Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Monier-Williams Search
3 results for ghanadhvani
Devanagari
BrahmiEXPERIMENTAL
ghanadhvanimfn. deep-sounding, roaring View this entry on the original dictionary page scan.
ghanadhvanim. a deep sound View this entry on the original dictionary page scan.
ghanadhvanim. the muttering of thunder clouds View this entry on the original dictionary page scan.
1 result
ghanadhvani noun (masculine) a deep sound (Monier-Williams, Sir M. (1988))
Cyperus rotundus (Ray, Rasārṇava) the muttering of thunder clouds (Monier-Williams, Sir M. (1988))
meghanāda
Frequency rank 23926/72933
Wordnet Search
"ghanadhvani" has 2 results.

ghanadhvani

garjanam, garjanā, virāvaḥ, ghanadhvaniḥ, gambhīranādaḥ, pragarjanam   

kasyāpi bhayaṅkarasya prāṇinaḥ uccasvarayuktaḥ nādaḥ।

vyāghrasya garjanaṃ śrutvā janāḥ palāyan।

ghanadhvani

garjam, garjaḥ, garjanam, ghoṣaḥ, ghoṣaṇam, hiṅkāraḥ, ghanadhvaniḥ, abhiṣṭanaḥ, avakrandaḥ, avagūraṇam, avasvanyam, ānardam, ānarditam, āraṭi, ārasitam, udgāraḥ, uddhūtam, kaṇṭhīravaḥ, kṣveḍā, dhuniḥ, dhūtkāraḥ, nardaḥ, nardanaḥ, narditaḥ, nirhrādaḥ, nivāśaḥ, nihrāditam, pragarjanam, prasvanitam, mahānādaḥ, mahāvirāvaḥ, māyuḥ, meḍiḥ, raṭitam, rambhaḥ, rambham, ravaṇaḥ, ravaṇam, ravaṇā, ravataḥ, reṣaṇam, vāśaḥ, vāśanam, vāśiḥ, vāśraḥ, viravaḥ, visphoṭanam, visphūrjitam, śuṣmaḥ, samunnādaḥ, hulihulī, huṃkṛtam   

abhiṣṭanakriyā।

meghānāṃ garjanābhiḥ saha vidyudbhiḥ saha ca varṣā avarṣat।

Parse Time: 2.033s Search Word: ghanadhvani Input Encoding: IAST: ghanadhvani