Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Amarakosha Search
2800 results
WordReferenceGenderNumberSynonymsDefinition
abaddhamMasculineSingularanarthakamunmeaning
abandhyaḥ2.4.5MasculineSingularphalegrahiḥ
abhayā2.2.59FeminineSingularśivā, haimavatī, pūtanā, avyathā, śreyasī, harītakī, kāyasthā, cetakī, amṛtā, path
abhicāraḥ2.4.19MasculineSingularhiṃsākarma
abhihāraḥ3.3.176MasculineSingularnyāyyam, varam, balam, sthirāṃśaḥ
abhihāraḥ2.4.17MasculineSingularabhigrahaṇam
abhijanaḥ3.3.115MasculineSingulardhṛtiḥ, buddhiḥ, svabhāvaḥ, brahma, varṣma, yatnaḥ
abhijātaḥ3.3.88MasculineSingularsatyam, sādhuḥ, vidyamānaḥ, praśastaḥ, abhyarhitaḥ
abhiprāyaḥ2.4.20MasculineSingularāśayaḥ, chandaḥ
abhīpsitam3.1.53MasculineSingularpriyam, abhīṣṭam, hṛdyam, dayitam, vallabham
ābhīrī2.6.13FeminineSingularmahāśūdrī
abhisaṅgaḥ3.3.29MasculineSingularprādhānyam, sānu
abhīṣuḥ3.3.227MasculineSingularśāriphalakam, dyūtam, akṣam
abhitaḥ3.3.263MasculineSingularkhedaḥ, adbhutam
abhiyogaḥ3.4.13MasculineSingularabhigrahaḥ
abhram1.3.6-7NeuterSingularmudiraḥ, ambubhṛt, jaladharaḥ, stanayitnuḥ, dhūmayoniḥ, jīmūtaḥ, vāridaḥ, dhārādharaḥ, vārivāhaḥ, jalamuk, ghanaḥ, taḍitvān, balāhakaḥ, meghaḥcloud
abhriḥFeminineSingularkāṣṭhakudālaḥa scraper or shovel
abhyamitryaḥ2.8.76MasculineSingularabhyamitrīyaḥ, abhyamitrīṇaḥ
abhyavaskandanam2.8.112NeuterSingularabhyāsādanam
āḍambaraḥ2.8.110MasculineSingularpaṭahaḥ
adhamaḥ3.3.152MasculineSingularbhrātṛjaḥ, dviṣ
ādhiḥ3.3.104MasculineSingularvidhānam, daivam
adhīnaḥ3.1.14MasculineSingularnighnaḥ, āyattaḥ, asvacchandaḥ, gṛhyakaḥ
adhiṣṭhānam3.3.133NeuterSingularkhalaḥ, sūcakaḥ
adhhāraḥMasculineSingulartarkaḥ, ūhaḥreasoning
adhyakṣaḥ2.8.6MasculineSingularadhikṛtaḥ
ādiḥ3.1.79MasculineSingularpūrvaḥ, paurastyaḥ, prathamaḥ, ādyaḥ
agastyaḥMasculineSingularkumbhasambhavaḥ, maitrāvaruṇiḥagyasta, the sage
agham3.3.32NeuterSingularabhiṣvaṅgaḥ, spṛhā, gabhastiḥ
agniḥMasculineSingularjvalanaḥ, barhiḥ, śociṣkeśaḥ, bṛhadbhānuḥ, analaḥ, śikhāvān, hutabhuk, saptārciḥ, citrabhānuḥ, appittam, vaiśvānaraḥ, dhanañjayaḥ, jātavedāḥ, śuṣmā, uṣarbudhaḥ, kṛśānuḥ, rohitāśvaḥ, āśuśukṣaṇiḥ, dahanaḥ, damunāḥ, vibhāvasuḥ, vahniḥ, kṛpīṭayoniḥ, tanūnapāt, kṛṣṇavartmā, āśrayāśaḥ, pāvakaḥ, vāyusakhaḥ, hiraṇyaretāḥ, havyavāhanaḥ, śukraḥ, śuciḥ, vītihotraḥfire god
agnijvālāFeminineSingularsubhikṣā, dhātakī, dhātṛpuṣpikā
agnyutpātaḥMasculineSingularupāhitaḥmeteor
agresaraḥ2.8.73MasculineSingularpurogamaḥ, purogāmī, purogaḥ, praṣṭhaḥ, agrataḥsaraḥ, puraḥsaraḥ
ahaṃkāravān3.1.48MasculineSingularahaṃyuḥ
āhatamMasculineSingularmṛṣārthakaman impossibility
āho2.4.5MasculineSingularutāho, kimuta, kim, kimūta
aho2.4.9MasculineSingularhī
āhvayaḥ1.6.8MasculineSingularnāma, ākh, āh, abhidhānam, nāmadheyamname
airāvataḥ1.1.48MasculineSingularabhramuvallabhaḥ, abhramātaṅgaḥ, airāvaṇaḥthe elephant of indra
aitihyam2.7.14MasculineSingularitiha
ajā2.9.77FeminineSingularstabhaḥ, chāgaḥ, bastaḥ, chagalakaḥ
ajagaraḥMasculineSingularśayuḥ, hasaḥsort of snake
ajamodāMasculineSingularbrahmadarbhā, yavānikā, ugragandhā
ājiḥ3.3.38FeminineSingularcetanā, hastādyaiḥarthasūcanā
ajitaḥ3.3.68MasculineSingulardvāḥsthaḥ, kṣattriyāyāṃśūdrajaḥ, sārathiḥ
ajñaḥ3.1.47MasculineSingularbāliśaḥ, mūḍhaḥ, yathājātaḥ, mūrkhaḥ, vaidheyaḥ
ajñānamNeuterSingularavidyā, ahammatiḥignorance
ākāraḥ3.3.170MasculineSingulardānavaḥ, dhvāntaḥ, ariḥ
akhātam1.10.27NeuterSingulardevakhātama natural pond
ākhyāyikāFeminineSingularupalabdhārthātale
ākrandaḥ3.3.97MasculineSingularvṛṣāṅgam, prādhānyam, rājaliṅgam
ākrośanam03.04.2006NeuterSingularabhīṣaṅgaḥ
akṣam3.3.229NeuterSingularaparādhaḥ
ākṣāritaḥ3.1.41MasculineSingularkṣāritaḥ, abhiśastaḥ
alam3.3.260MasculineSingularprabandhaḥ, cirātītam, nikaṭāgāmikam
alaṅkāraḥ2.6.102MasculineSingularābharaṇam, pariṣkāraḥ, vibhūṣaṇam, maṇḍanam
alaṅkāraḥ2..9.97MasculineSingularrajatam, rūpyam, kharjūram, śvetam
āliḥ3.3.206FeminineSingularśoṇitam, ambhaḥ
alīkam3,.3.12NeuterSingularśūlaḥ, śaṅkaradhanvā
ālokaḥ3.3.3MasculineSingularmandāraḥ, sphaṭikaḥ, sūryaḥ
ālokanam2.4.31NeuterSingularnidhyānam, darśanam, īkṣaṇam, nirvarṇanam
alpam3.1.61MasculineSingulartanuḥ, sūkṣmam, stokaḥ, kaṇaḥ, truṭiḥ, kṛśam, ślakṣaṇam, leśaḥ, mātrā, dabhram, kṣullakaḥ, aṇuḥ, lavaḥ
amā3.3.258MasculineSingularpṛcchā, jugupsā
amaraḥ1.1.7-9MasculineSingularnirjaraḥ, vibudhaḥ, sumanasaḥ, āditeyaḥ, aditinandanaḥ, asvapnaḥ, gīrvāṇaḥ, daivatam, devaḥ, suraḥ, tridiveśaḥ, diviṣad, ādityaḥ, amartyaḥ, dānavāriḥ, devatā, tridaśaḥ, suparvā, divaukāḥ, lekhaḥ, ṛbhuḥ, amṛtāndhāḥ, vṛndārakaḥimmortal
amarṣaṇaḥ3.1.30MasculineSingularkrodhanaḥ, krodhī
āmayāvī2.6.58MasculineSingularāturaḥ, abhyamitaḥ, abhyāntaḥ, vikṛtaḥ, vyādhitaḥ, apaṭuḥ
ambaram3.3.189NeuterSingularguhā, dambhaḥ
ambarīṣam2.9.31MasculineSingularbhrāṣṭraḥ
ambūkṛtamMasculineSingularsaniṣṭhevammeaningless
aṃgārakaḥ1.3.25MasculineSingularmahīsutaḥ, kujaḥ, bhaumaḥ, lohitāṅgaḥmars
āmiṣam3.3.231MasculineSingularśobhā
aṃkuraḥ2.4.4MasculineSingularabhinavodbhit
amlānaḥMasculineSingularmahāsahā
āmodin1.5.11MasculineSingularmukhavāsanaḥa perfume for the mouth made up in the form of a camphor pill etc.
āmraḥMasculineSingularmākandaḥ, cūtaḥ, pikavallabhaḥ, rasālaḥ, kāmāṅgaḥ, madhudūtaḥ
āmuktaḥ2.8.66MasculineSingularpratimuktaḥ, pinaddhaḥ, apinaddhaḥ
anādaraḥ1.7.22NeuterSingularparibhāvaḥ, asūrkṣaṇam, tiraskriyā, rīḍhā, avamānanā, avajñā, paribhavaḥ, avahelanamdisrespect
ānāhaḥ2.6.55MasculineSingularvibandhaḥ
ānakaḥMasculineSingularpaṭahaḥa large kettle drum
ānandanam03.04.2007NeuterSingularsabhājanam, āpracchannam
ānartaḥ3.3.70MasculineSingularkāṭhinyam, kāyaḥ
anayaḥ3.3.157MasculineSingularsaṅghātaḥ, sanniveśaḥ
anāyasakṛtam3.1.94MasculineSingularphāṇṭam
andhakāraḥMasculineSingulartamisram, timiram, tamaḥ, dhvāntamperforated, or full of holes
andham3.3.110NeuterSingularsūryaḥ, vahniḥ
andhuḥ1.10.26MasculineSingularprahiḥ, kūpaḥ, udapānamwell
aṅgam2.6.71NeuterSingularapaghanaḥ, pratīkaḥ, avayavaḥ
aṅgāradhānikā2.9.30FeminineSingularaṅgāraśakaṭī, hasantī, hasa‍nī
aṅgulī2.6.83FeminineSingularkaraśākhā
animiṣaḥ3.3.227MasculineSingularsahāyaḥ
añjanam2.9.101NeuterSingularvi‍tunnakam, ‍mayūrakam, tutthāñjanam
aṅkyaḥ1.7.5MasculineSingularāliṅgyaḥ, ūrdhvakaḥdrum, a synonm of mridanga
antaḥ3.1.80MasculineSingularcaramam, antyam, pāścātyam, paścimam, jaghanyam
antaḥpuram2.2.11NeuterSingularavarodhanam, śuddhāntaḥ, avarodhaḥ
antardhā1.3.12FeminineSingularapidhānam, tirodhānam, pidhānam, vyavadhā, ācchādanam, antardhiḥ, apavāraṇamcovering or disappearing
antarīyam2.6.118NeuterSingularparidhānam, adhoṃśukam, upasaṃvyānam
antikā2.9.29FeminineSingularuddhānam, adhiśryaṇī, culliḥ, aśmantam
anubandhaḥ3.3.105MasculineSingularbudhaḥ, vṛddhaḥ
anubhāvaḥ3.3.217MasculineSingularātmīyaḥ, ghanaḥ
anucaraḥ2.8.73MasculineSingularabhisaraḥ, anuplavaḥ, ‍sahāyaḥ
anugrahaḥ3.4.13MasculineSingularabhyupapattiḥ
anujaḥ2.6.43MasculineSingularjaghanyajaḥ, kaniṣṭhaḥ, yavīyān, avarajaḥ
anulāpaḥMasculineSingularmuhurbhāṣātatulogy
anuśayaḥ3.3.156MasculineSingularāpat, yuddhaḥ, āyatiḥ
āpaḥ1.10.3-4FemininePluralsalilam, payaḥ, jīvanam, kabandham, puṣkaram, arṇaḥ, nīram, śambaram, vāḥ, kamalam, kīlālam, bhuvanam, udakam, sarvatomukham, toyaḥ, kṣīram, meghapuṣpam, vāri, jalam, amṛtam, vanam, pāthaḥ, ambhaḥ, pānīyam, ambu, ghanarasaḥwater
āpakvam2.9.47NeuterSingular‍pauliḥ, abhyūṣaḥ
apalāpaḥMasculineSingularnihnavaḥstange quarrey
apāmārgaḥMasculineSingularpratyakparṇī, kīśaparṇī, kiṇihī, śaikharikaḥ, kharamañjarī, dhāmārgavaḥ, mayūrakaḥ
āpānam2.10.43MasculineSingularpānagoṣṭhikā
āpannasattvā2.6.22FeminineSingulargarbhiṇī, gurviṇī, antarvatnī
apanthāḥMasculineSingularapatham
āpūpikaḥ2.9.29MasculineSingularkāndavikaḥ, bhakṣyakāraḥ
āragvadhaḥ2.4.23MasculineSingularsaṃpākaḥ, caturaṅgulaḥ, ārevataḥ, vyādhighātaḥ, kṛtamālaḥ, rājavṛkṣaḥ, suvarṇakaḥ
arālam3.1.70MasculineSingularbhugnam, natam, jihmam, vakram, kuṭilam, kuñcitam, vṛjinam, vellitam, āviddham, ūrmimat
āranālaḥ2.9.38NeuterSingularabhiṣutam, avantisomam, dhānyāmlam, kuñjalam, sauvīram, kāñjikam, kulmāṣam
ārāt3.3.250MasculineSingularkhedaḥ, anukampā, santoṣaḥ, vismayaḥ, āmantraṇam
argalam2.2.17MasculineSingularviṣkambham
arghaḥ3.3.32MasculineSingularmāsam, amātyaḥ, atyupadhaḥ, medhyaḥ, sitaḥ, pāvakam
argharātraḥMasculineSingularniśīthaḥmid-night
arimedaḥ2.2.50MasculineSingularviṭkhadiraḥ
ariṣṭaḥ2.4.31MasculineSingularphenilaḥ
ariṣṭaḥ2.2.62MasculineSingularmālakaḥ, picumardaḥ, nimbaḥ, sarvatobhadraḥ, hiṅguniryāsaḥ
ariṣṭam3.3.42NeuterSingularphalam, samṛddhiḥ
ariṣṭam2.2.8NeuterSingularsūtikāgṛham
ārohaḥ3.3.246MasculineSingularīṣat, abhivyāptiḥ, sīmā, dhātuyogajaḥ
artanam2.4.32NeuterSingularṛtīyā, hṛṇīyā, ghṛṇā
arthaḥ3.3.92MasculineSingularāsthānī, yatnaḥ
aruṇaḥ3.3.54MasculineSingularmeṣādiloma, bhruvauantarāāvartaḥ
aruṣkaraḥ3.3.197MasculineSingularupari, udīcī, aśreṣṭhaḥ
aryaḥ3.3.154MasculineSingularasākalyam, gajānāṃmadhyamaṃgatam
āryāvartaḥMasculineSingularpuṇyabhūmiḥ
aśaḥ2.9.90MasculineSingularriktham, rāḥ, draviṇam, dhanam, svāpateyam, arthaḥ, hiraṇyam, ṛktham, vittam, vibhavaḥ, dyumnam, va‍su
asāram3.1.56MasculineSingularphalgu
āśīḥ3.3.236FeminineSingularjvālā, ābhāsaḥ
āśīḥFeminineSingularahidaṃṣṭrikājawas
aśmarī2.6.57FeminineSingularmūtrakṛccham
āspadam3.3.101NeuterSingularvidvān, supragalbhaḥ
āsphoṭanī2.10.34FeminineSingularvedhanikā
asrī2.9.35MasculineSingularśākam, haritakam
astaḥMasculineSingularcaramakṣmābhṛt
āśugaḥ3.3.24MasculineSingularpravāhaḥ, javaḥ
āśuvrīhiḥ2.9.16MasculineSingularpāṭalaḥ, vrīhiḥ
aśvaḥ2.8.44MasculineSingular‍saptiḥ, gandharvaḥ, vājī, turagaḥ, saindhavaḥ, arvā, turaṅgam, ghoṭakaḥ, ghoड़ा, hayaḥ, haḥ, turaṅgaḥ
aṭavīFeminineSingulargahanam, kānanam, vanam, araṇyam, vipinam
atijavaḥ2.8.74MasculineSingularjaṃghālaḥ
atimuktaḥMasculineSingularpuṇḍrakaḥ, vāsantī, mādhavīlatā
atipanthāḥMasculineSingularsupanthāḥ, satpathaḥ
atiriktaḥ3.1.74MasculineSingularsamadhikaḥ
atiśayaḥ1.1.67MasculineSingularbhṛśam, gāḍham, tīvram, atimātram, ativelam, dṛḍham, nitāntam, nirbharam, atyartham, bharaḥ, bāḍham, ekāntam, udgāḍhammuch or excessive
ātmaguptāFeminineSingularṛṣyaproktā, śūkaśimbiḥ, ajaḍā, kapikacchuḥ, avyaṇḍā, markaṭī, kaṇḍūrā, prāvṛṣāyaṇī
āttagarvaḥ3.1.39MasculineSingularabhibhūraḥ
atyalpam3.1.62MasculineSingularaṇīyaḥ, alpiṣṭham, alpīyaḥ, kanīyaḥ
atyayaḥ3.3.158MasculineSingularviśrambhaḥ, yācñā, premā
auśīraḥ3.3.193MasculineSingularandhatamaḥ, ghātukaḥ
avadātaḥ3.3.87MasculineSingularkhyātaḥ, hṛṣṭaḥ
avadhiḥ3.3.106MasculineSingularnadaviśeṣaḥ, abdhiḥ, sarit
avagaṇitam3.1.107MasculineSingularavamatam, avajñātam, avamānitam, paribhūtam
avagītaḥ3.1.92MasculineSingularagarhaṇaḥ
avagītam3.3.85NeuterSingularpītaḥ, vṛddhaḥ, sitaḥ
avagrāhaḥMasculineSingularavagrahaḥdraught
avalgujaḥMasculineSingularvākucī, somarājī, pūtaphalī, suvalliḥ, somavallikā, kālameśī, kṛṣṇaphalā
āvāpakaḥ2.6.108MasculineSingularpārihāryaḥ, kaṭakaḥ, valayaḥ
avarīṇaḥ3.1.93MasculineSingulardhikkṛtaḥ
avarṇaḥMasculineSingularākṣepaḥ, garhaṇam, jugupsā, parīvādaḥ, nindā, upakrośaḥ, nirvādaḥ, kutsā, apavādaḥcensure, blame, or contempt
avaskaraḥ3.3.175MasculineSingulardvāḥsthaḥ, pratīhārī, dvāram
avaśyāyaḥMasculineSingulartuṣāraḥ, tuhinam, himam, prāleyam, mahikā, hāraḥfrost
avaṭuḥ2.6.89FeminineSingularghāṭā, kṛkāṭikā
āveśikaḥ2.7.36MasculineSingularāgantuḥ, atithiḥ
avi:3.3.215MasculineSingularutsekaḥ, amarṣaḥ, icchāprasavaḥ, mahaḥ
avinītaḥ3.1.21MasculineSingularsamuddhataḥ
āyāmaḥ2.6.115MasculineSingulardairghyam, ārohaḥ
ayanam2.1.15NeuterSingularpadavī, mārgaḥ, vartanī, saraṇiḥ, panthāḥ, vartma, padyā, sṛtiḥ, adh, ekapadī, paddhatiḥ
babhruḥ3.3.178MasculineSingulardevātvṛtam, śreṣṭhaḥ, dāyādaḥ, viṭaḥ, manākpriyam
badhyaḥ3.1.44MasculineSingularśīrṣacchedyaḥ
hlīkam3.3.9NeuterSingularaśvasyakhuraḥ
hudāFeminineSingularsaitavāhinīdhavala(river)
bahulaḥ3.3.207MasculineSingularkṣārakaḥ, samūhaḥ, ānāyaḥ, gavākṣaḥ
bahumūlyam2.6.114NeuterSingularmahādhanam
bahupradaḥ3.1.4MasculineSingularvadānyaḥ, sthūlalakṣyaḥ, dānaśauṇḍaḥ
bakaḥ2.5.24MasculineSingularkahvaḥ
balabhadraḥ1.1.23-24MasculineSingularbaladevaḥ, balaḥ, saṅkarṣaṇaḥ, tālāṅkaḥ, halāyudhaḥ, revatīramaṇaḥ, pralambaghnaḥ, kālindībhedanaḥ, halī, rauhiṇeyaḥ, kāmapālaḥ, acyutāgrajaḥ, ānakadundubhiḥ, sīrapāṇiḥ, musalī, nīlāmbaraḥ, rāmaḥbalaram
bālaḥ3.3.213MasculineSingularpatiḥ, śākhī, naraḥ
bālahastaḥ2.8.50MasculineSingularbāladhiḥ
balākā2.5.27FeminineSingularvisakaṇṭhikā
bālamFeminineSingularbarhiṣṭham, udīcyam, keśāmbunāma, hrīberam
balam2.8.107NeuterSingularparākramaḥ, sthāma, taraḥ, śaktiḥ, śauryam, draviṇam, prāṇaḥ, śuṣmam, sahaḥ
bālapāśyā2.6.104FeminineSingularpāritath
balavat2.4.2MasculineSingularatīva, nirbharam, suṣṭhu, kimuta, svasti
baliḥ3.3.203MasculineSingularāyudham, ruk
balinaḥ2.6.45MasculineSingularbalibhaḥ
bāliśaḥ3.3.226MasculineSingularpragraham, raśmiḥ
baliśam1.10.16NeuterSingularmatsyavedhanamgoad
bāṇaḥ2.8.87MasculineSingularmārgaṇaḥ, khagaḥ, pṛṣatkaḥ, pa‍ttrī, kalambaḥ, ajihmagaḥ, i‍ṣuḥ, śaraḥ, ā‍śugaḥ, ‍viśikhaḥ, ropaḥ
bāṇaḥ3.3.51MasculineSingularnirvyāpārasthitiḥ, kālaviśeṣaḥ, utsavaḥ
bāndhakineyaḥ2.6.26MasculineSingularbandhulaḥ, asatīsutaḥ, ‍kaulaṭeraḥ, ‍kaulaṭeyaḥ
bāndhavaḥ2.6.34MasculineSingularsvajanaḥ, sagotraḥ, jñātiḥ, bandhuḥ, svaḥ
bandhyaḥMasculineSingularaphalaḥ, avakeśī
baṣkayaṇī2.9.72FeminineSingular‍sukhasaṃdoh
bata3.3.252MasculineSingularārambhaḥ, praśnaḥ, kārtsnyam, maṅgalam, anantaram
bhāgyam3.3.163NeuterSingularniṣkṛtiḥ, karma, pūjanam, ārambhaḥ, cikitsā, upāyaḥ, śikṣā, ceṣṭā, saṃpradhāraṇam
bhairavam1.7.19MasculineSingularbhīṣaṇam, pratibhayam, bhīṣmam, ghoram, bhīmam, bhayānakam, dāruṇam, bhayaṅkaramhorrer
bhakṣakaḥ3.1.19MasculineSingularghasmaraḥ, admaraḥ
bhakṣitaḥMasculineSingularglastam, annam, khāditam, liptam, bhuktam, grastam, abhyavahṛtam, gilitam, carvitam, aśitam, jagdham, psātam, pratyasitam
bhāṇḍam3.3.50NeuterSingulararbhakaḥ, straiṇagarbhaḥ
bhāṇḍam2.9.34NeuterSingularāvapanam, pātram, amatram, ‍bhājanam
bhāradvājaḥ2.5.17MasculineSingularvyāghrāṭaḥ
bhāravāhaḥ2.10.15MasculineSingularbhārikaḥ
bhavaḥ3.3.214MasculineSingularātmā, janma, sattā, svabhāvaḥ, abhiprāyaḥ, ceṣṭā
bhāvaḥ3.3.215MasculineSingularjanmahetuḥ, ādyopalabdhisthānam
bhekaḥMasculineSingularmaṇḍūkaḥ, varṣābhūḥ, śālūraḥ, plavaḥ, darduraḥa frog
bhekīFeminineSingularvarṣābha female frog
bherīFeminineSingularānakaḥ, dundubhiḥa kettle drum
bherī3.3.3FeminineSingularmārutaḥ, vedhāḥ, bradhnaḥ
bheṣajam2.6.50NeuterSingularjāyuḥ, auṣadham, bhaiṣajyam, agadaḥ
bhiḥsaṭā2.9.49FeminineSingulardagdhikā
bhikṣā3.3.232FeminineSingularraviḥ, śvetaḥ, chadaḥ
bhittamNeuterSingularśakalam, khaṇḍam, ardhaḥa part
bhogavatī3.3.76FeminineSingularchandaḥ, daśamam
bhoḥ2.4.7MasculineSingularhai, pāṭ, pyāṭ, aṅga, he
bhojanam2.9.56-57NeuterSingularjemanam, lehaḥ, āhāraḥ, nighāsaḥ, nyādaḥ, jagdhiḥ
bhrakuṃsaḥMasculineSingularbhrukuṃsaḥ, bhrūkuṃsaḥa male dancer in woman's appearl
bhrakuṭiḥFeminineSingularbhrukuṭiḥ, bhrūkuṭiḥa frown
bhramaḥ3.4.9MasculineSingularbhramiḥ
bhrāntiḥ1.5.4FeminineSingularmithyāmatiḥ, bhramaḥmistake
bhrātarau2.6.36MasculineDualbhrā‍tṛbhaginyau
bhrātṛjaḥ2.6.36MasculineSingularbhrātrīyaḥ
bhrātṛvyaḥ3.3.154MasculineSingularśapathaḥ, jñānam, viśvāsaḥ, hetuḥ, randhraḥ, adhīnaḥ, śabdaḥ
bhṛṅgārī2.5.30FeminineSingularcīrukā, cīrī, jhillikā
bhṛtyaḥ2.10.17MasculineSingular‍paricārakaḥ, ‍‍kiṅkaraḥ, ‍gopyakaḥ, dāseyaḥ, bhujiṣyaḥ, niyojyaḥ, dāsaḥ, ‍‍praiṣyaḥ, ceṭakaḥ, dāseraḥ
bhrūṇaḥ3.3.51MasculineSingularmaurvī, dravyāśritaḥ, sattvādikaḥ, śuklādikaḥ, sandhyādikaḥ
bhūbhṛt3.3.67MasculineSingularsārathiḥ, tvaṣṭā
bhūḥ2.1.2-3FeminineSingularkṣmā, mahī, dhātrī, kumbhinī, ratnagarbhā, bhūmiḥ, rasā, dharā, kṣoṇī, kṣitiḥ, vasudhā, gotrā, pṛth, medinī, gahvarī, ilā, bhūtadhātrī, sāgarāmbarā, anantā, sthirā, dharaṇī, kāśyapī, vasumatī, vasundharā, pṛthivī, avaniḥ, vipulā, gauḥ, kṣamā, jagatī, acalā, viśvambharā, dharitrī, jyā, sarvaṃsahā, urvī, kuḥ
bhujaḥ2.6.80Ubhaya-lingaSingularhuḥ, praveṣṭaḥ, doḥ
bhūṣṇuḥ3.1.28MasculineSingularbhaviṣṇuḥ, bhavitā
bhūtam3.3.84MasculineSingularrupyam, sitam, hema
bhūtiḥ1.1.59-60Ubhaya-lingaSingularbhasma, kṣāraḥ, rakṣā, bhasitamash
bhūtiḥ3.3.76FeminineSingularjagat, chandoviśeṣaḥ, kṣitiḥ
bhūtikam3.3.8NeuterSingularmahendraḥ, guggulu, ulūkaḥ, vyālagrāhī
bilvaḥMasculineSingularśailūṣaḥ, mālūraḥ, śrīphalaḥ, śāṇḍilyaḥ
bodhidrumaḥ2.4.20MasculineSingularcaladalaḥ, pippalaḥ, kuñjarāśanaḥ, aśvatthaḥ
brah1.1.16-17MasculineSingularprajāpatiḥ, viścasṛṭ, aṇḍajaḥ, kamalodbhavaḥ, satyakaḥ, ātmabhūḥ, pitāmahaḥ, svayaṃbhūḥ, abjayoniḥ, kamalāsanaḥ, vedhāḥ, vidhiḥ, pūrvaḥ, sadānandaḥ, haṃsavāhanaḥ, surajyeṣṭhaḥ, hiraṇyagarbhaḥ, caturāsanaḥ, druhiṇaḥ, sraṣṭā, vidhātā, nābhijanmā, nidhanaḥ, rajomūrtiḥ, parameṣṭhī, lokeśaḥ, dhātā, virañciḥbramha
brahma3.3.121NeuterSingularprayojanam, niḥsaraṇam, vanabhedaḥ
brahmabandhuḥ3.3.111MasculineSingularmūrkhaḥ, nīcaḥ
brahmatvam2.7.55NeuterSingularbrahmabhūyam, brahmasāyujyam
brahmavarcasam2.7.42NeuterSingularvṛttādhyayanardhiḥ
brāhFeminineSingularvāṇī, sarasvatī, bhāratī, bhāṣā, gīḥ, vākthe goddess of spech
brāhFeminineSingularsomavallarī, matsyākṣī, vayasthā
bṛhaspatiḥ1.3.24MasculineSingularāṅgirasaḥ, surācāryaḥ, vācaspatiḥ, gīrpatiḥ, citraśikhaṇḍijaḥ, dhiṣaṇaḥ, guruḥ, jīvaḥthe janet
bṛhatī3.3.81FeminineSingularrupyam, hema
bubhukṣitaḥ3.1.18MasculineSingularaśanāyitaḥ, kṣudhitaḥ, jighatsuḥ
buddham3.1.110MasculineSingularmanitam, viditam, pratipannam, avasitam, avagatam, budhitam
buddhiḥ1.5.1FeminineSingularpratipat, upalabdhiḥ, śemuṣī, dhiṣaṇā, cetanā, saṃvit, prekṣā, prajñā, manīṣā, jñaptiḥ, cit, matiḥ, dhīḥunderstanding or intellect
ca3.3.258MasculineSingularsambhāvyam, krodhaḥ, upagamaḥ, kutsanam, prākāśyam
caitraḥMasculineSingularmadhuḥ, caitrikaḥchaitra
cakram3.3.190NeuterSingularrahaḥ, antikam
cakram2.8.56NeuterSingularrathāṅgam
cakravartī2.8.2MasculineSingularsarvabhau‍maḥ
cākrikaḥ2.8.98MasculineSingularghāṇṭikaḥ
cāmpeyaḥ2.2.63MasculineSingularcampakaḥ, hemapuṣpakaḥ
cāmpeyaḥ2.2.65MasculineSingularkesaraḥ, nāgakesaraḥ, kāñcanāhvayaḥ
caṇḍāṃśoḥ paripārśvikaḥ1.3.31MasculinePluraldaṇḍaḥ, māṭharaḥ, piṅgalaḥsun's attendant
candraśālāFeminineSingularśirogṛham
cāṅgerīFeminineSingularcukrikā, dantaśaṭhā, ambaṣṭhā, amlaloṇikā
capeṭaḥ2.6.84MasculineSingularpratalaḥ, prahastaḥ
cāraḥ2.8.12MasculineSingularpraṇidhiḥ, apasarpaḥ, caraḥ, spaśaḥ, gūḍhapuruṣaḥ, yathārhavarṇaḥ
carcā2.6.123FeminineSingularcārcikyam, sthāsakaḥ
carcā1.5.2FeminineSingularsaṅkh, vicāraṇāreflection
carmaprasevikā2.10.33FeminineSingularbhastrā
carmī2.8.72MasculineSingular‍phalakapāṇiḥ
caturabdā2.9.69FeminineSingulartrihāyaṇī
caurakaḥ2.10.24MasculineSingularparāskandī, taskaraḥ, aikāgārikaḥ, ‍‌pratirodhī, dasyuḥ, malimlucaḥ, ‍‍‍pāṭaccaraḥ, moṣakaḥ, stenaḥ
channaḥ3.1.97MasculineSingularchāditaḥ
chatrā2.9.38FeminineSingular‍vitunnakam, kustumburu, dhānyakam
chattrāFeminineSingularaticchatraḥ, pālaghnaḥ
chekaḥ2.2.45MasculineSingulargṛhyakaḥ
chinnam3.1.104MasculineSingularchitam, chātam, vṛkṇam, lūnam, kṛttam, dātam, ditam
churikā2.8.93FeminineSingularśastrī, asiputrī, asidhenukā
cikkaṇam2.9.47MasculineSingularmasṛṇam, snigdham
cintāFeminineSingularsmṛtiḥ, ādhyānamrecolection
citrāFeminineSingularmūṣikaparṇī, pratyakśreṇī, dravantī, raṇḍā, vṛṣā, nyagrodhī, sutaśreṇī, śambarī, upacitrā
citram3.3.186NeuterSingularāyudham, loham
cittamNeuterSingularmanaḥ, cetaḥ, hṛdayam, svāntam, hṛt, mānasammalice
cūrṇitaḥ3.1.93MasculineSingularavadadhvastaḥ
daivajñaḥ2.8.13MasculineSingularmauhūrttaḥ, sāṃvatsaraḥ, ‍kārtāntikaḥ, jyautiṣikaḥ, daivajñaḥ, gaṇakaḥ, mauhūrttikaḥ
daivam1.4.28NeuterSingularniyatiḥ, vidhiḥ, diṣṭam, bhāgadheyam, bhāgyamdestiny or luck
dakṣaṇīyaḥ3.1.3MasculineSingulardakṣiṇyaḥ, dakṣiṇārhaḥ
dākṣāyyaḥ2.5.24MasculineSingulargṛdhraḥ
dampatī2.6.38FeminineDual‍jampatī, ‍jāyāpatī, bhāryāpatī
daṇḍaḥ2.8.20MasculineSingulardamaḥ, hasam
daṇḍanītiḥFeminineSingulararthaśāstramadministration of justice, judicature as a science
dāpitaḥ3.1.39MasculineSingularsādhitaḥ
daraḥ3.3.192MasculineSingularvinā, tādarthyam, paridhānam, avasaraḥ, ātmīyaḥ, bhedaḥ, avadhiḥ, antarātmā, bahiḥ, chidram, antardhiḥ, avakāśaḥ, madhyaḥ
daraḥMasculineSingularsādhvasam, bhayam, trāsaḥ, bhītiḥ, bhīḥfear or terror
dārakaḥ3.3.22MasculineSingularnidhiḥ, lalāṭāsthi, kambu
dāritaḥ3.1.101MasculineSingularbhinnaḥ, bheditaḥ
darpaḥMasculineSingularavaṣṭambhaḥ, cittodrekaḥ, smayaḥ, madaḥ, avalepaḥarrogance
daśā3.3.224FeminineSingularatiprasiddhaḥ
daśamīsthaḥ3.3.94MasculineSingularabhiprāyaḥ, vaśaḥ
dātyūhaḥMasculineSingularkālakaṇṭhakaḥ
dāvaḥMasculineSingulardavaḥ, vanahutāśanaḥforest fire
davaḥ3.3.214MasculineSingularāhvānam, adhvaraḥ, ājñā
daviḥ2.9.34FeminineSingularkhajākā, kambiḥ
devakhātamNeuterSingularbilam, guhā, gahvaram
devanam3.3.124NeuterSingularvipat, bhraṃśaḥ, kāmajaḥdoṣaḥ, krodhajaḥdoṣaḥ
dhāma3.3.131NeuterSingularprabhāvaḥ, adhyāsanam, cakram, puram
dhamanīFeminineSingularhanuḥ, haṭṭavilāsinī, añjanakeśī
dhāmārgavaḥMasculineSingularghoṣakaḥ
dhanī3.1.8MasculineSingularibhyaḥ, āḍhyaḥ
dhanuḥ2.8.84FeminineSingularkārmukam, iṣvāsaḥ, cāpaḥ, dhanva, śarāsanam, kodaṇḍam
dhanurdharaḥ2.8.70MasculineSingulardha‍nuṣmān, dhānuṣkaḥ, niṣaṅgī, atrī, dhanvī
dhānyam2.9.22NeuterSingularvrīhiḥ, stambakariḥ
dhānyam2.9.24MasculineSingularṛddham, ‍āvasitam
dharmarājaḥ1.1.61-62MasculineSingularantakaḥ, daṇḍadharaḥ, yamarāṭ, kṛtāntaḥ, pitṛpatiḥ, vaivasvataḥ, kālaḥ, śamanaḥ, paretarāṭ, śrāddhadevaḥ, yamaḥ, yamunābhrātā, samavartīyama
dhātrī3.3.184FeminineSingularyogyaḥ, bhājanaḥ
dhavaḥ3.3.214MasculineSingularnikṛtiḥ, aviśvāsaḥ, apahnavaḥ
dhenukā3.3.15FeminineSingularmukhyaḥ, anyaḥ, kevalaḥ
dhik3.3.248MasculineSingularsaha, ekavāram
dhikkṛtaḥ3.1.38MasculineSingularapadhvastaḥ
dhīndriyam1.5.8NeuterSingularghrāṇaḥ, rasanā, tvak, manaḥ, netram, śrotraman intellectual organ
dhṛṣṭaḥ3.1.24MasculineSingulardhṛṣṇak, vayātaḥ
dhruvaḥ3.3.219MasculineSingularkalahaḥ, yugmam
dhūḥ2.8.56FeminineSingularyānamukham
dhūmaketuḥ3.3.65MasculineSingulardhātā, poṣṭā
dhūmraḥMasculineSingulardhūmilaḥ, kṛṣṇalohitaḥpurple
dhurāvahaḥ2.9.66MasculineSingularsarvadhurīṇaḥ
dhūrtaḥ2.10.44MasculineSingularakṣadhūrttaḥ, dyūtakṛt, akṣadevī, kitavaḥ
dhvāṅkṣaḥ3.3.227MasculineSingularsukṛtaḥ, vṛṣabhaḥ, śukralaḥ, mūṣikaḥ, śreṣṭhaḥ
ḍimbhaḥ3.3.142MasculineSingularbherī, akṣedundubhiḥ
dīnaḥ3.1.48MasculineSingularniḥsvaḥ, durvidhaḥ, daridraḥ, durgataḥ
diśFeminineSingularkakup, kāṣṭhā, āśā, haritquarter or region pointed at/ direction
divaukasaḥ3.3.234MasculineSingularhitāśaṃsā, ahidaṃṣṭraḥ
dohadam1.7.27NeuterSingularabhilāṣaḥ, lipsā, īhā, icchā, kāmaḥ, vāñchā, spṛhā, tarpaḥ, manorathaḥ, tṛṭ, kāṅkṣādesire or longing
dolā2.8.53FeminineSingularpreṅkhā
dravaḥ1.7.32MasculineSingularkrīḍā, khelā, narma, keliḥ, parīhāsaḥdalliance or blandishnment
draviṇam3.3.58NeuterSingularsādhakatamam, kṣetram, gātram, indriyam
dṛḍhaḥ3.3.51MasculineSingularpramathaḥ, saṅghātaḥ
dṛḍhasandhiḥ3.1.75MasculineSingularsaṃhataḥ
droṇaḥ3.3.55MasculineSingularstambhaḥ, veśma
droṇī1.10.11FeminineSingularkāṣṭhāmbuvāhinīan oval vessel of wood used for holding or pouring out of water
dṛṣṭāntaḥ3.3.69MasculineSingularśleṣmādiḥ, aśmavikṛtiḥ, rasādiḥ, śabdayoniḥ, raktādiḥ, mahābhūtādiḥ, mahābhūtaguṇāḥ, indriyāṇi
drumotpalaḥ2.2.60MasculineSingularparivyādhaḥ, karṇikāraḥ
dundubhiḥ3.3.143MasculineSingularkiraṇaḥ, pragrahaḥ
durbalaḥ2.6.44MasculineSingularamāṃsaḥ, chātaḥ
durjanaḥ3.1.46MasculineSingularpiśunaḥ, khalaḥ
durmukhaḥ3.1.33MasculineSingularabaddhamukhaḥ, mukharaḥ
durnāmāFeminineSingulardīrghakośikāa cockle
durodaraḥ3.3.179NeuterSingularcamūjaghanam, hastasūtram, pratisaraḥ
dūrvāFeminineSingularbhārgavī, ruhā, anantā, śataparvikā, sahasravīryā
dūtaḥ2.8.15MasculineSingularsaṃdeśaharaḥ
dvāḥFeminineSingulardvāram, pratīhāraḥ
dvaipaḥ2.8.54MasculineSingularvaiyāghraḥ
dvārapālaḥ2.8.6MasculineSingularpratīhāraḥ, dvāsthaḥ, ‍dvāsthitaḥ, darśakaḥ
dveṣyaḥ3.1.43MasculineSingularkaśārhaḥ
dviguṇākṛtam2.9.9MasculineSingulardvitīyākṛtam, dvihalyam, dvisītyam, ‍śambākṛtam
dvijāFeminineSingularkauntī, kapilā, bhasmagandhinī, hareṇū, reṇukā
dvijihvaḥ3.3.141MasculineSingularbrah, trilocanaḥ
dvīyaḥ3.1.67MasculineSingularsudūram, daviṣṭham
dyauḥ1.2.1FeminineSingularvyoma, nabhaḥ, anntam, viyat, vihāyaḥ, dyuḥ, meghādh, dyauḥ, puṣkaram, antarīkṣam, suravartma, viṣṇupadam, vihāyasaḥ, tārāpathaḥ, mahābilam, abhram, ambaram, gaganam, kham, ākāśam, nākaḥ, antarikṣamsky
dyāvāpṛthivyauFeminineDualrodasī, divaspṛthivyau, rodasyau, dyāvābhūmī
ekahāyanī2.9.69FeminineSingularcaturhāyaṇī
elābālukamNeuterSingularbālukam, aileyam, sugandhi, haribālukam
elāparṇīFeminineSingularyuktarasā, suvahā, rāsnā
etahi2.4.22MasculineSingularadhunā, sāmpratam, saṃprati, idānīm
evam3.3.258MasculineSingularbhūṣaṇam, paryāptiḥ, śaktiḥ, vāraṇam
gaḍakaḥ1.10.17MasculineSingularśakulārbhakaḥsheat fish
gahvaram3.3.191NeuterSingularbhayaḥ, śvabhraḥ
gairikam3,.3.12NeuterSingularsāṣṭaṃśataṃsuvarṇam, hema, urobhūṣaṇam, palam, dīnāraḥ
gajabhakṣyāFeminineSingularsuvahā, hlādinī, surabhī, rasā, maheraṇā, kundurukī, sallakī
gālavaḥMasculineSingularmārjanaḥ, śābaraḥ, lodhraḥ, tirīṭaḥ, tilvaḥ
gambhārī2.4.35FeminineSingularśrīparṇī, bhadraparṇī, kāśmaryaḥ, sarvatobhadrā, kāśmarī, madhuparṇikā
gaṃgā1.10.31FeminineSingularbhāgīrathī, tripathagā, trisrotā, viṣṇupadī, bhīṣmasūḥ, jahnutanayā, suranimnagāganges(river)
gaṇaḥ3.3.52MasculineSingularbhāskaraḥ, varṇabhedaḥ
gaṇḍakaḥ2.2.5MasculineSingularkhaḍgaḥ, khaḍgī
gandhanam3.3.122NeuterSingularavakāśaḥ, sthitiḥ
gandharasaḥ2.9.105MasculineSingular‍nāgasaṃbhavam
gandhasāraḥ1.2.132MasculineSingularcandanaḥ, malayajaḥ, bhadraśrīḥ
gandhāśmani2.9.103MasculineSingular‍kulālī, kulatthikā
gandhiparṇamNeuterSingularśukam, barhipuṣpam, sthauṇeyam, kukkuram
gaṇḍīraḥMasculineSingularsamaṣṭhilā
gāṅgerukīFeminineSingularnāgabālā, jhaṣā, hrasvagavedhukā
gaṇitam3.1.64MasculineSingularsaṃkhyātam
gañjāFeminineSingularmadirāgṛham
gantrī2.8.53FeminineSingularkambalivāhyakam
garbhāgāramNeuterSingularvāsagṛham, pānīyaśālikā
garbhaḥ2.6.39MasculineSingularbhrūṇaḥ
garbhaḥ3.3.143MasculineSingularsaṃsad, sabhyaḥ
garut2.5.38NeuterSingularpakṣaḥ, chadaḥ, pattram, patattram, tanūruham
garutmānMasculineSingularnāgāntakaḥ, viṣṇurathaḥ, garuḍaḥ, suparṇaḥ, tārkṣyaḥ, pannagāśanaḥ, vainateyaḥ, khageśvaraḥa heavanly bird
garvaḥMasculineSingularabhimānaḥ, ahaṅkāraḥpride
gauḥ2.9.67-72FeminineSingularupasaryā, rohiṇī, bahusūtiḥ, kapilā, navasūtikā, ekahāyanī, droṇakṣīrā, bandh, saurabheyī, garbhopaghātinī, arjunī, acaṇḍī, dhavalā, vaṣkayiṇī, dvivarṣā, pīnogh, tryabdā, samāṃsamīnā, sandhinī, vaśā, praṣṭhauhī, naicikī, pareṣṭukā, pāṭalā, suvratā, caturabdā, droṇadugdhā, avatokā, usrā, kālyā, aghnyā, sukarā, kṛṣṇā, dhenuḥ, ekābdā, pīvarastanī, trihāyaṇī, heyī, vehad, śṛṅgiṇī, bālagarbhiṇī, śavalī, cirasūtā, dvihāyanī, sukhasaṃdoh, caturhāyaṇī, dhenuṣyā, sravadgarbhā, mātā(49)cow
gavedhuḥ2.9.25FeminineSingulargavedhukā
gāyatrī2.2.49FeminineSingularbālatanayaḥ, khadiraḥ, dantadhāvanaḥ
gharmaḥMasculineSingularnidāghaḥ, svedaḥsweat
ghasraḥMasculineSingulardinam, ahaḥ, divasaḥ, vāsaraḥday
ghaṭā2.8.108FeminineSingularghaṭanā
ghaṭīyantram2.10.27NeuterSingularudghāṭanam
ghiṣṇyam3.3.163NeuterSingularnāma, śobhā
ghoṇā2.8.49FeminineSingularprotham
ghoṇṭā2.4.169FeminineSingularkhapuraḥ, pūgaḥ, kramukaḥ, guvākaḥ
ghoṣaḥMasculineSingularābhīrapallī
ghrāṇaghrātaḥ3.1.89MasculineSingularghrātam
ghṛṇā3.3.57FeminineSingulargṛham, rakṣitā
ghṛtamājyam2.9.53NeuterSingularājyam, haviḥ, sarpiḥ
ghṛtāmṛtam3.3.82MasculineSingularmahābhītiḥ, jīvanāpekṣikarma
ghuṭikaḥ2.6.73FeminineSingulargulphaḥ
godhāpadīFeminineSingularsuvahā
godhikātmajaḥ2.2.7MasculineSingulargaudhāraḥ, gaudheraḥ, gaudheyaḥ
gokulam2.9.59NeuterSingular‍godhanam
golīḍhaḥ2.4.39MasculineSingularjhāṭalaḥ, ghaṇṭāpāṭaliḥ, mokṣaḥ, muṣkakaḥ
gopālaḥ2.9.58MasculineSingularābhīraḥ, ballavaḥ, ‍gopaḥ, ‍gosaṃkhyaḥ, ‍godhuk
gopānasīFeminineSingularvalabhī
goṣpadam3.3.101NeuterSingularpratyagraḥ, apratibhaḥ
goṣṭhamNeuterSingulargosthānakam
grāhaḥMasculineSingularavahāraḥa shark
grahaḥ03.04.2008MasculineSingulargrāhaḥ
grahaṇī2.6.55FeminineSingularpravāhikā
graiveyakam2.6.105NeuterSingularkaṇṭhabhūṣā
grāmadhīnaḥ2.10.9MasculineSingulargrāmādhīnaḥ
granthitam3.1.85MasculineSingularsanditam, dṛbdham
grāvan3.3.113MasculineSingularsārathiḥ, hayārohaḥ
gṛdhnuḥ3.1.21MasculineSingulargardhanaḥ, lubdhaḥ, abhilāṣukaḥ, tṛṣṇakaḥ
gṛhaḥ3.3.246MasculineSingularparicchadaḥ, nṛpārhaḥ, arthaḥ
gṛham2.2.4-5NeuterSingularagāram, vastyam, sadma, geham, ālayaḥ, gṛhāḥ, bhavanam, niśāntam, veśma, nilayaḥ, mandiram, sadanam, niketanam, udavasitam, nikāyyaḥ
gṛhāvagrahaṇīFeminineSingulardehalī
gṛhayāluḥ3.1.25MasculineSingulargrahītā
grīṣmaḥ1.4.19MasculineSingulartapaḥ, ūṣmakaḥ, nidāghaḥ, uṣṇopagamaḥ, uṣṇaḥ, ūṣmāgamaḥsummer
grīvā2.6.89FeminineSingularśirodhiḥ, kandharā
guhyam3.3.162NeuterSingularśubhāśubhaṃkarma
gulmaḥ2.6.66MasculineSingularplīhā
gūnam3.1.95MasculineSingularhannam
guṇitāhataḥ3.1.87MasculineSingularāhataḥ
guptaḥ3.1.88MasculineSingulargūḍhaḥ
guptiḥ3.3.81FeminineSingularphalguḥ, arogaḥ
guruḥ3.3.170MasculineSingulardharādharaḥ, dhanvaḥ
hā3.3.265MasculineSingular
haiyaṅgavīnam2.9.53NeuterSingular
halā1.7.15FeminineSingularfemale servant
halam2.9.14NeuterSingularsīraḥ, lāṅgalam, godāraṇam
hallakam1.10.36NeuterSingularraktasandhyakamred lotus
halyā2.4.41FeminineSingular
haṃsaḥ2.5.26MasculineSingularcakrāṅgaḥ, mānasaukāḥ, śvetagarut
haṃsaḥ3.3.234MasculineSingularkarṇapūraḥ, śekharaḥ
haṇḍeFeminineSingularappropriate vocative for female servant
hañjeFeminineSingularappropriate vocative for female servant
hañjikāFeminineSingularvardhakaḥ, bhārgī, brāhmaṇayaṣṭikā, aṅgāravallī, bāleyaśākaḥ, brāhmaṇī, varvaraḥ, padmā
hanta3.3.252MasculineSingularanekaḥ, ubhayaḥ
hanuḥ2.6.91FeminineSingular
hārabhedaḥ2.6.106MasculineSingular
hāraḥ2.6.106MasculineSingularmuktāvalī
haricandanam1.2.132MasculineSingular
haridrā2.9.41FeminineSingularpītā, vrarṇinī, niśākh, kāñcanī
hariḥ3.3.183MasculineSingularnidrā, pramīlā
hariṇaḥMasculineSingularpāṇḍuraḥ, pāṇḍuḥyellowish
hariṇī3.3.56MasculineSingularpratyak, surā
haritaḥ3.5.19MasculineSingular
haritālam3.5.32NeuterSingular
harmyamMasculineSingular
harṣamāṇaḥ3.1.5MasculineSingularvikurvāṇaḥ, pramanāḥ, hṛṣṭamānasaḥ
hasaḥ1.7.18MasculineSingularhāsaḥ, hāsyamlaughter
hastaḥ3.3.65MasculineSingularprāṇyantaraḥ, mṛtaḥ
hastaḥ2.6.87MasculineSingular
hastī2.8.35MasculineSingularpadmī, karī, gajaḥ, anekapaḥ, dantī, stamberamaḥ, vāraṇaḥ, mataṅgajaḥ, dviradaḥ, hāthī, ibhaḥ, kuñjaraḥ, dvipaḥ, dantāvalaḥ
hāstikam2.8.36NeuterSingulargajatā
hastimakhaḥMasculineSingular
hastyārohaḥ2.8.60MasculineSingularādhoraṇaḥ, hastipakaḥ, niṣādī
haṭṭaḥ3.5.18MasculineSingular
havaḥ3.4.9MasculineSingularhūtiḥ
havaḥ3.3.215MasculineSingularsatāṃmatiniścayaḥ, prabhāvaḥ
hāvāḥMasculinePluralany feminine coquettish gesture calculated to excite amorous sensation
haviḥ2.7.28NeuterSingularsānnāyyam
havyam2.7.26NeuterSingular
hayāḥ2.8.45MasculineSingular
hāyanaḥ3.3.115MasculineSingularśakraḥ, ghātukaḥ, varṣukābdaḥ
hayapucchīFeminineSingularmāṣaparṇī, mahāsahā, kāmbojī
hemantaḥMasculineSingularhementa
hemapuṣpikāFeminineSingular
hetiḥ3.3.77FeminineSingularpakṣamūlam
hetuḥMasculineSingularkāraṇam, bījamcause
hetuśūnyā3.2.2FeminineSingularvilakṣaṇam
hi3.3.265MasculineSingular
hikkā3.5.8FeminineSingular
hilamocikāFeminineSingular
himāṃśuḥ1.3.13-14MasculineSingularśaśadharaḥ, induḥ, sudhāṃśuḥ, niśāpatiḥ, somaḥ, kalānidhiḥ, nakṣatreśaḥ, candramāḥ, kumudabāndhavaḥ, śubhrāṃśuḥ, abjaḥ, glauḥ, dvijarājaḥ, kṣapākaraḥ, candraḥ, vidhuḥ, oṣadhīśaḥ, jaivātṛkaḥ, mṛgāṅkaḥthe moon
himānī1.3.18FeminineSingularhimasaṃhatiḥsnow
hiṃsā3.3.237FeminineSingularpāpam, aparādhaḥ
hīnam3.3.135MasculineSingulargauṣṭhapatiḥ, godhuk
hiṅgulaḥ3.5.20MasculineSingular
hiṅgulīFeminineSingularvārtākī, siṃhī, bhaṇṭākī, duṣpradharṣiṇī
hiraṇyam2.9.92NeuterSingular
hlādinīFeminineSingulardambholiḥ, śatakoṭiḥ, kuliśam, śambaḥ, paviḥ, vajram, aśaniḥ, svaruḥ, bhiduramthe thunderbolt of indra
horā3.5.10FeminineSingular
hotā2.7.19MasculineSingular
hradaḥ1.10.25MasculineSingulara deep lake
hrādinī3.3.119FeminineSingularkṛtyaḥ, ketuḥ, upanimantraṇam
hṛdayāluḥ3.1.1MasculineSingularsuhṛdayaḥ
hṛdayam2.6.65NeuterSingularhṛt
hreṣā2.8.48FeminineSingularheṣā
hrīḥ3.5.2FeminineSingular
hṛṣīkamNeuterSingularviṣayi, indriyamorgan of sense
hṛṣṭaḥ3.1.103MasculineSingularprītaḥ, mattaḥ, tṛptaḥ, prahlannaḥ, pramuditaḥ
huṃ3.3.260MasculineSingularvistāraḥ, aṅgīkṛtiḥ
huṃ2.4.18MasculineSingular
hūtiḥFeminineSingularākāraṇā, āhvānaminvocation
iḍā3.3.48FeminineSingularaśvābharaṇam, amatram
ilā3.3.48FeminineSingularbhṛśam, pratijñā
īlitaśaḥMasculineSingularvarṇitam, paṇitam, paṇāyim, īḍitam, gīrṇam, praṇum, śastam, abhiṣṭutam, panitam, panāyim, stutam
indhanamNeuterSingularsamit, edhaḥ, idhmam, edhaḥ
indraḥ1.1.45MasculineSingularmarutvān, pākaśāsanaḥ, puruhūtaḥ, lekharṣabhaḥ, divaspatiḥ, vajrī, vṛṣā, balārātiḥ, harihayaḥ, saṅkrandanaḥ, meghavāhanaḥ, ṛbhukṣāḥ, maghavā, vṛddhaśravāḥ, purandaraḥ, śakraḥ, sutrāmā, vāsavaḥ, vāstoṣpatiḥ, śacīpatiḥ, svārāṭ, duścyavanaḥ, ākhaṇḍalaḥ, viḍaujāḥ, sunāsīraḥ, jiṣṇuḥ, śatamanyuḥ, gotrabhid, vṛtrahā, surapatiḥ, jambhabhedī, namucisūdanaḥ, turāṣāṭ, sahasrākṣaḥindra, the king of the gods
indrāyudhamNeuterSingularśakradhanuḥ, rohitamrainbow
irā3.3.184FeminineSingularalpaḥ, parimāṇaḥ, kārtsnyam, paricchadaḥ
īṣatplāṇḍuḥ1.5.13MasculineSingulardhūsaraḥgray
iṣṭiḥ3.3.45FeminineSingularantarjaṭharam, kusūlam, antargṛham
itaraḥ3.3.200MasculineSingularkṛtāntaḥ, anehāḥ
iti3.3.253MasculineSingularvikalpaḥ, pṛcchā
jagaraḥ2.8.66MasculineSingularkaṅkaṭakaḥ, kavacaḥ, tanutram, varma, daṃśanam, uraśchadaḥ
jagatīFeminineSingularlokaḥ, viṣṭapam, bhuvanam, jagat
jalaprāyam2.1.10MasculineSingularanūpam, kacchaḥ
jalāśayaḥMasculineSingularjalādhāraḥa lake or pond
jalocchvāsāḥMasculinePluralparīvāhāḥinundation
jalpākaḥ3.1.33MasculineSingularvācālaḥ, vācāṭaḥ, bahugarhyavāk
jambīraḥ2.4.24MasculineSingulardantaśaṭhaḥ, jambhaḥ, jambhīraḥ, jambhalaḥ
jaṃghākarikaḥ2.8.74MasculineSingularjāṃghikaḥ
jāmiḥ3.3.150FeminineSingularpucchaḥ, puṇḍraḥ, aśvabhūṣā, prādhānyam, ketuḥ
janatā2.4.42FeminineSingularkhaḍgaḥ, śaraḥ
jānūḥ2.6.73MasculineSingularurupūrvam, aṣṭhīvat
janusNeuterSingularjanma, janiḥ, utpattiḥ, udbhavaḥ, jananambirth
jaṭā3.3.44FeminineSingulargahanam, kṛcchram
jaṭharaḥ3.3.197MasculineSingularśreṣṭhaḥ, adhaḥ
jātiḥ3.3.74FeminineSingularvīṇābhedaḥ
jātīkoṣam1.2.133NeuterSingularjātīphalam
jatukam2.9.40NeuterSingularsahasravedhi, ‍vāhlīkam, hiṅgu, rāmaṭham
javanaḥ2.8.46MasculineSingularjavādhikaḥ
jayā2.2.66FeminineSingulartarkārī, kaṇikā, vaijayantikā, jayantī, jayaḥ, agnimanthaḥ, nādeyī, gaṇikārikā, śrīparṇam
jhaṭiti2.4.2MasculineSingulardrāṅ, maṅkṣu, sapadi, srāk, añjasā, āhnāya
jihmaḥ3.3.149MasculineSingularyuktam, śaktam, hitam
jīvaḥMasculineSingulara‍sudhāraṇam
jīvantīFeminineSingularjīvanī, jīvā, jīvanīyā, madhuḥ, sravā
joṣam3.3.259MasculineSingularantikam, madhyaḥ
jṛmbhaḥ1.7.35MasculineSingularjṛmbhaṇamyawning
jvālaḥUbhaya-lingaSingulararciḥ, hetiḥ, śikhā, kīlaḥflame
jyeṣṭhaḥ3.3.47MasculineSingulargauḥ, bhūḥ, vāk
jyotiḥ3.3.238NeuterSingularmahaḥ, utsavaḥ
kācaḥ3.3.33MasculineSingularparidhānam, añcalam, jalaprāntaḥ
kacchaḥ3.3.35MasculineSingulardantaḥ(hastinaḥ)
kacchapī3.3.139FeminineSingularghaṭaḥ, bhamūrdhāṃśaḥ
kadalīFeminineSingularrambhā, mocā, aṃśumatphalā, kāṣṭhilā, vāraṇavusā
kādambinīFeminineSingularmeghamālāa sucession of cloud
kaivartaḥ1.10.15MasculineSingulardāśaḥ, dhīvaraḥfisherman
kākaḥ2.5.22MasculineSingularcirañjīvī, parabhṛt, sakṛtprajaḥ, karaṭaḥ, maukuliḥ, vāyasaḥ, ātmaghoṣaḥ, balipuṣṭaḥ, ekadṛṣṭiḥ, balibhuk, dhvāṅkṣaḥ, ariṣṭaḥ
kākapakṣaḥ2.6.97MasculineSingularśikhaṇḍakaḥ
kākodumbarikā2.2.61FeminineSingularphalguḥ, malayūḥ, jaghanephalā
kakṣyā3.3.166FeminineSingularātmavān, arthātanapetaḥ
kālaḥ3.3.202MasculineSingularsāmarthyam, sainyam, kākaḥ, sīrī, sthaulyam
kālaḥ1.4.1MasculineSingularsamayaḥ, diṣṭaḥ, anehātime
kalaṃkaḥMasculineSingularlakṣma, lakṣaṇam, aṅkaḥ, lāñchanam, cihnama spot or mark
kalaṅkaḥ3.3.4MasculineSingulartucchadhānyam, saṅkṣepaḥ, bhaktam, sikthakam
kālānusāryamFeminineSingularśaileyam, vṛddham, aśmapuṣpam, śītaśivam
kalāpaḥ3.3.135MasculineSingularācchādanam, annam
kalaśaḥ2.9.32MasculineSingularkuṭaḥ, nipaḥ, ghaṭaḥ
kālavyāpī3.1.72MasculineSingularkūṭasthaḥ
kaliḥ3.3.202MasculineSingularvātyā, vātāsahaḥ
kalikā3.3.15FeminineSingulardāmbhikaḥ, adūreritākṣaḥ
kalilam3.1.84MasculineSingulargahanam
kaliṅgaḥ2.5.18MasculineSingulardhūmyāṭaḥ, bhṛṅgaḥ
kaliṅgam2.2.67NeuterSingularindrayavam, bhadrayavam
kalkaḥ3.3.14MasculineSingularkarṇabhūṣaṇam, karihastaḥ, aṅguliḥ, padmabījakośī
kaluṣaḥ1.10.14MasculineSingularancchaḥ, āvilaḥturbid water
kam3.3.5NeuterSingularhastaḥ, vitastaḥ
kamalaḥ3.3.202MasculineSingularśaṭhaḥ, śvāpadaḥ, sarpaḥ
kāmam2.9.58MasculineSingulariṣṭam, yathepsitam, prakāmam, ‍paryāptam, ‍nikāmam
kāmbikaḥ2.10.8MasculineSingularśāṅkhikaḥ
kambuḥ3.3.141MasculineSingularjaḍībhāvaḥ, sthūṇā
kāminī3.3.119FeminineSingularprajāpatiḥ, tattvam, tapaḥ, brahma, brah, vipraḥ, vedāḥ
kāmukaḥ3.1.23MasculineSingularkamanaḥ, kamitā, kāmanaḥ, anukaḥ, abhikaḥ, kamraḥ, kāmayitā, abhīkaḥ
kaṇā2.9.37FeminineSingularupakuñcikā, suṣavī, kāravī, pṛth, pṛ‍thuḥ, kālā
kanakādhyakṣaḥ2.8.7MasculineSingularbhaurikaḥ
kañcukī2.8.8MasculineSingularsthāpatyaḥ, ‍sauvidaḥ, sauvidallaḥ
kāṇḍaḥ3.3.49MasculineSingularvinyastaḥ, saṃhataḥ
kaṇḍūḥ2.6.53FeminineSingularkharjūḥ, kaṇḍūyā
kaniṣṭhaḥ3.3.47MasculineSingulargauḥ, bhūḥ, vāk
kanīyān3.3.243MasculineSingularnirbandhaḥ, parāgaḥ, arkādayaḥ
kaṅkaṇam2.6.109NeuterSingularkarabhūṣaṇam
kāntāram3.3.179MasculineSingularviṣṇuḥ, indraḥ, kapilaḥ, ahiḥ, aṃśuḥ, arkaḥ, anilaḥ, bhekaḥ, śukaḥ, siṃhaḥ, candraḥ, yamaḥ, kapiḥ, vājī
kapaṭaḥMasculineSingularkaitavam, kusṛtiḥ, vyājaḥ, nikṛtiḥ, dambhaḥ, śāṭhyam, upādhiḥ, chadmadeceit
kapiḥ2.5.4MasculineSingularśākhāmṛgaḥ, valīmukhaḥ, markaṭaḥ, vānaraḥ, plavaṅgaḥ, kīśaḥ, plavagaḥ, vanaukāḥ
kapilā2.2.63FeminineSingularbhasmagarbhā
kapitthaḥ2.4.21MasculineSingulardantaśaṭhaḥ, dadhitthaḥ, grāhī, manmathaḥ, dadhiphalaḥ, puṣpaphalaḥ
kārāFeminineSingularbandhanālayam
karabhaḥ2.9.76MasculineSingularchāgī
karaḥ2.8.27MasculineSingularbhāgadheyaḥ, baliḥ
karahāṭaḥMasculineSingularśiphākandaḥthe root of a lotus
karakaḥ3.3.6MasculineSingularbhūnimbaḥ, kaṭphalam, bhūstṛṇam
karālaḥ3.3.213MasculineSingularharaḥ, janma
karambhaḥ2.9.48MasculineSingulardadhisaktavaḥ
karaṇam3.3.60NeuterSingularnicitaḥ, aśuddhaḥ
karcūrakaḥMasculineSingulardrāviḍakaḥ, kālpakaḥ, vedhamukhyakaḥ
kareṇuḥ3.3.58FeminineSingularpramātā, hetuḥ, maryādā, śāstreyattā
karigarjitam2.8.109NeuterSingularvṛṃhitam
kārikā3.3.15FeminineSingularprabhorbhāladarśī, kāryākṣamaḥ
kariṇī2.8.37FeminineSingulardhenukā, vaśā
karīraḥ3.3.181MasculineSingularsurā, āpaḥ, bhūḥ, vāk
karīraḥMasculineSingularkrakaraḥ, granthilaḥ
karkaśaḥ3.1.75MasculineSingularmūrtimat, krūram, mūrttam, kaṭhoram, niṣṭhuram, dṛḍham, jaraṭham, kakkhaṭam
karmakaraḥ3.1.17MasculineSingularbharaṇyabhuk
karmaśūraḥ3.1.17MasculineSingularkarmaṭhaḥ
karmendriyamNeuterSingularpādaḥ, pāyuḥ, upasthaḥ, vāk, pāṇiḥorgan of action
karṇaḥ2.6.95MasculineSingularśrotram, śrutiḥ, śravaṇam, śravaḥ, śabdagrahaḥ
karṇikā3.3.15FeminineSingularvalayaḥ, cakraḥ, bhūbhrūnnitambaḥ
karṇīrathaḥ2.8.52MasculineSingularḍayanam, pravahaṇam
karparī2.9.102FeminineSingularrasagarbham, tākṣryaśailam
karpūram1.2.131MasculineSingularghanasāraḥ, candrasañjñaḥ, sitābhraḥ, himavālukā
karṣūḥ3.3.230MasculineSingularlokaḥ, dhātvaṃśaḥ, vṛṣṭiḥ
kārtikaḥMasculineSingularhulaḥ, ūrjaḥ, kārtikikaḥkaartikah
kārtikeyaḥMasculineSingularmahāsenaḥ, kumāraḥ, śikhivāhanaḥ, huleyaḥ, senānīḥ, ṣaḍānanaḥ, śaktidharaḥ, viśākhaḥ, guhaḥ, skandaḥ, śarajanmā, krauñcadāruṇaḥ, ṣāṇmāturaḥ, tārakajit, agnibhūḥ, pārvatīnandanaḥkaarttik
kāruṇyamNeuterSingularkṛpā, dayā, anukampā, anukrośaḥ, karuṇā, ghṛṇāpity
kāsaḥ2.6.52MasculineSingularkṣavathuḥ
kāśamMasculineSingularikṣugandhā, poṭagalaḥ
kaṣāyaḥ3.3.161MasculineSingularśapathaḥ, tathyaḥ
kaśipu3.3.137MasculineSingularbudhaḥ, manojñaḥ
kaṣṭam3.3.45MasculineSingularutkarṣaḥ, sthitiḥ, diśā
kaṭaḥ3.3.40FeminineSingularkṣemam, aśubhābhāvaḥ
kaṭakaḥ3.3.18MasculineSingularvyāghraḥ
kattṛṇamNeuterSingularpauram, saugandhikam, dhyāmam, devajagdhakam, rauhiṣam
kaṭuḥFeminineSingularcakrāṅgī, kaṭaṃvarā, śakulādanī, aśokarohiṇī, kaṭurohiṇī, matsyapittā, kṛṣṇabhedī
kaukkuṭikaḥ3.3.17MasculineSingularmadhyaratnam, netā
kaulīnam3.3.123NeuterSingularpratirodhaḥ, virodhācaraṇam
kauśeyam2.6.112MasculineSingularkṛmikośottham
kauśikaḥ3.3.10MasculineSingularvyāghraḥ
kautūhalamNeuterSingularkautukam, kutukam, kutūhalameagerness
kavikā2.8.49FeminineSingular‍khalīnaḥ
keśaḥ2.6.96MasculineSingularkacaḥ, śiroruhaḥ, cikuraḥ, kuntalaḥ, bālaḥ
ketanam3.3.121NeuterSingularlokavādaḥ, paśvahipakṣiṇāṃyuddham
khaḍgaḥ2.8.90MasculineSingularkṛpāṇaḥ, asiḥ, riṣṭiḥ, kaukṣethakaḥ, maṇḍalāgraḥ, nistriṃśaḥ, karavālaḥ, candrahāsaḥ
khagaḥ3.3.238MasculineSingularhuḥ, dhvāntaḥ, guṇaḥ
khagaḥ2.5.35-36MasculineSingularvihaṅgamaḥ, pakṣī, śakunaḥ, pattrī, pattrarathaḥ, vājī, viṣkiraḥ, garutmān, vihaṅgaḥ, vihāyāḥ, śakuniḥ, dvijaḥ, patagaḥ, aṇḍajaḥ, vikiraḥ, patatriḥ, pitsan, vihagaḥ, śakuntiḥ, śakuntaḥ, patatrī, patan, nagaukāḥ, viḥ, nīḍodbhavaḥ, nabhasaṅgamaḥ
khalapūḥ3.1.15MasculineSingularbahukaraḥ
khalinī2.4.42FeminineSingularkhalyā, svargaḥ, ākāśaḥ
khanati2.9.65MasculineSingulardhu‍rīṇaḥ, dhūrvahaḥ, dhuryyaḥ, dhaureyaḥ
khañjaḥ2.6.49MasculineSingularkhoḍaḥ
khañjarīṭaḥ2.5.17MasculineSingularkhañjanaḥ
kharaṇāḥ2.6.46MasculineSingularkharaṇasaḥ
khārīvāpaḥ2.9.11MasculineSingular‍khārīkaḥ
kharvaḥ2.6.46MasculineSingularhrasvaḥ, vāmanaḥ
kheṭakaḥ3.3.20MasculineSingularbhāvaḥ, vṛndaḥ
kheyamNeuterSingularparikhāa moat or ditch
khilam2.1.5MasculineSingularaprahatam
khuraḥ2.8.50MasculineSingularśapham
khuraṇāḥ2.6.47MasculineSingularkhuraṇasaḥ
kīkasam2.6.69NeuterSingularkulyam, asthi
kila3.3.262MasculineSingularantardhiḥ, tiryak
kīlālam3.3.208NeuterSingularchadiḥ, netraruk, samūhaḥ
kilāsam2.6.53NeuterSingularsidhmam
kilāsī2.6.61MasculineSingularsidhmalaḥ
kim3.3.259MasculineSingularaprathamaḥ, bhedaḥ
kiṃśāruḥ3.3.171MasculineSingularbaliḥ, hastaḥ, aṃśuḥ
kiñjalkaḥ3.3.21MasculineSingularbālaḥ, bhedakaḥ
kiṅkiṇī2.6.111MasculineSingularkṣudraghaṇṭikā
kiṇvam2.10.42MasculineSingularnagnahūḥ
kiraṇaḥ1.3.33MasculineSingulardhṛṣṇiḥ, aṃśuḥ, karaḥ, ghṛṇiḥ, mayūkhaḥ, dīdhitiḥ, bhānuḥ, gabhasti, usraḥ, marīciḥray
kirātatiktaḥMasculineSingularbhūnimbaḥ, anāryatiktaḥ
kiṣkuḥ3.3.7MasculineSingularsitam, khadiram
klamaḥ3.4.10MasculineSingularklamathaḥ
klībam3.3.221MasculineSingularrahaḥ, prakāśaḥ
klīvaḥ2.6.39MasculineSingular‍ṣaṇḍaḥ, napuṃsakam, tṛtīyāprakṛtiḥ, śaṇḍhaḥ
klpaḥ2.7.43MasculineSingularvidhiḥ, kramaḥ
kokaḥ2.5.25MasculineSingularrathāṅgaḥ
kokilaḥ2.5.21MasculineSingularparabhṛtaḥ, pikaḥ, vanapriyaḥ
kolakam1.2.130NeuterSingularkakkolakam, kośaphalam
kolam2.4.36NeuterSingularphenilam, sauvīram, badaram, ghoṇṭā, kuvalam
kopaḥMasculineSingularpratighaḥ, ruṭ, krudh, krodhaḥ, amarṣaḥ, roṣaḥwrath or anger
kopanā strī2.6.4FeminineSingularbhāminī
koṭiśaḥ2.9.12MasculineSingularloṣṭabhedenaḥ
kramukaḥ2.2.41MasculineSingularpaṭṭikākhyaḥ, paṭṭī, lākṣāprasādanaḥ
krandanam2.8.109NeuterSingularyodhasaṃrāvaḥ
krandanam3.3.130NeuterSingularsampidhānam, apavāraṇam
krīḍāFeminineSingularkūrdanam, khelāa play or game
kriyā3.3.165FeminineSingularantaḥ, adhamaḥ
kṛkavākuḥ2.5.19MasculineSingularcaraṇāyudhaḥ, tāmracūḍaḥ, kukkuṭaḥ
kṛpaṇaḥ3.1.48MasculineSingularkadarthaḥ, kṣudraḥ, kiṃpacānaḥ, mitaṃpacaḥ
kṛṣṇāFeminineSingularkolā, uṣaṇā, māgadhī, śauṇḍī, kaṇā, vaidehī, pippalī, capalā, upakulyā
kṛṣṭam2.9.8MasculineSingularsītyam, halyam
kṛtahastaḥ2.8.69MasculineSingular‍suprayogaviśikhaḥ, ‍kṛtapuṅkhaḥ
kṛtam3.3.83NeuterSingulargarhitaḥ, janyaḥ
kṛtasapatnikā2.6.7FeminineSingularadhyūḍhā, ‍adhivinnā
kṣamā3.3.150FeminineSingularadhyātmam
kṣamam3.3.150MasculineSingularādiḥ, pradhānaḥ
kṣaṇaḥ1.7.38MasculineSingularutsavaḥ, uddharṣaḥ, mahaḥ, uddhavaḥa festival
kṣatriyaḥ2.8.1MasculineSingularvirāṭ, mūrddhābhiṣiktaḥ, rājanyaḥ, hujaḥ
kṣattā3.3.69MasculineSingularasarvagocaraḥ, kakṣāntaraḥ, nṛpasya(śuddhāntaḥ)
kṣavaḥ2.9.20MasculineSingularkṣudhābhijananaḥ, rājikā, ‍kṛṣṇikā, āsurī
kṣīram3.3.190NeuterSingularadhikam, upari, puraḥ
kṣīrāvīFeminineSingulardugdhikā
kṣīravidārīFeminineSingularmahāśvetā, ṛkṣagandhikā
kṣudrā3.3.185FeminineSingularhanam, pakṣam
ku3.3.248MasculineSingularavadhāraṇam, bhedaḥ
kuberaḥ1.1.68-69MasculineSingularekapiṅgaḥ, paulastyaḥ, dhanādhipaḥ, manuṣyadharmā, tryambakasakhaḥ, śrīdaḥ, yakṣaḥ, vaiśravaṇaḥ, rājarājaḥ, guhyakeśvaraḥ, aiḍaviḍaḥ, naravāhanaḥ, kinnareśaḥ, dhanadaḥ, yakṣarāṭ, puṇyajaneśvaraḥkuber
kuharam1.8.1NeuterSingularśvabhram, nirvyathanam, vivaram, śuṣiḥ, randhram, chidram, śuṣiram, vapā, rokam, bilamthe infernal region
kukṣiṃbhariḥ3.1.20MasculineSingularātmambhari
kulakaḥ2.10.5MasculineSingularkulaśreṣṭhī
kūlam1.10.7NeuterSingulartīram, pratīram, taṭam, rodhaḥa shore or bank
kumāraḥ1.7.12MasculineSingularbhartṛdārakaḥa prince
kuñjaḥ3.3.37MasculineSingularśaṅkhaḥ, śaśāṅkaḥ
kuñjaraḥ3.1.58MasculineSingularṛṣabhaḥ, siṃhaḥ, śārdūlaḥ, nāgaḥ, vyāghraḥ, puṅgavaḥ
kuṅkumam2.6.124NeuterSingularlohitacandanam, saṅkocam, hlīkam, kāśmīrājanma, dhīram, raktam, varam, piśunam, pītanam, agniśikham
kuraṇṭakaḥMasculineSingularsahacarī
kūrcaśīrṣaḥMasculineSingularśṛṅgaḥ, hrasvāṅgaḥ, jīvakaḥ, madhurakaḥ
kūrmaḥMasculineSingularkamaṭhaḥ, kacchapaḥtortoise
kuruvindaḥMasculineSingularmeghanāmā, mustā, mustakam
kuśalam3.3.212NeuterSingularmūrkhaḥ, arbhakaḥ
kuśamMasculineSingularpavitram, kuthaḥ, darbhaḥ
kuśam3.3.224NeuterSingularhasikaḥ, kaṭhoraḥ, avasṛṇaḥ
kusīdakaḥ2.9.6MasculineSingularvārdhuṣikaḥ, vṛddhyājīvaḥ, vādrdhuṣiḥ
kusumbham3.3.144NeuterSingularbhekaḥ, kapiḥ
kūṭaḥMasculineSingularśikharam, śṛṅgam
kuṭṭanī2.6.19FeminineSingularśambhalī
kūtuḥ2.9.33FeminineSingularsnehapātram
kuṭumbanī2.6.6FeminineSingular‍purandh
‍kuṭumbavyāpṛtaḥ3.1.11MasculineSingularabhyāgārikaḥ, upādhiḥ
labdham3.1.105MasculineSingularāsāditam, bhūtam, prāptam, vinnam, bhāvitam
laghuḥ3.3.33MasculineSingularhāraḥ, stabakaḥ
lajjitaḥ3.1.91MasculineSingularhrīṇaḥ, hrītaḥ
lakṣmīḥ1.1.27FeminineSingularbhārgavī, , haripriyā, padmā, kṣīrasāgarakanyakā, ramā, lokamātā, śrīḥ, padmālayā, lokajananī, kṣīrodatanayā, indirā, kamalālaxmi, goddess of wealth
lakucaḥ2.2.60MasculineSingularlikucaḥ, ḍihuḥ
lalāmam3.3.151NeuterSingularjīrṇam, paribhuktam
lālasam3.3.237FeminineSingulardṛṣṭiḥ, bham, dyotam
lalāṭam2.6.93NeuterSingularalikam, godhiḥ
lāṅgalikīFeminineSingularagniśikhā
lastakaḥ2.8.86MasculineSingulardhanurmadhyam
laśunamNeuterSingularariṣṭaḥ, mahākandaḥ, rasonakaḥ, mahauṣadham, gṛñjanaḥ
lavaḥ2.4.24MasculineSingularlavanam, abhilāvaḥ
līlā3.3.207FeminineSingularsvabhāvaḥ, sadvṛttam
liṅgam3.3.30NeuterSingularvṛndaḥ, ambhasāṃrayaḥ
lohalaḥ3.1.34MasculineSingularasphuṭavāk
lolupaḥ3.1.21MasculineSingularlolubhaḥ
lulāpaḥ2.2.5MasculineSingularmahiṣaḥ, hadviṣan, kāsaraḥ, sairibhaḥ
lūtā2.2.14FeminineSingularmarkaṭakaḥ, tantuvāyaḥ, ūrṇanābhaḥ
madaḥ3.3.98MasculineSingularsthānam, lakṣma, aṅghri, vastu, vyavasitiḥ, trāṇam
madanaḥ1.1.25-26MasculineSingularbrahmasūḥ, māraḥ, kandarpaḥ, kāmaḥ, sambarāriḥ, ananyajaḥ, makaradhvajaḥ, viśvaketuḥ, pradyumnaḥ, darpakaḥ, pañcaśaraḥ, manasijaḥ, puṣpadhanvā, ātmabhūḥ, manmathaḥ, mīnaketanaḥ, anaṅgaḥ, smaraḥ, kusumeṣuḥ, ratipatiḥkamadeva
mādhavakaḥ2.10.41MasculineSingularmadhvāsavaḥ, ma‍dhu, mādhvikam
madhu3.3.110NeuterSingularkhyātaḥ, bhūṣitaḥ
madhucchiṣṭam2.9.108NeuterSingular‍kunaṭī, golā, ‍manoguptā, ‍manoh, nāgajihvikā, naipālī
madhuḥ2.9.108NeuterSingular‍sikthakam
madhūkaḥ2.4.27MasculineSingularguḍapuṣpaḥ, madhudrumaḥ, vānaprasthaḥ, madhuṣṭhīlaḥ
madhukamNeuterSingularklītakam, yaṣṭīmadhukam, madhuyaṣṭikā
madhuvārā2.10.41MasculineSingularmadhukramaḥ
madhuvrataḥ2.5.31MasculineSingularbhramaraḥ, puṣpaliṭ, madhupaḥ, ṣaṭpadaḥ, dvirephaḥ, madhuliṭ, aliḥ, bhṛṅgaḥ, alī, madhukaraḥ
madhyadeśaḥ2.1.7MasculineSingularmadhyamaḥ
madhyamam2.6.80NeuterSingularmadhyaḥ, avalagnam
māgadhaḥ2.8.99MasculineSingularmagadhaḥ
māgadhīFeminineSingulargaṇikā, yūthikā, ambaṣṭhā
mahāmātraḥ2.8.5MasculineSingularpradhānam
mahatī3.3.76FeminineSingularśastram, vahnijvālā, raverarciḥ
mahecchaḥ3.1.1MasculineSingularmahāśayaḥ
mahīdhraḥ2.3.1MasculineSingulargiriḥ, parvataḥ, kṣmābhṛt, acalaḥ, gotraḥ, dharaḥ, śikharī, śiloccayaḥ, grāvā, adriḥ, ahāryaḥ, śailaḥ
mahotsāhaḥ3.1.1MasculineSingularmahodyamaḥ
maithunam3.3.129NeuterSingularāhvānam, rodanam
makūlakaḥMasculineSingularnikumbhaḥ, dantikā, pratyakśreṇī, udumbaraparṇī
malam3.3.204MasculineSingularsakhī, āvalī
mālātṛṇakamNeuterSingularbhūstṛṇam
māludhānaḥMasculineSingularmātulāhiḥa variegated serpent
mandagāmī2.8.74MasculineSingularmantharaḥ
mandaḥ3.3.102MasculineSingularparyāhāraḥ, mārgaḥ
mandākinīFeminineSingularviyadgaṅgā, svarṇadī, suradīrghikāthe river of heaven
mandākṣamFeminineSingularhrīḥ, trapā, vrīḍā, lajjāblashfulness
mandāraḥMasculineSingularāsphotaḥ, gaṇarūpaḥ, vikīraṇaḥ, arkaparṇaḥ, arkāhvaḥ, vasukaḥ
maṇḍitaḥ2.6.101MasculineSingularalaṅkṛtaḥ, bhūṣitaḥ, pariṣkṛtaḥ, prasādhitaḥ
maṇḍūkaparṇaḥ2.2.56MasculineSingularkuṭannaṭaḥ, śukanāsaḥ, kaṭvaṅgaḥ, araluḥ, dīrghavṛntaḥ, syonākaḥ, naṭaḥ, śoṇakaḥ, ṛkṣaḥ, ṭuṇṭukaḥ, pattrīrṇaḥ
mañjiṣṭhāFeminineSingularbhaṇḍīrī, vikasā, bhaṇḍī, jiṅgī, yojanavallī, samaṅgā, kālameśikā, maṇḍūkaparṇī
manohataḥ3.1.40MasculineSingularpratibaddhaḥ, hataḥ, pratihataḥ
manojavasaḥ3.1.12MasculineSingularpitṛsannibhaḥ
manthadaṇḍaḥ2.9.75MasculineSingulardaṇḍaviṣkambhaḥ
manthanī2.9.75FeminineSingularkramelakaḥ, mayaḥ, mahāṅgaḥ
mantraḥ3.3.175MasculineSingularabhiyogaḥ, cauryam, saṃhananam
mantrī2.8.4MasculineSingulardhīsacivaḥ, amātyaḥ
mānuṣyakam2.4.42NeuterSingularbhuvanam, janaḥ
manyuḥ3.3.161MasculineSingularsthānam, gṛham, bham(nakṣatram), agniḥ
māraṇam2.8.118NeuterSingularnirbahaṇam, pravāsanam, nihiṃsanam, nirgranthanam, nihānanam, nirvāpaṇam, pratighātanam, krathanam, piñjaḥ, unmāthaḥ, nikāraṇam, parāsanam, nirvāsanam, apāsanam, kṣaṇanam, viśasanam, udvāsanam, ujjāsanam, viśaraḥ, pramāpaṇam, viśāraṇam, niṣūdanam, saṃjñapanam, ni‍starhaṇam, parivarjanam, māraṇam, pramathanam, ālambhaḥ, ghātaḥ
mārgaśīrṣaḥMasculineSingularsahāḥ, mārgaḥ, āgrahāyaṇikaḥagrahayana
mārjāraḥ2.2.7MasculineSingularotuḥ, viḍālaḥ, vṛṣadaṃśakaḥ, ākhubhuk
mārkavaḥMasculineSingularbhṛṅgarājaḥ
maruḥMasculineSingulardhanvā
maruḥ3.3.171MasculineSingularbhaṅgaḥ, nārīruk, bāṇaḥ
marunmālāFeminineSingularsamudrāntā, devī, koṭivarṣā, laghuḥ, spṛkkā, vadhūḥ, latā, piśunā, laṅkopikā
marutaḥ3.3.65MasculineSingulargrahabhedaḥ, dhvajaḥ
māsavaḥ2.10.42MasculineSingularmaireyam, śīdhuḥ
matallikāFeminineSingularuddhaḥ, tallajaḥ, macarcikā, prakāṇḍamexcellence or happiness
mātaṅgaḥ3.3.26MasculineSingularhariṇaḥ, śabalaḥ, cātakaḥ
mātrā3.3.185FeminineSingularnideśaḥ, granthaḥ
matsyaṇḍī2.9.44FeminineSingularphāṇitam, khaṇḍavikāraḥ
mattaḥ2.8.36MasculineSingularprabhinnaḥ, garjitaḥ
mātulānī2.9.21FeminineSingularbhaṅgā
maunam2.7.38NeuterSingularabhāṣaṇam
mauthunam2.7.61NeuterSingularnidhuvanam, ratam, vyavāyaḥ, grāmyadharmaḥ
māyākāraḥ2.10.11MasculineSingularprātihārakaḥ
mayūraḥ2.5.32MasculineSingularmeghanādānulāsī, nīlakaṇṭhaḥ, bhujaṅgabhuk, śikhāvalaḥ, śikhī, barhiṇaḥ, kekī, barhī
medhiḥ2.9.15MasculineSingularkhaledāru
meḍhraḥ2.9.77MasculineSingularkrayavikrayikaḥ, ‍naigamaḥ, vāṇijaḥ, vaṇik, ‍paṇyājīvaḥ, āpaṇikaḥ, ‍sārthavāhaḥ
meruḥ1.1.52MasculineSingularsumeruḥ, hemādriḥ, ratnasānuḥ, surālayaḥmountain
mithyābhiśaṃsanamNeuterSingularabhiśāpaḥa false acqusition
mithyābhiyogaḥMasculineSingularabhyākhyānama groundless demand
mitraḥ3.3.175MasculineSingularparicchadaḥ, jaṅgamaḥ, khaḍgakośaḥ
mitram2.8.10NeuterSingularsakhā, suhṛt
mogham3.1.80MasculineSingularnirarthakam
moraṭam2.9.111NeuterSingular‍pippalīmūlam, granthikam
mṛdvīkāFeminineSingulargostanī, drākṣā, svādvī, madhurasā
mṛgaḥ2.2.9-11MasculineSingularhariṇaḥ, ajinayoniḥ, kuraṅgaḥ, vātāyuḥ
mṛgaśīrṣamNeuterSingularmṛgaśiraḥ, āgrahāyaṇīthe wing of pegasus
mṛgayā2.10.24NeuterSingularmṛgavyam, ākheṭaḥ, ācchodanam
mṛṣā2.4.15MasculineSingularmith
mṛtaḥ2.8.119MasculineSingularpramītaḥ, parāsuḥ, prāptapañcatvaḥ, paretaḥ, pretaḥ, saṃsthitaḥ
mṛtyuḥ2.8.118Ubhaya-lingaSingularantaḥ, ‍‍diṣṭāntaḥ, maraṇam, atyayaḥ, kāladharmaḥ, nāśaḥ, pralayaḥ, pañcatā, nidhanam
mud1.4.26FeminineSingularśarma, sammadaḥ, harṣaḥ, sukham, ānandaḥ, āmodaḥ, pramadaḥ, śātam, ānandathuḥ, pramodaḥ, prītiḥjoy or pleasure
mudgaparṇīFeminineSingularkākamudgā, sahā
mudgaraḥ2.8.91MasculineSingulardrughaṇaḥ, ghanaḥ
muhuḥ2.4.1MasculineSingularabhīkṣṇyam, asakṛt, punaḥpunaḥ, śaśvat
mūlamNeuterSingularbudhnaḥ, aṅghrināmakaḥ
mūlam3.3.208NeuterSingularsvarūpaḥ, adhaḥ
mūlyam2.9.80NeuterSingularpa‍ripaṇaḥ, mūladhanam
mūlyam2.10.38-39NeuterSingularbharaṇam, bharma, vidhā, paṇaḥ, bharaṇyam, bhṛ‍tiḥ, karmaṇyā, nirveśaḥ, vetanam, bhṛtyā
mūrcchālaḥ2.6.62MasculineSingularmūrttaḥ, mūrcchitaḥ
mūrcchitaḥ3.3.89MasculineSingularāśrayaḥ, avātaḥ, śastrābhedyaṃvarma
mūrchā2.8.111FeminineSingularkaśmalam, mohaḥ
mūrkhaḥ3.3.112MasculineSingularlipsā, upagrahaḥ
mūrtiḥ3.3.73FeminineSingularpīḍā, dhanuṣkoṭiḥ
mūrvāFeminineSingulargokarṇī, sruvā, madhurasā, madhuśreṇī, tejanī, devī, pīluparṇī, madhūlikā, moraṭā
muṣṭibandhaḥ3.4.14MasculineSingularsaṃgrāhaḥ
nabhaḥ3.3.240NeuterSingularprabhāvaḥ, dīptiḥ, balam, śukram
nabhasyaḥ1.4.17MasculineSingularprauṣṭhapadaḥ, bhādraḥ, bhādrapadaḥfoggy, misty
naḍaḥMasculineSingulardhamanaḥ, poṭagalaḥ
nādeyīFeminineSingularbhūmijambukā
nadh2.10.31FeminineSingularvardh, varatrā
nadī1.10.29-30FeminineSingularkūlaṅkaṣā, sravantī, dhunī, śaivalinī, rodhovakrā, apagā, dvīpavatī, hradinī, taraṅgiṇī, nirjhariṇī, nimnagā, srotasvatī, taḍinī, sarit, sarasvatīa river
nāḍī3.3.49FeminineSingularsthūlaḥ, pragāḍham, śaktaḥ
nāḍī2.6.65FeminineSingulardhamaniḥ, sirā
nadīsarjaḥ2.2.45MasculineSingularvīrataruḥ, indradruḥ, kakubhaḥ, arjunaḥ
nāgaḥ3.3.26MasculineSingularsukham, stryādibhṛtāvahaḥ, phaṇaḥ, kāyaḥ
nāgaram3.3.196MasculineSingularadhastāt
naigamaḥ3.3.147MasculineSingularceṣṭā, alaṅkāraḥ, bhrāntiḥ
nākaḥ3.3.2MasculineSingularcipiṭaḥ, arbhakaḥ
nakraḥMasculineSingularkumbhīraḥcrocodile
nakṣatramNeuterSingularbham, tārā, tārakā, uḍuḥ, ṛkṣamstar
nākulīFeminineSingularrāsnā, suvahā, sugandhā, gandhanākulī, nakuleṣṭā, bhujaṅgākṣī, surasā, chatrākī
nāma3.3.259MasculineSingularniścayaḥ, niṣedhaḥ
namaskārīFeminineSingulargaṇḍakālī, samaṅgā, khadirā
nānā3.3.255MasculineSingularardham, jugupsā
nandīMasculineSingularbhṛṅgī, riṭiḥ, tuṇḍī, nandikaḥ, nandikeśvaraḥ, śṛṅgīnandi
nāsā2.6.90FeminineSingulargandhavahā, ghoṇā, nāsikā, ghrāṇam
nāsāmalam2.6.68NeuterSingularsiṅghāṇam
naṣṭaḥ2.8.118MasculineSingulartirohitaḥ
natanāsikaḥ2.6.45MasculineSingularavaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ
navanītam2.9.53NeuterSingularnavoddhṝtam
nāyakaḥ3.3.19MasculineSingulargrāmaḥ, phalakaḥ
nemiḥ2.8.56FeminineSingularpradhiḥ
nepathyam2.6.100MasculineSingularākalpaḥ, veṣaḥ, pratikarma, prasādhanam
nicolaḥ2.6.117MasculineSingularpracchadapaṭaḥ
niculaḥ2.2.61MasculineSingularambujaḥ, hijjalaḥ
nidhanam3.3.130NeuterSingularcihnam, pradhānam
nidigdhikāFeminineSingularrāṣṭrikā, kulī, bṛhatī, duḥsparśā, pracodanī, vyāgh, kṣudrā, kaṇṭakārikā, spṛśī
nigrahaḥ3.4.13MasculineSingularnirodhaḥ
niḥ3.3.261MasculineSingularvārtā, sambhāvyam
nihākāFeminineSingulargodhikāa worm
nihnavaḥ3.3.216MasculineSingularbhabhedaḥ, niścitam, śāśvatam
nijaḥ3.3.38MasculineSingularkhalatiḥ, duṣcarmā, maheśvaraḥ
nikṛṣṭaḥ3.1.53MasculineSingularrephaḥ, garhyaḥ, kutsitaḥ, avamaḥ, arvā, kheṭaḥ, kupūyaḥ, yāpyaḥ, pratikṛṣṭaḥ, aṇakaḥ, avadyaḥ, adhamaḥ
nikṛtaḥ3.1.45MasculineSingularanṛjuḥ, śaṭhaḥ
nīlīFeminineSingulardolā, śrīphalī, grāmīṇā, droṇī, rañjnī, klītakikā, nīlinī, tutthā, madhuparṇikā, kālā
nimitam3.3.83NeuterSingularnistalam, padyam, caritram, atītam, dṛḍham
nimnamMasculineSingulargabhīram, gambhīramdeep
nīpaḥMasculineSingularpriyakaḥ, kadambaḥ, halipriyaḥ
nirākṛtiḥ2.7.58MasculineSingularasvādhyāyaḥ
nirantaram3.1.66MasculineSingularsāndram, ghanam
nirhāraḥ2.4.17MasculineSingularabhyavakarṣaṇam
nirṇiktam3.1.55-56MasculineSingularanavaskaram, śodhitam, mṛṣṭam, niḥśodhyam
nirvādaḥ3.3.97MasculineSingulargoṣṭhādhyakṣaḥ
niryātanam3.3.127NeuterSingularguhyam, akāryam
niṣpakvam3.1.94MasculineSingularkathitam
niśreṇiḥFeminineSingularadhirohaṇī
niṣṭhāFeminineSingularnirvahaṇamthe catasthrope
niṣṭhevanam2.4.38NeuterSingularniṣṭhyūtiḥ, niṣṭhīvanam, niṣṭhevaḥ
nīvī2.9.81FeminineSingularadhikam, ‍phalam
niyāmakaḥMasculineSingularpotavāhaḥthe crew
niyuddham2.8.108NeuterSingularhuyuddham
nṛpāsanam2.8.31NeuterSingularbhadrāsanam
nṛśaṃsaḥ3.1.47MasculineSingularpāpaḥ, dhātukaḥ, krūraḥ
nu3.3.256MasculineSingularsaha, samīpam
nūdaḥ2.2.41MasculineSingularbrahmadāru, tūlam, yūpaḥ, kramukaḥ, brahmaṇyaḥ
nūpuraḥ2.6.110MasculineSingularpādāṅgadam, tulākoṭiḥ, mañjīraḥ, haṃsakaḥ, pādakaṭakaḥ
nyagrodhaḥ3.3.103MasculineSingularcetaḥpīḍā, adhiṣṭhānam, bandhakam, vyasanam
nyagrodhaḥ2.4.32MasculineSingularvaṭaḥ, bahupāt
nyāyaḥ2.8.23MasculineSingularabhreṣaḥ, kalpaḥ
nyāyyam2.8.24MasculineSingularyuktam, aupayikam, labhyam, bhajamānam, abhinītam
odanam2.9.49MasculineSingulardīdiviḥ, ‍bhissā, ‍bhaktam, andhaḥ, annam