 |
aditer | hastāṃ srucam etāṃ dvitīyām AVś.11.1.24a. P: aditer hastām Kauś.62.1. |
 |
antar | hastaṃ kṛtaṃ mama AVś.7.50.2d. |
 |
aryamā | hastam agrabhīt (SMB. agrahīt) śG.2.3.1d; SMB.1.6.15c; JG.1.12. See aryamā te hastam. |
 |
dhātā | hastam agrabhīt JG.1.12. See dhātā te hastam. |
 |
gṛhṇāmi | hastam anu maitv atra AVś.12.3.17c. P: gṛhṇāmi hastam Kauś.61.14. |
 |
jāmyā | hastaṃ kṛtam ārebhiṣe AVP.5.36.8c. |
 |
pūṣā | hastam agrabhīt JG.1.12. See pūṣā te hastam. |
 |
yathendro | hastam agrahīt MG.1.10.15a. |
 |
aṃśas | te hastam agrabhīt # ApMB.2.3.9 (ApG.4.10.12). Cf. agniṣ ṭe etc. |
 |
akṣaṃs | tān # VS.21.60; KS.19.13; TB.2.6.15.2. Cf. aghat taṃ, and aghastāṃ tān. |
 |
agnir | vedhastama ṛṣiḥ # RV.6.14.2b. |
 |
agniṣ | ṭe hastam agrabhīt (SMB. agrahīt) # ApMB.2.3.3 (ApG.4.10.12); HG.1.5.9; SMB.1.6.15a. Cf. GG.2.10.20. |
 |
agne | vedhastama priyam # RV.1.75.2b. |
 |
aghat | tam # VS.28.23,46. Cf. akṣaṃs tān, and aghastāṃ tam. |
 |
adarśus | tvā śāsahastam # AB.7.17.3a. See adrākṣus. |
 |
adrākṣus | tvā śāsahastam # śś.15.24a. See adarśus. |
 |
apaśyaṃ | saprathastamam # RV.1.18.9b. |
 |
aryamā | te hastam agrabhīt # ApMB.2.3.8 (ApG.4.10.12). See aryamā hastam. |
 |
ā | rohorum upa dhatsva hastam (ApMB. upa barhasva bāhum) # AVś.14.2.39a; ApMB.1.11.7a (ApG.3.8.10). |
 |
indras | te hastam agrabhīt # JG.1.12. |
 |
gṛbhṇāmi | te saubhagatvāya (ApMB. suprajāstvāya) hastam # RV.10.85.36a; AG.1.7.3; śG.1.13.2; SMB.1.2.16a; PG.1.6.3a; ApMB.1.3.3a (ApG.2.4.15); MG.1.10.15c. P: gṛbhṇāmi te GG.2.2.16; KhG.1.3.31. Cf. BṛhD.7.135 (B). See gṛhṇāmi etc. |
 |
gṛhṇāmi | te saubhagatvāya (HG. suprajāstvāya) hastam # AVś.14.1.50a; HG.1.20.1a; JG.1.21a; VārG.14.13a. See gṛbhṇāmi etc. |
 |
jagṛhmā | (RV. jagṛbhmā; TB. jagṛbhṇā) te dakṣiṇam indra hastam # RV.10.47.1a; SV.1.317a; MS.4.14.5a: 221.12; 4.14.8: 227.6; TB.2.8.2.5a. P: jagṛhmā te Svidh.2.7.3. |
 |
juṣasva | saprathastamam # RV.1.75.1a; MS.3.10.1a: 130.6; 4.13.5: 204.7; KS.16.21a; AB.2.12.3a; KB.28.2; TB.3.6.7.1a; Aś.3.4.1; śś.5.18.1; 6.4.1; 10.12.15; 14.56.12; 15.1.25; Mś.5.2.8.26. |
 |
taṃ | pṛchantī vajrahastaṃ ratheṣṭhām # RV.6.22.5a; AVś.20.36.5a. |
 |
tena | gṛhṇāmi tvām aham (AVś. gṛhṇāmi te hastam) # AVś.14.1.48c; VS.20.32d; ApMB.2.5.22c. See tena tvāhaṃ. |
 |
tveṣaṃ | gaṇaṃ tavasaṃ khādihastam # RV.5.58.2a. |
 |
devas | te savitā hastaṃ gṛhṇātu # AVś.14.1.49a. Cf. under savitā te hastam. |
 |
devasya | te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy (VārG. adds aham) asau # SMB.1.6.18; GG.2.10.26; VārG.5.19; 14.13. P: devasya te KhG.2.4.13. See devasya tvā etc. |
 |
devasya | tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asau # AG.1.20.4; MG.1.10.15; 22.5. See devasya te. |
 |
daurbhāgyair | viparetana # AVś.14.2.28d. Cf. athāstaṃ. |
 |
dhātā | te hastam agrabhīt # HG.1.5.9. See dhātā hastam. |
 |
nirhastāṃś | ca kṛṇavaj jātavedāḥ # AVś.3.1.1d; 2.1d. See nihastāṃś etc. |
 |
nirhastebhyo | nairhastam # AVś.6.65.2a. |
 |
nihastāṃś | ca kṛṇavaj jātavedāḥ # AVP.3.5.1d; 3.6.1d. See nirhastāṃś etc. |
 |
pūṣā | te hastam agrabhīt # śG.2.3.1c; HG.1.5.9; ApMB.2.3.7 (ApG.4.10.12). See pūṣā hastam. |
 |
prajāpatis | te hastam agrabhīt # HG.1.5.9. |
 |
bṛhaspatis | te hastam agrabhīt # HG.1.5.9. |
 |
brahmā | ced dhastam agrahīt # AVś.5.17.8c; AVP.9.16.6c. |
 |
bhagas | te hastam agrabhīt (AVś. -hīt) # AVś.14.1.51a; śG.2.3.1a; ApMB.2.3.10 (ApG.4.10.12). |
 |
bhavā | naḥ saprathastamaḥ (VS. adds sakhā vṛdhe) # VS.12.114c; TS.1.4.32.1c; TA.3.17.1c; Apś.14.29.1c. See next but one. |
 |
mitras | te hastam agrabhīt # HG.1.5.9; ApMB.2.3.11 (ApG.4.10.12). |
 |
yaṃ | vā hastaṃ brāhmaṇasyārabhante # AVP.5.36.6b. |
 |
yathārthaṃ | viparetana # VārG.14.25d. See athāstaṃ vi paretana. |
 |
yaṃ | parihastam abibhaḥ # AVś.6.81.3a. |