guptam | uśīraḥ, abhayam, naladam, sevyam, amṛṇālam, jalāśayam, lāmajjakam, laghulayam, avadāham, iṣṭakāpatham, uṣīram, mṛṇālam, laghu, layam, avadānam, iṣṭam, kāpatham, avadāheṣṭakāpatham, indraguptam, jalavāsam, haripiriyam, vīram, vīraṇam, samagandhikam, raṇapriyam, vīrataru, śiśiram, śītamūlakam, vitānamūlakam, jalamedas, sugandhikam, sugandhimūlakam, kambhu  mālādūrvāyāḥ sugandhitaṃ mūlam। vāyuśītake uśīraṃ prayujyate।
|
guptam | nibhṛtam, apavāritam, upāṃśu, gūḍham, gūḍhatayā, gūḍhe, guhyam, guptam, parokṣam, sagūḍham, rahasyam, channam, sanutar, channe, tiraścathā, nigūḍham, niṇik, niṇyam  anyaiḥ mā vijñāyi iti rītyā। śyāmaḥ nibhṛtam āgatya mama pṛṣṭhataḥ asthāt।
|