Word | Reference | Gender | Number | Synonyms | Definition |
---|
 |
abhijātaḥ | 3.3.88 | Masculine | Singular | satyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ | |
 |
abhitaḥ | 3.3.263 | Masculine | Singular | khedaḥ, adbhutam | |
 |
agniḥ | | Masculine | Singular | jvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥ | fire god |
 |
amaraḥ | 1.1.7-9 | Masculine | Singular | nirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥ | immortal |
 |
āmraḥ | | Masculine | Singular | mākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ | |
 |
anulāpaḥ | | Masculine | Singular | muhurbhāṣā | tatulogy |
 |
āpaḥ | 1.10.3-4 | Feminine | Plural | salilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥ | water |
 |
arālam | 3.1.70 | Masculine | Singular | bhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat | |
 |
ātmaguptā | | Feminine | Singular | ṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī | |
 |
bāhlīkam | 3.3.9 | Neuter | Singular | aśvasyakhuraḥ | |
 |
balavat | 2.4.2 | Masculine | Singular | atīva, nirbharam, suṣṭhu, kimuta, svasti | |
 |
bāndhakineyaḥ | 2.6.26 | Masculine | Singular | bandhulaḥ, asatīsutaḥ, kaulaṭeraḥ, kaulaṭeyaḥ | |
 |
bāndhavaḥ | 2.6.34 | Masculine | Singular | svajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ | |
 |
bhakṣitaḥ | | Masculine | Singular | glastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam | |
 |
bhṛtyaḥ | 2.10.17 | Masculine | Singular | paricārakaḥ, kiṅkaraḥ, gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, praiṣyaḥ, ceṭakaḥ, dāseraḥ | |
 |
bhujaḥ | 2.6.80 | Ubhaya-linga | Singular | bāhuḥ, praveṣṭaḥ, doḥ | |
 |
caitraḥ | | Masculine | Singular | madhuḥ, caitrikaḥ | chaitra |
 |
dāvaḥ | | Masculine | Singular | davaḥ, vanahutāśanaḥ | forest fire |
 |
dhurāvahaḥ | 2.9.66 | Masculine | Singular | sarvadhurīṇaḥ | |
 |
etahi | 2.4.22 | Masculine | Singular | adhunā, sāmpratam, saṃprati, idānīm | |
 |
gambhārī | 2.4.35 | Feminine | Singular | śrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā | |
 |
gāṅgerukī | | Feminine | Singular | nāgabālā, jhaṣā, hrasvagavedhukā | |
 |
gauḥ | 2.9.67-72 | Feminine | Singular | upasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandhyā, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnoghnī, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, māheyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdohyā, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49) | cow |
 |
gavedhuḥ | 2.9.25 | Feminine | Singular | gavedhukā | |
 |
gopālaḥ | 2.9.58 | Masculine | Singular | ābhīraḥ, ballavaḥ, gopaḥ, gosaṃkhyaḥ, godhuk | |
 |
himāṃśuḥ | 1.3.13-14 | Masculine | Singular | śaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥ | the moon |
 |
hīnam | 3.3.135 | Masculine | Singular | gauṣṭhapatiḥ, godhuk | |
 |
indraḥ | 1.1.45 | Masculine | Singular | marutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥ | indra, the king of the gods |
 |
jagatī | | Feminine | Singular | lokaḥ, viṣṭapam, bhuvanam, jagat | |
 |
jalpākaḥ | 3.1.33 | Masculine | Singular | vācālaḥ, vācāṭaḥ, bahugarhyavāk | |
 |
jīvantī | | Feminine | Singular | jīvanī, jīvā, jīvanīyā, madhuḥ, sravā | |
 |
kākaḥ | 2.5.22 | Masculine | Singular | cirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ | |
 |
kaṇā | 2.9.37 | Feminine | Singular | upakuñcikā, suṣavī, kāravī, pṛthvī, pṛthuḥ, kālā | |
 |
karkaśaḥ | 3.1.75 | Masculine | Singular | mūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam | |
 |
karmakaraḥ | 3.1.17 | Masculine | Singular | bharaṇyabhuk | |
 |
kārtikaḥ | | Masculine | Singular | bāhulaḥ, ūrjaḥ, kārtikikaḥ | kaartikah |
 |
kārtikeyaḥ | | Masculine | Singular | mahāsenaḥ, kumāraḥ, śikhivāhanaḥ, bāhuleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥ | kaarttik |
 |
kāsaḥ | 2.6.52 | Masculine | Singular | kṣavathuḥ | |
 |
khagaḥ | 3.3.238 | Masculine | Singular | rāhuḥ, dhvāntaḥ, guṇaḥ | |
 |
khalapūḥ | 3.1.15 | Masculine | Singular | bahukaraḥ | |
 |
khanati | 2.9.65 | Masculine | Singular | dhurīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ | |
 |
khuraṇāḥ | 2.6.47 | Masculine | Singular | khuraṇasaḥ | |
 |
kṣatriyaḥ | 2.8.1 | Masculine | Singular | virāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, bāhujaḥ | |
 |
kūrcaśīrṣaḥ | | Masculine | Singular | śṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ | |
 |
kusīdakaḥ | 2.9.6 | Masculine | Singular | vārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ | |
 |
lakucaḥ | 2.2.60 | Masculine | Singular | likucaḥ, ḍihuḥ | |
 |
lalāmam | 3.3.151 | Neuter | Singular | jīrṇam, paribhuktam | |
 |
lohalaḥ | 3.1.34 | Masculine | Singular | asphuṭavāk | |
 |
mādhavakaḥ | 2.10.41 | Masculine | Singular | madhvāsavaḥ, madhu, mādhvikam | |
 |
madhūkaḥ | 2.4.27 | Masculine | Singular | guḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ | |
 |
madhukam | | Neuter | Singular | klītakam, yaṣṭīmadhukam, madhuyaṣṭikā | |
 |
madhuvārā | 2.10.41 | Masculine | Singular | madhukramaḥ | |
 |
madhuvrataḥ | 2.5.31 | Masculine | Singular | bhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ | |
 |
mānuṣyakam | 2.4.42 | Neuter | Singular | bhuvanam, janaḥ | |
 |
mārjāraḥ | 2.2.7 | Masculine | Singular | otuḥ, viḍālaḥ, vṛṣadaṃśakaḥ, ākhubhuk | |
 |
marunmālā | | Feminine | Singular | samudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā | |
 |
māsavaḥ | 2.10.42 | Masculine | Singular | maireyam, śīdhuḥ | |
 |
mauthunam | 2.7.61 | Neuter | Singular | nidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ | |
 |
mayūraḥ | 2.5.32 | Masculine | Singular | meghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī | |
 |
mṛdvīkā | | Feminine | Singular | gostanī, drākṣā, svādvī, madhurasā | |
 |
mud | 1.4.26 | Feminine | Singular | śarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥ | joy or pleasure |
 |
mūrvā | | Feminine | Singular | gokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā | |
 |
nadī | 1.10.29-30 | Feminine | Singular | kūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatī | a river |
 |
nākulī | | Feminine | Singular | rāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī | |
 |
nīlī | | Feminine | Singular | dolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā | |
 |
niyuddham | 2.8.108 | Neuter | Singular | bāhuyuddham | |
 |
nyagrodhaḥ | 2.4.32 | Masculine | Singular | vaṭaḥ, bahupāt | |
 |
pāmanaḥ | 2.6.59 | Masculine | Singular | kacchuraḥ | |
 |
phelā | 2.9.57 | Feminine | Singular | bhuktasamujjhitam | |
 |
potaḥ | 2.5.40 | Masculine | Singular | śāvakaḥ, śiśuḥ, pākaḥ, arbhakaḥ, ḍimbhaḥ, pṛthukaḥ | |
 |
pracchadikā | 2.6.55 | Feminine | Singular | vamiḥ, vamathuḥ | |
 |
praphullaḥ | | Masculine | Singular | vikacaḥ, sphuṭaḥ, phullaḥ, utphullaḥ, vikasitaḥ, saṃphullaḥ, vyākośaḥ | |
 |
prasavyaḥ | 3.1.83 | Masculine | Singular | apaṣṭhu, pratikūlam, apasavyam | |
 |
prasūtam | 3.1.62 | Masculine | Singular | bhūyaḥ, puru, bahulam, pracuram, sphiram, puruham, adabhram, bhūri, bhūyiṣṭham, bahu, prājyam | |
 |
pṛthvīkā | | Feminine | Singular | elā, niṣkuṭiḥ, bahulā, candrabālā | |
 |
pūtam | 2.9.24 | Masculine | Singular | bahulīkṛtam | |
 |
raktakaḥ | | Masculine | Singular | bandhūkaḥ, bandhujīvakaḥ | |
 |
rasāḥ | | Masculine | Plural | karuṇaḥ, adbhutaḥ, hāsyaḥ, bhayānakaḥ, śṛṅgāraḥ, vībhatsaḥ, vīraḥ, raudraḥ | one kind of acting,vigorous |
 |
rugṇam | 3.1.90 | Masculine | Singular | bhugnam | |
 |
sadhurandharaḥ | 2.9.66 | Masculine | Singular | ekadhurīṇaḥ, ekadhuraḥ | |
 |
saindhavaḥ | 2.9.42 | Masculine | Singular | maṇimantham, sindhujam, śītaśivam | |
 |
sajjanaḥ | 2.7.3 | Masculine | Singular | āryaḥ, sabhyaḥ, sādhuḥ, mahākulaḥ, kulīnaḥ | |
 |
śākyamuniḥ | 1.1.14-15 | Masculine | Singular | sarvārthasiddhaḥ, śauddhodaniḥ, gautamaḥ, arkabandhuḥ, māyādevīsutaḥ, śākyasiṃhaḥ | buddha |
 |
śāleyaḥ | | Masculine | Singular | śītaśivaḥ, chatrā, madhurikā, misiḥ, miśreyaḥ | |
 |
saṃbhedaḥ | | Masculine | Singular | sindhusaṅgamaḥ | the mouth of a river |
 |
saṃkaṭam | 3.1.84 | Masculine | Singular | sphuṭam | |
 |
samudraḥ | 1.10.1 | Masculine | Singular | sāgaraḥ, udadhiḥ, pārāvāraḥ, apāṃpatiḥ, ratnākaraḥ, sarasvān, udanvān, akūpāraḥ, yādaḥpatiḥ, arṇavaḥ, sindhuḥ, saritpatiḥ, abdhiḥ, jalanidhiḥ | the sea or ocean |
 |
saraghā | 2.5.29 | Feminine | Singular | madhumakṣikā | |
 |
sarpaḥ | 1.8.6-8 | Masculine | Singular | dvirasanaḥ, kumbhīnasaḥ, bhogadharaḥ, bhujaṅgaḥ, āśīviṣaḥ, vyālaḥ, gūḍhapāt, phaṇī, dandaśūkaḥ, pannagaḥ, pavanāśanaḥ, gokarṇaḥ, phaṇadharaḥ, pṛdākuḥ, ahiḥ, viṣadharaḥ, sarīsṛpaḥ, cakṣuḥśravā, darvīkaraḥ, bileśayaḥ, bhogī, lelihānaḥ, kañcukī, hariḥ, bhujagaḥ, bhujaṅgamaḥ, cakrī, kuṇḍalī, kākodaraḥ, dīrghapṛṣṭhaḥ, uragaḥ, jihvagaḥ | a snake or serpent |
 |
śatamūlī | | Feminine | Singular | śatāvarī, ṛṣyaproktā, abhīruḥ, nārāyaṇī, varī, bahusutā, aheruḥ, abhīrupatrī, indīvarī | |
 |
śatapuṣpā | | Feminine | Singular | madhurā, misiḥ, avākpuṣpī, kāravī, sitacchatrā, aticchatrā | |
 |
śeluḥ | 2.4.34 | Masculine | Singular | śleṣmātakaḥ, śītaḥ, uddālaḥ, bahuvārakaḥ | |
 |
śīghram | 1.1.65 | Neuter | Singular | avilambitam, satvaram, kṣipram, tūrṇam, drutam, laghu, āśu, capalam, aram, tvaritam | swiftly |
 |
skandhaḥ | 2.6.79 | Masculine | Singular | bhujaśiraḥ, aṃsaḥ | |
 |
śoṇaḥ | | Masculine | Singular | hiraṇyabāhuḥ | shona(river) |
 |
śophaḥ | 2.6.52 | Masculine | Singular | śvayathuḥ, śothaḥ | |
 |
spaṣṭam | 3.1.80 | Masculine | Singular | pravyaktam, ulbaṇam, sphuṭam | |
 |
sphuraṇam | 3.4.10 | Neuter | Singular | sphuraṇā | |
 |
śrīhastinī | | Feminine | Singular | bhuruṇḍī | |
 |
śuktiḥ | | Feminine | Singular | nakham, śaṅkhaḥ, khuraḥ, koladalam | |
 |
sundaram | 3.1.53 | Masculine | Singular | mañju, manoramam, sādhu, ruciram, manojñam, kāntam, suṣamam, mañjulam, rucyam, śobhanam, cāru | |
 |
sūraḥ | 1.3.28-30 | Masculine | Singular | sahasrāṃśuḥ, raviḥ, chāyānāthaḥ, jagaccakṣuḥ, pradyotanaḥ, lokabāndhavaḥ, aryamā, dhāmanidhiḥ, divākaraḥ, braghnaḥ, bhāsvān, haridaśvaḥ, arkaḥ, aruṇaḥ, taraṇiḥ, virocanaḥ, tviṣāṃpatiḥ, haṃsaḥ, savitā, tejasāṃrāśiḥ, karmasākṣī, trayītanuḥ, khadyotaḥ, sūryaḥ, bhagaḥ, dvādaśātmā, abjinīpatiḥ, ahaskaraḥ, vibhākaraḥ, saptāśvaḥ, vikartanaḥ, mihiraḥ, dyumaṇiḥ, citrabhānuḥ, grahapatiḥ, bhānuḥ, tapanaḥ, padmākṣaḥ, tamisrahā, lokabandhuḥ, dinamaṇiḥ, inaḥ, ādityaḥ, aṃśumālī, bhāskaraḥ, prabhākaraḥ, vivasvān, uṣṇaraśmiḥ, mārtaṇḍaḥ, pūṣā, mitraḥ, vibhāvasuḥ, aharpatiḥ(53) | the sun |
 |
svāhā | 2.7.23 | Feminine | Singular | hutabhukpriyā, agnāyī | |
 |
svāmī | 3.1.8 | Masculine | Singular | prabhuḥ, adhibhūḥ, īśvaraḥ, adhipaḥ, netā, īśitā, parivṛḍhaḥ, nāyakaḥ, patiḥ | |
 |
tamas | 1.3.26 | Neuter | Singular | saiṃhikeyaḥ, vidhuntudaḥ, rāhuḥ, svarbhānuḥ | the acending node |
 |
tyaktam | 3.1.108 | Masculine | Singular | vidhutam, samujjhitam, dhūtam, utsṛṣṭam, hīnam | |
 |
unduruḥ | 2.2.13 | Masculine | Singular | ākhuḥ, adhogantā, khanakaḥ, vṛkaḥ, puṃdhvajaḥ, mūṣakaḥ, unduraḥ | |
 |
upaniṣad | 3.3.100 | Feminine | Singular | iṣṭam, madhuram | |
 |
uśīram | | Masculine | Singular | laghulayam, amṛṇālam, abhayam, iṣṭakāpatham, lāmajjakam, sevyam, avadāham, jalāśayam, naladam | |
 |
vaitanikaḥ | 2.10.15 | Masculine | Singular | karmakaraḥ, bhṛtakaḥ, bhṛtibhuk | |
 |
vaṣaṭkṛtam | 2.7.28 | Masculine | Singular | hutam | |
 |
vatsādanī | | Feminine | Singular | jīvantikā, somavallī, chinnaruhā, viśalyā, guḍūcī, madhuparṇī, tantrikā, amṛtā | |
 |
vellitaḥ | 3.1.86 | Masculine | Singular | preṅkhitaḥ, ādhūtaḥ, calitaḥ, ākampitaḥ, dhutaḥ | |
 |
vidhūnanam | 3.2.4 | Neuter | Singular | vidhuvanam | |
 |
vidvān | 3.3.242 | Masculine | Singular | sādhuḥ, bāḍhaḥ | |
 |
viśaṅkaṭam | 3.1.59 | Masculine | Singular | vaḍram, pṛthu, uru, bṛhat, vipulam, viśālam, pṛthulam, mahat | |
 |
vismayaḥ | | Masculine | Singular | adbhutam, āścaryam, citram | surprise |
 |
viṣṇuḥ | 1.1.18-21 | Masculine | Singular | adhokṣajaḥ, vidhuḥ, yajñapuruṣaḥ, viśvarūpaḥ, vaikuṇṭhaḥ, hṛṣīkeśaḥ, svabhūḥ, govindaḥ, acyutaḥ, janārdanaḥ, cakrapāṇiḥ, madhuripuḥ, devakīnandanaḥ, puruṣottamaḥ, kaṃsārātiḥ, kaiṭabhajit, purāṇapuruṣaḥ, jalaśāyī, muramardanaḥ, kṛṣṇaḥ, dāmodaraḥ, mādhavaḥ, puṇḍarīkākṣaḥ, pītāmbaraḥ, viśvaksenaḥ, indrāvarajaḥ, padmanābhaḥ, trivikramaḥ, śrīpatiḥ, balidhvaṃsī, viśvambharaḥ, śrīvatsalāñchanaḥ, narakāntakaḥ, mukundaḥ, nārāyaṇaḥ, viṣṭaraśravāḥ, keśavaḥ, daityāriḥ, garuḍadhvajaḥ, śārṅgī, upendraḥ, caturbhujaḥ, vāsudevaḥ, śauriḥ, vanamālī(45) | vishnu, the god |
 |
vividhaḥ | 3.1.93 | Masculine | Singular | bahuvidhaḥ, nānārūpaḥ, pṛthagvidhaḥ | |
 |
yakṣadhūpaḥ | 2.6.128 | Masculine | Singular | sarjarasaḥ, rālaḥ, sarvarasaḥ, bahurūpaḥ | |
 |
yāsaḥ | | Masculine | Singular | durālabhā, kacchurā, dhanvayāsaḥ, samudrāntā, rodanī, duḥsparśaḥ, anantā, kunāśakaḥ, yavāsaḥ | |