 |
indra | āyuṣmān sa vīryeṇāyuṣmān sa māyuṣmān āyuṣmantaṃ kṛṇotu AVP.7.14.9. Cf. AVP.2.75.2. |
 |
indra | jaitrāya jajñiṣe TB.2.4.7.5b. |
 |
indra | yat te māhinaṃ datram asti RV.3.36.9c; TS.1.7.13.3c; KS.6.10c. |
 |
indra | āśābhyas pari RV.2.41.12a; AVś.20.20.7a; 57.10a; TB.2.5.3.1a; N.6.1. |
 |
indra | jaitrā śravasyā ca yantave RV.8.15.3c; AVś.20.61.6c; 62.10c. |
 |
indra | yathā cid āvitha RV.8.68.10c. |
 |
indra | āsannaḥ KS.34.16. |
 |
indra | jyāyaḥ kanīyasaḥ RV.7.32.24b; SV.1.309b. |
 |
indra | yathā sutasomeṣu cākanaḥ RV.1.51.12c. |
 |
indra | āsāṃ netā bṛhaspatiḥ RV.10.103.8a; AVP.7.4.9a; SV.2.1206a; VS.17.40a; TS.4.6.4.3a. See indra eṣāṃ netā. |
 |
indra | jyeṣṭhaṃ na ā bhara RV.6.46.5a; AVś.20.80.1a; ArS.1.1a; Aś.7.4.3; Vait.33.6. P: indra jyeṣṭham śś.12.9.16; Vait.27.12. |
 |
indra | yathā hy asti te RV.8.24.9a. |
 |
indra | āsīt sīrapatiḥ śatakratuḥ AVś.6.30.1c; AVP.9.8.2c; KS.13.15c; TB.2.4.8.7c; Apś.6.30.20c; Mś.1.6.4.24c; SMB.2.1.16c; PG.3.1.6c; JG.1.24c. |
 |
indra | yad dasyuhābhavaḥ RV.8.76.11c; AVś.20.42.2c; SV.2.339c; JB.3.89. |
 |
indra | ic carataḥ sakhā AB.7.15.1d; śś.15.19d. |
 |
indra | yas te navīyasīm RV.8.95.5a. See yas ta indra na-. |
 |
indra | iti bravītana RV.8.92.2c; SV.2.64c. Cf. indur indra. |
 |
indra | yas tvā saparyati RV.8.95.4b; SV.1.346b; 2.233b; JB.3.56b. |
 |
indra | it somapā ekaḥ RV.8.2.4a; AB.4.31.6; 5.6.9; 18.10; KB.20.3a; ā.5.2.3.2; Aś.7.6.4; 12.9; śś.18.7.4. P: indra it somapāḥ śś.10.3.6. |
 |
indra | jyeṣṭhānām adhipate śś.4.10.1. Cf. indraujasāṃ. |
 |
indra | yātaṃ varuṇa vājasātau RV.4.41.11b. |
 |
indra | idaṃ havir ajuṣata TB.3.5.10.3. See indro havir. |
 |
indra | yātaṃ namobhir agne arvāk RV.6.60.3b; MS.4.13.7b: 208.1; KS.4.15b; TB.3.6.8.1b. |
 |
indra | id dharyoḥ sacā RV.1.7.2a; AVś.20.38.5a; 47.5a; 70.8a; SV.2.147a; ArS.2.3a; MS.2.13.6a: 155.3; KS.39.12a; TB.1.5.8.2a. |
 |
indra | yā te amanmahi RV.8.90.3d. |
 |
indra | id dhi śruto vaśī RV.8.67.8c. |
 |
indra | yās tvaṃ vṛtratūrye cakartha RV.10.104.9c. |
 |
indra | id bhadrā pramatiḥ sutāvatām RV.10.100.11b. |
 |
indra | yāhi haribhir mandasānaḥ RV.4.29.1b. |
 |
indra | id rāyaḥ kṣayati prayantā RV.1.51.14d. Fragment: indraḥ N.6.31. |
 |
indra | yuktāso harayo vahantu RV.6.37.1b. |
 |
indra | indriyair maruto marudbhiḥ RV.1.107.2c. |
 |
indra | rakṣāṃsi nāśaya AVś.8.6.13d. |
 |
indra | in no mahānām (SV. -honām) RV.8.92.3a; SV.2.65a. |
 |
indra | jyaiṣṭhyāya sukrato RV.1.5.6c; AVś.20.69.4c; TS.3.4.11.4c; MS.4.12.6c: 197.5; KS.23.12c. |
 |
indra | rāyā parīṇasā RV.4.31.12b; 8.97.6d. |
 |
indra | iva jyeṣṭho bhavatu prajāvān (AVP. prajānām) AVP.4.3.4b; KS.37.9b; TB.2.7.15.3b. |
 |
indra | rāye rabhasvataḥ RV.1.9.6b; AVś.20.71.12b. |
 |
indra | iva dasyuhā bhava MS.4.12.3c: 185.12. See indra iva vṛtrahā. |
 |
indra | rāyo viśvavārasya bhūreḥ RV.3.36.10b; PG.1.18.5b. |
 |
indra | iva dasyūṃr amṛṇāḥ sūrya iva dasyūṃr amṛṇā vajrin suvajrin; or, indra iva dasyūṃr amṛṇaḥ sūrya iva dasyūṃr amṛṇo vajrin suvajrin Lś.7.10.12. Cf. next but two. |
 |
indra | rārandhi mithatīr adevīḥ RV.6.25.9b. |
 |
indra | iva dasyūn adharān kṛṇuṣva AVP.12.5.8a. |
 |
indra | iva dasyūn ava dhūnuṣva pṛtanyataḥ AVś.19.46.2c; AVP.4.23.2c. |
 |
indra | iva dasyūn pramṛṇaḥ Svidh.3.6.9. Cf. prec. but two. |
 |
indra | iva virujan (AVP. -jaṃ) valam AVś.19.28.3d; AVP.12.21.3d. |
 |
indra | iva vṛtrahā tiṣṭha TB.2.4.2.9c; Apś.16.2.10c. See indra iva dasyuhā. |
 |
indra | ivāriṣṭo akṣataḥ (AVś.AVP. akṣitaḥ) RV.10.166.2b; AVś.4.5.7e; AVP.4.6.7e; 12.6.1b. |
 |
indra | ivendriyam ava rudhmo asmin AVP.1.83.3c. Cf. next. |
 |
indra | ivendriyāṇy adhi dhārayāmo asmin AVś.1.35.3c. Cf. prec. |
 |
indra | iveha dhruvas tiṣṭha RV.10.173.2c; KS.35.7c; TB.2.4.2.9c; Apś.14.27.7c. P: indra iva N.1.4. See indrehaiva. |
 |
indra | taṃ na ā bhara śūśuvāṃsam RV.6.19.7b. |
 |
indra | iṣe dadātu naḥ RV.8.93.34a; SV.1.199a; AB.5.21.12; KB.26.17; Aś.8.11.3. P: indra iṣe śś.10.11.8. |
 |
indra | īśāna ojasā RV.8.40.5e. |
 |
indra | tāni ta (MS. tā) ā vṛṇe RV.3.37.9c; AVś.20.20.2c; 57.5c; TS.1.6.12.1c; MS.4.12.2c: 182.4; KS.8.16c. |
 |
indra | vajreṇa bāhumān AVś.13.1.30b. |
 |
indra | ukthāmadāny asmin yajñe (AVP. -madāni yajñe asmin) pravidvān yunaktu suyujaḥ svāhā AVś.5.26.3; AVP.9.2.2. |
 |
indra | tā rathinīr iṣaḥ RV.1.9.8c; AVś.20.71.14c. |
 |
indra | ukthāmadaiḥ MS.1.9.2: 132.1; 1.9.8: 139.7; KS.9.10; TA.3.8.1. |
 |
indra | tubhyam id adrivaḥ RV.1.80.7a; SV.1.412a. |
 |
indra | vatsaṃ na mātaraḥ RV.6.45.25c; 8.95.1d. See gāvo vatsaṃ, and vatsaṃ gāvo. |
 |
indra | ukthā sam agmata RV.1.80.16d; N.12.34d. |
 |
indra | tubhyam in maghavann abhūma RV.6.44.10a; KB.24.6. P: indra tubhyam in maghavan śś.11.12.5. |
 |
indra | ukthena śavasā parur dadhe RV.10.100.5a. |
 |
indra | trātota bhavā varūtā RV.6.25.7b; KS.17.18b. |
 |
indra | ukthebhir mandiṣṭhaḥ (śś. bhand-) SV.1.226a; śś.7.10.13a. |
 |
indra | trāsva pare ca naḥ RV.8.61.17b; SV.2.808b. |
 |
indra | ud āvat patim aghnyānām RV.10.102.7c. |
 |
indra | tridhātu śaraṇam RV.6.46.9a; AVś.20.83.1a; SV.1.266a; KS.9.19a; AB.5.1.21; 20.21; JB.2.391; KB.22.4; Aś.7.3.19; śś.6.13.3; Vait.27.22; 33.11; Svidh.2.2.2. P: indra tridhātu śś.10.4.10. |
 |
indra | ṛbhukṣā marutaḥ pari khyan (MS. kśan) RV.1.162.1b; VS.25.24b; TS.4.6.8.1b; MS.3.16.1b: 181.7; KSA.6.4b; N.9.3b. |
 |
indra | tvaṃ rathiraḥ pāhi no riṣaḥ RV.3.31.20c. |
 |
indra | ṛbhukṣā maruto juṣanta RV.5.41.2b. |
 |
indra | tvad araṇā iva RV.8.1.13b; AVś.20.116.1b; PB.9.10.1b. |
 |
indra | ṛbhubhir brahmaṇā saṃvidānaḥ śś.3.18.15c. See indrartubhir. |
 |
indra | tvad ā kaś cana hi praketaḥ RV.3.30.1d; VS.34.18d. |
 |
indra | ṛbhubhir vājavadbhiḥ samukṣitam RV.3.60.5a; AB.6.12.6; GB.2.2.22; Aś.5.5.19; 9.5.5. P: indra ṛbhubhir vājavadbhiḥ Aś.7.7.7; śś.8.2.5; 14.3.12. |
 |
indra | tvad yantu (Aś.śś. yanti) rātayaḥ SV.1.453b,1120b; Aś.6.2.6d; śś.9.6.6b. |
 |
indra | ṛbhubhir vājibhir vājayann iha RV.3.60.7a. |
 |
indra | tvam avited asi RV.8.13.26a. |
 |
indra | ṛbhumān vājavān matsveha naḥ RV.3.60.6a. |
 |
indra | tvam asutānām RV.8.64.3b; AVś.20.93.3b; SV.2.706b. |
 |
indra | vayaṃ śunāsīra me 'smin pakṣe havāmahe Aś.2.20.4ab. See indraś ca naḥ. |
 |
indra | tvaṃ marudbhiḥ saṃ vadasva RV.1.170.5c. |
 |
indra | vājaṃ jaya VS.9.11; MS.1.11.3: 163.9; KS.14.1; śB.5.1.5.9. See indro vājam ajayit. |
 |
indra | ekaṃ sūrya ekaṃ jajāna RV.4.58.4c; AVP.8.13.4c; VS.17.92c; KS.40.7c; KB.25.1; TA.10.10.3c; Apś.17.18.1c; MahānU.10.2c. |
 |
indra | tvayā yujā vayam RV.1.8.4b; AVś.20.70.20b. |
 |
indra | vājasya gomataḥ RV.4.32.7b. |
 |
indra | ekādaśākṣarām KS.14.4. See indrā etc. |
 |
indra | tvādātam id yaśaḥ RV.1.10.7b; 3.40.6c; AVś.20.6.6c; SV.1.195c. |
 |
indra | vājānāṃ pate RV.6.45.10b. |
 |
indra | ekādaśākṣareṇa (KS. -kṣarayā) triṣṭubham udajayat (VS. -yat tām ujjeṣam) VS.9.33; TS.1.7.11.2; KS.14.4 (bis). See indrā ekādaśākṣarayā. |
 |
indra | tvā yajñaḥ kṣamamāṇam ānaṭ RV.10.104.6c. |
 |
indra | vājāya ghṛṣvaye RV.4.32.9c. |
 |
indra | ekādaśe VS.39.6. |
 |
indra | tvāyantaḥ sakhāyaḥ RV.8.2.16b; AVś.20.18.1b; SV.1.157b; 2.69b. |
 |
indra | vājeṣu no 'va (KS. vaha; TB. ava) RV.1.7.4a; AVś.20.70.10a; SV.2.148a; ArS.2.4a; MS.2.13.6a: 155.5; KS.39.12a; TB.1.5.8.2a. P: indra vājeṣu śś.9.10.2. |
 |
indra | eṇam adīdharat see indra etam etc. |
 |
indra | tvāyam arka īṭṭe vasūnām RV.7.24.5c; ā.1.5.2.15. |
 |
indra | eṇaṃ parāśarīt see indra enaṃ etc. |
 |
indra | tvāyā pariṣikto madāya RV.2.18.6d. |
 |
indra | eṇaṃ (KS. enaṃ) prathamo adhy atiṣṭhat RV.1.163.2b; VS.29.13b; TS.4.6.7.1b; KS.40.6b. |
 |
indra | tvā vartayāmasi RV.3.37.1c; AVś.20.19.1c; VS.18.68c; TB.2.5.6.1c. |
 |
indra | enāṃ haryaśvaḥ AVP.11.14.2a. |
 |
indra | tvā vṛṣabhaṃ vayam RV.3.40.1a; AVś.20.1.1a; 6.1a; AB.6.10.1; KB.28.3; GB.2.2.20; Aś.5.5.18; Vait.19.6. P: indra tvā vṛṣabham Aś.5.10.28; śś.7.4.7; 12.3; 9.9.2. |
 |
indra | eṇā ni yachatu RV.10.19.2c. |
 |
indra | tvā sūracakṣasaḥ RV.1.16.1c. |
 |
indra | etam (TB.Apś. eṇam) adīdharat AVś.6.87.3a; TB.2.4.2.9a; Apś.14.27.7a. See imam indro. |
 |
indra | tvāsmin sadhamāde RV.8.2.3c; SV.2.86c. |
 |
indra | etāṃ sasṛje viddho agre AVś.2.29.7a; AVP.1.13.4c. |
 |
indra | tve stomavāhasaḥ RV.4.32.12b. |
 |
indra | etu purogavaḥ AVś.12.1.40d. |
 |
indra | enaṃ (TB.Apś. eṇaṃ) parāśarīt AVś.6.75.1d; TB.3.3.11.3d; Apś.3.14.2d. Cf. indro vo 'dya. |
 |
indra | tvotāsa ā vayam RV.1.8.3a; AVś.20.70.19a. |
 |
indra | enaṃ prathamo see indra eṇaṃ etc. |
 |
indra | eṣa manuṣyeṣu AVP.3.25.13a. |
 |
indra | dartā purām asi RV.8.98.6b; AVś.20.64.3b. See indra dhartā. |
 |
indra | eṣa manuṣyeṣv antaḥ AVP.3.25.5a. See indro jāto manu-. |
 |
indra | darṣi janānām RV.8.24.4b. |
 |
indra | eṣāṃ dṛṃhitā māhināvān RV.3.39.4c. |
 |
indra | dṛḍham arujaḥ parvatasya RV.6.30.5b; MS.4.14.14b: 238.1. |
 |
indra | eṣāṃ netā bṛhaspatiḥ AVś.19.13.9a; MS.2.10.4a: 136.6; KS.18.5a. P: indra eṣāṃ netā MS.4.14.13: 237.1. See indra āsāṃ. |
 |
indra | dṛḍhā cid ārujam RV.8.45.13b. |
 |
indra | eṣāṃ bahūn prati bhanaktu AVś.11.10.16c. |
 |
indra | dṛhya maghavan tvāvad id bhuje RV.10.100.1a. P: indra dṛhya śś.11.9.9. Cf. BṛhD.8.10. |
 |
indra | okyaṃ didhiṣanta dhītayaḥ RV.1.132.5f. |
 |
indra | dṛhya yāmakośā abhūvan RV.3.30.15a. |
 |
indra | ojmānam ā dadhau AVś.19.34.9b; AVP.11.3.9b. |
 |
indra | dṛhyasva pūr asi RV.8.80.7a. |
 |
indra | (MS. indrā) oṣadhīr asanod ahāni RV.3.34.10a; AVś.20.11.10a; MS.4.14.5a: 222.9. |
 |
indra | deva haribhir yāhi tūyam RV.3.43.3b. |
 |
indra | devebhir anu te nṛṣahye RV.6.25.8d; TS.1.6.12.2d; 7.13.1d; MS.4.12.2d: 182.6; KS.9.19d; TB.2.8.5.7d. |
 |
indra | devebhiḥ sakhibhiḥ sutaṃ naḥ RV.3.47.3b. |
 |
indra | devo na martyaḥ RV.8.14.4b; AVś.20.27.4b. |
 |
indra | devo na martyo jyāyān RV.6.30.4b; MS.4.14.18b: 248.15; KS.38.7b; TB.2.6.9.1b. |
 |
indra | dehy adhirathaṃ sahasram RV.10.98.4b. |
 |
indra | dyām ārurukṣataḥ RV.8.14.14b; AVś.20.29.4b. |
 |
indra | dyukṣaṃ vṛtrahaṇaṃ gṛṇīṣe SV.1.327d. |
 |
indra | dyukṣaṃ tad ā bhara RV.5.39.2b; SV.2.523b; JB.3.203b. |
 |
indra | dyumnaṃ svarvad (TB. suvar-) dhehy asme RV.6.19.9d; 35.2d; MS.4.11.4d: 170.12; KS.9.19d; TB.2.5.8.1d; 8.5.8d. |
 |
indra | dyumnāya na iṣe ā.4.2c; Mahānāmnyaḥ 2c. |
 |
indra | dyumnitamo madaḥ RV.8.92.16b; SV.1.116b. |
 |
indra | dhartā purām asi SV.2.599b; JB.3.233b. See indra dartā. |
 |
indra | viprā api ṣmasi RV.8.66.13b. |
 |
indra | dhenābhir iha mādayasva RV.10.104.3c; AVś.20.25.7c; 33.2c. |
 |
indra | viśvā abhi śriyaḥ RV.3.44.2d. |
 |
indra | dhenuṃ sudughām anyām iṣam SV.1.295c. See indraṃ etc. |
 |
indra | viśvāni dhūnuṣe RV.10.134.4b. |
 |
indra | nakir dadṛśa indriyaṃ te RV.6.27.3d. |
 |
indra | viśvābhir ūtibhiḥ RV.8.37.1c,2b--6b; 61.5b; 10.134.3d; AVś.20.118.1b; SV.1.253b; 2.929b; JB.3.217b. Cf. indro etc. |
 |
indra | nakiṣ ṭvā praty asty eṣām RV.6.25.5c. |
 |
indra | viśvābhir ūtibhir vavakṣitha RV.8.12.5c. |
 |
indra | nāyam avā yudhi RV.6.46.11b. |
 |
indra | viśvāsu te hitam RV.8.95.2d. |
 |
indra | vṛtraṃ manuṣe gātuyann apaḥ RV.1.52.8b. |
 |
indra | nāsatyā rayim RV.4.37.8b. |
 |
indra | vṛtrāya hantave RV.3.37.6c; AVś.20.19.6c. |
 |
indra | ni pāhi viśvataḥ RV.8.61.16b. |
 |
indra | vevijyate bhiyā RV.1.80.14d. |
 |
indra | nṛmṇaṃ hi te śavaḥ RV.1.80.3c; SV.1.413c. |
 |
indra | śatruṃ (AVP. śatrūṃ) randhaya sarvam asmai AVś.4.22.2d; AVP.3.21.3d. |
 |
indra | nedīya ed ihi RV.8.53 (Vāl.5).5a; SV.1.282a; AB.3.15.2; 4.29.8; 31.7; 5.1.14; 4.12; 6.9; 12.7; 16.12; 18.10; 20.10; KB.15.2; ā.1.2.1.3; Aś.5.14.5; śś.7.19.10. Designated as indranihava śś.7.19.10; 26.1; 12.6.12; 18.10.12. |
 |
indra | śatrūṃ randhaya etc. see indra śatruṃ randhaya etc. |
 |
indra | śatrūn puro asmākaṃ (text -ka) yudhya TB.2.4.7.4d. |
 |
indra | śaviṣṭha satpate RV.8.13.12a; 68.1d. See indraṃ śaviṣṭha. |
 |
indra | śaviṣṭhā bhara RV.8.46.19b. |
 |
indra | śākvara gāyatrīṃ (also jagatīṃ, triṣṭubhaṃ, paṅktiṃ, -ānuṣṭubhaṃ) pra padye tāṃ te yunajmi TB.3.7.7.3; Apś.10.9.1. |
 |
indra | śikṣann apa vrajam RV.1.132.4c. |
 |
indra | śuddho na ā gahi RV.8.95.8a; SV.2.753a. |
 |
indra | śuddho hi no rayim RV.8.95.9a; SV.2.754a. |
 |
indra | śuṣmaṃ tanuvām erayasva TB.2.4.7.3a. |
 |
indra | syāma sugopāḥ RV.5.38.5c. |
 |
indra | śyenābhṛtaṃ sutam RV.8.95.3b. |
 |
indra | śrutasya mahato mahāni RV.3.46.1d. See indraḥ etc. |
 |
indra | śrudhi su me havam RV.8.82.6a. |
 |
indra | piba tubhyaṃ suto madāya RV.6.40.1a; AB.5.6.12; KB.24.2; Aś.6.4.10; śś.11.10.7. Ps: indra piba tubhyam Aś.7.12.9; indra piba VHDh.8.56. |
 |
indra | śreṣṭhāni draviṇāni dhehi RV.2.21.6a; AG.1.15.3; śG.3.1.16; PG.1.18.6a; KBU.2.11. Ps: indra śreṣṭhāni śG.1.4.2; VHDh.8.68; indra śreṣṭhāRvidh.1.29.1. Cf. BṛhD.4.74 (B). |
 |
indra | piba pratikāmaṃ sutasya RV.10.112.1a; GB.2.3.14a. |
 |
indra | piba vṛṣadhūtasya vṛṣṇaḥ RV.3.36.2d; 43.7a; TB.2.4.3.12d. |
 |
indra | piba sutānām RV.8.32.19c. Cf. imam indra sutam. |
 |
indra | piba svadhayā cit sutasya RV.3.35.10a. |
 |
indra | ṣoḍaśinn ojasviṃs (read ojasvī) tvaṃ (Vait. ṣoḍaśinn ojaḥ saṃsthaṃ, read ṣoḍaśinn ojasvāṃs tvaṃ) deveṣv asi Aś.6.3.22; Vait.25.14. See the items under indrauj-. |
 |
indra | sa te adhaspadam AVś.5.8.5c. Cf. indrasya te adhaspadam. |
 |
indra | saṃpāraṇaṃ vasu RV.3.45.4d. |
 |
indra | pūṣan bṛhaspate pra ca vada pra ca yaja śś.1.6.2. See agne pūṣan. |
 |
indra | sayugbhir didyun na matsvā madāya mahe raṇāya Aś.6.3.1cd. See indra svayugbhir. |
 |
indra | pra citrayā dhiyā RV.8.66.8d; AVś.20.97.2d; SV.2.1042d. |
 |
indra | sahasram ā bhara RV.8.78.1b. |
 |
indra | svadhām anu hi no babhūtha RV.1.165.5d; KS.9.18d. See indraḥ etc. |
 |
indra | pra ṇaḥ puraeteva paśya RV.6.47.7a. |
 |
indra | sākṣvābhimātiṣu RV.3.37.7c; AVś.20.19.7c. |
 |
indra | svadhāvo matsveha RV.3.41.8c; AVś.20.23.8c. |
 |
indra | sādhāraṇas tvam RV.4.32.13b; 8.65.7b. |
 |
indra | pra ṇo dhitāvānam RV.3.40.3a; AVś.20.6.3a. |
 |
indra | suteṣu someṣu SV.1.381a; 2.96a; JB.1.227,228; PB.9.2.21. See indraḥ etc. |
 |
indra | svabdīva vaṃsagaḥ RV.8.33.2d; AVś.20.52.2d; 57.15d; SV.2.315d. |
 |
indra | pra ṇo ratham ava RV.8.80.4a. |
 |
indra | sumnasya gomataḥ RV.8.49 (Vāl.1).9b. |
 |
indra | svayugbhir matsveha (AVP. matsva madāya) mahe raṇāya AVś.2.5.4d; AVP.2.7.5cde. See indra sayugbhir. |
 |
indra | pra tubhyaṃ vṛṣabhiḥ sutānām RV.6.44.20c. |
 |
indra | suvāne amandathāḥ RV.8.52 (Vāl.4).2b. |
 |
indra | svādiṣṭhayā girā śacīvaḥ RV.3.53.2d. |
 |
indra | prarājasi kṣitīḥ RV.8.6.26b. |
 |
indra | sūrayo dadhire puro naḥ RV.6.25.7d; KS.17.18d. |
 |
indra | svāhā rarimā te madāya RV.3.35.1d; TB.2.7.13.1d. |
 |
indra | sūrīn kṛṇuhi smā no ardham RV.6.44.18d. |
 |
indra | senāṃ mohayāmitrāṇām AVś.3.1.5a. See senāmohanaṃ. |
 |
indra | prātar juṣasva naḥ RV.3.52.1c; SV.1.210c; VS.20.29c. |
 |
indra | somaṃ śatakrato RV.3.37.8c; AVś.20.20.1c; 57.4c. |
 |
indra | prāvaḥ sutāvataḥ RV.10.171.1b. |
 |
indra | somaṃ somapate pibemam RV.3.32.1a; AB.4.31.10; KB.22.2. Ps: indra somaṃ somapate śś.10.3.8; 14.33.22; VHDh.6.422; indra somam Aś.7.6.4; 9.7.27. |
 |
indra | prāvaḥ svarṇaram RV.8.3.12d. |
 |
indra | somam imaṃ piba RV.10.24.1a; śś.12.5.9. P: indra somam Aś.9.8.13,18. Cf. next but one. |
 |
indra | prāśūr bhavā sacā RV.1.40.1d; VS.34.56d; MS.4.9.1d: 120.8; 4.12.1d: 178.12; KS.10.13d; TA.4.2.2d; KA.1.4d. In fragments (with variation): indra prāśom, bhavā sacā Mś.5.1.9.23d. |
 |
indra | somaṃ piba ṛtunā RV.1.15.1a; śś.7.8.5. Cf. BṛhD.3.34. |
 |
indra | priyā kṛṇuhi hūyamānaḥ RV.5.43.5d. |
 |
indra | somaṃ pibā imam RV.8.17.1b; AVś.20.3.1b; 38.1b; 47.7b; SV.1.191b; 2.16b; MS.2.13.9b: 158.8. Cf. prec. but one. |
 |
indra | priyā surathā śūra dhāyū RV.7.36.4b. |
 |
indra | somasya pītaye RV.8.65.3c. Cf. indraṃ etc. |
 |
indra | prehi puras tvam RV.8.17.9a; AVś.20.5.3a. |
 |
indra | somasya varam ā sutasya RV.10.116.2b. |
 |
indra | bravāma yāni no jujoṣaḥ RV.5.30.3b. |
 |
indra | somasya vṛṣabhasya tṛpṇuhi RV.2.16.6d. |
 |
indra | bravīmi te vacaḥ RV.1.84.19d; SV.1.247d; 2.1073d; VS.6.37d; PB.8.1.5d; śB.3.9.4.24d; N.14.28d. Fragment: indraḥ JB.1.186. |
 |
indra | somā asṛkṣata RV.9.16.5b. |
 |
indra | brahma kriyamāṇā juṣasva RV.5.29.15a. |
 |
indra | somāsaḥ prathamā uteme RV.3.36.3b. |
 |
indra | brahmāṇi gotamāso akran RV.1.61.16b; AVś.20.35.16b; AB.6.18.5. |
 |
indra | somāḥ sutā ime RV.3.40.4a; 42.5a; AVś.20.6.4a; 24.5a. |
 |
indra | brahmāṇi janayanta viprāḥ RV.7.22.9b. |
 |
indra | brahmāṇi taviṣīm avardhan RV.5.31.10d. |
 |
indra | brahmāṇi vardhanā RV.8.62.4b. |
 |
indra | brahmāṇi vṛtrahan RV.8.66.11b. |
 |
indra | bhrātar ubhayatrā te artham RV.3.53.5b. |
 |
indra | marutva iha pāhi somam RV.3.51.7a; VS.7.35a; TS.1.4.18.1a; MS.1.3.19a: 37.5; KS.4.8a; AB.5.12.10; KB.22.7; śB.4.3.3.13a; Aś.5.14.2; śś.14.3.6; Mś.2.4.4.11. Ps: indra marutva iha Aś.9.5.5; indra marutvaḥ Aś.8.1.14; śś.7.19.2; 10.5.8; Kś.10.1.14; Apś.13.2.4. |
 |
indra | stotṝṇām avitā vi vo made RV.10.24.3c. |
 |
indra | stomam imaṃ mama RV.1.10.9c. |
 |
indra | stomena pañcadaśena madhyam (KS. pañcadaśenaujaḥ) TS.4.4.12.2c; KS.22.14c; Aś.4.12.2c. See next but one, and indraḥ etc. |
 |
indra | stomebhir āyavaḥ RV.8.3.7b; AVś.20.99.1b; SV.2.923b. |
 |
indra | stomaiḥ pañcadaśena varcaḥ AVP.15.1.4c. See under prec. but one. |
 |
indra | mahā manasā somapeyam RV.6.40.4b. |
 |
indra | mā te gṛhāmahi RV.8.21.16b. |
 |
indra | mā tvā yajamānāso anye RV.10.160.1c; AVś.20.96.1c. |
 |
indra | mādayase sacā RV.8.4.2b; AVś.20.120.2b; SV.2.582b. |
 |
indra | kaṇveṣu rātayaḥ RV.8.49 (Vāl.1).5d. |
 |
indra | karāsi prasave rathaṃ puraḥ AVP.3.36.6d. See indraḥ kṛṇotu etc. |
 |
indra | mā no rīriṣo (KS. rīradho) mā parā dāḥ RV.10.128.8d; AVś.5.3.8d; AVP.5.4.7d; TS.4.7.14.3d; KS.40.10d. |
 |
indra | karmasu no 'vata VS.20.74d; KS.38.9d. See under indraḥ karmasu. |
 |
indra | mā no vasor nir bhāk RV.8.81.6c. |
 |
indra | kāriṇaṃ vṛdhantaḥ RV.8.2.29c. |
 |
indra | havante sakhyaṃ juṣāṇāḥ RV.3.43.2d. |
 |
indra | kṛṇvantu vāghataḥ RV.3.37.2c; AVś.20.19.2c. |
 |
indra | kratuṃ na ā bhara RV.7.32.26a; AVś.18.3.67a; 20.79.1a; SV.1.259a; 2.806a; TS.7.5.7.4a; KS.33.7a; AB.4.10.2a; JB.2.391a,392 (bis); PB.4.7.2,8; Aś.6.5.18; 7.4.3; Vait.27.12; 33.6,10; 39.14; 40.13. P: indra kratum śś.9.20.24; 12.9.16; Kauś.86.17. |
 |
indra | kratur hi te bṛhan RV.3.52.4c. |
 |
indra | sthātar harīṇām RV.8.24.17a; AVś.20.64.5a; SV.2.1035a. |
 |
indra | kratuvidaṃ sutam RV.3.40.2a; AVś.20.6.2a; 7.4a; Aś.5.10.28. P: indra kratuvidam GB.2.3.14; śś.7.12.4. |
 |
indra | mā stena īśata AVś.20.127.13d; śś.12.15.1.4d. |
 |
indra | spaḍ uta vṛtrahā RV.8.61.15a. |
 |
indra | kratuṣ ṭam ā bhara RV.5.35.1b; KB.24.6. |
 |
indra | kratvā maruto yad vaśāma RV.1.165.7d; KS.9.18d. See indraḥ kṛtvā. |
 |
indra | kratvā yathā vaśaḥ RV.8.61.4b. |
 |
indra | kṣatram abhi vāmam ojaḥ RV.10.180.3a; AVś.7.84.2a; AVP.1.77.1a; TS.1.6.12.4a; KS.8.16a. P: indra kṣatram TS.2.5.12.5; śś.3.1.3; 6.10.7; Kauś.17.31; 140.17. |
 |
indra | kṣatrāsamātiṣu RV.10.60.5a. Cf. BṛhD.7.96. |
 |
indra | kṣitīnām asi mānuṣīṇām RV.3.34.2c; AVś.20.11.2c. |
 |
indra | kṣudhyadbhyo vaya āsutiṃ dāḥ RV.1.104.7d. |
 |
indra | khalvāṃ sam ardhaya AVP.8.18.1d. |
 |
indra | gīrbhir na ā viśa AVś.7.110.3c. P: indra gīrbhiḥ Vait.3.17. |
 |
indra | gṛṇīṣa u stuṣe RV.8.65.5a. |
 |
indra | gotrasya dāvane RV.8.63.5d. |
 |
indra | gomad dhiraṇyavat RV.8.49 (Vāl.1).10d. |
 |
indra | gomann ihāyāhi VS.26.4a. |
 |
indra | grāvāṇo aditiḥ sajoṣāḥ RV.5.31.5b; TS.1.6.12.6b; MS.4.12.2b: 182.9; KS.8.16b. |
 |
indra | mṛḍa mahyaṃ jīvātum icha RV.6.47.10a. |
 |
indra | medy ahaṃ tava AVś.5.8.9d. See śakra medy. |
 |
indra | cakartha pauṃsyam RV.4.30.8b. |
 |
indra | cittāni mohayan (AVP. mohaya) AVś.3.2.3a; AVP.3.5.3a. |
 |
indra | coṣkūyase vasu RV.8.6.41c. |
 |
indra | jaṭharaṃ navyo (SV.Aś.śś. -yaṃ) na AVś.2.5.2a; SV.2.303a; Aś.6.3.1a; śś.9.5.2a. See next. |
 |
indra | jaṭharam AVP.2.7.3a. See prec. |
 |
indra | jahi dandaśūkam ApMB.2.17.1a (ApG.7.18.7). |
 |
indra | jahi pumāṃsaṃ yātudhānam RV.7.104.24a; AVś.8.4.24a. |
 |
indra | ā paprau pṛthivīm uta dyām RV.3.30.11b. |
 |
indra | jāmaya uta ye 'jāmayaḥ RV.6.25.3a. |
 |
indra | ābhyo adhi bravat AVś.6.141.1c. |
 |
indra | ya u nu te asti RV.8.81.8a. |
 |
indra | ā yātu prathamaḥ saniṣyubhiḥ RV.8.27.8c. |
 |
indra | jīva AVś.19.70.1; GB.1.1.39. |
 |
indra | yac citraṃ śravasyā anu dyūn RV.2.13.13c; 14.12c. |
 |
indra | ā yāhi me havam AVP.7.18.2a. See indrā yāhi me. |
 |
indra | juṣasva AVP.2.7.1a. See next. |
 |
indra | yajñaṃ ca vardhaya RV.1.10.4d. |
 |
indra | āyur janānām RV.8.54 (Vāl.6).7b. |
 |
indra | juṣasva pra vaha AVś.2.5.1a; SV.2.302a; KB.17.1a; Aś.6.3.1a; śś.9.5.2a. P: indra juṣasva Vait.16.11; 25.14; Kauś.59.5. See prec. |
 |
indra | yat te jāyate viddhi tasya RV.3.39.1d. |