Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"hema" has 4 results
hema: neuter nominative singular stem: heman
hema: neuter accusative singular stem: heman
hema: neuter vocative singular stem: heman
hema: masculine vocative singular stem: heman
Amarakosha Search
Monier-Williams Search
8 results for hema"
Devanagari
BrahmiEXPERIMENTAL
hemain compound for 3. heman-. View this entry on the original dictionary page scan.
hemam. a particular weight of gold (equals māṣaka-) View this entry on the original dictionary page scan.
hemam. a horse of a dark or brownish colour View this entry on the original dictionary page scan.
hemam. Name of buddha- View this entry on the original dictionary page scan.
hemam. of a son of ruśad-ratha- View this entry on the original dictionary page scan.
hemam. of the father of su-tapas- View this entry on the original dictionary page scan.
hemam. equals hema-candra- View this entry on the original dictionary page scan.
heman. gold View this entry on the original dictionary page scan.
Vedabase Search
2 results
hema noun (neuter) gold (Monier-Williams, Sir M. (1988))
the Nāgakesara flower
Frequency rank 9744/72933
hema noun (masculine) a horse of a dark or brownish colour (Monier-Williams, Sir M. (1988))
a particular weight of gold (Monier-Williams, Sir M. (1988))
name of a mountain name of a son of Ruśadratha (Monier-Williams, Sir M. (1988))
name of Buddha (Monier-Williams, Sir M. (1988))
name of the father of Sutapas (Monier-Williams, Sir M. (1988))

Frequency rank 26045/72933
 

hema

Go to suvarṇa

Wordnet Search
"hema"" has 2 results.

hema

jalam, vāri, ambu, ambhaḥ, payaḥ, salilam, sarilam, udakam, udam, jaḍam, payas, toyam, pānīyam, āpaḥ, nīram, vāḥ, pāthas, kīlālam, annam, apaḥ, puṣkaram, arṇaḥ, peyam, salam, saṃvaram, śaṃvaram, saṃmbam, saṃvatsaram, saṃvavaraḥ, kṣīram, pāyam, kṣaram, kamalam, komalam, pīvā, amṛtam, jīvanam, jīvanīyam, bhuvanam, vanam, kabandham, kapandham, nāram, abhrapuṣpam, ghṛtam, kaṃ, pīppalam, kuśam, viṣam, kāṇḍam, savaram, saram, kṛpīṭam, candrorasam, sadanam, karvuram, vyoma, sambaḥ, saraḥ, irā, vājam, tāmarasa, kambalam, syandanam, sambalam, jalapītham, ṛtam, ūrjam, komalam, somam, andham, sarvatomukham, meghapuṣpam, ghanarasaḥ, vahnimārakaḥ, dahanārātiḥ, nīcagam, kulīnasam, kṛtsnam, kṛpīṭam, pāvanam, śaralakam, tṛṣāham, kṣodaḥ, kṣadmaḥ, nabhaḥ, madhuḥ, purīṣam, akṣaram, akṣitam, amba, aravindāni, sarṇīkam, sarpiḥ, ahiḥ, sahaḥ, sukṣema, sukham, surā, āyudhāni, āvayāḥ, induḥ, īm, ṛtasyayoniḥ, ojaḥ, kaśaḥ, komalam, komalam, kṣatram, kṣapaḥ, gabhīram, gambhanam, gahanam, janma, jalāṣam, jāmi, tugryā, tūyam, tṛptiḥ, tejaḥ, sadma, srotaḥ, svaḥ, svadhā, svargāḥ, svṛtikam, haviḥ, hema, dharuṇam, dhvasmanvatu, nāma, pavitram, pāthaḥ, akṣaram, pūrṇam, satīnam, sat, satyam, śavaḥ, śukram, śubham, śambaram, vūsam, vṛvūkam, vyomaḥ, bhaviṣyat, vapuḥ, varvuram, varhiḥ, bhūtam, bheṣajam, mahaḥ, mahat, mahaḥ, mahat, yaśaḥ, yahaḥ, yāduḥ, yoniḥ, rayiḥ, rasaḥ, rahasaḥ, retam   

sindhuhimavarṣādiṣu prāptaḥ dravarupo padārthaḥ yaḥ pāna-khāna-secanādyartham upayujyate।

jalaṃ jīvanasya ādhāram। /ajīrṇe jalam auṣadhaṃ jīrṇe balapradam। āhārakāle āyurjanakaṃ bhuktānnopari rātrau na peyam।

hema

suvarṇam, svarṇam, kanakam, hiraṇyam, hema, hāṭakam, kāñcanam, tapanīyam, śātakumbham, gāṅgeyam, bharmam, karvaram, cāmīkaram, jātarūpam, mahārajatam, rukmam, kārtasvaram, jāmbunadam, aṣṭāpadam, śātakaumbham, karcuram, rugmam, bhadram, bhūri, piñjaram, draviṇam, gairikam, cāmpeyam, bharuḥ, candraḥ, kaladhautam, abhrakam, agnibījam, lohavaram, uddhasārukam, sparśamaṇiprabhavam, mukhyadhātu, ujjvalam, kalyāṇam, manoharam, agnivīryam, agni, bhāskaram, piñajānam, apiñjaram, tejaḥ, dīptam, agnibham, dīptakam, maṅgalyam, saumañjakam, bhṛṅgāram, jāmbavam, āgneyam, niṣkam, agniśikham   

dhātuviśeṣaḥ-pītavarṇīyaḥ dhātuḥ yaḥ alaṅkāranirmāṇe upayujyate।

suvarṇasya mūlyaṃ vardhitam।

Parse Time: 1.071s Search Word: hema" Input Encoding: IAST IAST: hema