Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"hastena" has 2 results
hastena: neuter instrumentative singular stem: hasta
hastena: masculine instrumentative singular stem: hasta
Bloomfield Vedic
Concordance
0 results0 results5 results
takṣā hastena vāsyā AVś.10.6.3b; Apś.7.9.9b.
evo 'bhūt tato 'bhūt , yathā te mahiraḥ priyo hastenābhimṛśāt tata # JB.3.247.
karat # MG.1.14.17 (Bhāradvāja-Gṛhyasūtra 1.19, karad dadhac chivena tvā pañcaśākhena hastena etc.); VārG.16.2. See karat svāhā.
priyo me mahiro dṛśe hastenābhimṛśāt tata # JB.3.247.
yudho nara (MS. narā) iṣuhastena vṛṣṇā # RV.10.103.2d; AVś.19.13.3d; AVP.7.4.3d; SV.2.1200d; VS.17.34d; TS.4.6.4.1d; MS.2.10.4d: 135.12; KS.18.5d.
Vedabase Search
Wordnet Search
"hastena" has 3 results.

hastena

hastena   

hastaḥ eva yatra karaṇam।

asya kārayānasya saṃyoktaṃ hastena parivartate।

hastena

hastena spṛś   

santoṣeṇa hastena sparśanānukūlaḥ vyāpāraḥ।

prasannaḥ ācāryaḥ rameśasya pṛṣṭhaṃ hastena aspṛśat।

hastena

udāratayā, muktahastena, akārpaṇyena   

kārpaṇyarahitatvena।

saḥ āplāvapīḍitebhyaḥ udāratayā dānaṃ dattavān।

Parse Time: 1.622s Search Word: hastena Input Encoding: IAST: hastena