granthika | catura, caturaka, nipuṇa, niṣṇa, niṣṇāta, viśārada, paṭu, pravīṇa, prājña, vicakṣaṇa, vidagdha, paṭumati, paṭiṣṭha, paṭīyas, peśala, praṇata, pratīta, aṇuka, abhijña, ullāgha, ṛbhu, ṛbhumat, ṛbhuṣṭhira, ṛbhva, ṛbhvan, ṛbhvas, karaṇa, karmaṭha, karmaṇya, kalāpa, kaliṅga, kalya, kārayitavyadakṣa, kuśala, kuśalin, kṛtakarman, kṛtamukha, kṛtin, kṛtnu, kriyāpaṭu, cheka, chekala, chekāla, tūrṇi, tejīyas, dhīvan, dhīvara, dhṛtvan, dhṛṣu, nadīṣṇa, nayaka, nāgara, nāgaraka, nāgarika, nirgranthaka, nirgranthika, proha, prauṇa, bahupaṭa, budha, budhda, matimat, manasvin, marmajña, vijña, viḍaṅga, vidura, vidvala, śikva, sudhī, suvicakṣaṇa, samāpta  yaḥ cāturyeṇa kāryaṃ karoti। catureṇa ārakṣakeṇa aparāddhānāṃ ekaḥ saṅghaḥ gṛhītaḥ।
|
granthika | pippalīmūlam, caṭikāśiraḥ, granthikam, ṣaḍgranthiḥ, mūlam, kolamūlam, kaṭugranthiḥ, kaṭumūlam, kaṭūṣaṇam, sarvagranthiḥ, patrāḍhyam, virūpam, śoṣasambhavam, sugandhiḥ, granthilam, uṣaṇam  pippalīnāmakalatāyāḥ mūlam। pippalīmūlam auṣadharūpeṇa upayujyate।
|