥ RV.9.63.22b; SV.1.483b; 2.585b; JB.3.222b; PB.14.11.1. |
 |
indraṃ | pratnena manmanā RV.8.76.6a. |
 |
indraṃ | gachatu haviḥ svāhā AVś.7.98.1d. |
 |
indraṃ | prayaty adhvare RV.1.16.3b; 8.3.5b; AVś.20.118.3b; SV.1.249b; 2.937b. Cf. agne prayaty. |
 |
indraṃ | gachan kavikratuḥ RV.9.25.5c. |
 |
indraṃ | prātar havāmahe RV.1.16.3a. |
 |
indraṃ | gachanta indavaḥ RV.9.63.6c. |
 |
indraṃ | balena vardhayan VS.21.32c; MS.3.11.2c: 141.10; TB.2.6.11.3c. |
 |
indraṃ | gachann āyudhā saṃśiśānaḥ RV.9.90.1c; SV.1.536c. |
 |
indraṃ | bārhataṃ yaja Mś.5.2.3.9. Cf. indrāya bārhatāyā-. |
 |
indraṃ | gacha svāhā MS.1.9.1: 131.3; 1.9.3: 132.20; KS.9.11; Apś.14.13.4; Mś.5.2.14.1,15,16. |
 |
indraṃ | bārhatam (sc. yajāmahe) Mś.5.2.3.9. |
 |
indraṃ | gāyanto 'vase RV.8.61.8d; SV.2.932d. |
 |
indraṃ | bṛhaspatiṃ sūryam AVś.11.6.1c; AVP.15.13.1c. |
 |
indraṃ | giro bṛhatīr abhy anūṣata RV.3.51.1b; SV.1.374b; MS.4.12.3b: 185.7. |
 |
indraṃ | brahmaṇā jaritar navena RV.6.50.6b. |
 |
indraṃ | giro varuṇaṃ me manīṣāḥ RV.4.41.8d. |
 |
indraṃ | bharāya śuṣmiṇam RV.8.13.3b; SV.2.98b. |
 |
indraṃ | gīrbhir girvaṇasam SV.2.1008c. See gīrbhiḥ śrutaṃ. |
 |
indraṃ | matir hṛda ā vacyamānā RV.3.39.1a. |
 |
indraṃ | gīrbhir navāmahe RV.8.88.1d; AVś.20.9.1d; 49.4d; SV.1.236d; 2.35d; VS.26.11d. See next but one. |
 |
indraṃ | madanty anu dhīraṇāsaḥ RV.3.34.8d; AVś.20.11.8d. |
 |
indraṃ | gīrbhir madatā vasvo arṇavam RV.1.51.1b; SV.1.376b. |
 |
indraṃ | madāya johuvat RV.9.66.29c. |
 |
indraṃ | gīrbhir havāmahe RV.8.76.5c; PB.11.4.4d. See prec. but one. |
 |
indraṃ | madāya vāvṛdhuḥ RV.9.106.8b; SV.2.677b; JB.3.266. |
 |
indraṃ | gīrbhis taviṣam ā vivāsata RV.8.15.1c; AVś.20.61.4c; 62.8c; SV.1.382c. |
 |
indraṃ | mado gachatu te bharāya RV.9.97.6b. |
 |
indraṃ | manīṣā abhy arcati śrutam RV.1.101.7c. |
 |
indraṃ | manye pitaraṃ mātaraṃ ca MS.4.14.7d (sexies): 225.4,6,8,10,12,14. |
 |
indraṃ | maruto rodasī anaktana RV.10.76.1b. |
 |
indraṃ | maho vā rajasaḥ RV.1.6.10c; AVś.20.70.6c. |
 |
indraṃ | mātā vīryeṇā nyṛṣṭam RV.4.18.5b. |
 |
indraṃ | mitraṃ varuṇaṃ sātaye bhagam RV.10.35.10c. |
 |
indraṃ | mitraṃ varuṇam agnim āhuḥ RV.1.164.46a; AVś.9.10.28a; N.7.18a; 14.1. Cf. Rvidh.1.25.7; BṛhD.4.42 (B). |
 |
indraṃ | mitraṃ varuṇam agnim ūtaye RV.1.106.1a; AVP.4.28.1a. P: indram MDh.11.256; Rvidh.1.23.4. |
 |
indram-indraṃ | gṛṇīṣaṇi RV.8.12.19b. |
 |
indramarudbhyo | 'nubrūhi Mś.5.1.7.21. |
 |
indramaruto | yaja Mś.5.1.7.22. |
 |
indramedī | satvano ni (AVP. satvanaḥ saṃ) hvayasva AVś.5.20.8c; AVP.9.27.7c. |
 |
indranāsatyā | gatam RV.8.26.8b. |
 |
indrapānam | ūrmim akṛṇvateḍaḥ RV.7.47.1b. |
 |
indrapāśena | sitvā PG.3.7.3c. See indraḥ pāśena. |
 |
indrapatnī | marutsakhā RV.10.86.9d; AVś.20.126.9d. |
 |
indrapatnī | mahīyate RV.10.86.10d; AVś.20.126.10d. |
 |
indrapatnīm | upahvaye sītām PG.2.17.9c. |
 |
indrapatnīr | haviṣmatīḥ VS.28.8d; TB.2.6.7.5d. |
 |
indrapītaṃ | svarvidam RV.9.8.9b; SV.2.535b. |
 |
indrapītasya | Apś.12.24.9. Fragment of ādityavadgaṇasya TS.3.2.5.3. |
 |
indrapītasya | prajāpatibhakṣitasya madhumata upahūta upahūtasya bhakṣayāmi VS.38.28. |
 |
indrapīto | vācaspate saptartvijo 'bhyucchrayasva PB.1.5.5. |
 |
indrapīto | vicakṣaṇaḥ KS.29.2c; Apś.19.3.7c. |
 |
indrapraṇayīr | upa no vastum (read vāstum) ehi VārG.14.3d. |
 |
indrapraśiṣṭā | varuṇaprasūtāḥ AVP.6.3.13c; Kauś.3.3a,3c. See next. |
 |
indraprasūtā | varuṇapraśiṣṭāḥ RV.10.66.2a. See prec. |
 |
indrapuruṣebhyaḥ | (sc. namaḥ) MG.2.12.12. See indrāyendrapuruṣebhyaḥ. |
 |
indraputre | somaputre AVś.3.10.13a. P: indraputre Kauś.138.7. |
 |
indrarāśau | tad āhitam AVP.11.11.1d. |
 |
indrarāśiḥ | khale śaye AVP.11.10.3d. |
 |
indrarāśiṃ | so aśnute AVP.11.10.10d. |
 |
indrarāśiṃ | madhumantaṃ kṛṇotu AVP.11.11.2d. |
 |
indrarāśiṃ | mahodaram AVP.11.10.1d. |
 |
indrarāśiṃ | mitrāvaruṇau AVP.11.10.2a. |
 |
indrarāśir | (text, erroneously, indraśir) ajāyata AVP.11.10.9d. |
 |
indrarāśir | anirmitaḥ AVP.11.11.6c. |
 |
indrarāśir | mahodaraḥ AVP.11.10.4d,5b. |
 |
indraṛṣabhā | (MS. incorrectly, indra ṛṣabhā) draviṇe (MS. -ṇaṃ) no dadhātu AVś.12.1.6d; MS.4.14.11d: 234.2. |
 |
indrartubhir | brahmaṇā vāvṛdhānaḥ TB.2.5.8.3c; Apś.8.20.5c. See indra ṛbhubhir brahmaṇā. |
 |
indraś | cakāra prathamam AVś.6.65.3a. |
 |
indraś | cakāra vīryam AVP.9.9.3d. |
 |
indraś | cakraṃ sahasā sadya indo RV.4.28.2b. |
 |
indraś | ca tasmā agniś ca AVP.10.11.4c,7c--10c; 10.12.1c. |
 |
indraś | ca tasminn agniś ca AVP.10.11.3c. |
 |
indraś | ca tasyāgniś ca AVP.10.11.1c,2c,5c,6c; 10.12.2c--4c. |
 |
indraś | cana tyajasā vi hruṇāti tat RV.1.166.12c. |
 |
indraś | ca naḥ śunāsīrau TB.2.4.5.7a; śś.3.18.14a. See indra vayaṃ. |
 |
indraś | ca prati haryatam AVś.1.7.3d; AVP.4.4.3d. |
 |
indraś | ca marutaś ca krayāyopotthitaḥ VS.8.55. |
 |
indraś | ca mṛḍayāti (AVś.śG. mṛl-) naḥ RV.2.41.11a; AVś.20.20.6a; 57.9a; śG.6.5.6. |
 |
indraś | ca yat kṣayathaḥ saubhagāya RV.9.95.5c. |
 |
indraś | ca yad yuyudhāte ahiś ca RV.1.32.13c; AVP.12.13.3c. |
 |
indraś | ca yā cakrathuḥ soma tāni (JB. soma ca tāni) RV.1.164.19c; AVś.9.9.19c; JB.1.279c. |
 |
indraś | ca yātho adhvaram RV.1.135.7f. |
 |
indraś | ca rādhasā gatam RV.1.135.4g. |
 |
indraś | carmeva rodasī RV.8.6.5c; AVś.20.107.2c; SV.1.182c; 2.1003c; MS.1.3.32c: 41.5; KS.4.11c. |
 |
indraś | ca vāyav eṣāṃ (sutānām) RV.5.51.6a. P: indraś ca vāyav eṣāṃ sutānām AB.5.1.12; Aś.7.10.5; śś.10.4.5. |
 |
indraś | ca vāyav eṣāṃ (somānām) RV.4.47.2a; SV.2.979a. P: indraś ca vāyav eṣāṃ somānām AB.5.4.10; Aś.7.11.22; śś.10.5.4. Cf. BṛhD.5.4. |
 |
indraś | ca vivasvāṃś ca TA.1.13.3d. |
 |
indraś | ca viśve ca devāḥ RV.10.157.1b; AVś.20.63.1b; 124.4b; SV.1.452b; 2.460b; VS.25.46b; JB.3.171; KB.26.13; TA.1.27.1b; Apś.21.22.1b; Mś.7.2.6.6b. |
 |
indraś | ca viṣṇo yad apaspṛdhethām RV.6.69.8c; AVś.7.44.1c; TS.3.2.11.2c; 7.1.6.7c; MS.2.4.4c: 42.1; KS.12.14c; AB.6.15.10; JB.2.243c. |
 |
indraś | ca sāmnā varuṇaś ca rājā AVP.2.36.3c. |
 |
indraś | ca samrāḍ varuṇaś ca rājā VS.8.37a; JB.1.205a; TB.3.7.9.7a; śś.9.6.21a; Lś.3.1.21a; Apś.14.3.5a. P: indraś ca samrāṭ Kś.12.6.2. |
 |
indraś | ca soma gopatī RV.9.19.2b; SV.2.351b; JB.1.95. |
 |
indraś | ca soma jāgṛtam RV.7.104.25b; AVś.8.4.25b. |
 |
indraś | ca somaṃ pibataṃ bṛhaspate RV.4.50.10a; AVś.20.13.1a; AB.6.12.8; GB.2.2.22; 4.16a; Aś.5.5.19; Vait.22.21. P: indraś ca somam śś.8.2.7. |
 |
indraś | ca somorvam aśvyaṃ goḥ RV.4.28.5b. |
 |
indraś | cākṣujālābhyām AVś.8.8.18c. |
 |
indraś | cāgniś ca taṃ hatām AVP.10.12.5d. |
 |
indraś | cikāya na sakhāyam īṣe RV.10.89.3d. |
 |
indraś | cid ghā tad abravīt RV.8.33.17a. |
 |
indraś | cetaḥ sadānvāḥ AVś.2.14.4b; AVP.5.1.4b. |
 |
indras | taṃ yoktre adhime yunaktu AVP.2.65.2c. |
 |
indras | taṃ hantu mahatā vadhena RV.7.104.16c; AVś.5.31.12c; 8.4.16c. |
 |
indras | taṃ kar vibhuṃ prabhum RVKh.7.34.3a. |
 |
indras | tad agniḥ panitāro asyāḥ RV.3.57.1d. |
 |
indras | tad veda yena PG.2.10.22c. |
 |
indras | taṃ nidadhe vanaspatau HG.1.25.1b. |
 |
indras | tarasvān abhimātihograḥ MS.4.14.12a: 235.9; TB.2.8.4.1a. |
 |
indras | tān agre pra mumukta devaḥ AVP.3.32.5c. Cf. under agniṣ ṭān. |
 |
indras | tān paryahār dāmnā AVś.6.103.2c,3c. |
 |
indras | tān hantu mahatā vadhena AVP.2.15.5d. |
 |
indras | tujo barhaṇā ā viveśa RV.3.34.5a; AVś.20.11.5a. |
 |
indras | turāṣāṭ AVP.2.7.4a. See next. |
 |
indras | turāṣāṇ mitro na (AVś. turāṣāṇ mitraḥ) AVś.2.5.3a; SV.2.304a; Aś.6.3.1a; śś.9.5.2a. See prec. |
 |
indras | tu sarvāṃs tān hantu AVP.1.47.4c. |
 |
indras | te vīrudhāṃ pate AVś.4.19.8c; AVP.5.25.8c. |
 |
indras | te soma sutasya peyāḥ (SV. -yāt) RV.9.109.2a; SV.2.719. |
 |
indras | te hastam agrabhīt JG.1.12. |
 |
indras | trasarapūtaḥ JB.2.403c. |
 |
indras | tvaṣṭā bṛhaspatiḥ AVP.1.85.3b. |
 |
indras | tvaṣṭā varuṇo mitro agniḥ AVP.11.5.12b. |
 |
indras | trātota vṛtrahā AVś.19.15.3a; AVP.3.35.3a. |
 |
indras | tvaṣṭā prati haryantu (AVP. gṛhṇantu) me vacaḥ AVś.3.8.2b; AVP.1.18.2b. |
 |
indras | tvaṣṭā varuṇo mitro agniḥ AVP.1.19.1b; 1.27.3b. See indraḥ pūṣā varuṇo etc. |
 |
indras | tvākhanat prathamaḥ AVP.1.67.2a. |
 |
indras | tvā cakre bāhvoḥ AVP.2.16.2c. See indro ha cakre. |
 |
indras | tvā dhūpayatu (TSṃS. -yatv aṅgirasvat) VS.11.60; TS.4.1.6.1; MS.2.7.6: 81.8; KS.16.5; śB.6.5.3.10. |
 |
indras | tvā pātv indriyaiḥ AVś.19.27.1d; AVP.10.7.1d. |
 |
indras | tvāyaṃ hvayatu viḍbhya ābhyaḥ AVP.2.74.3c. See next but one. |
 |
indras | tvā rudrair dakṣiṇato rocayatu traiṣṭubhena chandasā TA.4.6.1; 5.5.1. |
 |
indras | tvā hvayatu viḍbhya ābhyaḥ AVś.3.3.3c. See prec. but one. |
 |
indras | patis etc. see indraḥ patis etc. |
 |
indrasakhā | svāyudhaḥ TB.2.5.7.1b. |
 |
indraśatrur | vardhasva svāhā JB.2.155 (bis). See indrasya śatrur, and svāhendraśatrur vardhasva. |
 |
indraśir | ajāyata error for indrarāśir etc., q.v. |
 |
indrasvantaṃ | havāmahe RV.4.37.5c. |
 |
indrasya | dūtīr iṣitā carāmi RV.10.108.2a. |
 |
indrasya | dhṛṣitaṃ sahaḥ ā.5.2.1.3d. See next but one. |
 |
indrasya | dhruvo 'si (TS.Apś. dhruvam asi) VS.5.30; TS.1.3.1.2; 6.2.10.7; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Apś.11.10.15; Mś.2.2.3.29. |
 |
indrasya | nādhṛṣe śavaḥ AVś.6.33.2d. See prec. but one. |
 |
indrasya | nāma gṛhṇantaḥ AVś.19.35.1a; AVP.11.4.1a. |
 |
indrasya | niṣkāṣaḥ MS.1.10.1: 140.15. See niṣkāṣo. |
 |
indrasya | nu vīryāṇi pra vocam (AVś. nu prā vocaṃ vīryāṇi) RV.1.32.1a; AVś.2.5.5a; AVP.12.12.1a; ArS.3.2a; MS.4.14.13a: 237.7; AB.3.24.10; 5.17.1; KB.15.4; 20.4; 24.2; TB.2.5.4.1a; ā.5.2.2.3; N.7.2,3. P: indrasya nu vīryāṇi TB.2.8.4.3; Aś.5.15.22; 8.6.12; 9.8.21 (comm.); śś.7.20.8; 10.13.14; 18.19.2 (comm.); Svidh.3.6.5. Cf. BṛhD.3.104. Designated as hairaṇyastūpīya (sc. sūkta) śś.10.13.14,15; 18.19.2; Rvidh.1.18.1. Cf. indrasya vocaṃ. |
 |
indrasya | nu sukṛtaṃ daivyaṃ sahaḥ RV.10.100.6a. |
 |
indrasya | nṛmṇaṃ stha AVś.10.5.1--6. |
 |
indrasya | pariṣūtam asi KS.1.2; 31.1. |
 |
indrasya | pātha upehi KS.1.12. See indrasya priyaṃ. |
 |
indrasya | prathamo rathaḥ AVś.10.4.1a; Kauś.139.8. P: indrasya prathamaḥ Kauś.32.20. |
 |
indrasya | prāṇas sa te prāṇaṃ dadātu yasya prāṇas tasmai te svāhā KS.11.7. P: indrasya prāṇaḥ KS.11.8. See next. |
 |
indrasya | prāṇo 'si TS.2.3.10.1; 11.3; MS.2.3.4: 30.18; Mś.5.2.2.5. See prec. |
 |
indrasya | priyam amṛtam apāyi RV.6.44.16b. |
 |
indrasya | priyaṃ pātha upehi (and pātho apīhi) TS.3.3.3.1,3. See indrasya pātha. |
 |
indrasya | balaṃ stha AVś.10.5.1--6. |
 |
indrasya | balāya svāhā TS.1.8.15.2; KS.15.8. See indrasyendriyāya, and indrasyaujase. |
 |
indrasya | bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ VS.1.24; TS.1.1.9.1; MS.1.1.10: 5.12; KS.1.9; 31.8; śB.1.2.4.6; TB.3.2.9.1. Ps: indrasya bāhur asi dakṣiṇaḥ TS.1.1.11.1; MS.1.1.12: 7.11; TB.3.3.6.9; Apś.2.1.1; indrasya bāhur asi Mś.1.2.4.7; 1.2.6.8; indrasya bāhuḥ Kś.2.6.13. Fragment: sahasrabhṛṣṭiḥ śatatejāḥ MS.4.1.10: 12.14. |
 |
indrasya | bāhur asi dakṣiṇo viśvasyāriṣṭyai (KS. dakṣiṇo yajamānasya paridhiḥ) VS.2.3; KS.1.11; śB.1.3.4.3. |
 |
indrasya | bāhū sthavirau vṛṣāṇau (SV. yuvānau) AVś.19.13.1a; AVP.7.4.1a; SV.2.1219a; GB.2.1.18. First stanza of the apratiratha-hymn in the Atharvan version: see under apratiratha, and āśuḥ śiśāno. |
 |
indrasya | bāhvor bhūyiṣṭham ojaḥ RV.8.96.3b. |
 |
indrasya | bṛhaspates tvā sāmrājyenābhi ṣiñcāmi TS.1.7.10.3. Cf. under indraṃ sām-, and bṛhaspateṣ ṭvā. |
 |
indrasya | brahmacāry asi śB.11.5.4.2; PG.2.2.20. |
 |
indrasya | bhadrikā vīrut AVP.8.7.11c. |
 |
indrasya | bhāga ṛtayuḥ śatāyuḥ TB.2.4.5.1b. |
 |
indrasya | bhāgam ṛtviyam RV.10.179.1b; AVś.7.72.1b. |
 |
indrasya | bhāga stha AVś.10.5.8. Cf. next but one. |
 |
indrasya | bhāgaḥ suvite dadhātana Apś.7.17.2a. See indrāya bhāgaṃ pari. |
 |
indrasya | bhāgo 'si VS.14.24; TS.4.3.9.1; 5.3.4.2; MS.2.8.5: 109.9; KS.17.4; 21.1; śB.8.4.2.4; Mś.6.2.1.24. P: indrasya bhāgaḥ Kś.17.10.14. Cf. prec. but one. |
 |
indrasya | manmahe śaśvad id asya manmahe AVś.4.24.1a. See indrasya manve prathamasya, and indrasya manve śaśvad. |
 |
indrasya | manyave jālmāḥ AVś.12.4.51c. |
 |
indrasya | manve prathamasya pracetasaḥ TS.4.7.15.1a; MS.3.16.5a: 190.10; KS.22.15a. See next, and indrasya manmahe. |
 |
indrasya | manve śaśvad yasya manvire AVP.4.39.1a. See prec., and indrasya manmahe. |
 |
indrasya | muṣṭir asi vīḍayasva RV.6.47.30d; AVś.6.126.2d; AVP.15.11.10d; VS.29.56d; TS.4.6.6.7d; MS.3.16.3d: 187.11; KSA.6.1d. |
 |
indrasya | muṣṭir marutām anīkam AVP.15.12.4b. See under indrasyaujo marutām. |
 |
indrasya | yanti jaṭharaṃ supeśasaḥ RV.9.81.1b. |
 |
indrasya | yantu prasave visṛṣṭāḥ RV.8.100.12d. |
 |
indrasya | yasya sumakhaṃ saho mahi RV.10.50.1c; VS.33.23c; N.11.9c. |
 |
indrasya | yāḥ prasave sasrur āpaḥ RV.10.111.8b. |
 |
indrasya | yā mahī dṛṣat AVś.2.31.1a; AVP.2.15.1a. P: indrasya yā mahī Kauś.27.14. |
 |
indrasya | yāhi niṣkṛtam RV.9.64.15b; SV.2.193b. |
 |
indrasya | yāhi prasave manojavāḥ AVś.6.92.1b. See indrasyeva dakṣiṇaḥ. |
 |
indrasya | yujyaḥ sakhā RV.1.22.19c; AVś.6.51.1c; 7.26.6c; SV.2.1021c; VS.6.4c; 10.31c; 13.33c; 19.3c (bis); TS.1.3.6.2c; 8.21.1c; MS.1.2.14c: 23.19; 2.3.8c: 36.2; 3.11.7c (bis): 150.7,9; KS.3.3c; 12.9c; 16.16c; TB.2.6.1.2c,3c; śB.3.7.1.17c; 5.5.4.22c; 7.5.1.25c; 12.7.3.9c,10c. |
 |
indrasya | yuñjate dhiyaḥ TB.2.5.3.2c. |
 |
indrasya | yonir asi VS.4.10; TS.1.2.2.2; 6.1.3.7; MS.1.2.2: 11.5; 2.6.11: 70.11; 4.4.5: 55.5; KS.2.3; 15.7; 23.4; śB.3.2.1.29; Apś.10.9.17; Mś.2.1.2.10; 9.1.3.24. P: indrasya yoniḥ Kś.7.3.31. |
 |
indrasya | yonir asi janadhāḥ Apś.18.16.9. Cf. MS.2.6.11: 70.11; 4.4.5: 55.5. |
 |
indrasya | rantyaṃ bṛhat AVś.6.33.1c; ArS.1.3c; ā.5.2.1.2; śś.18.3.2c. |
 |
indrasya | rādhaḥ prayataṃ puru tmanā TB.2.5.8.12a. |
 |
indrasya | rūpaṃ varuṇo bhiṣajyan VS.19.80d; MS.3.11.9d: 153.2; KS.38.3d; TB.2.6.4.1d. |
 |
indrasya | rūpaṃ śatamānam āyuḥ VS.19.93c; MS.3.11.9c: 154.14; KS.38.3c; TB.2.6.4.6c. |
 |
indrasya | rūpam ṛṣabho balāya VS.19.91a; MS.3.11.9a: 154.8; KS.38.3a; TB.2.6.4.5a. |
 |
indrasya | rūpam ṛṣabho vasānaḥ AVś.9.4.7c. |
 |
indrasya | va indriyāvato devatābhir gṛhṇāmi KS.39.1; Apś.16.32.7. |
 |
indrasya | va indriyeṇābhi ṣiñcet AVś.16.1.9. |
 |
indrasya | vacasā vayam AVś.6.85.2a; Kauś.6.17a. |
 |
indrasya | vacasā hata AVś.5.8.4b. Cf. indrasyaujasā. |
 |
indrasya | vajra āyaso nimiślaḥ RV.8.96.3a. |
 |
indrasya | vajraṃ haviṣā rathaṃ yaja RV.6.47.27d; AVś.6.125.2d; AVP.15.11.6d; VS.29.53d; TS.4.6.6.6d; MS.3.16.3d: 186.10; KSA.6.1d. |
 |
indrasya | vajraḥ śnathitā hiraṇyayaḥ RV.1.57.2d; AVś.20.15.2d. |
 |
indrasya | vajrāt tīkṣṇīyāṃsaḥ (AVP. tekṣṇī-) AVś.3.19.4c; AVP.3.19.3c. |
 |
indrasya | vajrād abibhed abhiśnathaḥ RV.10.138.5c. |
 |
indrasya | vajro apa hantu rakṣasaḥ AVś.2.3.6b; AVP.1.3.4a. |
 |
indrasya | vajro marutām anīkam RV.6.47.28a; AVP.15.11.7a; VS.29.54a; TS.4.6.6.6a; MS.3.16.3a: 186.11; KSA.6.1a. See under indrasyaujo marutām. |
 |
indrasya | vajro vapuṣo vapuṣṭaraḥ (SV. -ṭamaḥ) RV.9.77.1b; SV.1.556b. |
 |
indrasya | vajro vṛṣabho vibhūvasuḥ RV.9.72.7c. |
 |
indrasya | vajro 'si VS.10.21,28; śB.5.4.3.4; 4.15--19; Apś.17.9.5; 18.3.1; 14.10; 17.1,10; 18.14; HG.1.11.7. P: indrasya vajraḥ Kś.15.7.11. |
 |
indrasya | vajro 'si vājasāḥ (MSṃś. vājasaniḥ) VS.9.5; MS.2.6.11: 70.14; 4.4.5: 55.11; KS.15.8; śB.5.1.4.3; Mś.9.1.3.25. P: indrasya vajraḥ Kś.14.3.1. |
 |
indrasya | vajro 'si vārtraghnaḥ TS.1.7.7.1; 8.12.2; 15.1; 16.2; MS.2.6.9: 69.8; 4.4.3: 53.9; KS.15.7; TB.1.3.5.2; 7.6.8; 9.1; 10.5; Mś.9.1.3.12; ApMB.2.9.5. Cf. indrasya vārtraghnam. |
 |
indrasya | vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ TS.5.7.3.1; Apś.17.9.6. |
 |
indrasya | varūtham asi AVś.5.6.14; AVP.6.11.6; 6.12.2; KS.38.14; Apś.16.18.8. |
 |
indrasya | vardhata priyaḥ RV.10.25.10b. |
 |
indrasya | varmāsi AVś.5.6.13; AVP.6.11.6; 6.12.2; KS.38.14; Apś.16.18.8. |
 |
indrasya | vāṃ vīryakṛto bāhū abhyupāvaharāmi (VSK. vāṃ bāhū vīryakṛtā upā-) VS.10.25; VSK.11.7.5; śB.5.4.3.27. P: indrasya vām Kś.15.6.34. See indrasya te. |
 |
indrasya | vāyuṃ sakhyāya vardhayan SV.2.172d. See next but one. |
 |
indrasya | vāyor abhi vītim arṣa RV.9.97.25b. |
 |
indrasya | vāyoḥ sakhyāya kartave RV.9.86.20d. See prec. but one. |
 |
indrasya | vārtraghnam asi VS.10.8; śB.5.3.5.27. P: indrasya vārtraghnam Kś.15.5.17. Cf. indrasya vajro 'si vārtraghnaḥ. |
 |
indrasya | vīryaṃ stha AVś.10.5.1--6. |
 |
indrasya | vṛtraghno vanve AVś.6.82.1c. |
 |
indrasya | vṛṣṇo varuṇasya rājñaḥ RV.10.103.9a; AVś.19.13.10a; AVP.7.4.10a; SV.2.1207a; VS.17.41a; TS.4.6.4.3a; MS.2.10.4a: 136.8; KS.18.5a. P: indrasya vṛṣṇaḥ MS.4.14.13: 237.1. |
 |
indrasya | vaimṛdhasyāhaṃ devayajyayāsapatno (Apś. adds vīryavān) bhūyāsam Apś.4.10.1; Mś.1.4.2.6. See indrasyāhaṃ vi-. |
 |
indrasya | vocaṃ pra kṛtāni vīryā RV.2.21.3d. Cf. indrasya nu vīryāṇi. |
 |
indrasya | vo balavato balena manyuṃ vi nayāmasi AVP.2.68.2. |
 |
indrasya | śatrur vardhasva svāhā JB.2.155. See under indraśatrur vardhasva svāhā. |
 |
indrasya | śardho maruto ya āsan RV.3.32.4b. |
 |
indrasya | śarmāsi AVś.5.6.12; AVP.6.11.6; 6.12.2; KS.38.14; Apś.16.18.8. |
 |
indrasya | śuco varuṇasya yāḥ śucaḥ AVP.2.36.4c. |
 |
indrasya | śuṣmam īrayann apasyubhiḥ RV.9.76.2c; SV.2.579c. Cf. aindraḥ śuṣmo. |
 |
indrasya | sakhyam amṛtatvam aśyām (RV. ānaśa) RV.10.62.1b; TB.3.7.6.14d; Apś.4.8.4d. |
 |
indrasya | sakhyam āviśan RV.9.56.2c. |
 |
indrasya | sakhyam ṛbhavaḥ sam ānaśuḥ RV.3.60.3a. |
 |
indrasya | sakhyaṃ pavate vivevidat RV.9.86.9c. |
 |
indrasya | sado 'si TS.1.3.1.2; Apś.11.10.9. |
 |
indrasya | samiṣo mahīḥ RV.8.50 (Vāl.2).2b; AVś.20.51.4b. |
 |
indrasya | saha stha AVś.10.5.1--6. |
 |
indrasya | sūno śavaso napātaḥ RV.4.37.4c. |
 |
indrasya | soma jaṭhare sam akṣaraḥ RV.9.85.5d. |
 |
indrasya | somaṃ jaṭhare yad āduhuḥ RV.9.72.2b. |
 |
indrasya | soma pavamāna ūrmiṇā RV.9.76.3a; SV.2.580a. |
 |
indrasya | soma rādhase RV.9.8.3a; 60.4a; SV.2.530a. |
 |
indrasya | syūr asi VS.5.30; TS.1.3.1.2; 6.2.10.7; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Apś.11.10.15; Mś.2.2.3.28. |
 |
indrasya | havyair jaṭharaṃ pṛṇānaḥ VS.20.45c; MS.3.11.1c: 140.15; KS.38.6c; TB.2.6.8.4c. |
 |
indrasya | hārdi somadhānam ā viśa RV.9.70.9b; 108.16a. |
 |
indrasya | hārdy āviśan RV.9.60.3c. |
 |
indrasya | hārdy (AVś. hārdim) āviśan manīṣibhiḥ (AVś. manīṣayā) RV.9.86.19d; AVś.18.4.58d; SV.1.559d; 2.171d. |
 |
indrasya | ṛbhukṣā varuṇasya vibhvā RV.4.33.9d. |
 |
indrasya | kartā svapastamo bhūt RV.4.17.4b. |
 |
indrasya | karma yad ahiṃ vivṛścat RV.3.33.7b. |
 |
indrasya | karma sukṛtā purūṇi RV.3.30.13d; 32.8a; 34.6b; AVś.20.11.6b. |
 |
indrasya | kāmadughā stha Aś.6.12.4. |
 |
indrasya | kāmam akṣaran RV.9.8.1b; SV.2.528b; JB.3.206. |
 |
indrasya | kukṣir asi somadhānaḥ AVś.7.111.1a. P: indrasya kukṣiḥ Vait.17.9; Kauś.24.19. |
 |
indrasya | kroḍaḥ (VSK. krolaḥ) VS.25.8; VSK.27.11; TS.5.7.16.1; MS.3.15.7: 179.11; KSA.13.6. |
 |
indrasya | gṛhā vasumanto varūthinas tān ahaṃ sumanasaḥ pra padye ApMB.2.15.13 (ApG.7.17.7). See next, next but two, and next but three. |
 |
indrasya | gṛhāḥ śivā vasumanto (PG. gṛhā vasumanto) varūthinas tān ahaṃ pra padye saha jāyayā saha prajayā saha paśubhiḥ saha rāyas poṣeṇa saha yan me kiṃ cāsti tena (PG. pra padye saha prajayā paśubhiḥ saha) śG.3.4.10; PG.3.4.18. See prec., next but one, and next but two. |
 |
indrasya | gṛho 'si AVP.6.11.6; 6.12.2. See trayodaśo māsa. |
 |
indrasya | gṛho 'si taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena AVś.5.6.11. See next, indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | gṛho 'si taṃ tvā pra padye saguḥ sāśvaḥ saha yan me asti tena TB.2.4.2.4; TA.4.42.2. See prec., indrasya gṛhā, and indrasya gṛhāḥ. |
 |
indrasya | goṣṭham api dhāva vidvān AVP.5.28.3b; Vait.10.17b. |
 |
indrasya | gaur amṛgaḥ VS.24.32; MS.3.14.13: 175.4. |
 |
indrasya | graho 'sy agṛhīto grāhyaḥ (Apś. grāhyo devānām) KS.35.10; Apś.14.26.1. |
 |
indrasya | gharmo atithiḥ TS.1.6.12.2d; MS.4.12.2d: 181.16; KS.8.16d; TA.1.8.8d; Aś.4.7.4d; śś.5.10.32d. |
 |
indrasya | ca tvā kṣatrasya caujasā juhomy ojodām MS.4.7.3: 96.7. P: indrasya ca tvā kṣatrasya caujasā juhomi Mś.7.2.2.21. |
 |
indrasya | carṣaṇīdhṛtaḥ (MS. -ṇīsahaḥ) RV.3.37.4c; AVś.20.19.4c; MS.4.12.3c: 184.6. Cf. mitrasya etc. |
 |
indrasya | caṣālam asi MS.1.2.14: 23.13; 3.9.3: 117.13; Mś.1.8.2.13. |
 |
indrasya | cāyuṣe 'vapat VSK.3.9.5b; MG.1.21.6b. See under agner indrasya etc. |
 |
indrasya | cā rabhāmahe RV.6.57.5c. |
 |
indrasya | cāvapac chiraḥ śG.1.28.15d. |
 |
indrasya | chadir asi viśvajanasya chāyā VS.5.28; śB.3.6.1.22. P: indrasya chadiḥ Kś.8.6.10. |
 |
indrasya | jaṭharam asi Apś.12.19.5; Mś.2.3.7.1. P: indrasya TS.3.2.3.2; Apś.12.18.20. |
 |
indrasya | jātasya pra papāta nābhiḥ AVP.3.39.6a. |
 |
indrasya | tatra bāhū AVś.6.99.2c. |
 |
indrasya | tanvaṃ (TS. tanuvaṃ) priyām TS.7.4.20.1b; KSA.4.9b. See priyām indrasya. |
 |
indrasya | tigmam āyudham AVP.7.11.8c. |
 |
indrasya | tu yathendrāṇī RVKh.10.85.4a. |
 |
indrasya | tṛtīyā VS.25.4; MS.3.15.5: 179.3. |
 |
indrasya | te adhaspadam AVP.7.18.7c. Cf. indra sa te. |
 |
indrasya | te vīryakṛto bāhū upāvaharāmi TB.2.7.15.6. P: indrasya te vīryakṛtaḥ Apś.22.28.14. See indrasya vāṃ. |
 |
indrasya | trātur ahaṃ devayajyayā trāto bhūyāsam Apś.4.10.1. |
 |
indrasya | triṣṭub iha bhāgo ahnaḥ RV.10.130.5b. |
 |
indrasya | tvaṃ tava vayaṃ sakhāyaḥ RV.9.97.43d. |
 |
indrasya | tvā (sc. vratapate vratenādadhe) Kś.4.9.3. Vikāra of amuṣya tvā etc. See indrasya tvā marutvato, and indrasya tvendriyeṇa. |
 |
indrasya | tvā cakṣuṣā paśyāmi AVP.9.21.11. |
 |
indrasya | tvā jaṭhare sādayāmi (Aś. dadhāmi; GB.Kauś. sādayāmi varuṇasyodare) VSK.2.3.7; KB.6.14; GB.2.1.2; Aś.1.13.1; śś.4.7.14; Lś.4.11.14; Apś.3.19.7; 20.1; Kauś.65.14. See brahmaṇendrasya, and cf. next. |
 |
indrasya | tvā jaṭhare sādayāmīti AVP.9.21.11. Cf. prec. |
 |
indrasya | tvā bāhubhyām udyache TS.1.1.2.2; MS.1.1.2: 2.3; 4.1.2: 4.1; KS.1.2; 31.1; TB.3.2.2.8; Apś.1.4.15; Mś.1.1.1.47. |
 |
indrasya | tvā bhāgaṃ somenā tanacmi (VSK. tanakmi) VS.1.4; VSK.1.2.4; KS.1.3; 31.2; śB.1.7.1.19. P: indrasya tvā Kś.4.2.33. See indrāya tvā bhāgaṃ, and somena tvātanacmī-. |
 |
indrasya | tvā marutvato vratenādadhe MS.1.6.1: 86.8; 1.6.2: 87.4; 1.6.5: 94.15; KS.8.4. P: indrasya tvā Mś.1.5.3.14. See under indrasya tvā. |
 |
indrasya | tvā vajreṇābhi tiṣṭhāmi (ApMB. vajreṇa ni dadhāmy asau) PG.3.15.3; ApMB.2.21.31 (ApG.8.22.1). See next. |
 |
indrasya | tvā vajreṇābhy upa viśāmi HG.1.12.4. See prec. |
 |
indrasya | tvā varmaṇā pari dhāpayāmaḥ AVś.19.46.4a; AVP.4.23.4a. |
 |
indrasya | tvā sāmrājyenābhi ṣiñcāmi VSK.10.5.8; TS.5.6.3.3; TB.1.3.8.3. P: indrasya Apś.17.19.8. Cf. under indraṃ sām-, and next but three. |
 |
indrasya | tvāsyena prāśnāmi AVP.9.21.11. |
 |
indrasya | tvā hastābhyām ā rabhe AVP.9.21.11. |
 |
indrasya | tvendriyeṇa vratapate vratenādadhāmi TB.1.1.4.8; Apś.5.11.7. See under indrasya tvā. |
 |
indrasya | tvendriyeṇaujase balāyābhi ṣiñcāmi MS.3.11.8: 151.14. Cf. prec. but three. |
 |
indrasya | tvaujasā sādayāmi VS.13.14; MS.2.7.15: 98.4; KS.16.15; śB.7.4.1.42; Apś.16.22.5; Mś.6.1.7.6. P: indrasya tvā Kś.17.4.13. |
 |
indrasyābhy | eti niṣkṛtam RV.9.101.16d. |
 |
indrasyādhipatye | kṣatraṃ me dāḥ TS.3.3.5.1. |
 |
indrasyāhaṃ | vimṛdhasya devayajyayāsapatno bhūyāsam KS.5.1; 32.1. See indrasya vai-. |
 |
indrasyāhaṃ | devayajyayānnādo bhūyāsam Apś.4.9.13. Text, indrasya: the rest understood. See next. |
 |
indrasyāhaṃ | devayajyayendriyāvī (KS. -yāvān; Mś. -yavān) bhūyāsam TS.1.6.2.4; 11.7; KS.5.1; 32.1; Mś.1.4.2.6. See prec. |
 |
indrasyāham | indriyāvato devayajyayā paśumān bhūyāsam KS.5.1; 32.1. |
 |
indrasyāham | ujjitim anūj jeṣam TS.1.6.4.1. |
 |
indrasyaikādaśī | VS.25.4,5; TS.5.7.21.1; MS.3.15.4: 179.2; 3.15.5: 179.5; KSA.13.11. Cf. indrāṇyā ekā-. |
 |
indrasyāṅgirasāṃ | ceṣṭau RV.1.62.3a. |
 |
indrasyāpūpaḥ | MS.3.10.6: 138.1; KS.29.1; AB.2.24.5. |
 |
indrasyāsti | pauṃsyam RV.8.66.9b; AVś.20.97.3b. |
 |
indrasyāśvo | vāyoḥ sakhā AVP.5.38.5a. See vātasyāśvo etc. |
 |
indrasyātmā | nihitaḥ pañcahotā TA.3.11.3c. |
 |
indrasyātmānaṃ | śatadhā carantam TA.3.11.5d. |
 |
indrasyātmānaṃ | daśadhā carantam TA.3.11.1b. |
 |
indrasyātra | taviṣībhyo virapśinaḥ RV.10.113.6a. |
 |
indrasyauja | stha AVś.10.5.1--6; VS.37.6; śB.14.1.2.12; Kś.26.1.8. P: indrasyaujaḥ Kauś.49.3. |
 |
indrasyaujasā | hata AVP.7.18.5b. Cf. indrasya vacasā hata. |
 |
indrasyaujase | svāhā MS.2.6.12: 71.13; 4.4.6: 57.2. See under indrasya balāya. |
 |
indrasyaujaso | bhiyasā jihāti RV.5.32.9d. |
 |
indrasyaujo | marutām anīkam AVś.6.125.3a; GB.1.2.21; Vait.6.8. See indrasya muṣṭir marutām, and indrasya vajro marutām. |
 |
indrasyaujo | varuṇasya bāhū AVś.9.4.8a. |
 |
indrasyaujo | 'si KA.1.12; 2.12. See next. |
 |
indrasyaujo | 'si prajāpate retaḥ MS.4.9.1: 121.5. P: indrasyaujo 'si Apś.15.2.1; Mś.4.1.11. See prec. |
 |
indrasyāvadyaṃ | didhiṣanta āpaḥ RV.4.18.7b. |
 |
indrasyāyaṃ | vrajaḥ kṛtaḥ śB.14.9.4.22a; BṛhU.6.4.22a. |
 |
indrasyendo | jaṭharam ā pavasva RV.9.70.10b. |
 |
indrasyendo | śivaḥ sakhā RV.10.25.9b. |
 |
indrasyendriyam | VS.19.72--79; MS.3.11.6 (octies): 148.11,14,17; 149.3,7,11,14,17; KS.38.1 (octies); TB.2.6.2.1,3. |
 |
indrasyendriyāvato | 'haṃ devayajyayendriyāvy annādo bhūyāsam Apś.4.10.1. |
 |
indrasyendriyāya | svāhā VS.10.23; śB.5.4.3.18. See under indrasya balāya. |
 |
indrasyendriyeṇa | balāya śriyai yaśase 'bhi (TB. -yeṇa śriyai yaśase balāyābhi) ṣiñcāmi VS.20.3; TB.2.6.5.3. Ps: indrasyendriyeṇa TB.1.7.8.4; indrasya Kś.19.4.14. |
 |
indrasyendriyeṇa | bṛhaspatis tvā (sc. yunaktu) Lś.2.1.2. Cf. PB.1.3.5. |
 |
indrasyendriyeṇendriyāvān | bhūyāsam AVP.10.10.3d; KS.5.5; 32.5. |
 |
indrasyeva | dakṣiṇaḥ śriyaidhi VS.9.8b; śB.5.1.4.9. See indrasya yāhi prasave. |
 |
indrasyeva | pra tavasas kṛtāni RV.7.6.1c; SV.1.78c. |
 |
indrasyeva | rātim ājohuvānāḥ RV.10.178.2a; AB.4.20.27. |
 |
indrasyeva | vagnur ā śṛṇva ājau RV.9.97.13c; SV.2.156c. |
 |
indrasyorum | ā viśa dakṣiṇam uśann uśantaṃ syonaḥ syonam VS.4.27; TS.1.2.7.1; MS.1.2.6: 15.2; KS.2.6; śB.3.3.3.10. Ps: indrasyorum ā viśa dakṣiṇam TS.6.1.11.1; MS.3.78: 86.1; KS.24.6; indrasyorum ā viśa Apś.10.27.3; Mś.2.1.4.18; indrasyorum Kś.7.8.23. |
 |
indratamā | hi dhiṣṇyā maruttamā RV.1.182.2a. |
 |
indratvotā | vidhemahi RV.8.19.16d. |
 |
indratvotāḥ | sāsahyāma pṛtanyataḥ RV.1.132.1b. |
 |
indraujām | indrabhrātaram AVP.4.22.1b. |
 |
indraujasāṃ | pate TB.3.11.4.2. Cf. indra jyeṣṭhānām. |
 |
indraujaskāraujasvāṃs | tvaṃ sahasvān deveṣv edhi MS.4.7.3: 96.11. P: indraujaskāra Mś.7.2.2.21. See next two, and indra ṣoḍaśinn. |
 |
indraujasvinn | ojasvī tvaṃ deveṣv asi TS.3.3.1.1; śś.10.3.10. P: indraujasvin Apś.13.8.9. See under prec. |
 |
indraujiṣṭhaujiṣṭhas | (VSK. indraujasvann ojasvāṃs) tvaṃ deveṣv asi VS.8.39; VSK.8.14.1; śB.4.5.4.12. P: indraujiṣṭha Kś.12.3.6. See under prec. but one. |
 |
indravāhā | vacoyujā RV.8.98.9c; AVś.20.100.3c. See next but one. |
 |
indravāhā | svarvidā SV.2.62c. See prec. but one. |
 |
indravāhāv | (KS. -hā) ṛbhavo vājaratnāḥ RV.4.35.5d; KS.23.11d. |
 |
indravān | bṛhad bhās svāhā KS.1.12; 31.11. See next, and indrāvān. |
 |
indravān | svavān bṛhad bhāḥ MS.1.1.13c: 8.11. P: indravān svavān MS.4.1.14: 19.8. See under prec. |
 |
indravanta | (AB. -taḥ) stuta (AB. studhvam) AB.5.34.5 (bis),6; GB.2.2.14; Vait.17.4. See under om indravantaḥ. |
 |
indravantā | havir idaṃ juṣethām śś.3.18.14d. See indravantau, and cf. indravanto havir. |
 |
indravantaḥ | pracarata KA.2.57. See under om indravantaḥ. |
 |
indravantaḥ | studhvam see prec. but one. |
 |
indravantas | te marutaḥ AVP.12.10.8a. |
 |
indravantau | havir idaṃ juṣethām TB.2.4.5.7d. See under indravantā. |
 |
indravanto | maruto viṣṇur agniḥ RV.10.128.2b; AVś.5.3.3b; AVP.5.4.3b; KS.40.10b. See indrāvanto. |
 |
indravanto | vanemahi (TS. vanāmahe; MS.KS. havāmahe) TS.1.6.4.2b; MS.1.4.1b: 47.10; KS.5.3b; PB.1.3.8b; 5.12b,15b; 6.3b. See indriyāvanto. |
 |
indravanto | havir idaṃ juṣantām TB.2.6.16.2d; Apś.8.15.17d. Cf. under indravantā. |
 |
indravatīm | upacitim ihā vaha AVP.1.53.1b. See indrāvatīm apacitīm. |
 |
indravāyū | abhi prayaḥ RV.4.46.3b. |
 |
indravāyū | ayaṃ sutaḥ RV.4.46.6a. |
 |
indravāyū | ime sutāḥ RV.1.2.4a; VS.7.8a; 33.56a; TS.1.4.4.1a; MS.1.3.6a: 32.12; KS.4.2a; śB.4.1.3.19a; ā.1.1.4.3; Aś.5.5.2; Apś.12.14.9; Mś.2.3.5.4. Ps: indravāyū ime śś.7.2.2; 10.10; indravāyū Kś.9.6.7. |
 |
indravāyū | ihā gatam RV.4.46.5c. |
 |
indravāyū | ubhāv iha AVś.3.20.6a. P: indravāyū Vait.19.2. See indravāyū bṛ-, and indravāyū susaṃdṛśā. |
 |
indravāyū | ni yachatam RV.4.47.4d. |
 |
indravāyū | niyutvataḥ RV.2.41.3b. |
 |
indravāyū | bṛhaspatim (AVP. -patiḥ) RV.1.14.3a; 10.141.4a; AVP.3.34.7a; VS.33.45a. See under indravāyū ubhāv. |
 |
indravāyū | manojuvā RV.1.23.3a. |
 |
indravāyū | varuṇo mitro aryamā RV.10.65.9b. |
 |
indravāyū | vimuñcatām TS.1.1.7.2d; 5.10.4d; MS.1.1.8d: 4.15; 4.1.8d: 10.14; KS.1.7d; 31.6; Kś.2.8.16d. |
 |
indravāyū | vimocanam RV.4.46.7b. |
 |
indravāyū | viśvavārāḥ sacante RV.7.91.6b. |
 |
indravāyū | vīravāhaṃ rathaṃ vām RV.7.90.5c. |
 |
indravāyū | vṛṇīmahe RV.1.139.1c; SV.1.461c. |
 |
indravāyū | sadataṃ barhir edam RV.7.91.4d. |
 |
indravāyū | sarathaṃ yātam arvāk RV.7.91.5b. |
 |
indravāyū | sutānām adribhir yuvam RV.1.135.5f. |
 |
indravāyū | suṣṭutibhir vasiṣṭhāḥ RV.7.90.7b; 91.7b. |
 |
indravāyū | suṣṭutir vām iyānā RV.7.91.2c. |
 |
indravāyū | susaṃdṛśā VS.33.86a; MS.1.11.4a: 164.14; 2.2.6a: 20.6; KS.10.12a; 14.2a. See under indravāyū ubhāv. |
 |
indravāyū | sūrayo viśvam āyuḥ RV.7.90.6c. |
 |
indravāyū | svadhvaram RV.4.46.4b. |
 |
indravāyū | havāmahe RV.1.23.2b. |
 |
indravāyubhyāṃ | tvā TS.1.4.4.1; Apś.12.14.9. See vāyava indravāyubhyāṃ tvā. |
 |
indrāyaindraṃ | sadas kṛtam # VS.19.18c. |
 |
indrāyaindraṃ | sarasvatyā # VS.19.15d. |
 |
indreṇaindraṃ | mādhyaṃdinam # VS.19.26b. |
 |
aindra | udāno aṅge-aṅge nidhītaḥ (VSK. nidīdhe) # VS.6.20; VSK.6.4.4; śB.3.8.3.37. See aindro 'pāno, and aindro vyāno. |
 |
aindraḥ | parikrośo vaḥ # ApMB.2.22.9c. See aindro vaḥ. |
 |
aindraḥ | prāṇo aṅge-aṅge nidīdhyat (TS. ni dedhyat; VSK. nidhītaḥ) # VS.6.20; VSK.6.4.4; TS.1.3.10.1; 6.3.11.2; MS.1.2.17: 27.6; KS.3.7; śB.3.8.3.37. Ps: aindraḥ prāṇo aṅge-aṅge Apś.7.25.7; aindraḥ prāṇaḥ Kś.6.9.1; Mś.1.8.5.34. |
 |
aindraṃ | saho 'sarji # PB.1.6.1; Apś.12.17.9; Mś.2.5.3.7. P: aindraṃ sahaḥ Lś.3.1.18,23. |
 |
aindram | acucyavuḥ etc. # see endram etc. |
 |
aindram | asi # VS.5.30,33; TS.1.3.1.2; 6.2.10.5; MS.1.2.11: 21.6; KS.2.12; 25.10; śB.3.6.1.25; Lś.2.3.7; Apś.7.10.3; 11.10.8,15; Mś.2.2.3.32. Cf. aindrāgnam asi. |
 |
aindram | idaṃ saho mahat # AVP.15.23.12c. |
 |
aindraṃ | balam # VS.19.8; KS.37.18; TB.2.6.1.5; Apś.19.7.6. |
 |
aindraṃ | mādhyaṃdinaṃ savanam # KS.34.16. |
 |
aindravāyavaś | ca me maitrāvaruṇaś ca me # VS.18.19; TS.4.7.7.1; MS.2.11.5: 143.3; KS.18.11. |
 |
aindravāyavas | te vācaṃ pātv asau # Aś.6.9.3. See vācaṃ ta aindra-. |
 |
aindravāruṇavāyavyāḥ | # AG.1.2.6a (crit. notes). |
 |
aindraś | caruḥ # KS.9.5. |
 |
aindraḥ | śuṣmo viśvarūpo na āgan # AVś.9.4.22b. Cf. indrasya śuṣmam. |
 |
aindraḥ | ṣoḍaśī # KS.34.16. |
 |
aindras | te śuṣmo abhimātiṣāhaḥ # AVś.5.20.2d; AVP.9.27.2d. |