grahapati | sūryaḥ, savitā, ādityaḥ, mitraḥ, aruṇaḥ, bhānuḥ, pūṣā, arkaḥ, hiraṇyagarbhaḥ, pataṅgaḥ, khagaḥ, sahasrāṃśuḥ, dinamaṇiḥ, marīci, mārtaṇḍa, divākaraḥ, bhāskaraḥ, prabhākaraḥ, vibhākaraḥ, vivasvān, saptāśvaḥ, haridaśvaḥ, citrarathaḥ, saptasaptiḥ, dinamaṇi, dyumaṇiḥ, divāmaṇiḥ, khamaṇiḥ, khadyotaḥ, pradyotanaḥ, ambarīśaḥ, aṃśahastaḥ, lokabāndhavaḥ, jagatcakṣuḥ, lokalocanaḥ, kālakṛtaḥ, karmasākṣī, gopatiḥ, gabhastiḥ, gabhastimān, gabhastihastaḥ, graharājaḥ, caṇḍāṃśu, aṃśumānī, uṣṇaraśmiḥ, tapanaḥ, tāpanaḥ, jyotiṣmān, mihiraḥ, avyayaḥ, arciḥ, padmapāṇiḥ, padminīvallabhaḥ, padmabandhuḥ, padminīkāntaḥ, padmapāṇiḥ, hiraṇyaretaḥ, kāśyapeyaḥ, virocanaḥ, vibhāvasuḥ, tamonudaḥ, tamopahaḥ, citrabhānuḥ, hariḥ, harivāhanaḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, vṛdhnaḥ, bhagaḥ, agaḥ, adriḥ, heliḥ, tarūṇiḥ, śūraḥ, dinapraṇīḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, rasādhāraḥ, pratidivā, jyotipīthaḥ, inaḥ, vedodayaḥ, papīḥ, pītaḥ, akūpāraḥ, usraḥ, kapilaḥ  pṛthivyāḥ nikaṭatamaḥ atitejasvī khagolīyaḥ piṇḍaḥ yaṃ paritaḥ pṛthvyādigrahāḥ bhramanti। tathā ca yaḥ ākāśe suvati lokam karmāṇi prerayati ca। sūryaḥ sauryāḥ ūrjāyāḥ mahīyaḥ srotaḥ।/ sūrye tapatyāvaraṇāya dṛṣṭaiḥ kalpeta lokasya kathaṃ tamitsrā।
|
grahapati | sūryaḥ, sūraḥ, aryamā, ādityaḥ, dvādaśātmā, divākaraḥ, bhāskaraḥ, ahaskaraḥ, vradhraḥ, prabhākaraḥ, vibhākaraḥ, bhāsvān, vivasvān, saptāśvaḥ, haridaśvaḥ, uṣṇaraśmiḥ, vivarttanaḥ, arkaḥ, mārttaṇḍaḥ, mihiraḥ, aruṇaḥ, vṛṣā, dyumaṇiḥ, taraṇiḥ, mitraḥ, citrabhānuḥ, virocan, vibhāvasuḥ, grahapatiḥ, tviṣāmpatiḥ, ahaḥpatiḥ, bhānuḥ, haṃsaḥ, sahastrāṃśuḥ, tapanaḥ, savitā, raviḥ, śūraḥ, bhagaḥ, vṛdhnaḥ, padminīvallabhaḥ, hariḥ, dinamaṇiḥ, caṇḍāṃśuḥ, saptasaptiḥ, aṃśumālī, kāśyapeyaḥ, khagaḥ, bhānumān, lokalocanaḥ, padmabandhuḥ, jyotiṣmān, avyathaḥ, tāpanaḥ, citrarathaḥ, khamaṇiḥ, divāmaṇiḥ, gabhastihastaḥ, heliḥ, pataṃgaḥ, arcciḥ, dinapraṇīḥ, vedodayaḥ, kālakṛtaḥ, graharājaḥ, tamonudaḥ, rasādhāraḥ, pratidivā, jyotiḥpīthaḥ, inaḥ, karmmasākṣī, jagaccakṣuḥ, trayītapaḥ, pradyotanaḥ, khadyotaḥ, lokabāndhavaḥ, padminīkāntaḥ, aṃśuhastaḥ, padmapāṇiḥ, hiraṇyaretāḥ, pītaḥ, adriḥ, agaḥ, harivāhanaḥ, ambarīṣaḥ, dhāmanidhiḥ, himārātiḥ, gopatiḥ, kuñjāraḥ, plavagaḥ, sūnuḥ, tamopahaḥ, gabhastiḥ, savitraḥ, pūṣā, viśvapā, divasakaraḥ, dinakṛt, dinapatiḥ, dyupatiḥ, divāmaṇiḥ, nabhomaṇiḥ, khamaṇiḥ, viyanmaṇiḥ, timiraripuḥ, dhvāntārātiḥ, tamonudaḥ, tamopahaḥ, bhākoṣaḥ, tejaḥpuñjaḥ, bhānemiḥ, khakholkaḥ, khadyotanaḥ, virocanaḥ, nabhaścakṣūḥ, lokacakṣūḥ, jagatsākṣī, graharājaḥ, tapatāmpatiḥ, sahastrakiraṇaḥ, kiraṇamālī, marīcimālī, aṃśudharaḥ, kiraṇaḥ, aṃśubharttā, aṃśuvāṇaḥ, caṇḍakiraṇaḥ, dharmāṃśuḥ, tīkṣṇāṃśuḥ, kharāṃśuḥ, caṇḍaraśmiḥ, caṇḍamarīciḥ, caṇḍadīdhitiḥ, aśītamarīciḥ, aśītakaraḥ, śubharaśmiḥ, pratibhāvān, vibhāvān, vibhāvasuḥ, pacataḥ, pacelimaḥ, śuṣṇaḥ, gaganādhvagaḥ, gaṇadhvajaḥ, khacaraḥ, gaganavihārī, padmagarbhaḥ, padmāsanaḥ, sadāgatiḥ, haridaśvaḥ, maṇimān, jīviteśaḥ, murottamaḥ, kāśyapī, mṛtāṇḍaḥ, dvādaśātmakaḥ, kāmaḥ, kālacakraḥ, kauśikaḥ, citrarathaḥ, śīghragaḥ, saptasaptiḥ  hindūnāṃ dharmagrantheṣu varṇitā ekā devatā। vedeṣu sūryasya pūjāyāḥ vāraṃvāraṃ vidhānam asti।
|