Donate
 
    
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
       Bloomfield Vedic
         Concordance  
16 results
     
apāmārga rurohitha (AVP. babhūvitha) # AVś.7.65.1b; AVP.2.26.4b; 5.23.4b.
ame viśvā adhithā indra kṛṣṭīḥ # RV.4.17.7b.
ārdrād ā śuṣkaṃ madhumad dudohitha # RV.2.13.6b.
ā hastayor adhithā indra kṛṣṭīḥ # RV.6.31.1b.
uc chvañcasva (TA. chmañcasva) pṛthivi mā ni bādhathāḥ (TA. mā vi bādhithāḥ) # RV.10.18.11a; AVś.18.3.50a; TA.6.7.1a. P: uc chvañcasva śś.4.15.8.
tvaṃ jigetha na dhanā rurodhitha # RV.1.102.10a.
datre viśvā adhithā indra kṛṣṭīḥ # RV.4.17.6d.
dyāvāpṛthivī anu mā dīdhītām (AVP. dīdhīthām) # AVś.2.12.5a; AVP.2.5.5a.
nābhir asi mā bibhīthāḥ # śG.3.8.5.
nyastikā rurohitha # AVś.6.139.1a. P: nyastikā Kauś.36.12.
parīdaṃ vāso adhithāḥ (HG. adhidhāḥ; ApMB. adhi dhā; AVP. api dhāḥ) svastaye # AVś.2.13.3a; 19.24.6a; AVP.15.6.3a; HG.1.4.3a; ApMB.2.2.8a (ApG.4.10.10). Cf. paridhāsyai.
prajāpatiḥ sasṛje kapāle vijihīthāṃ mā mā saṃtāptaṃ mahāntaṃ lokam abhipaśyamāne # AVP.13.9.1.
gatānām ā dīdhīthāḥ # AVś.8.1.8a.
yad akṣeṣu dudrohitha # AVP.2.26.2a.
yadi stutasya maruto adhītha # RV.7.56.15a.
yad dudrohitha śepiṣe # AVś.5.30.3a; AVP.9.13.3a.
Parse Time: 2.119s Search Word: hitha Input Encoding: IAST IAST: hitha