Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
     Grammar Search "hutabhuk" has 2 results.
     
hutabhuk: masculine nominative singular stem: hutabhuj
hutabhuk: masculine vocative singular stem: hutabhuj
     Amarakosha Search  
2 results
     
     Monier-Williams
          Search  
1 result
     
Devanagari
BrahmiEXPERIMENTAL
hutabhukpriyāf. hutabhuj
     Wordnet Search "hutabhuk" has 2 results.
     

hutabhuk

svāhā, agnāyī, hutabhukpriyā, dviṭhaḥ, analapriyā, vahnivadhūḥ   

agnibhāryā।

dharmagrantheṣu svāhā iti agnipatnī asti iti varṇanaṃ prāpyate।

hutabhuk

agniḥ, vaiśvānaraḥ, vītahotraḥ, agnihotraḥ, huraṇyaretāḥ, saptārci, vibhāvasuḥ, vṛṣākapiḥ, svāhāpatiḥ, svāhāprayaḥ, svāhābhuk, agnidevaḥ, agnidevatā, dhanañjayaḥ, jātavedaḥ, kṛpīṭayoniḥ, śociṣkeśaḥ, uṣarbudhaḥ, bṛhadbhānuḥ, hutabhuk, haviraśanaḥ, hutāśaḥ, hutāśanaḥ, havirbhuk, havyavāhanaḥ, havyāśanaḥ, kravyavāhanaḥ, tanunapāt, rohitāśvaḥ, āśuśukṣaṇiḥ, āśrayāśaḥ, āśayāśaḥ, āśrayabhuk, āśrayadhvaṃsī, pāvakaḥ, pāvanaḥ, tejaḥ, vahniḥ, jvalanaḥ, analaḥ, kṛśānuḥ, vāyusakhā, vāyusakhaḥ, dahanaḥ, śikhī, śikhāvān, kṛṣṇavartmā, araṇiḥ, ghāsiḥ, dāvaḥ, pacanaḥ, pācanaḥ, pācakaḥ, juhuvān, vāśiḥ, arciṣmān, prabhākaraḥ, chidiraḥ, śundhyuḥ, jaganuḥ, jāgṛviḥ, apāmpitaḥ, jalapittaḥ, apittam, himārātiḥ, phutkaraḥ, śukraḥ, āśaraḥ, samidhaḥ, citrabhānuḥ, jvālājihvā, kapilaḥ, vibhāvasuḥ, tamonud, śuciḥ, śukraḥ, damunaḥ, damīnaḥ, agiraḥ, hariḥ, bhuvaḥ   

devatāviśeṣaḥ-hindudharmānusāram agneḥ devatāsvarūpam।

agneḥ patnī svāhā।

Parse Time: 1.672s Search Word: hutabhuk Input Encoding: IAST: hutabhuk