Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Root Search
hu has 1 results
        Root Word (Pāṇini Dhātupāṭha:)Full Root MarkerSenseClassSutra
√huhudānādanayoḥ (dānādānayoḥ)31
 
 
hu has 3 results
Root WordIAST MeaningMonier Williams PageClass
√हुhugiving / dāna474/1Cl.3
√हुhueating / adana17/3Cl.3
√हुhureceiving / ādāna136/3Cl.3
Amarakosha Search
121 results
WordReferenceGenderNumberSynonymsDefinition
abhijātaḥ3.3.88MasculineSingularsatyam, sādhu, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhitaḥ3.3.263MasculineSingularkhedaḥ, adbhutam
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhu, amṛtāndhāḥ, vṛndārakaḥimmortal
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
anulāpaḥMasculineSingularmuhurbhāṣātatulogy
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
ātmaguptāFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchu, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
bāhlīkam3.3.9NeuterSingularaśvasyakhuraḥ
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
bāndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
bāndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhu, svaḥ
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhujaḥ2.6.80Ubhaya-lingaSingularhu, praveṣṭaḥ, doḥ
caitraḥMasculineSingularmadhu, caitrikaḥchaitra
dāvaḥMasculineSingulardavaḥ, vanahutāśanaḥforest fire
dhurāvahaḥ2.9.66MasculineSingularsarvadhurīṇaḥ
etahi2.4.22MasculineSingularadhu, sāmpratam, saṃprati, idānīm
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhu
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gavedhu2.9.25FeminineSingulargavedhu
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhu, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
hīnam3.3.135MasculineSingulargauṣṭhapatiḥ, godhuk
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
jīvantīFeminineSingularjīvanī, jīvā, jīvanīyā, madhu, sravā
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kaṇā2.9.37FeminineSingularupakuñcikā, suṣavī, kāravī, pṛthvī, pṛ‍thu, kālā
karkaśaḥ3.1.75MasculineSingularmūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karmakaraḥ3.1.17MasculineSingularbharaṇyabhuk
kārtikaḥMasculineSingularhulaḥ, ūrjaḥ, kārtikikaḥkaartikah
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, huleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāsaḥ2.6.52MasculineSingularkṣavathu
khagaḥ3.3.238MasculineSingularhu, dhvāntaḥ, guṇaḥ
khalapūḥ3.1.15MasculineSingularbahukaraḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
khuraṇāḥ2.6.47MasculineSingularkhuraṇasaḥ
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, hujaḥ
kūrcaśīrṣaḥMasculineSingularśṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ
kusīdakaḥ2.9.6MasculineSingularvārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ
lakucaḥ2.2.60MasculineSingularlikucaḥ, ḍihu
lalāmam3.3.151NeuterSingularjīrṇam, paribhuktam
lohalaḥ3.1.34MasculineSingularasphuṭavāk
mādhavakaḥ2.10.41MasculineSingularmadhvāsavaḥ, ma‍dhu, mādhvikam
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ
madhukamNeuterSingularklītakam, yaṣṭīmadhukam, madhuyaṣṭikā
madhuvārā2.10.41MasculineSingularmadhukramaḥ
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ
mānuṣyakam2.4.42NeuterSingularbhuvanam, janaḥ
mārjāraḥ2.2.7MasculineSingularotuḥ, viḍālaḥ, vṛṣadaṃśakaḥ, ākhubhuk
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghu, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
māsavaḥ2.10.42MasculineSingularmaireyam, śīdhu
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathu, pramodaḥ, prītiḥjoy or pleasure
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravantī, dhu, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nākulīFeminineSingularrāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā
niyuddham2.8.108NeuterSingularhuyuddham
nyagrodhaḥ2.4.32MasculineSingularvaṭaḥ, bahupāt
pāmanaḥ2.6.59MasculineSingularkacchuraḥ
phelā2.9.57FeminineSingular‍bhuktasamujjhitam
potaḥ2.5.40MasculineSingularśāvakaḥ, śiśuḥ, pākaḥ, arbhakaḥ, ḍimbhaḥ, pṛthukaḥ
pracchadikā2.6.55FeminineSingularvamiḥ, vamathu
praphullaḥMasculineSingularvikacaḥ, sphuṭaḥ, phullaḥ, utphullaḥ, vikasitaḥ, saṃphullaḥ, vyākośaḥ
prasavyaḥ3.1.83MasculineSingularapaṣṭhu, pratikūlam, apasavyam
prasūtam3.1.62MasculineSingularbhūyaḥ, puru, bahulam, pracuram, sphiram, puruham, adabhram, bhūri, bhūyiṣṭham, bahu, prājyam
pṛthvīkāFeminineSingularelā, niṣkuṭiḥ, bahu, candrabālā
pūtam2.9.24MasculineSingularbahulīkṛtam
raktakaḥMasculineSingularbandhūkaḥ, bandhujīvakaḥ
rasāḥMasculinePluralkaruṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, vīraḥ, raudraḥone kind of acting,vigorous
rugṇam3.1.90MasculineSingularbhugnam
sadhurandharaḥ2.9.66MasculineSingularekadhurīṇaḥ, ekadhuraḥ
saindhavaḥ2.9.42MasculineSingularmaṇimantham, sindhujam, śītaśivam
sajjanaḥ2.7.3MasculineSingularāryaḥ, sabhyaḥ, sādhu, mahākulaḥ, kulīnaḥ
śākyamuniḥ1.1.14-15MasculineSingularsarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhu, māyādevīsutaḥ, śākyasiṃhaḥbuddha
śāleyaḥMasculineSingularśītaśivaḥ, chatrā, madhurikā, misiḥ, miśreyaḥ
saṃbhedaḥMasculineSingularsindhusaṅgamaḥthe mouth of a river
saṃkaṭam3.1.84MasculineSingularsphuṭam
samudraḥ1.10.1MasculineSingularsāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udanvān, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhu, saritpatiḥ, abdhiḥ, jalanidhiḥthe sea or ocean
saraghā2.5.29FeminineSingularmadhumakṣikā
sarpaḥ1.8.6-8MasculineSingulardvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥa snake or serpent
śatamūlīFeminineSingularśatāvarī, ṛṣyaproktā, abhīruḥ, nārāyaṇī, varī, bahusutā, aheruḥ, abhīrupatrī, indīvarī
śatapuṣpāFeminineSingularmadhu, misiḥ, avākpuṣpī, kāravī, sitacchatrā, aticchatrā
śeluḥ2.4.34MasculineSingularśleṣmātakaḥ, śītaḥ, uddālaḥ, bahuvārakaḥ
śīghram1.1.65NeuterSingularavilambitam, satvaram, kṣipram, tūrṇam, drutam, laghu, āśu, capalam, aram, tvaritamswiftly
skandhaḥ2.6.79MasculineSingularbhujaśiraḥ, aṃsaḥ
śoṇaḥMasculineSingularhiraṇyabāhushona(river)
śophaḥ2.6.52MasculineSingularśvayathu, śothaḥ
spaṣṭam3.1.80MasculineSingularpravyaktam, ulbaṇam, sphuṭam
sphuraṇam3.4.10NeuterSingularsphuraṇā
śrīhastinīFeminineSingularbhuruṇḍī
śuktiḥFeminineSingularnakham, śaṅkhaḥ, khuraḥ, koladalam
sundaram3.1.53MasculineSingularmañju, manoramam, sādhu, ruciram, manojñam, kāntam, suṣamam, mañjulam, rucyam, śobhanam, cāru
sūraḥ1.3.28-30MasculineSingularsahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhu, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53)the sun
svāhā2.7.23FeminineSingularhutabhukpriyā, agnāyī
svāmī3.1.8MasculineSingularprabhu, adhibhūḥ, īśvaraḥ, adhipaḥ, netā, īśitā, parivṛḍhaḥ, nāyakaḥ, patiḥ
tamas1.3.26NeuterSingularsaiṃhikeyaḥ, vidhuntudaḥ, hu, svarbhānuḥthe acending node
tyaktam3.1.108MasculineSingularvidhutam, samujjhitam, dhūtam, utsṛṣṭam, hīnam
unduruḥ2.2.13MasculineSingularākhu, adhogantā, khanakaḥ, vṛkaḥ, puṃdhvajaḥ, mūṣakaḥ, unduraḥ
upaniṣad3.3.100FeminineSingulariṣṭam, madhuram
uśīramMasculineSingularlaghulayam, amṛṇālam, abhayam, iṣṭakāpatham, lāmajjakam, sevyam, avadāham, jalāśayam, naladam
vaitanikaḥ2.10.15MasculineSingularkarmakaraḥ, bhṛtakaḥ, bhṛtibhuk
vaṣaṭkṛtam2.7.28MasculineSingularhutam
vatsādanīFeminineSingularjīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā
‍vellitaḥ3.1.86MasculineSingularpreṅkhitaḥ, ādhūtaḥ, calitaḥ, ākampitaḥ, dhutaḥ
vidhūnanam3.2.4NeuterSingularvidhuvanam
vidvān3.3.242MasculineSingularsādhu, bāḍhaḥ
viśaṅkaṭam3.1.59MasculineSingularvaḍram, pṛthu, uru, bṛhat, vipulam, viśālam, pṛthulam, mahat
vismayaḥMasculineSingularadbhutam, āścaryam, citramsurprise
viṣṇuḥ1.1.18-21MasculineSingularadhokṣajaḥ, vidhu, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45)vishnu, the god
vividhaḥ3.1.93MasculineSingularbahuvidhaḥ, nānārūpaḥ, pṛthagvidhaḥ
yakṣadhūpaḥ2.6.128MasculineSingularsarjarasaḥ, rālaḥ, sarvarasaḥ, bahurūpaḥ
yāsaḥMasculineSingulardurālabhā, kacchu, dhanvayāsaḥ, samudrāntā, rodanī, duḥsparśaḥ, anantā, kunāśakaḥ, yavāsaḥ
Monier-Williams Search
2 results for hu"
Devanagari
BrahmiEXPERIMENTAL
hu cl.3 P. () juh/oti- (Ved. and Epic also A1. juhut/e-3. plural proper j/uh-3. plural proper j/uhvati-, te- etc.;2. sg. imperative juhudh/i- etc.; hoṣi- ; parasmE-pada P. j/uhvat-; A1. j/uhvāna-[also with pass. sense];3. plural imperfect tense /ajuhavuḥ- ; perfect tense P. juhāva-, juhuvuḥ- ; A1. juhuve- ; juhv/e-, juhur/e- ; juhvire- ; juhavāṃ-cakāra- ; juhavām-āsa- ; Aorist ahauṣīt- etc.; preceding hūyāt- grammar; future hotā- ; hoṣy/ati-, te- etc.; Conditional ahoṣyat- ; infinitive mood h/otum-, tos-, tav/ai-,and ind.p. hutvā- etc.) , to sacrifice (especially pour butter into the fire) , offer or present an oblation (accusative or genitive case) to (dative case) or in (locative case), sacrifice to, worship or honour (accusative) with (instrumental case) etc. ; to sprinkle on (locative case) ; to eat : Passive voice hūy/ate- (Aorist /ahāvi-), to be offered or sacrificed etc. etc.: Causal hāvayati- (Aorist ajūhavat-), to cause to sacrifice or to be sacrificed or to be honoured with sacrifice etc.: Desiderative juhūṣati-, to wish to sacrifice : Intensive johavīti- (imperfect tense ajohavīt-or ajuhavīt- ), johūyate-, johoti- (grammar), to offer oblations repeatedly or abundantly. [ confer, compare Greek in (for) , , ; Latin fu1tis,"water-pot."]
huind. an exclamation in huṃ hu-, hūṃ hu- etc. View this entry on the original dictionary page scan.
Apte Search
1 result
hu हु 3 P. (जुहोति, हुतः; pass. हूयते; caus. हावयतिते; desid. जुहूषति) 1 To offer or present (as oblation to fire); make an offering to or in honour of a deity (with acc.); sacrifice; यो मन्त्रपूतां तनुमप्यहौषीत् R.13.45; जटाधरः सन् जुहूधीह पावकम् Ki.1.44; हविर्जुहुधि पावकम् Bk. 2.11; Ms.3.87; Y.1.99. -2 To perform a sacrifice. -3 To eat.
Macdonell Vedic Search
1 result
hu hu sacrifice, offer, III. juhóti, iii. 59, 1; x. 14, 13-15. á̄- offer, iii. 59, 5.
2 results
hu noun (masculine) [gramm.] the root hu
Frequency rank 22744/72933
hu verb (class 3 ātmanepada) to offer or present an oblation (acc. or gen.) to (dat.) or in to sacrifice (esp. pour butter into the fire) to sacrifice to to sprinkle on to worship or honour (acc.) with (instr.)
Frequency rank 816/72933
Wordnet Search
"hu"" has 1 results.

hu

bhakṣ(bhakṣati/te), bhakṣ (bhakṣayati), bhuj, khād, aś, ghas, khad, hu, carba, cham, cam (camati), vī, vevī, cam (camnoti), valbh, jakṣ, caṣ, (vi)cam, carv (carvati), carv (carvayati), kuḍ, am, (sam) añj, car, kūḍ, kruḍ, skhad, snus, (upa)yuj (upayunakti), (upa)yuj (upayuṅkte), bhrakṣ, bhlakṣ, plakṣ   

annasya gala-bilādhaḥ-saṃyogānukūla-vyāpāraḥ।

bho māṇavaka, bhakṣaya etat phalam।

Parse Time: 1.174s Search Word: hu" Input Encoding: IAST IAST: hu