Word | Reference | Gender | Number | Synonyms | Definition |
---|---|---|---|---|---|
![]() | |||||
auśīraḥ | 3.3.193 | Masculine | Singular | andhatamaḥ, ghātukaḥ | |
![]() | |||||
khilam | 2.1.5 | Masculine | Singular | aprahatam | |
![]() | |||||
āhatam | Masculine | Singular | mṛṣārthakam | an impossibility | |
![]() | |||||
andhatamasam | Neuter | Singular | darkness | ||
![]() | |||||
anāhatam | 2.6.113 | Masculine | Singular | tantrakam, navāmbaram, niṣpravāṇi | |
![]() | |||||
dṇḍāhatam | 2.9.54 | Neuter | Singular | ariṣṭam, gorasaḥ, kālaśeyam |
|
|||||||
![]() | |||||||
hatamāna | mfn. free from pride or arrogance ![]() ![]() | ||||||
![]() | |||||||
hatamānasa | mfn. equals -citta- ![]() ![]() | ||||||
![]() | |||||||
hatamati | mfn. equals -citta- ![]() ![]() | ||||||
![]() | |||||||
hatamātṛ | (hata--) mfn. one whose mother has been slain ![]() ![]() | ||||||
![]() | |||||||
hatamedhas | mfn. equals -citta- ![]() ![]() | ||||||
![]() | |||||||
hatamūrkha | m. an excessive fool, blockhead ![]() ![]() | ||||||
![]() | |||||||
ahatamārga | mfn. one whose course is free, ![]() ![]() | ||||||
![]() | |||||||
andhatamasa | n. great, thick, or intense darkness ![]() ![]() ![]() | ||||||
![]() | |||||||
baliṣṭhatama | mfn. most powerful, mightiest ![]() ![]() | ||||||
![]() | |||||||
dairghatama | m. equals next m. ![]() ![]() | ||||||
![]() | |||||||
dairghatamasa | mf(ī-)n. relating to dīrgha-tamas- ![]() ![]() | ||||||
![]() | |||||||
dairghatamasa | m. patronymic fr. dīrgha-tamas- ![]() ![]() | ||||||
![]() | |||||||
dairghatamasa | n. Name of several sāman-s ![]() ![]() | ||||||
![]() | |||||||
dīrghatama | mfn. longest. ![]() | ||||||
![]() | |||||||
dīrghatamas | m. (gh/a--) Name of a ṛṣi- with the patron. aucathya- and the metron. māmateya- ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
dīrghatamasorka | m. Name of sāman- (see -tapas-and dairghatamasa-) ![]() | ||||||
![]() | |||||||
dīrghatamasovrata | n. Name of sāman- (see -tapas-and dairghatamasa-) ![]() | ||||||
![]() | |||||||
jyeṣṭhatama | mfn. (jy/eṣ-) best or first of all ![]() ![]() | ||||||
![]() | |||||||
jyeṣṭhatama | mfn. oldest of all ![]() ![]() | ||||||
![]() | |||||||
khatamāla | m. a cloud ![]() ![]() | ||||||
![]() | |||||||
khatamāla | m. smoke ![]() ![]() | ||||||
![]() | |||||||
khatamāla | etc. See 3. kh/a-. ![]() | ||||||
![]() | |||||||
mahādairghatamasa | n. Name of a sāman- ![]() ![]() | ||||||
![]() | |||||||
maraṇāndhatamasa | n. the gloom or shadow of death ![]() ![]() | ||||||
![]() | |||||||
mūḍhatama | mfn. very foolish or simple ![]() ![]() | ||||||
![]() | |||||||
nediṣṭhatama | mfn. (n/ed-) the nearest of all ![]() ![]() | ||||||
![]() | |||||||
nediṣṭhatamām | ind. (ām-) ![]() ![]() | ||||||
![]() | |||||||
pāpiṣṭhatama | (![]() ![]() ![]() ![]() ![]() ![]() | ||||||
![]() | |||||||
parivṛḍhatama | or mfn. superl. (with brahma- n.the supreme spirit) ![]() ![]() | ||||||
![]() | |||||||
prahatamuraja | mfn. having drums beaten, resounding with the beating of drums ![]() ![]() | ||||||
![]() | |||||||
pratihatamati | mfn. idem or 'mfn. hostile-minded, having hostile intentions ![]() ![]() ![]() | ||||||
![]() | |||||||
preṣṭhatama | mfn. dearest, most beloved ![]() ![]() | ||||||
![]() | |||||||
sahodairghatamasa | n. dual number Name of two sāman-s ![]() ![]() | ||||||
![]() | |||||||
saṃhatamūrti | mfn. of compact form or shape, strong, intensive ![]() ![]() | ||||||
![]() | |||||||
snigdhatama | mfn. very oily or unctuous ![]() ![]() | ||||||
![]() | |||||||
snigdhatama | mfn. very affectionate ![]() ![]() | ||||||
![]() | |||||||
śreṣṭhatama | mfn. (śr/eṣṭha--) the very best, most excellent ![]() ![]() | ||||||
![]() | |||||||
śreṣṭhatamā | f. holy basil ![]() ![]() | ||||||
![]() | |||||||
sukhatama | See above under sukha-. ![]() | ||||||
![]() | |||||||
tīrthatama | n. Superl. a tīrtha- more sacred than (ablative) ![]() ![]() | ||||||
![]() | |||||||
tīrthatama | n. an object of the highest sanctity ![]() ![]() | ||||||
![]() | |||||||
ubhayatobārhatam | ind. on both sides accompanied by bṛhat-sāman- songs ![]() ![]() | ||||||
![]() | |||||||
uddhatamanas | mfn. high minded ![]() | ||||||
![]() | |||||||
uddhatamanas | mfn. haughty, proud ![]() ![]() | ||||||
![]() | |||||||
uddhatamanaska | mfn. idem or 'mfn. haughty, proud ![]() ![]() ![]() | ||||||
![]() | |||||||
uddhatamanaskatva | n. pride, arrogance ![]() ![]() | ||||||
![]() | |||||||
vallabhatama | mfn. most beloved, dearest ![]() ![]() | ||||||
![]() | |||||||
vṛddhatama | mfn. oldest, most venerable ![]() ![]() |
![]() | |
dha | 1. dhá put, III. dádhāti, v. 83, 1; supply with (inst.), ii. 35, 12; bestow, ipv. dhehí, x. 14, 11; dhattá, i. 85, 12; ii. 12, 5; x. 15, 7; dadhāta, x. 15, 4. [237] 7; dadhātana, x. 15, 11; dhattá̄m, iv. 51, 11; dadhantu, vii. 63, 6; perform, ipf. dhatta, i. 85, 9; bestow, s ao. sb. dhāsathas, i. 160, 5; establish,pf. dadhé, x. 129, 7; ds. desire to bestow, didhiṣanti, ii. 35, 5; support, dídhiṣāmi, ii. 35, 12 [Gk. τἰθημι]. ádhi- put on (acc.): pf. dadhire, i. 85, 2; ao. ádhita, x. 127, 1. á̄- deposit, root ao. sb. dhās, v. 83, 7. ní- deposit, root ao. dhātam, vii. 71, 5; ps. ao. ádhāyi, viii. 48, 10. pári- put around, vi. 54, 10. prá- put from (ab.) into (lc.), vii. 61, 3. ví- impose: pf. dadhur, iv. 51, 6; divide, ipf. ádadhur, x. 90, 11. purás- place at the head, appoint Purohita: pf. dadhire, iv. 50, 1. |
![]() | |
pāpa | a. (&isharp;, V.; &asharp;) evil, bad, wicked, criminal, sinful; inauspicious (planets, omens); m. wicked man, villain, sinner; n. evil, trouble, misfortune, harm; wickedness, offence, crime, villany, guilt, sin: sântam pâpam, may heaven forefend that; brahma-hatyâ kritam --, crime consisting in slaying a Brâh man; pâpa-tara, cpv. worse; very bad; p&asharp;p îyas, worse off, more wretched, poorer; very badly off; very bad; worse; inferior; m. bad man; pâpishtha, spv. least; worst; very bad; pâpishthatama, worse than (ab.). |
![]() | |
pratiprajñāti | f. discrimina tion, ascertainment; -pranavam, ad. at every &open;om;&close; -pranava-samyukta, pp. accompanied with &open;om&close; on each occasion; -pranâma, m.counter-bow, salutation in return; -pratí, a. (m. n.) forming a counterpart, counterbalanc ing, a match for (ac.); -pratîka, °ree;-or -m, ad. at every initial word; on every part of the body; -pradâna, n. giving back, restitu tion; bestowal in marriage; -prabhâ, f. pl. reflexion (of fire); -prabhâtam, ad. every morning; -prayavana, n. repeated mixing; -prayâna, n. return; -prasna, m. counter question, answer; -prasava, m. counter pre cept, annulment of a prohibition regarding (--°ree;); return to the original state; -prasa vam, ad. at every birth; -prasthâtrí, m. priest assisting the Adhvaryu; -prasth&asharp;na, n. office of the Pratiprasthâtri; -prahâra, m.counter blow, stroke in return; -prâni, ad. in or for every living being; -prâbhrita, n. counter present; -prâsthânika, a. relat ing to the office of the Pratiprasthâtri. |
![]() | |
bṛhat | pr. pt. (-&isharp;) lofty, long, tall; vast, abundant, extensive; much; strong, mighty; big, large, great (fig. in all mgs.); full-grown, old; far-extending, bright (light); high, loud, clear (sound); ad. widely, on high; firmly, compactly; brightly; aloud; mightily, very; n. height; N. of various Sâmans having the metrical form of the Brihatî; m. or n. speech (brihatâm patih=Brihaspati); -&isharp;, f. a metre of 36syllables (8+8+12+8 sylla bles); later, every metre of 36 syllables; the number thirty-six. |
![]() | |
māmateya | m. met. (fr. mamatâ) of Dîrghatamas. |
![]() | |
samūla | a. V., C.: provided with roots; overgrown, grassy, green; together with the root; C.: root and branch, entirely: °ree;-- or -m, ad.: -kâsham, abs. w. √ kash, exter minate root and branch; -ghâtam,abs. w. √ han, id. |
![]() | |
parasvantaṃ | hataṃ vidat RV.10.86.18b; AVś.20.126.18b. |
![]() | |
akāri | ratnadhātamaḥ # RV.1.20.1c. |
![]() | |
agniḥ | pūrva ā rabhatām # AVś.1.7.4a. Cf. prec. |
![]() | |
agnir | naḥ (VSK. mā) pātu duritād avadyāt # VS.4.15e; VSK.4.5.7e; śB.3.2.2.23e. See apa bādhatāṃ, and cf. pātu no duritād. |
![]() | |
agniś | ca dahataṃ prati # AVś.3.1.3d (Roth and Whitney's edition āgniś); AVP.3.6.3d; SV.2.1215d. See āgniś ca etc. |
![]() | |
agniṣ | ṭac chocann apa bādhatām itaḥ # RV.7.50.2c. Cf. agnis takmānam, and brahmā śaravyām. |
![]() | |
agnis | takmānam apa bādhatām itaḥ # AVś.5.22.1a; AVP.12.1.1a. P: agnis takmānam Kauś.29.18. Cf. under agniṣ ṭac chocann. |
![]() | |
agne | sukhatame rathe # RV.1.13.4a; SV.2.700a. |
![]() | |
ajayānaiḥ | pathibhis tatra gachatam # AVś.18.2.53d. |
![]() | |
atikrāmanto | duritā padāni (N. duritāni viśvā) # AVś.12.2.28c; N.6.12d (see Roth's Erl"auterungen zum Nirukta, p. 80). Cf. ati viśvāni, aty enaṃ, antar dadhānā, apaghnā no, apa bādhatāṃ, and taranto viśvā. |
![]() | |
athāsmabhyaṃ | sahavīrāṃ rayiṃ ni yachatam # TS.3.5.1.2e. Cf. under prec. |
![]() | |
athāsyai | (TSṭBṃS. asyā) madhyam edhatām (Vait. edhatu; Aśḷś. ejatu; śś. ejati) # VS.23.26c; TS.7.4.19.2c; MS.3.13.1c: 168.2; śB.13.2.9.4; TB.3.9.7.1; Aś.10.8.12c,13c; śś.16.4.2c; Vait.36.31c; Lś.9.10.3c. See under athāsya etc. |
![]() | |
atho | pitā mahatāṃ gargarāṇām # AVś.9.4.4b; TS.3.3.9.2b; KS.13.9b. See utāyaṃ pitā. |
![]() | |
atho | mātātho pitā # TA.4.36.1c. See hato hatamātā, and hatā mātā. |
![]() | |
adhāsyā | madhyam edhatām # KSA.4.8c. See under athāsya madhyam. |
![]() | |
anirām | apa sedhati (AG. bādhatām) # AVś.20.135.13d; śś.12.16.1.3d; AG.2.9.4d. |
![]() | |
anu | tad urvī rodasī jihātām # RV.7.34.24a. |
![]() | |
anu | yoddhāram ichatām # AVP.2.25.2b. |
![]() | |
antakāya | goghātam # VS.30.18. See nirṛtyai etc. |
![]() | |
antarikṣaṃ | ca vi bādhase (TS. bādhatām; MS. bādhasva) # VS.14.11d; TS.4.3.6.1d; MS.2.8.3d: 108.7; KS.17.3d; śB.8.3.1.8. |
![]() | |
antaritaṃ | rakṣaḥ # VSK.1.8.3; TS.1.1.8.1; JB.1.39; TB.3.2.8.5; Aś.2.3.7; Kś.2.5.22; Apś.1.25.8; 6.6.8; Mś.1.6.1.20. Cf. under apahataṃ rakṣaḥ. |
![]() | |
antar | mṛtyuṃ dadhatāṃ parvatena # RV.10.18.4d; VS.35.15d; śB.13.8.4.12d; AG.4.6.10. See tiro mṛtyuṃ. |
![]() | |
apa | tasya hataṃ tamaḥ # AVś.10.7.40a. |
![]() | |
apa | durhārdam uchatam # AVP.1.99.1b. Cf. apochantv abhikṛtvarīḥ. |
![]() | |
apa | (TA.Apś. ava) bādhatāṃ duritāni viśvā # MS.1.2.3d: 12.6; TA.2.5.3b; Apś.10.18.3d. See agnir naḥ pātu duritād, and cf. atikrāmanto du-. |
![]() | |
apa | yakṣmaṃ śimidāṃ sedhataṃ paraḥ # AVP.4.34.6b. See apa yakṣmaṃ śimidāṃ. |
![]() | |
apa | rakṣāṃsi śimidāṃ ca sedhatam # AVś.4.25.4b. See apa yakṣmaṃ śimidāṃ. |
![]() | |
apahataṃ | rakṣaḥ # VS.1.9,16; MS.4.1.6: 8.8; KS.1.5; 31.4; śB.1.1.2.15; 4.21. P: apahatam Kś.2.3.17; 4.19. Cf. antaritaṃ etc., avabāḍhaṃ etc., avadhūtaṃ etc., and parāpūtaṃ etc. |
![]() | |
apāghaśaṃsaṃ | nudatām (TB. -tām arātim; AVP. -tāṃ sahatām arātim) # AVP.4.8.1c--13c; MS.1.5.1c: 67.6; TB.3.1.1.4d. |
![]() | |
apāmīvāṃ | sedhataṃ rakṣasaś ca # MS.4.14.6c: 223.10; TB.2.8.4.6c. |
![]() | |
abhi | devāṃ agachatam # N.12.2d. |
![]() | |
abhi | yonim ayohatam (SV.VS. ayohate) # RV.9.1.2b; SV.2.40b; VS.26.26b; JB.1.156. |
![]() | |
abhi | rāṣṭreṇa vardhatām # AVś.6.78.2b; ApMB.1.8.7b. |
![]() | |
abhi | vardhatāṃ payasā # AVś.6.78.2a; ApMB.1.8.7a (ApG.2.6.10). |
![]() | |
abhi | sumnair avardhatām # RV.10.132.1d. |
![]() | |
ayaṃ | yajño vardhatāṃ gobhir aśvaiḥ # KS.35.3a; TB.2.5.5.1a; Apś.9.17.1a. P: ayaṃ yajñaḥ KS.35.4; TB.3.12.1.1. |
![]() | |
ayam | agnir vīratamaḥ # PG.3.2.7a. See ayam agniḥ śreṣṭhatamaḥ, and ayaṃ no agnir adhyakṣaḥ. |
![]() | |
ayam | agniḥ śreṣṭhatamaḥ # TS.1.5.10.2a; KS.7.14a; Svidh.3.4.4. See under ayam agnir vīratamaḥ. |
![]() | |
arasaṃ | vṛścika te viṣam # RV.1.191.16d. Cf. ghanena hanmi, and hataṃ vṛścika. |
![]() | |
ariṣṭa | iha vardhatām # AVś.7.53.5d; AVP.1.61.4d. |
![]() | |
ariṣṭo | 'yaṃ vardhatāṃ sarvam āyuḥ # AVP.1.80.2c. |
![]() | |
arciṣā | dahatāṃ svam # AVP.10.12.3d. |
![]() | |
arciṣā | śatrūn dahataṃ pratītya # AG.3.10.11b. See prec. but one. |
![]() | |
arvāg | rathaṃ samanasā ni yachatam # RV.1.92.16c; 7.74.2c; SV.2.104c,1084c. |
![]() | |
arvāg | rathaṃ ni yachatam # RV.8.35.22a. |
![]() | |
arvāg | vāmasya pravato ni yachatam (AVP. -sya pravatā ni yachathaḥ) # AVś.4.25.6c; AVP.4.34.4c. |
![]() | |
arvāñcaṃ | rayiṃ vahataṃ suvīram # RV.1.34.12b. |
![]() | |
ava | devānāṃ bṛhatām anarmaṇām # AVś.7.7.1b. See uruśarmaṇāṃ. |
![]() | |
avadhūtaṃ | rakṣaḥ # VS.1.14,19; TS.1.1.5.1; 6.1; MS.1.1.6: 3.11; 1.1.7: 4.2; 4.1.6: 8.1; 4.1.7: 9.5; KS.1.5,6; 31.4,5; śB.1.1.4.4; 2.1.14; TB.3.2.5.5; 6.1; Apś.1.19.3; Mś.1.2.2.6. P: avadhūtam Kś.2.4.2. Cf. under apahataṃ rakṣaḥ. |
![]() | |
avabāḍhaṃ | rakṣaḥ # Apś.2.2.2. Cf. under apahataṃ rakṣaḥ. |
![]() | |
ava | bādhatāṃ etc. # see apa bādhatāṃ etc. |
![]() | |
ava | sthirā tanuhi bhūri śardhatām # RV.8.19.20c; SV.2.910c; VS.15.40b; JB.3.275c; Apś.14.33.6b; Mś.6.2.2.21b. |
![]() | |
avo | devānāṃ bṛhatām anarvaṇām # RV.10.36.11b. |
![]() | |
aśvinā | gachataṃ yuvam # RV.5.75.3b; 8.8.1b; 85.1b; SV.2.1095b. |
![]() | |
aśvinā | tvā pra vahatāṃ rathena # RV.10.85.26b; AVś.14.1.20b. See aśvinau etc. |
![]() | |
aśvinā | yachataṃ yuvam # RV.8.8.16b. |
![]() | |
aśvināv | abhitaḥ śarma yachatām # AVś.19.16.2d; 27.15d; AVP.10.8.5d; 12.6.6d. Cf. indrāgnī śarma. |
![]() | |
aśvināv | eha gachatam # RV.5.75.7a; 78.1a; AB.5.1.12; Aś.4.15.2; śś.10.4.5. Cf. BṛhD.5.84. See next. |
![]() | |
aśvināv | eha gachatām (TSṭB. -tam) # RV.1.22.1b; TS.1.4.7.1b; TB.2.4.3.13b; N.12.4b. See prec. |
![]() | |
aśvinau | tvā pra vahatāṃ rathena # ApMB.1.2.8b; JG.1.22b. See aśvinā etc. |
![]() | |
asthūri | ṇau gārhapatyaṃ dīdāyañ śataṃ (KS. -yac chataṃ) himā dvāyū # MS.1.4.2: 49.1; KS.5.5; 7.3. See tayor asthūri. |
![]() | |
asmabhyaṃ | śarma yachatam # RV.1.17.8c. |
![]() | |
asmāsu | niyachatam # TA.3.11.12b. |
![]() | |
asmin | yajñe vi ca pra ca prathatāṃ svāsasthaṃ devebhyaḥ # MS.4.13.2: 200.8; KS.15.13; TB.3.6.2.1. Cf. ūrṇamradasaṃ. |
![]() | |
asme | ā vahataṃ rayim # RV.8.5.15a. |
![]() | |
asme | indrāvaruṇā śarma yachatam # RV.7.83.9d. |
![]() | |
asme | rayiṃ sarvavīraṃ ni yachatam # RV.4.50.10d; AVś.20.13.1d. Cf. asyai rayiṃ etc. |
![]() | |
asme | rāṣṭrāya mahi śarma yachatam # MS.3.16.4d: 188.11. See asmai kṣatrāya mahi, and asmai rāṣṭrāya mahi. |
![]() | |
asmai | kṣatrāya mahi śarma yachatam # AVP.15.1.7d. See under asme rāṣṭrāya mahi. |
![]() | |
asmai | rāṣṭrāya mahi śarma yachatam # TS.4.4.12.3d; Aś.4.12.2d. See under asme etc. |
![]() | |
asyāṃ | barhiḥ prathatāṃ sādhv antaḥ # Kś.2.2.12c; Kauś.137.11c. See tasyāṃ etc. |
![]() | |
ahorātre | ni yachatām # AVP.2.90.5d. |
![]() | |
ahorātre | pṛthivi no duhātām # AVś.12.1.36d. |
![]() | |
ahorātre | samadhātāṃ ma enat # Kauś.42.17b. |
![]() | |
ākrandāya | dundubhyāghātam # TB.3.4.1.13. See śabdāyā-. |
![]() | |
ā | gṛhṇītaṃ saṃ bṛhatam # AVś.11.9.11a. |
![]() | |
āgniś | ca dahataṃ prati # AVś.3.1.3d (so Shankar Pandit's edition). See agniś ca etc. |
![]() | |
ājyaṃ | pṛtanyato hatām # AVś.7.70.3c. |
![]() | |
ā | tiṣṭhataṃ suvṛtaṃ yo ratho vām # RV.1.183.3a. |
![]() | |
ātmeva | vātaḥ svasarāṇi gachatam # RV.1.34.7d. |
![]() | |
ā | na iha pra yachatam # RV.6.59.9c. |
![]() | |
ā | na ūrjaṃ vahatam aśvinā yuvam # RV.1.92.17c; 157.4a; SV.2.1086c. |
![]() | |
ā | nāsatyā gachataṃ hūyate haviḥ # RV.1.34.10a. |
![]() | |
ā | no gachataṃ havanā # śś.15.8.20. Comm. adds upa yajñam, and designates the mantra as sauparṇī. |
![]() | |
ā | no rayiṃ vahatam ota vīrān # RV.5.42.18c; 43.17c; 76.5c; 77.5c. |
![]() | |
ābhogaṃ | hanmanā hatam # RV.7.94.12c. |
![]() | |
ārabhantām | arhatām arhaṇāya # VārG.11.21d. |
![]() | |
ā | rohataṃ varuṇa mitra gartam # VS.10.16c; TS.1.8.12.3c; śB.5.4.1.15c. See ā rohatho. |
![]() | |
ā | rohatho varuṇa mitra gartam # RV.5.62.8c; MS.2.6.9c: 69.12; KS.15.7c; N.3.5. See ārohataṃ varuṇa. |
![]() | |
āhanti | gabhe pasaḥ # VS.23.22c; śB.13.2.9.6. See under āhataṃ gabhe. |
![]() | |
ā | hi ruhatam aśvinā # RV.8.22.9a. |
![]() | |
idaṃ | rāṣṭraṃ prathatāṃ sarvadaiva # AVP.10.4.11d. |
![]() | |
idaṃ | rāṣṭraṃ prathatāṃ gobhir aśvaiḥ # AVP.10.4.1a. |
![]() | |
indraṃ | sukhatame rathe # RV.1.16.2c; TB.2.4.3.10c. |
![]() | |
indraghoṣā | vo vasubhiḥ purastād upadadhatām # TA.1.20.1. P: indraghoṣā vo vasubhiḥ TA.1.25.3. See prec. and next. |
![]() | |
indraṃ | bārhataṃ yaja # Mś.5.2.3.9. Cf. indrāya bārhatāyā-. |
![]() | |
indraṃ | bārhatam (sc. yajāmahe) # Mś.5.2.3.9. |
![]() | |
indravāyū | ni yachatam # RV.4.47.4d. |
![]() | |
indraś | cāgniś ca taṃ hatām # AVP.10.12.5d. |
![]() | |
indrāgnī | eha gachatām # RV.1.21.4c. |
![]() | |
indrāgnī | tasya bodhatam # RV.8.38.1c--3c; SV.2.423c--5c; JB.3.142c (bis). |
![]() | |
indrāgnī | śarma yachatam # RV.1.21.6c; 7.94.8c; SMB.1.5.12a; ApMB.1.8.5b. Cf. aśvināv abhitaḥ. |
![]() | |
indrāya | bārhatāyānu brūhi # MS.2.3.7: 35.1; KS.12.5; Mś.5.2.3.11. Cf. indraṃ bārhataṃ. |
![]() | |
indro | gīrbhir vardhatāṃ vṛddhamahāḥ # RV.6.37.5b. |
![]() | |
imam | indra mahatāmena rakṣa # AVP.11.5.6c. |
![]() | |
imāṃ | śālāṃ śreṣṭhatamāṃ vasūnām # AVP.7.6.5a. |
![]() | |
imau | tamāṃsi gūhatām ajuṣṭā # RV.2.40.2b; TS.1.8.22.5b; MS.4.11.2b: 164.1; KS.8.17b. |
![]() | |
iṣṭakāṃ | dṛṃhataṃ yuvam # VS.14.11b; TS.4.3.6.1b; MS.2.8.3b: 108.6; 3.2.9b: 29.14; KS.17.13b; 20.11; śB.8.3.1.8. |
![]() | |
iha | mahyaṃ ni yachatam # TB.2.4.4.6d. Cf. ihāsmāsu. |
![]() | |
ihādyoṣaḥ | śreṣṭhatamā vy ucha # RV.1.113.12d. |
![]() | |
ihā | vahatam aśvinā # AVP.8.11.3d. |
![]() | |
ihāsmāsu | ni yachatam # RVKh.10.191.2d; AVś.7.52.1d; MS.2.2.6f: 20.2; KS.10.12f; TB.2.4.4.6d. Cf. iha mahyaṃ. |
![]() | |
utāyaṃ | pitā mahatāṃ gargarāṇām # MS.2.5.10b: 61.16; 4.2.10b: 33.17. See atho pitā. |
![]() | |
ut | tiṣṭhatam ā rabhethām # AVś.11.9.3a. |
![]() | |
ut | te śuṣmā jihatām ut te arciḥ # RV.10.142.6a. |
![]() | |
ut | paṇīṃr hatam ūrmyā madantā # RV.1.184.2b. |
![]() | |
utso | bhava yajamānasya dhenuḥ # Mś.1.3.2.7d. See urudhārā pṛthivī, and urudhāreva dohataṃ. |
![]() | |
ud | agnayo jihatāṃ jyotiṣā bṛhat # RV.10.35.6b. |
![]() | |
udadhiṃ | hanmanā hatam # RV.7.94.12d. |
![]() | |
ud | ātābhir jihatām # MS.4.13.2c: 200.11; KS.15.13c; TB.3.6.2.2c. |
![]() | |
ud | oṣadhayo jihatāṃ preratām irāḥ # AVP.5.15.7b. |
![]() | |
upa | tiṣṭhatām # śG.4.2.5; YDh.1.251. |
![]() | |
upasattā | vardhatāṃ te aniṣṭṛtaḥ # AVś.7.82.3d; AVP.3.33.4d; VS.27.4d; TS.4.1.7.2d; MS.2.12.5d: 149.1; 18.16d. |
![]() | |
upāhṛtam | anubuddhaṃ nikhātam # AVś.10.1.19a. |
![]() | |
ubhā | naḥ śarma yachatam # RV.1.46.15b; VS.34.28b. |
![]() | |
uruḥ | prathatām asamaḥ svargaḥ # AVś.12.3.38b. |
![]() | |
urudhāreva | dohataṃ yajñe asmin # KS.31.14c. See under utso bhava. |
![]() | |
uru | prathasvoru te yajñapatiḥ prathatām # TS.1.1.8.1; 2.12.2; 6.2.7.3; MS.1.1.9: 5.5; 4.1.9: 11.8; KS.1.8; 31.7; TB.3.2.8.4; Apś.1.25.3; 7.4.5. P: uru prathasva N.1.15. Cf. next two. |
![]() | |
uruprathā | uru prathasvoru te yajñapatiḥ prathatām # VS.1.22; śB.1.2.2.8. P: uruprathāḥ Kś.2.5.20. Cf. prec. two. |
![]() | |
uruśarmaṇāṃ | bṛhatāṃ varūthinām # MS.1.3.9b: 33.7. See ava devānāṃ bṛhatāṃ. |
![]() | |
uṣā | uchanty apa bādhatām agham # RV.10.35.3c. |
![]() | |
uṣe | indram avardhatām # TB.2.6.20.2b. |
![]() | |
ūrjam | asmai dyāvāpṛthivī adhātām # AVś.2.29.5c; AVP.1.13.2c. |
![]() | |
ūrdhvanabhasaṃ | (Kauś. erroneously, ūrdhvaṃ nabhasaṃ) mārutaṃ (MS. mārutaṃ devaṃ) gachatam # TS.1.3.9.2; MS.1.2.16: 27.1; KS.3.6; Kauś.45.12. See svāhākṛte ūrdhva-, and svāhordhvanabhasaṃ. |
![]() | |
ṛṣir | yad vāṃ dīrghatamā juhāva # RV.8.9.10b; AVś.20.140.5b. |
![]() | |
ekapadī | dvipadī tripadī catuṣpadī pañcapadī ṣaṭpadī saptapady aṣṭāpadī bhuvanānu prathatāṃ svāhā # TS.3.3.10.2. P: ekapadī dvipadī Apś.9.19.10. See ekapadīṃ, ekapādaṃ, and aṣṭāpadīṃ. |
![]() | |
etam | aśmānam ātiṣṭhatam # MG.1.10.16a. See under ā tiṣṭhemam. |
![]() | |
enāṃsi | vahatām itaḥ # AVP.10.11.4d. |
![]() | |
evet | kāṇvasya bodhatam # RV.8.9.3c,9d; 10.2b; AVś.20.139.3c; 140.4d. |
![]() | |
aiṣu | dyāvāpṛthivī dhātaṃ mahat # RV.10.93.10a. |
![]() | |
karman-karmañ | chatamūtiḥ khajaṃkaraḥ (AVP. chatamūtī khajaṃkarā) # RV.1.102.6b; AVP.3.36.3b. |
![]() | |
kākocchiṣṭopahataṃ | ca yat # BDh.3.6.5b. See ucchiṣṭopahataṃ ca. |
![]() | |
kāmaṃ | duhātām iha śakvarībhiḥ # AVś.13.1.5d. See rāṣṭraṃ duhāthām. |
![]() | |
keśo | naḍa iva vardhatām # AVP.1.67.4c. See keśā naḍā. |
![]() | |
ke | ṣṭhā naraḥ śreṣṭhatamāḥ # RV.5.61.1a. P: ke ṣṭhā naraḥ śś.16.11.9. Cf. BṛhD.5.69. |
![]() | |
ko | vo mahānti mahatām ud aśnavat # RV.5.59.4a. |
![]() | |
khātam | akhātam uta saktam agrabham # AVś.5.13.1c. |
![]() | |
garbhaś | ca sthātāṃ garbhaś carathām (read caratām) # RV.1.70.3b. |
![]() | |
garbhe | dīrghatamā vadan # JB.3.239b. |
![]() | |
gṛhaṃ | somasya gachatam # MS.1.2.9c: 18.16; TB.3.7.7.14c; Apś.11.7.2c. |
![]() | |
gṛham | indraś ca gachatam # RV.1.135.7c; 4.49.3b. |
![]() | |
ghṛtena | vardhatāṃ bhūtiḥ # KS.35.4. |
![]() | |
chardir | vatsāya yachatam # RV.8.9.15d; AVś.20.141.5d. |
![]() | |
jarase | vahataṃ punaḥ # AVś.3.11.6d. Cf. jarimṇe nayataṃ. |
![]() | |
jarimṇe | nayataṃ yuvam # AVP.1.61.3d. Cf. jarase vahataṃ. |
![]() | |
jātaṃ | viṣvāco ahataṃ viṣeṇa # RV.1.117.16d. |
![]() | |
jijīviṣec | chataṃ samāḥ # VS.40.2b; īśāU.2b. |
![]() | |
juṣethāṃ | yajñaṃ bodhataṃ havasya me # RV.2.36.6a; 8.35.4a. |
![]() | |
jyotiṣārātīr | dahataṃ tamāṃsi # MS.4.14.6d: 223.6; TB.2.8.4.5d. |
![]() | |
tan | nakṣatraṃ prathatāṃ paśubhyaḥ # TB.3.1.2.4c. |
![]() | |
tayor | (Apś. tayor nāv) asthūri (Mś. asthūri ṇau) gārhapatyaṃ dīdayac chataṃ (Mś. dīdāyañ śataṃ, but most mss. -yat śataṃ) himā dvā yū # śB.3.7.4.10; Kś.6.4.3; Apś.11.19.8; Mś.2.3.6.17. See asthūri. |
![]() | |
tasya | māśīr avatu vardhatām # Aś.3.13.15. See tato mā yajñasyāśīr. |
![]() | |
tasyāṃ | barhiḥ prathatāṃ sādhv antaḥ # Apś.3.19.3c. See asyāṃ etc. |
![]() | |
tasyedaṃ | vihatam ābharantaḥ # TB.1.2.1.3c; Apś.5.1.7c. |
![]() | |
tāṃ | rasenābhi vardhatām # AVś.6.78.1d; ApMB.1.8.6d. |
![]() | |
tābhir | ā gachataṃ narā # RV.6.60.9a; SV.2.343a; JB.3.90a. |
![]() | |
tām | ūrjam ūrjāhutī ūrjayamāne adhātām # MS.4.13.8: 210.6; KS.19.3; TB.3.6.13.1; N.9.43. See adhātām ūrjam. |
![]() | |
tāvat | te vardhatāṃ pasaḥ # AVś.6.72.2d,3d. |
![]() | |
tāv | ihā vahatāṃ sphātim # AVś.3.24.7c. |
![]() | |
tāsāṃ | sthānād uj jihatām # TS.4.1.2.4c. See tāsām āsthānād. |
![]() | |
tāsām | āsthānād uj jihatām # VS.11.38c; MS.2.7.4c: 78.6; 3.1.5: 6.20; KS.16.4c; śB.6.4.3.2. See tāsāṃ sthānād. |
![]() | |
tiro | mṛtyuṃ dadhatāṃ (TA.Apś.14.22.3d, dadhmahe) parvatena # AVś.12.2.23d; TB.3.7.11.3d; TA.6.10.2d; Apś.9.12.4d; 14.22.3d; ApMB.2.22.24d. P: tiro mṛtyum Kauś.72.2. See antar mṛtyuṃ. |
![]() | |
tubhyam | eva jariman vardhatām ayam # AVś.2.28.1a; AVP.1.12.1a. P: tubhyam eva jariman Kauś.54.13. |
![]() | |
tūṇavadhmaṃ | grāmaṇyaṃ pāṇisaṃghātaṃ nṛttāya # TB.3.4.1.15. |
![]() | |
tṛṣṇā | cāvahatām ubhe # TB.3.12.9.6d. |
![]() | |
tena | naḥ saha vardhatām # KS.35.4d. |
![]() | |
tebhyo | nidhānaṃ bahudhā vyaichan (ApMB. bahudhānv avindan; MG. mahataṃ [?] na vindan; VārG. mahad anvavindan) # TB.2.7.17.3a; HG.2.6.12c; ApMB.2.1.8c; MG.1.21.10c; VārG.4.21c. P: tebhyo nidhānam Apś.22.28.8. |
![]() | |
teṣāṃ | hi mahnā mahatām anarvaṇām # RV.10.65.3a. |
![]() | |
tokaṃ | pākasya vardhatām # AVP.2.38.5c. |
![]() | |
trayastriṃśaṃ | śataṃ (AB. -śac chataṃ) rājā # AB.8.23.6a; śB.13.5.4.12a. |
![]() | |
tridhātu | śarma vahataṃ śubhas patī # RV.1.34.6d. |
![]() | |
trir | nāndyaṃ vahatam aśvinā yuvam # RV.1.34.4c. |
![]() | |
trir | no rayiṃ vahatam aśvinā yuvam # RV.1.34.5a. |
![]() | |
tvaṃ | vīrudhāṃ śreṣṭhatamā # AVś.6.138.1a; AVP.1.68.2a. P: tvaṃ vīrudhām Kauś.48.32. |
![]() | |
tvayā | vayaṃ saṃghātaṃ-saṃghātaṃ jeṣma # VS.1.16; MS.1.1.6: 3.14; 4.1.6: 8.13; śB.1.1.4.18. See vayaṃ saṃghātaṃ. |
![]() | |
tvaṣṭā | vo rūpair upariṣṭād upadadhatām # TA.1.20.1. See tvaṣṭā tvā. |
![]() | |
darbhā | roha mahatām indriyeṇa (AVP. mahatāmahendriyeṇa, read mahatā mah-) # AVś.19.33.2d; AVP.11.13.2d. See under ā roha māṃ. |
![]() | |
dāśvāṃsam | upa gachatam # RV.1.47.3d; 4.46.5b. |
![]() | |
dāsā | ca vṛtrā hatam āryāṇi ca # RV.7.83.1c. |
![]() | |
divyānāṃ | sarpāṇām adhipatiḥ pra likhatām # śG.4.15.7; ... adhipatiḥ pra limpatām 4.15.8; ... adhipatir ava neniktām 4.15.6; ... adhipatir āṅktām 4.15.11; ... adhipatir ā chādayatām 4.15.10; ... adhipatir ā badhnītām 4.15.9; ... adhipatir īkṣatām 4.15.12. |
![]() | |
dīkṣayedaṃ | havir āgachataṃ naḥ # TB.2.4.3.3d; Aś.4.2.3d. See dīkṣāyedaṃ. |
![]() | |
dīkṣāyedaṃ | havir āgachataṃ naḥ # KS.4.16d. See dīkṣayedaṃ, probably the correct reading here also. |
![]() | |
devam | indram avardhatām # VS.28.15b,17b; TB.2.6.10.2b,4b. |
![]() | |
devā | devam avardhatām # TB.2.6.20.3b. See devau etc. |
![]() | |
devī | devam avardhatām # VS.28.37c--39c; TB.2.6.20.2b,3b. |
![]() | |
devo | vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe # VS.1.1; TS.1.1.1.1; MS.1.1.1: 1.2; 4.1.1: 1.13,14; KS.1.1; 30.10; GB.1.1.29; śB.1.7.1.4,5; TB.3.2.1.4. Ps: devo vaḥ savitā prārpayatu Apś.1.2.4; Mś.1.1.1.18; devo vaḥ Kś.4.2.9. |
![]() | |
devau | devam avardhatām # VS.28.40c. See devā etc. |
![]() | |
dyauś | cemaṃ yajñaṃ pṛthivī ca saṃ duhātām # AVP.5.16.1a; TB.3.7.4.15; Apś.1.12.17; Mś.1.1.3.25. |
![]() | |
dviṣantam | apa bādhasva (AVP. bādhatām) # AVP.7.5.12d; SMB.1.2.1c; JG.1.12c. Cf. dviṣantaṃ me 'va-. |
![]() | |
dviṣan | me bhrātṛvyo 'smāl lokād asmāc ca janapadāc ceṣṭatām (also, cyavatām, and -padād vyathatām) # HG.1.23.1. |
![]() | |
dhiyā | śamīnahuṣī asya bodhatam # RV.10.92.12d. |
![]() | |
dhiṣaṇās | tvā devīr viśvadevyāvatīḥ (MSṃś. dhiṣaṇā tvā devī viśvadevyavatī) pṛthivyāḥ sadhasthe aṅgirasvad (TS. 'ṅgi-) abhīndhatām (MS.2.7.6, abhīnddhām; MS.3.1.8, abhīndhātām) ukhe # VS.11.61; TS.4.1.6.2; MS.2.7.6: 81.11; 3.1.8: 10.4; KS.16.6; śB.6.5.4.5. Ps: dhiṣaṇās tvā devīḥ Apś.16.5.9; dhiṣaṇā tvā devī Mś.6.1.2.17; dhiṣaṇās tvā TS.5.1.7.2; KS.19.7; Kś.16.4.12. |
![]() | |
nakṣatram | ulkābhihataṃ śam astu naḥ # AVś.19.9.9a. |
![]() | |
na | rogaṃ nota duḥkhatām # ChU.7.26.2b; MU.7.11b. |
![]() | |
nāsatyā | niramanthatam # RV.10.24.4d. |
![]() | |
ni | jahuṣaṃ śithire dhātam antaḥ # RV.7.71.5d. |
![]() | |
ni | tasmin dhattaṃ (AVP. tasmin hatam adhi) vajram ugrau # AVś.4.28.6b; AVP.4.37.6b. |
![]() | |
ni | nediṣṭhatamā iṣaḥ # RV.9.98.5c; SV.2.589c; JB.3.227c. |
![]() | |
nir | ahataṃ duchunā indravantā # RV.1.116.21c. |
![]() | |
nirṛtyai | goghātam # TB.3.4.1.16. See antakāya go-. |
![]() | |
ni | vo jāmayo jihatā (śś. jihatāṃ) ny ajāmayaḥ # KB.28.5; Aś.5.7.3; śś.7.6.3. |
![]() | |
neva | majjasv āhatam # AVś.1.11.4b. |
![]() | |
ny | aśvinā vahataṃ yajñe asmin # RV.7.69.5d; MS.4.14.10d: 230.4; KS.17.18d; TB.2.8.7.8d. |
![]() | |
pacac | chataṃ mahiṣāṃ indra tubhyam # RV.6.17.11b. |
![]() | |
patiṃ | te dyāvāpṛthivī adhātām # AVP.2.66.5a. |
![]() | |
payasendram | avardhatām # VS.28.16b; TB.2.6.10.3b. |
![]() | |
parāpūtaṃ | rakṣaḥ # VS.1.16; TS.1.1.5.2; MS.1.1.7: 4.1; 4.1.7: 8.17; KS.1.5; 31.4; śB.1.1.4.21; TB.3.2.5.10; Apś.1.20.7; Mś.1.2.2.20. P: parāpūtam Kś.2.4.18. Cf. under apahataṃ rakṣaḥ. |
![]() | |
pibataṃ | ca tṛpṇutaṃ cā ca gachatam # RV.8.35.10a. P: pibataṃ ca tṛpṇutaṃ ca śG.1.17.7. |
![]() | |
pīluḥ | sahatām itaḥ # AVP.7.19.5d. |
![]() | |
punas | tvādityā rudrā vasavaḥ samindhatām # VS.12.44a; TS.4.2.3.4a; 5.2.2.5; MS.1.7.1a: 108.9; KS.8.14a; 38.12a; śB.6.6.4.12; Apś.9.10.9; 16.12.13; Mś.1.6.5.8. P: punas tvā Kś.16.7.2. See prec. |
![]() | |
pumāṃsaṃ | vardhatāṃ mayi # śG.1.17.9d. See pumān garbhas, and pumān saṃvartatāṃ. |
![]() | |
pumān | garbhas tavodare # SMB.1.4.8d; VārG.16.6d. See under pumāṃsaṃ vardhatāṃ. |
![]() | |
pumān | saṃvartatāṃ mayi # PG.1.9.5d. See under pumāṃsaṃ vardhatāṃ. |
![]() | |
pṛkṣo | vahatam aśvinā # RV.1.47.6b. |
![]() | |
pṛthivī | naḥ prathatāṃ rādhyatāṃ naḥ # AVś.12.1.2d; MS.4.14.11d: 233.11. |
![]() | |
pracetā | vo rudraiḥ paścād upa dadhatām # TA.1.20.1. See next, and rudrās tvā pracetasaḥ. |
![]() | |
prajayāmṛteneha | gachatam # ApMB.1.11.8d. |
![]() | |
pra | ṇaḥ pradātā savitā ca yachatām # AVP.7.9.1c. |
![]() | |
prati | rakṣo dahatu sahatām arātim # MS.1.5.1b: 67.5. |
![]() | |
praty | ūhatām aśvinā mṛtyum asmāt # MS.2.12.5c: 149.11; 3.4.6: 51.17. See praty auhatām. |
![]() | |
praty | auhatām aśvinā mṛtyum asmāt (AVś. asmat) # AVś.7.53.1c; VS.27.9c; TS.4.1.7.4c; 5.1.8.6; KS.18.16c; 22.1; Tā.10.48c. See praty ūhatām. |
![]() | |
pra | dhītāny agachatam # RV.8.8.10d. |
![]() | |
pra | nabhatāṃ pṛthivī jīradānuḥ # AVś.7.18.2b. |
![]() | |
pra | yachataṃ vṛṣaṇā śaṃtamāni (AVP. jetvāni) # AVP.1.109.3d; MS.4.11.2d: 165.14. |
![]() | |
pra | vaḥ satāṃ jyeṣṭhatamāya suṣṭutim # RV.2.16.1a. Ps: pra vaḥ satāṃ jyeṣṭhatamāya śś.14.31.5; pra vaḥ satām Aś.6.4.10; śś.9.12.3. |
![]() | |
praśnaṃ | vṛhatam aśvinā # AVP.5.26.2d. |
![]() | |
prāñcaṃ | yajñaṃ cakṛma vardhatāṃ gīḥ # RV.3.1.2a. P: prāñcaṃ yajñaṃ cakṛma KB.26.14. |
![]() | |
prāṇaṃ | prāṇahanau hatām # AVP.10.12.4d. |
![]() | |
prāṇān | paśuṣu yachatam # MS.1.3.12: 35.1. See prec. |
![]() | |
prāsmai | yachatam avṛkaṃ pṛthu chardiḥ # RV.8.9.1c; AVś.20.139.1c. |
![]() | |
prehāmṛtasya | yachatām # AVś.6.121.3c; TA.2.6.1c. |
![]() | |
bajas | tān sahatām itaḥ # AVś.8.6.7c. |
![]() | |
bādhetāṃ | dveṣo abhayaṃ kṛṇutām # TB.3.1.1.5c. See bādhatāṃ etc. |
![]() | |
bṛhat | te varcaḥ prathatām upa dyām # AVP.2.65.1a. |
![]() | |
bṛhaspata | indra vardhataṃ naḥ # RV.4.50.11a. |
![]() | |
brahmā | śaravyām apa bādhatām itaḥ # AVP.1.46.5a. Cf. under agniṣ ṭac chocann. |
![]() | |
bhavāśarvau | mṛḍataṃ śarma yachatam # AVś.8.2.7c. |
![]() | |
bhinnāratnīr | bhinnaśīrṣṇā sam ṛchatām # AVP.5.10.8c. |
![]() | |
bhūtir | dadhnā ghṛtena vardhatām # TS.3.2.6.1; KS.35.4. |
![]() | |
bhogāya | punar ohatām (AVP. ohatu) # AVś.19.44.10d; AVP.15.3.10d. |
![]() | |
maṃhiṣṭhaṃ | vāghatām ṛṣiḥ # RV.10.33.4c. |
![]() | |
manojavaso | vaḥ pitṛbhir dakṣiṇata upadadhatām # TA.1.20.1. See under pitaras tvā manojavā. |
![]() | |
mamaiṣa | rāya upa tiṣṭhatām iha # AVś.18.2.37d. |
![]() | |
mahad | adya mahatām ā vṛṇīmahe # RV.10.36.11a. |
![]() | |
mahi | vo mahatām avaḥ # RV.8.47.1a; 67.4a; KS.11.12b. Ps: mahi vo mahatām śś.12.2.14; mahi Rvidh.2.33.1. Cf. BṛhD.6.83. |
![]() | |
mā | kasmai dhātam abhy amitriṇe naḥ # RV.1.120.8a. |
![]() | |
mā | no rīradhataṃ nide # RV.7.94.3c; 8.8.13d; SV.2.268c; JB.2.12c; 3.65c. |
![]() | |
māpa | sthātaṃ mahiṣevāpānāt # RV.10.106.2d. |
![]() | |
mārḍīkam | indrāvaruṇā ni yachatam # RV.7.82.8d. |
![]() | |
mitrāvaruṇā | pari mām adhātām # AVś.18.3.12a; Kauś.81.46; 87.3. |
![]() | |
mlāyantu | te khātamūlāḥ sapatnāḥ # AVP.12.6.2a. |
![]() | |
yajamānam | api gachatām # TB.3.7.4.12b; Apś.2.8.6b. |
![]() | |
yajñaṃ | deveṣu yachatām # RV.2.41.20c; TS.4.1.11.4c; MS.4.10.3c: 150.15; N.9.38c. |
![]() | |
yajñaṃ | na ā hi gachatām # TB.2.4.8.4a. |
![]() | |
yajño | vardhatām # ApMB.2.10.8 (ApG.5.13.17). |
![]() | |
yat | te krūraṃ yad āsthitaṃ tat ta āpyāyatāṃ niṣṭyāyatāṃ tat te śudhyatu (TS.Apś. āpyāyataṃ tat ta etena śundhatām) # VS.6.15; TS.1.3.9.1; śB.3.8.2.9--10; Apś.7.18.8. P: yat te krūram Kś.6.6.6. See next two. |
![]() | |
yatra | grāvā vadati tatra gachatam # RV.1.135.7b. |
![]() | |
yathāṅgaṃ | vardhatāṃ śepaḥ # AVś.6.101.1c. |
![]() | |
yantāraṃ | dhīnām uśijaṃ ca vāghatām # RV.3.3.8b. |
![]() | |
yaṃ | nirmanthato aśvinā (JG. -manthatām aśvinau) # RV.10.184.3b; ApMB.1.12.3b; HG.1.25.1b; MG.2.18.2b; JG.1.22b. See yābhyāṃ nirmanthatām. |
![]() | |
yan | marīcyām atiṣṭhatām # AVP.6.7.1b. |
![]() | |
yaśo | havir vardhatām indrajūtam # AVś.6.39.1a. P: yaśo haviḥ Kauś.13.4; 139.15. |
![]() | |
yān | āhur itarāṃ (AVP. -rāñ) chatam # AVś.3.11.5d,7e; AVP.1.61.2d,5e. |
![]() | |
yābhyāṃ | nirmanthatām aśvinau devau # śB.14.9.4.21b; BṛhU.6.4.21b. See yaṃ nirmanthato. |
![]() | |
yuvaṃ | havaṃ vadhrimatyā agachatam # RV.10.39.7c. |
![]() | ||
hatamedhas | adjective Frequency rank 72297/72933 | |
![]() | ||
atidṛḍhatama | adjective äusserst hart Frequency rank 42086/72933 | |
![]() | ||
andhatama | adjective very dark Frequency rank 43488/72933 | |
![]() | ||
andhatamasa | noun (neuter) great, thick, or intense darkness (Monier-Williams, Sir M. (1988)) Frequency rank 20608/72933 | |
![]() | ||
ardhatama | adjective Frequency rank 44947/72933 | |
![]() | ||
kaniṣṭhatama | adjective lowest
smallest Frequency rank 48483/72933 | |
![]() | ||
gūḍhatama | adjective top secret Frequency rank 51681/72933 | |
![]() | ||
dīrghatama | adjective longest (Monier-Williams, Sir M. (1988)) Frequency rank 19437/72933 | |
![]() | ||
dīrghatamas | noun (masculine) name of a Ṛṣi with the patron. Aucathya and the metron. Māmateya; son of Mamatā; quarrels with Bṛhaspati about space in the womb (Monier-Williams, Sir M. (1988)) Frequency rank 10965/72933 | |
![]() | ||
durlabhatama | adjective extremely scarce Frequency rank 54730/72933 | |
![]() | ||
duḥkhatama | adjective extremely unpleasant Frequency rank 54828/72933 | |
![]() | ||
pāpiṣṭhatama | adjective most wicked or bad (Monier-Williams, Sir M. (1988)) Frequency rank 57786/72933 | |
![]() | ||
preṣṭhatama | adjective dearest (Monier-Williams, Sir M. (1988)) most beloved (Monier-Williams, Sir M. (1988)) Frequency rank 37506/72933 | |
![]() | ||
bhūṣaṇārhatama | noun (neuter) a pearl Frequency rank 61092/72933 | |
![]() | ||
mūḍhatama | adjective very foolish or simple (Monier-Williams, Sir M. (1988)) Frequency rank 25102/72933 | |
![]() | ||
labdhatama | adjective Frequency rank 64063/72933 | |
![]() | ||
lubdhatama | adjective very greedy Frequency rank 64225/72933 | |
![]() | ||
vṛddhatama | adjective most venerable (Monier-Williams, Sir M. (1988)) oldest (Monier-Williams, Sir M. (1988)) Frequency rank 18485/72933 | |
![]() | ||
śuddhatama | adjective perfectly clean Frequency rank 30561/72933 | |
![]() | ||
śubhatama | adjective extremely beautiful Frequency rank 67890/72933 | |
![]() | ||
śreṣṭhatama | adjective most excellent (Monier-Williams, Sir M. (1988)) the very best (Monier-Williams, Sir M. (1988)) Frequency rank 6734/72933 | |
![]() | ||
siddhatama | adjective Frequency rank 70552/72933 | |
![]() | ||
sukhatama | adjective Frequency rank 70719/72933 |
|