Donate
   
Select your preferred input and type any Sanskrit or English word. Enclose the word in “” for an EXACT match e.g. “yoga”.
Grammar Search
"garam" has 3 results
garam: neuter nominative singular stem: gara
garam: masculine accusative singular stem: gara
garam: neuter accusative singular stem: gara
Amarakosha Search
4 results
WordReferenceGenderNumberSynonymsDefinition
bhūriḥ3.3.190NeuterSingularagāram, nagaram, mandiram
śuṇḍī2.9.38FeminineSingularmahauṣadham, ‍viśvam, garam, viśvabheṣajam
śākhānagaram2.2.1NeuterSingular
garam3.3.196MasculineSingularadhastāt
Monier-Williams Search
8 results for garam
Devanagari
BrahmiEXPERIMENTAL
abhininartamind. ( nṛt-), so as to accomplish step by step id est repeating separately, (see abhy-ā-gāram-.) View this entry on the original dictionary page scan.
abhyāgāramind. see -apa-gāram-. View this entry on the original dictionary page scan.
aikāgārikamf(ī-). (fr. ekāgāra-; ekam asahāyam āgāram prayojanam asya-,whose object is a solitary house) , a thief View this entry on the original dictionary page scan.
gargakulan. equals gārgyasya-, or gārgyayoḥ- or gargāṇāṃ k- View this entry on the original dictionary page scan.
jāgṛ cl.2. garti- (confer, compare ; cl.1. garati- sg. irregular gṛmi-, ;3. plural j/āgrati- etc.[ ]; imperative gṛh/i-, gṛtāt-, gṛtam-, gṛt/a-; subjunctive garat-; Potential gṛyāt-,or griy- ; imperfect tense /ajāgar-[ ] ; parasmE-pada j/āgrat-; rarely A1. jāgramāṇa- ; perfect tense Vedic or Veda g/āra-[ ] , 1. sg. g/ara-[ ], parasmE-pada gṛv/as-[see sub voce, i.e. the word in the Sanskrit order ]; perfect tense class.[ ] jajāgāra-or jāgaraṃ-cakāra-; future 2nd jāgriṣy/ati- etc.[A1. ]; future 1st ritā- Va1rtt. 1 ; Aorist ajāgarīt-, ; Passive voice impersonal or used impersonally ajagāri-, ; preceding jāgaryāt-, ) to be awake or watchful etc. ; to awake ; to watch over, be attentive to or intent on, care for, provide, superintend (with locative case or locative case with /adhi-) etc. (with accusative ) ; (said of fire) to go on burning ; to be evident ; to look on : Causal (Aorist 2. and 3. sg. /ajīgar- imperative jigṛt/am-, t/a-) to awaken ; jāgarayati-, (; Aorist Passive voice impersonal or used impersonally añāgari-or gāri- ) idem or 'n. saffron ' ; ([ confer, compare ; Latin vi1gilo.]) View this entry on the original dictionary page scan.
parighargharamind. with loud murmuring or grunting (wrong reading ghurgharam-,or ghurghuram-). View this entry on the original dictionary page scan.
pratigṝP. A1. -gṛṇāti-, -gṛṇīte-, to invoke, salute (accusative) ; (with dative case; see ) to respond in recitation or chanting (also with prati-garam-) ; to agree with (dative case) View this entry on the original dictionary page scan.
tarkāmṛtacaṣakam. Name of a Comm. on that manual by gaṅgārāma- jaṭī- View this entry on the original dictionary page scan.
Bloomfield Vedic
Concordance
0 results0 results4 results
avāryāya mārgāram # TB.3.4.1.12. See avārāya.
pary āgāraṃ (Aś. ākāraṃ) punaḥ-punaḥ # AVś.20.132.12; Aś.8.3.17; śś.12.18.18.
pārāya mārgāram # VS.30.16. See pāryāya.
yat saṃgaram abhidhāvāmy āśām # AVś.6.119.3b; TA.2.6.1b.
Vedabase Search
25 results
garam poisonSB 6.14.43
SB 8.7.40
ājagaram of a python (to stay in one place)SB 5.5.32
ājagaram pythonSB 10.12.16
ājagaram carma the dry body of Aghāsura, which remained only a big skinSB 10.12.36
ājagaram of the python AghāsuraSB 10.14.46
amṛta-sāgaram the great ocean of nectarSB 12.13.14
anusāgaram following the vibrations of the sea wavesSB 10.3.6
bāṇa-nagaram Bāṇāsura's citySB 10.63.3-4
bhava-sāgaram the ocean of nescienceSB 4.31.7
ājagaram carma the dry body of Aghāsura, which remained only a big skinSB 10.12.36
gandharva-nagaram a will-o'-the-wisp citySB 5.14.5
kaurava-sainya-sāgaram the ocean of the assembled soldiers of the KauravasSB 10.1.4
gandharva-nagaram a will-o'-the-wisp citySB 5.14.5
nagaram a citySB 10.50.49
nagaram a citySB 10.58.24
bāṇa-nagaram Bāṇāsura's citySB 10.63.3-4
nagaram the citySB 10.68.41
nagaram the citySB 10.68.42-43
bhava-sāgaram the ocean of nescienceSB 4.31.7
kaurava-sainya-sāgaram the ocean of the assembled soldiers of the KauravasSB 10.1.4
garam an oceanSB 10.50.5-6
amṛta-sāgaram the great ocean of nectarSB 12.13.14
garam the oceanCC Adi 2.1
kaurava-sainya-sāgaram the ocean of the assembled soldiers of the KauravasSB 10.1.4
 

caturbhadrakam

Plant four gentle herbs : nāgaram (dry ginger), ativiṣa (aconite), musta (nut grass or Cyperus rotundus), guḍūci (Tinospora cardifolia).

garamustaka

Plant tiger nut, earth almond, Cyprus esculentus.

garamekhala

Go to maryādavalli

trikārṣiam

nāgaram, ativiṣa, musta.

vaidyajīvanadīpika

a text written by Agaram Puttaswamy in the 19th Century on human medicine and it is a translation of Vaidyajīvana of Lolambarāja.

Wordnet Search
"garam" has 804 results.

garam

laṅgaram   

tad bhojanaṃ yad sarvān samānaṃ matvā ekāmeva āvalyāṃ vitaranti।

vayaṃ laṅgaram svīkartuṃ gurudvāraṃ gacchāmaḥ।

garam

viṣam, garam, garaḥ, garalam, garadam, bhūgaram, jīvanāghātam, jaṅgulam, jāṅgulam, halāgalam, halāhalaḥ, hālāhālam, pālahalam, halahalam, hāhalam, hāhalaḥ, kālakūṭam, kālakūṭaḥ, kalākulam, kākolam, kākolaḥ, saurāṣṭrikam, dāradaḥ, pradīpanaḥ, brahmaputraḥ, śauktikeyaḥ, vatsanābhaḥ, dhūlakam, nidaḥ, kṣyeḍaḥ   

saḥ padārthaḥ yasya prāśanena jīvaḥ vyākulo bhavati mriyate vā।

samudramanthanāt prāptaṃ viṣaṃ śivena pītam।

garam

garamustā, nāgarotthā, nāgarādighanasaṃjñakā, cakrāṅkā, nādeyī, cūḍālā, piṇḍamustā, śiśirā, vṛṣadhmāṅkṣī, kaccharuhā, cārukesarā, uccaṭā, pūrṇakoṣchasaṃjñā, kalāpinī, jaṭā   

tṛṇaviśeṣaḥ yasya mūlāni kaphapittajvarātisārārucyādiṣu bheṣajarupeṇa yujyate।

vaidyena bheṣajārthe samūlaṃ nāgaramustā ānītā।

garam

puram, purī, nagaram, nagarī, pūḥ, pattanam, pṛthupattanam, paṭṭanam, paṭṭam, puriḥ, karvaṭam, ḍhakkaḥ, pallī, puṭabhedanam, nigamaḥ   

janānāṃ vastisthānaṃ yat haṭṭādiviśiṣṭasthānam tathā ca yatra bahugrāmīyavyavahārāḥ bhavanti।

mumbaī iti bhāratasya bṛhattaraṃ puram।

garam

śuṇṭhiḥ, śuṇṭhī, śaṇṭhyam, śuṣkārdram, viśvabheṣajam, viśvam, viśvā, mahauṣadham, nāgaram   

śuṣkam ārdrakam।

śuṇṭhiḥ śarīrāya upayuktā।

garam

gaṅgaṭokanagaram   

sikkimarājyasya rājadhānī।

gaṅgaṭokanagarasya prākṛtikaṃ rūpaṃ paryaṭakān mohayati।

garam

caṇḍīgaḍanagaram   

pañjābaprānte vartamānaṃ nagaraṃ yat pañjābaprāntasya hariyāṇāprāntasya ca rājadhānī asti।

caṇḍīgaḍanagaraṃ ramyam asti।

garam

damananagaram   

bhāratadeśasya dīvadamane iti kendraśāsitapradeśasya rājadhānī।

damananagaram iti arabīsamudre vartamānaḥ dvīpaḥ।

garam

kuśīnagaram   

uttarabhārate vartamānaṃ bhagavataḥ buddhasya parinirvāṇasthānam।

kuśīnagaram uttarapradeśasya gorakhapuravibhāge asti।

garam

haridvāram, haridvāranagaram   

uttarabhārate gaṅgātaṭe vartamānam ekaṃ prasiddhaṃ tīrtham।

mama pitāmahaḥ haridvāraṃ gataḥ।

garam

baṅgalurūnagaram   

karnāṭakarājyasya ekaṃ nagaraṃ yā rājadhānī api asti।

saḥ adya baṅgalurūnagaram gacchati।

garam

būndīnagaram   

rājasthāne vartamānam ekaṃ nagaram।

saḥ būndīnagarasya nivāsī asti।

garam

romaḥ, romanagaram   

iṭalīdeśasya rājadhānī।

yadā romaḥ prājvalat tadā nīro-mahodayaḥ veṇum avādayat।

garam

mumbaīnagaram, mumbaī   

mahārāṣṭrarājyasya rājadhānī।

mumbaīnagaraṃ bhāratadeśasya audyogikaṃ mahānagaram asti।

garam

lakhanaūnagaram   

uttarapradeśasya rājadhānī।

tasya putraḥ lakhanaūnagare kāryarataḥ asti।

garam

amṛtasaranagaram, amṛtasaram   

pañjābanagare vartamānaṃ khyātaṃ nagaram।

amṛtasaranagaraṃ svarṇamandirārthe khyātam asti।

garam

cennaīnagaram   

ekaṃ mahānagaraṃ yad tāmiḻanāḍurājyasya rājadhānī asti।

cennaīnagaraṃ bhāratasya caturthaṃ mahānagaram asti।

garam

paṭanānagaram, pāṭaliputram   

vartamānasya bihārarājyasya rājadhānī।

paṭanānagaraṃ bauddhakāle pāṭaliputra iti nāmnā khyātam āsīt।

garam

kābulanagaram   

aphagāṇisthānasya rājadhānī।

śekha-rahimaḥ kābulanagaraṃ gataḥ।

garam

mahānagaram   

bṛhat nagaram।

dillī mumbaī ityādīni bhāratasya mahānagarāṇi santi।

garam

jammūnagaram   

bhāratasya jammūkaśmīraprānte vartamānaṃ nagaram।

jammūnagaraṃ parvate vartate।

garam

porṭableyaranagaram   

aṇḍamāna-nikobārarājyasya rājadhānī।

mohanaḥ porṭableyaranagare kāryaṃ karoti।

garam

iṭānagaram   

aruṇācalapradeśasya rājadhānī।

iṭānagaraṃ 1974tame saṃvatsare aprailamāsasya 20tame dine saṃjātā aruṇācalapradeśasya rājadhānī।

garam

haidarābādanagaram   

bhāratadeśe vartamānasya āndhrapradeśasya rājadhānī।

haidarābādanagare vartamānaṃ cāramīnāra iti bhavanam āvaśyaṃ prekṣaṇīyam।

garam

gāndhīnagaram   

gujarātarājyasya rājadhānī।

gāndhīnagaraṃ sābaramatīnadyāḥ paścimatīre vartate।

garam

paṇajīnagaram   

govārājyasya rājadhānī।

paṇajīnagaraṃ tu laghu kintu darśanīyaṃ nagaram eva।

garam

śilāṅganagaram   

meghālayārājyasya rājadhānī evaṃ pramukhaṃ nagaraṃ ca।

śilāṅganagaram ekaṃ darśanīyam nagaram eva।

garam

imphālanagaram   

maṇipurarājyasya rājadhānī।

imphālanagare vasati mama ekaḥ suhṛt।

garam

jayapūranagaram   

rājasthānarājyasya rājadhānī।

jayapūranagaram ekam paryaṭanasthalam asti।

garam

jhāँsīnagaram   

uttarapradeśarājyasya ekam aitihāsikaṃ nagaram।

jhām̐sīnagaram ekaṃ paryaṭanasthalam asti।

garam

deharādūnanagaram   

bhāratadeśasya uttarāñcalarājyasya rājadhānī।

deharādūnanagarasya naisargikaṃ saundaryaṃ paryaṭakān vimohayati।

garam

āgrānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

tejomahālayasya kāraṇāt āgrānagaraṃ jagati khyātam abhavat।

garam

athensanagaram   

yavanadeśasya rājadhāniḥ।

gatasaṃvatsare athensanagare mahākrīḍāspardhā abhavat।

garam

ajameranagaram   

rājasthānaprāntasya ekaṃ nagaram।

ajameraśarīpha़sya darśanāya ajameranagare bahavaḥ janāḥ ekatritāḥ।

garam

māladānagaram, māladā   

ekaṃ nagaraṃ yat bhāgalapurasya nikaṭe asti।

māladā nagarasya āmrāḥ suprasiddhāḥ।

garam

barlinanagaram   

śarmaṇyadeśasya rājadhānī।

barlinanagaraṃ pūrve śarmaṇyadeśe vartate।

garam

manīlānagaram   

philipīnsadeśasya rājadhānī।

manīlā philipīnsadeśasya mahiṣṭhaṃ nagaram asti।

garam

kānapuranagaram   

uttarapradeśasya ekaṃ pramukham audyogikaṃ nagaraṃ yat ekaṃ maṇḍalam api asti।

kānapuranagaram gaṅgāyāḥ taṭe asti।

garam

maisūranagaram   

bhāratasya karnāṭakarājyasya ekaṃ nagaram।

maisūranagaram paryaṭanasthalarūpeṇa aitihāsikasthalarūpeṇa ca prasiddham।

garam

indoranagaram, indoram   

bhāratasya madhyapradeśasya ekaṃ nagaram।

indoranagaraṃ madhyapradeśasya paṇyā rājadhānī vartate।

garam

udayapuranagaram, udayapuram   

bhāratasya rājasthānasya ekaṃ nagaram।

udayapuranagaraṃ jalāśayānāṃ sarovarāṇāṃ ca nagaram as‍ti।

garam

ambālānagaram, ambālā   

bhāratasya hariyāṇāprāntasya ekaṃ mukhyam aitihāsikaṃ nagaram।

ambālānagaraṃ tasya vijñānasāmagryāḥ utpādanārthaṃ miśraṇasya udyogārthaṃ ca suprasiddham।

garam

kullūnagaram   

himācalapradeśasya ekaṃ nagaraṃ yat prasiddhaṃ paryaṭanasthalam asti।

kullūnagarasya naisargikī śobhā manaṃ mohayati।

garam

gorakhapuranagaram   

uttarapradeśasya ekaṃ nagaram।

gorakhapuranagare gorakhanāthamahodayasya prasiddhaṃ mandiram asti।

garam

gvāliyaranagaram   

madhyapradeśasya ekaṃ mukhyaṃ nagaram।

gvāliyaranagarasya aitihāsikaṃ mahatvaṃ vartate।

garam

guvāhāṭīnagaram   

asamarājye vartamānam ekaṃ pramukhaṃ nagaram।

guvāhāṭīnagarasya naisargikaṃ saundaryaṃ bhinnameva asti।

garam

jabalapuranagaram   

bhāratasya madhyapradeśasya ekaṃ nagaram।

jabalapuranagaraṃ narmadāyāḥ taṭe asti।

garam

jamaśedapuranagaram   

jhārakhaṇḍaprāntasya ekam audyogikaṃ nagaram।

jamaśedapuranagaraṃ bhāratasya audyogikeṣu nagareṣu ekam asti ।

garam

jalagāvanagaram   

mahārāṣṭrarājyasya ekaṃ nagaram।

jalagāvanagaraṃ kadalī karpāsī rasālī ityeteṣāṃ kṛte prasiddham।

garam

jodhapuranagaram   

rājasthānasya ekaṃ nagaram।

jodhapuranagaraṃ paryaṭanasthalarūpeṇa prasiddham।

garam

jāmanagaram   

gurjarapradeśasya ekaṃ nagaram।

jāmanagaram ārabasamudrasya taṭe asti।

garam

dhanabādanagaram   

bhārate jhārakhaṇḍaprāntasya ekaṃ nagaram।

dhanabādanagaram aṅgārasya khanīnāṃ kṛte prasiddham।

garam

phirojābādanagaram   

uttarapradeśasya ekaṃ nagaram।

phirojābādanagaraṃ valayānāṃ nirmāṇāya prasiddham।

garam

pharīdābādanagaram   

hariyāṇārājyasya ekaṃ mukhyaṃ nagaram।

pharīdābādanagaraṃ tatrasthānām udyogānāṃ kṛte prasiddham।

garam

bhopālanagaram   

madhyapradeśasya rājadhānī।

bhopālanagare jāte vāyudurghaṭanāyāṃ prāyaḥ viṃśatisahastrāṇāṃ janānāṃ mṛtyuḥ abhavat।

garam

madurainagaram   

tamiḻnāḍurājyasya ekaṃ nagaram।

madurainagarasya kāmākṣīmandiraṃ jagati prasiddhatameṣu mandireṣu ekam asti।

garam

śimalānagaram   

himācalapradeśasya rājadhānī।

śimalānagaram ekaṃ prasiddhaṃ yātrāsthalam asti।

garam

śilāँganagaram   

meghālayarājyasya pramukhaṃ nagaram।

śilām̐ganagarasya saundaryaṃ prathame darśane eva manaḥ ākarṣati।

garam

śrīnagaranagaram   

bhāratasya jammū-kaśmīraprāntasya rājadhānī।

śrīnagaranagare naisargikaṃ saundaryaṃ vidyate।

garam

silavāsānagaram   

arabasāgare sthitasya bhāratasya ekasya kendraśāsitasya dādarā tathā nagara havelī ityasya prāntasya rājadhānī।

rameśaḥ silavāsānagare udyogaṃ karoti।

garam

koṭānagaram   

rājasthānasya ekaṃ nagaram।

tasya bālakaḥ koṭānagare paṭhati।

garam

landananagaram   

āṅgladeśasya rājadhānī।

landananagaraṃ viśvasya sarvaprasiddheṣu nagareṣu ekam।

garam

vaॉśiṅgṭanaḍīsīnagaram, vāśiṅgṭananagaram   

amerikādeśasya rājadhānī।

mama bhrātā vaॉśiṅgṭanaḍīsīnagare vasati।

garam

nyūyārkanagaram   

amerikādeśasya prasiddhaṃ nagaram।

nyūyaॉrkanagaram amerikādeśasya bahulabahulāviṣṭaṃ nagaram asti।

garam

viṇḍahokanagaram   

nāmibiyādeśasya rājadhānī।

saḥ viṇḍahokanagare ekasmin chātrāvāse vasati।

garam

tirānānagaram   

alabāniyādeśasya rājadhānī।

tirānānagaram alabāniyādeśasya mahiṣṭhaṃ nagaram asti।

garam

aljīyarsanagaram   

aljīriyādeśasya rājadhānī।

aljīyarsanagaram arabaprajātantrasya sammelanaṃ bhaviṣyati।

garam

luāṇḍānagaram   

aṅgolādeśasya rājadhānī।

luāṇḍānagaram aṅgolādeśasya mahiṣṭhaṃ nagaram।

garam

senṭa-jaॉnsanagaram   

eṇṭīguā-barabūḍā ityasya rājadhānī।

senṭa-jaॉnsanagaram ekaṃ naukāsthānam asti।

garam

boenasa-erisanagaram   

arjaṇṭinādeśasya rājadhānī।

boenasa-erisanagaram arjeṇṭinādeśasya paścime sthitam।

garam

sophiyānagaram, seraḍikānagaram   

bulgāriyādeśasya rājadhānī।

sophiyānagaraṃ bulgāriyādeśasya mahiṣṭhaṃ nagaram asti।

garam

raṅgūnanagaram   

brahmadeśasya rājadhānī।

raṅgūnanagaraṃ brahmadeśasya mahiṣṭhaṃ nagaram asti।

garam

bujumburānagaram   

buruṇḍīdeśasya rājadhānī।

bujumburānagaram buruṇḍīdeśasya mahiṣṭhaṃ nagaram asti।

garam

phanāma-penhanagaram   

kamboḍiyādeśasya rājadhānī।

phanāma-penhanagaraṃ kamboḍiyādeśasya mahiṣṭhaṃ nagaram।

garam

yāuṇḍenagaram   

kemerūnadeśasya rājadhānī।

akasmāt saḥ yāuṇḍenagaraṃ gataḥ।

garam

bānguīnagaram, bāngīnagaram   

madhya-aphrīkādeśasya rājadhānī।

bānguīnagaraṃ madhya-aphrīkādeśasya mahiṣṭhaṃ nagaram।

garam

kelambonagaram   

siṅhaladvīpasya rājadhānī।

kolambonagare viśvasya mahiṣṭhaḥ naukāśrayaḥ vartate।

garam

naḍajāmenānagaram   

cāḍadeśasya rājadhānī।

naḍajāmenānagaraṃ cāḍadeśasya mahiṣṭhaṃ nagaram asti।

garam

sāntiyāgonagaram   

ciledeśasya rājadhānī।

sāntiyāgonagaraṃ dakṣiṇa-amerikādeśasya mahatsu nagareṣu anyatamam asti।

garam

bījiṅganagaram   

cīnadeśasya rājadhānī।

bījiṅganagaraṃ cīnadeśasya dvitīyaṃ mahiṣṭhaṃ nagaram asti।

garam

taipenagaram   

taivānadeśasya rājadhānī।

taipenagaraṃ taivānadeśasya uttare sthitam।

garam

bagoṭānagaram   

kolambiyādeśasya rājadhānī।

bagoṭānagaraṃ kolambiyādeśasya madhye sthitaṃ tasya ca bhūmiḥ atīva urvarā asti।

garam

sāna-hojenagaram   

kosṭā-rīkādeśasya rājadhānī।

sāna-hojenagaraṃ kosṭā-rikādeśasya mahiṣṭhaṃ nagaram asti।

garam

yāmaussukronagaram   

āivarī-kosṭadeśasya rājadhānī।

te bhramaṇāya yāmaussukronagaraṃ gatāḥ।

garam

gvāṭemālā-siṭīnagaram   

gvāṭemālādeśasya rājadhānī।

gvāṭemālā-siṭīnagaraṃ gvāṭemālādeśasya mahiṣṭhaṃ nagaram।

garam

ṭigusigālpānagaram   

hāṇḍūrasadeśasya rājadhānī।

ṭigusigālpānagaraṃ hāṇḍūrasadeśasya mahiṣṭhaṃ nagaram asti।

garam

saina-salvāḍoranagaram   

ela-sālvāḍoradeśasya rājadhānī।

saina-salvāḍoranagare punaḥ punaḥ bhūkampasya prakopaḥ bhavati।

garam

manāguvānagaram   

nikāraguvādeśasya rājadhānī।

manāguvānagaraṃ nikāraguvādeśasya mahiṣṭhaṃ nagaram।

garam

pānāmā-siṭinagaram   

pānāmādeśasya rājadhānī।

pānāmā-siṭinagaraṃ pānāmādeśasya mahiṣṭhaṃ nagaram।

garam

meksiko-siṭīnagaram   

meksikodeśasya rājadhānī।

meksiko-siṭīnagaraṃ viśvasya mahiṣṭheṣu nagareṣu ekam।

garam

havānānagaram   

kyūbāgaṇarājyasya rājadhānī।

havānānagaram amerikādeśasya purātaneṣu nagareṣu ekam asti।

garam

porṭa-au-prinsanagaram   

haiṭīdeśasya rājadhānī।

porṭa-au-prinsanagaraṃ haiṭīdeśasya mahiṣṭhaṃ nagaram।

garam

sainṭo-ḍomiṅgonagaram   

ḍomonikā-gaṇatantrasya rājadhānī।

sarvaprathamaṃ sainṭo-ḍomiṅgonagare yuropakhaṇḍasya nivāsinaḥ āgatāḥ।

garam

kiṅgasṭananagaram   

jamaikādeśasya rājadhānī।

kiṅgasṭananagaraṃ jamaikādeśasya mahiṣṭhaṃ nagaram asti।

garam

porṭa-ऑpha-spenanagaram   

trinidāda-tathā-ṭobaigodeśasya rājadhānī।

porṭa-ऑpha-spenanagaraṃ trinidādadvīpasya paścime sāmudre taṭe sthitam।

garam

nikosiyānagaram   

sāiprasadeśasya rājadhānī।

nikosiyānagaraṃ sāiprasadeśasya mahiṣṭhaṃ nagaram।

garam

prāganagaram   

ceka-gaṇarājyasya rājadhānī।

prāganagaraṃ ceka-gaṇarājyasya paścime bhāge sthitam।

garam

porṭo-novonagaram   

beninadeśasya rājadhānī।

porṭo-novonagaraṃ beninadeśasya dakṣiṇe bhāge sthitam।

garam

lomenagaram   

ṭogodeśasya rājadhānī।

lomenagaram gayānādeśasya akhātasya dakṣiṇe sthitam।

garam

kopanahegananagaram   

ḍenamārkadeśasya rājadhānī।

kopanahegananagaraṃ jīlaiṇḍadvīpe sthitam।

garam

suvānagaram   

phijīdeśasya rājadhānī।

suvānagaraṃ phijīdeśasya mahiṣṭhaṃ nagaram asti।

garam

helsiṅkīnagaram   

phinlaiṇḍadeśasya rājadhānī।

helsiṅkīnagaraṃ phinlaiṇḍadeśasya mahiṣṭhaṃ paṇyaṃ tathā sāṃskṛtikaṃ kendram asti।

garam

jerusalamanagaram   

isreladeśasya rājadhānī।

jerusalamanagaraṃ yahūdīnāṃ, khrīṣṭīyānāṃ ca janānāṃ tathā yavanānāṃ pavitraṃ tīrthaṃ matam।

garam

kigalīnagaram   

ravāṇḍādeśasya rājadhānī।

kigalīnagaraṃ ravāṇḍādeśasya mahiṣṭhaṃ nagaram।

garam

belagreḍanagaram   

yugoslāviyādeśasya athavā sarabiyādeśasya tathā monṭenegrodeśasya rājadhānī।

belagreḍanagaraṃ yugoslāviyādeśasya mahiṣṭhaṃ nagaram asti।

garam

lyubalyānānagaram   

slovīniyādeśasya rājadhānī।

lyubalyānānagaraṃ slovīniyādeśasya madhyabhāge sthitam।

garam

jāgrebanagaram   

kroeśiyādeśasya rājadhānī।

tena āgāmini saptāhe jāgrebanagaraṃ gantavyam।

garam

oṭavānagaram   

kenaḍādeśasya rādhānī।

oṭavānagare āṅglabhāṣāyāḥ phrāṃsīsībhāṣāyāḥ ca prayogaḥ bhavati।

garam

kanberānagaram   

āsṭreliyādeśasya rājadhānī।

asmākaṃ kanberānagarasya yātrā sukhapradā āsīt।

garam

koloniyānagaram   

maikronīśiyādeśasya rājadhānī।

koloniyānagarasya janasaṅkhyā 6600 asti।

garam

śiraḍīnagaram   

mahārāṣṭrarājyasya ekaḥ tīrthaviśeṣaḥ।

śiraḍīnagare mahātmanaḥ sāībābāḥmandiram asti।

garam

nasaunagaram   

bahāmāsadeśasya rājadhānī।

nasaunagare bahāmāsadeśasya pramukhaṃ naukāsthānam asti।

garam

manāmānagaram   

baharainadeśasya rājadhānī।

manāmānagaraṃ baharainadeśasya uttarasyāṃ sīmni asti।

garam

ḍhākānagaram   

vaṅgadeśasya rājadhānī।

ḍhākānagaraṃ vaṅgadeśasya mahiṣṭhaṃ nagaram asti।

garam

braselsanagaram   

beljiyamadeśasya rājadhānī।

braselsanagaraṃ beljiyamadeśasya madhye sthitam।

garam

gaiboronanagaram   

botsavānādeśasya rājadhānī।

gaiboronanagarasya janasaṅkhyā prāyaḥ 186000 asti।

garam

ḍabalinanagaram   

āyaralaiṇḍadeśasya rājadhānī।

ḍabalinanagaram āyaralaiṇḍadeśasya mahiṣṭhaṃ nagaram asti।

garam

kahirānagaram, kaironagaram   

ījipṭadeśasya rājadhānī।

kahirānagaram aphrikākhaṇḍasya mahiṣṭhaṃ nagaram।

garam

niyāmenagaram   

nījedeśasya rājadhānī।

niyāmenagaraṃ nījedeśasya mahiṣṭhaṃ nagaram asti।

garam

jakārtānagaram   

indoneśiyādeśasya rājadhānī।

jakārtānagaraṃ jāvānāmake dvīpe sthitam।

garam

teharānanagaram   

irāṇadeśasya rājadhānī।

teharānanagaram irāṇadeśasya uttarasyāṃ sthitam।

garam

lāsānagaram   

tibbatadeśasya rājadhānī।

lāsānagaraṃ lāmāmahodayasya anuyāyināṃ pavitraṃ tīrtham।

garam

bagadādanagaram   

irākadeśasya rājadhānī।

bagadādanagaram ekaṃ vikhyātaṃ nagaram।

garam

ṭokiyonagaram   

japānasya rājadhānī।

ṭokiyonagaram ekaṃ paṇyaṃ kendram asti।

garam

amānanagaram   

jārḍanadeśasya rājadhānī।

amānanagaraṃ jārḍanadeśasya mahiṣṭhaṃ nagaram।

garam

nairobīnagaram   

kenyādeśasya rājadhānī।

nairobīnagaram paryaṭakāṇāṃ kṛte yātrāyāḥ kendram asti।

garam

librevilenagaram   

gābonadeśasya rājadhānī।

librevilenagaraṃ gābonadeśasya mukhyaṃ naukāsthānam asti।

garam

bāñjulanagaram   

gāmbiyādeśasya rājadhānī।

bāñjulanagare naukāsthānaṃ vartate।

garam

ekrānagaram   

ghānādeśasya rājadhānī।

ekrānagaraṃ ghānādeśasya mahiṣṭhaṃ nagaraṃ vartate।

garam

seṇṭa-jārjanagaram   

grenāḍādeśasya rājadhānī।

seṇṭa-jārjanagaraṃ grenāḍādeśasya mahiṣṭhaṃ nagaram।

garam

konākrīnagaram   

ginīdeśasya rājadhānī।

konākrīnagare naukāsthānam asti।

garam

bisāunagaram   

ginī-bisāudeśasya rājadhānī।

bisāunagarasya janasaṅkhyā prāyaḥ 235000 asti।

garam

jārjaṭāunanagaram   

gayānādeśasya rājadhānī।

jārjaṭāunanagaraṃ gayānādeśasya mahiṣṭhaṃ nagaram asti।

garam

emsaṭarḍaimanagaram   

nīdaralaiṇḍadeśasya rājadhānī।

emsaṭarḍaimanagare hīrakāṇāṃ kalpanaṃ kriyate।

garam

būḍāpesṭanagaram   

haṅgarīdeśasya rājadhānī।

būḍāpesṭanagaraṃ haṅgarīdeśasya mahiṣṭhaṃ nagaram asti।

garam

rekjāvikanagaram   

āisalaiṇḍadeśasya rājadhānī।

rekjāvikanagaram āisalaiṇḍadeśasya pramukhaṃ naukāsthānam asti।

garam

pyoṅgayāṅganagaram   

uttara-koriyādeśasya rājadhānī।

pyoṅgayāṅganagaram ekaṃ paṇyaṃ kendram asti।

garam

siyolanagaram   

dakṣiṇa-koriyādeśasya rājadhānī।

siyolanagaram eśiyāmahādvīpasya mahiṣṭhaṃ nagaram।

garam

vīyenatiyenanagaram   

lāosadeśasya rājadhānī।

vīyenatiyenanagarasya bahiḥ visphoṭasya vārtā śrūyate।

garam

berūtanagaram   

lebanānagaṇarājyasya rājadhānī।

berūtanagare bhayaṅkarāṇi vāyavīyāni ākramaṇāni abhavan।

garam

maserunagaram   

lesothodeśasya rājadhānī।

maserunagaraṃ lesothodeśasya vāyavye asti।

garam

monaroviyānagaram   

lāyabīrīyādeśasya rājadhānī।

monaroviyānagare lāyabīrīyādeśasya mukhyaṃ naukāsthānam asti।

garam

tripalīnagaram   

lībiyādeśasya rājadhānī।

tripalīnagaraṃ lībiyādeśasya mahiṣṭhaṃ nagaram।

garam

laksambarganagaram   

laksambargadeśasya rājadhānī।

mayā samārohasya kṛte laksambarganagaraṃ gantavyam।

garam

vāḍujanagaram   

likṭanasṭainadeśasya rājadhānī।

vāḍujanagaraṃ likṭanasṭainadeśasya mahiṣṭhaṃ nagaram।

garam

skopajenagaram   

maisiḍoniyādeśasya rājadhānī।

madaraṭeresāyāḥ janmaḥ skopajenagare abhavat।

garam

antananarivonagaram   

maḍagāskaradeśasya rājadhānī।

antananarivonagaraṃ maḍagāskaradeśasya mahiṣṭhaṃ nagaram।

garam

līlāṅegvenagaram   

malāvīdeśasya rājadhānī।

līlāṅegvenagaraṃ madhyamalāvīdeśasya dakṣiṇasyāṃ diśi asti।

garam

bāmakonagaram   

mālīdeśasya rājadhānī।

bāmakonagaraṃ nāijaranāmikāyāḥ nadyāḥ taṭe sthitam।

garam

vaileṭānagaram   

mālṭādeśasya rājadhānī।

vaileṭānagaraṃ mālṭādeśasya īśānadiśi vartate।

garam

nauekacoṭanagaram   

māriṭeniyādeśasya rājadhānī।

nauekacoṭanagaraṃ māriṭeniyādeśasya paścime vartate।

garam

porṭaluisanagaram   

mārīśasagaṇarājyasya rājadhānī।

porṭaluisanagaraṃ mārīśasagaṇarājyasya vāyudiśi vartate।

garam

monākonagaram   

monākodeśasya rājadhānī।

te monākonagaraṃ gantum icchukāḥ āsan।

garam

ulāna-bāṭaranagaram   

maṅgoliyāgaṇarājyasya rājadhānī।

rāṣṭrapatyuḥ ulāna-bāṭaranagarasya yātrā atīva mahatvapūrṇā āsīt।

garam

rabātanagaram   

morākodeśasya rājadhānī।

rabātanagaram aṭalāṇṭikamahāsāgarasya uttarapaścimetaṭe sthitam।

garam

mepūṭonagaram   

mojambikadeśasya rājadhānī।

mepūṭonagaraṃ mojambikadeśasya mahiṣṭhaṃ nagaram।

garam

veliṅgaṭananagaram   

nyū-jīlaiṇḍadeśasya rājadhānī।

āgāmi-māse veliṅgaṭananagare vallakandukasya krīḍā bhaviṣyati।

garam

abūjānagaram   

naijīriyādeśasya rājadhānī।

abūjānagare sundarīṇāṃ pratiyogitā āyojitā।

garam

maskaṭanagaram   

omānadeśasya rājadhānī।

naṭavarasiṃhamahodayasya maskaṭanagarasya yātrā saphalā abhavat।

garam

islāmābādanagaram   

pākistānasya rājadhānī।

vājapeyīmahodayaḥ mitratāyāḥ saṃdeśasahitam islāmābādanagaraṃ gataḥ।

garam

līmānagaram   

perudeśasya rājadhānī।

unaviṃśatiṃ śatakaṃ yāvat līmānagaraṃ spenīsāmrājyasya rājadhānī āsīt।

garam

vārasānagaram   

polaiṇḍadeśasya rājadhānī।

vārasānagaraṃ polaiṇḍadeśasya madhye sthitam।

garam

lisbananagaram   

purtagāladeśasya rājadhānī।

abūsālemaḥ lisbananagare baddhaḥ।

garam

ḍohanagaram   

katārasya rājadhānī।

ḍohanagare kātārasya mukhyaṃ naukāsthānam asti।

garam

bāsṭeranagaram   

seṇṭa kīṭsa ityasya tathā ca nīvisa ityasya rājadhānī।

bāsṭeranagaraṃ senṭakrisṭopharanāmake dvīpe vartate।

garam

kāsṭrīsanagaram   

seṇṭa-lūsiyādeśasya rājadhānī।

kāsṭrīsanagaraṃ seṇṭa-lūsiyādeśasya mahiṣṭhaṃ nagaram।

garam

kiṅgsaṭāunanagaram   

seṇṭavinseṇṭa ityasya tathā da grenaiḍinjadeśasya rājadhānī।

kiṅgsaṭāunanagarasya janasaṅkhyā 16500 asti ।

garam

apiyānagaram   

samoādeśasya rājadhānī।

apiyānagarasya janasaṅkhyā prāyaḥ 35000 asti।

garam

asunasiyānanagaram   

peregvāyadeśasya rājadhānī।

asunasiyānanagaram parāgvenadyāḥ taṭe vartate।

garam

sāo-ṭomanagaram   

sāo ṭoma ityasya tathā prīnsipedeśasya rājadhānī।

sāo-ṭomanagare mārcamāse tathā ca sitambaramāse varṣā bhavati।

garam

riyādhanagaram   

saudī-arabagaṇatantrasya rājadhānī।

riyādhanagaraṃ saudī-arabagaṇatantrasya mahiṣṭhaṃ nagaram asti।

garam

ḍākāranagaram   

senegaladeśasya rājadhānī।

ḍākāranagaraṃ senegaladeśasya mahiṣṭhaṃ nagaram।

garam

phrīṭāunanagaram   

siyārā-liyonadeśasya rājadhānī।

phrīṭāunanagaraṃ siyārā-liyonadeśasya mahiṣṭhaṃ nagaram।

garam

hānierānagaram   

solomana-dvīpasya rājadhānī।

hānierānagarasya janasaṅkhyā prāyaḥ 26000 bhavet।

garam

mogādiśūnagaram   

somāliyādeśasya rājadhānī।

mogādiśūnagarasya naukāsthānaṃ hindamahāsāgare vartate।

garam

priṭoriyānagaram   

dakṣiṇa-aphrikādeśasya rājadhānī।

priṭoriyānagare svarṇaṃ rajataṃ loham ityādīnāṃ khanyaḥ santi।

garam

māskonagaram   

ruṣyadeśasya rājadhānī।

mama bhāgineyaḥ māskonagarāt cikitsāyāḥ adhyayanaṃ kṛtvā āgataḥ।

garam

maiḍriḍanagaram   

spenadeśasya rājadhānī।

maiḍriḍanagaraṃ spenadeśasya mahiṣṭhaṃ nagaram।

garam

aṅkārānagaram   

turkīdeśasya rājadhānī।

prācīnakāle aṅkārānagarasya nāma aṅgorānagaram āsīt।

garam

khārtūmanagaram   

sūḍānadeśasya rājadhānī।

khārtūmanagaraṃ śvetā nāīlanadī tathā nīlā nāīlanadī ityetayoḥ saṅgame sthitam।

garam

pārāmāribonagaram   

surīnāmadeśasya rājadhānī।

pārāmāribonagare surīnāmadeśasya mukhyaṃ naukāsthānam asti।

garam

mabābānanagaram   

svājīlaiṇḍadeśasya rājadhānī।

mabābānanagaraṃ svājīlaiṇḍadeśasya vāyavye sthitam।

garam

barnanagaram   

sviṭajaralaiṇḍadeśasya rājadhānī।

barnanagaraṃ sviṭajaralaiṇḍadeśasya paścime asti।

garam

damaskasanagaram   

sīriyādeśasya rājadhānī।

damaskasanagaraṃ viśvasya prācīnaṃ nagaram।

garam

dāra-esa-salāmanagaram   

ṭaṃjāniyādeśasya rājadhānī।

dāra-esa-salāmanagaraṃ ṭaṃjāniyādeśasya mahiṣṭhaṃ naukāsthānam asti।

garam

baṅgakākanagaram   

thāilaiṇḍadeśasya rājadhānī।

baṅgakākanagaraṃ bauddhakālīnasya śilpasya kṛte prasiddham।

garam

ṭunīśanagaram   

ṭuniśiyādeśasya rājadhānī।

ṭunīśanagare ṭuniśiyādeśasya mukhyaṃ naukāsthānam asti।

garam

kampālānagaram   

yugāṇḍādeśasya rājadhānī।

kampālānagaraṃ yugāṇḍādeśasya mahiṣṭhaṃ nagaram।

garam

abū-dhābīnagaram   

saṃyukta-araba-amīrātasya rājadhānī।

mama bhāgineyaḥ abū-dhābīnagare vasati।

garam

mānṭaviḍionagaram   

urugvāyadeśasya rājadhānī।

mānṭaviḍionagaram dakṣiṇasya amerikādeśasya atīva vyastaṃ naukāsthānam।

garam

porṭa-vilānagaram   

vānuāṭudeśasya rājadhānī।

te dinadvayaṃ porṭa-vilānagare āsan।

garam

karākasanagaram   

venejvelādeśasya rājadhānī।

karākasanagarasya prāṇisaṅgrahālayāt catvāriṃśat paśavaḥ coritāḥ।

garam

hanoīnagaram   

viyatanāmadeśasya rājadhānī।

hanoīnagaraṃ viyatanāmadeśasya uttare sthitam।

garam

sānānagaram   

yamanadeśasya rājadhānī।

āgāminī sabhā sānānagare bhaviṣyati।

garam

lusākānagaram   

jāmbiyādeśasya rājadhānī।

lusākānagaraṃ jāmbiyādeśasya mahiṣṭhaṃ nagaram।

garam

harārenagaram   

jimbābavedeśasya rājadhānī।

harārenagare pracalitāyāḥ spardhāyāḥ adya antimaṃ dinam।

garam

jārjaṭāunanagaram   

kemainadvīpasya rājadhānī।

adhunā te jārjaṭāunanagarasya yātrāyai gataḥ।

garam

brijaṭaunanagaram, brijaṭāunanagaram   

bārbāḍosadeśasya rājadhānī।

brijaṭaunanagare naukāsthānam asti।

garam

brātislāvānagaram, presabarganagaram   

slovākiyādeśasya rājadhānī।

brātislāvānagaraṃ slovākiyādeśasya mahiṣṭhaṃ nagaram।

garam

sukrenagaram   

boliviyādeśasya rājadhānī।

boliviyānagarasya saṃsadaḥ āpatkālikaṃ sammelanaṃ sukrenagare abhavat।

garam

belaphāsṭanagaram   

uttarasya āyaralaiṇḍasya rājadhānī।

belaphāsṭanagaram uttarasya āyaralaiṇḍasya mahiṣṭhaṃ nagaram।

garam

eḍinabarānagaram, eḍinabarganagaram   

skāṭalaiṇḍadeśasya rājadhānī।

saḥ cikitsāyāḥ adhyayanaṃ kartum eḍinabarānagaraṃ gataḥ।

garam

minskanagaram   

belārusadeśasya rājadhānī।

te minskanagare pracalitāyāḥ spardhāyāḥ kṛte gamiṣyanti।

garam

kārḍiphanagaram   

velsadeśasya rājadhānī।

kārḍiphanagaraṃ velsadeśasya mahiṣṭhaṃ nagaram asti।

garam

tālinanagaram   

esṭoniyādeśasya rājadhānī।

tālinanagaram esṭoniyādeśasya mukhyaṃ nagaram asti।

garam

rīgānagaram   

lāṭviyādeśasya rājadhānī।

rīgānagaraṃ lāṭviyādeśasya mahiṣṭhaṃ nagaram।

garam

vilaniyasanagaram, vilanānagaram, vilanonagaram   

lithuāniyādeśasya rājadhānī।

vilaniyasanagaraṃ lithuāniyādeśasya prāgdakṣiṇāyāṃ sthitam।

garam

kiśinevanagaram   

moldovādeśasya rājadhānī।

yuropakhaṇḍasya yātrāyāṃ vayaṃ dinamekaṃ kiśinevanagare yāpayitvā āgatāḥ।

garam

kīvanagaram   

yūkrenadeśasya rājadhānī।

kīvanagaraṃ yūkrenadeśasya paṇyaṃ kendram asti।

garam

yerevānanagaram   

ārmīniyādeśasya rājadhānī।

yerevānanagaram ārmīniyādeśasya mukhyaṃ nagaram।

garam

bākūnagaram   

ajarbaijānadeśasya rājadhānī।

bākūnagare khanijasya tailasya utpādanaṃ bhavati।

garam

ṭabalīsīnagaram, tbilisīnagaram   

jārjiyādeśasya rājadhānī।

ṭabalīsīnagaraṃ jārjiyādeśasya mahiṣṭhaṃ nagaram।

garam

astānānagaram   

kajākhasthānadeśasya rājadhānī।

astānānagaraṃ 1998 tame varṣe deśasya rājadhānīrūpeṇa svīkṛtam।

garam

biśkekanagaram   

kiragisthānadeśasya rājadhānī।

biśkekanagaram ādau phruṃje iti nāmnā vikhyātam।

garam

duśānbenagaram   

tajikistānadeśasya rājadhānī।

duśānbenagaram ādau sṭālinabādam iti nāmnā vikhyātam।

garam

aśkhābādanagaram   

madhya-eśiyākhaṇḍasya deśaviśeṣasya turuṣkadeśasya rājadhānī।

aśkhābādanagaraṃ turuṣkadeśasya mahiṣṭhaṃ nagaram।

garam

tāśakantanagaram   

ujabekistānadeśasya rājadhānī।

tāśakantanagare ghaṭitā vārtā asaphalā abhavat।

garam

bilāsapuranagaram   

chattīsagaḍharājyasya ekaṃ nagaram।

bilāsapuranagare uccanyāyālayaḥ asti।

garam

rāyagaḍhanagaram   

chattīsagaḍharājyasya ekaṃ nagaram।

rāyagaḍhanagarasya śailāṭīyasya rājñaḥ putrī asmābhiḥ saha paṭhati sma।

garam

dantevāḍānagaram   

chattīsagaḍharājyasya ekaṃ nagaram।

dantevāḍānagare bahulaṃ nakṣalavādīnām ākramaṇāni bhavanti।

garam

kāṅkeranagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

kāṅkeranagare bahavaḥ ākarāḥ santi।

garam

dhamatarīnagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

dhamatarīnagarasya pārśve gaṅgarelanāmakaḥ setuḥ asti।

garam

bhilāīnagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ yatra āyasasya kāryaśālā asti।

bhilāīnagarasya kāryaśālāyāṃ nirmitasya āyasasya vividheṣu deśeṣu api vikrayaṇaṃ bhavati।

garam

rājanāndanagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

mama sakhī rājanāndanagarasya mahāvidyālaye adhyāpikā asti।

garam

mahāsamundanagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

mahāsamundanagarasya pārśve khallārīmātuḥ mandiram asti।

garam

kavardhānagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

kavardhānagare purātattvaśāstreṇa sambaddhāḥ bahavaḥ avaśeṣāḥ prāptāḥ।

garam

jāñjagīranagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

chattīsagaḍharājyasya prathamaḥ mukhyamantrī jāñjagīranagarasya āsīt।

garam

korabānagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

korabonagare aṅgārasya khanyaḥ santi।

garam

jaśapuranagaram, jaśapuram   

chattīsagaḍarājye vartamānaṃ nagaram।

dhanikaḥ dīnānāthaḥ jaśapuranagarasya nivāsī asti।

garam

koriyānagaram   

chattīsagaḍharājyasya nagaraviśeṣaḥ।

koriyānagaraṃ chattīsagaḍharājyasya uttarasyāṃ sīmni asti।

garam

akolānagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

akolānagagarasya kandarāḥ atīva prasiddhāḥ।

garam

amarāvatīnagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

amarāvatīnagaram akolānagarasya samīpe asti।

garam

ahamadanagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

ahamadanagare śarkarānirmāṇasya kāryaśālāḥ santi।

garam

usmānābādanagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

te usmānābādanagaraṃ gatāḥ।

garam

gaḍacirolīnagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

gaḍacirolīnagaraṃ chattīsagaḍharājyasya sīmnaḥ nikaṭe vartate।

garam

solāpuranagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

eṣaḥ mārgaḥ solāpuranagarāt gacchati।

garam

gondiyānagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

gondiyānagaraṃ nāgapuranagarasya pārśve sthitam।

garam

candrapuranagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

candrapuranagaraṃ vidarbhe asti।

garam

jālanānagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

jālanānagaraṃ mahārāṣṭrarājye sthitam ekaṃ paryaṭanasya sthalam asti।

garam

dhulenagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

dhulemaṇḍalasya pradhānakāryālayaḥ dhulenagaram asti।

garam

nandūrabāranagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ।

nandūrabāranagare nandūrabāramaṇḍalasya pradhānakāryālayaḥ asti।

garam

upanagaram, upaniveśaḥ, upapuram, abhiṣyandiramaṇam, abhiṣyandi, śākhānagarakam, śākhānagaram   

mukhyanagarāt bahiḥ prasṛtaḥ āvāsīyaḥ pradeśaḥ.।

pavaī mumbaīnagarasya upanagaram asti।

garam

bhaṇḍārānagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

bhaṇḍārānagaraṃ nāgapūragondiyānagarayoḥ madhye asti।

garam

yavatamālanagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

yavatamālanagaraṃ vardhānagarasya samīpe asti।

garam

ratnāgirīnagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

te ratnāgirīnagare āmraphalānāṃ vāṇijyaṃ kurvanti।

garam

alibāganagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

alibāganagarasya durgam atīva prasiddhaṃ vartate।

garam

lātūranagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

lātūranagaram marāṭhavāḍā iti kṣetre asti।

garam

vardhānagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

vardhānagare gāndhīmahodayasya āśramaḥ asti।

garam

vāśīmanagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

vāśīmanagaramaṃ marāṭhavāḍā iti kṣetre asti।

garam

sātārānagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

sātārānagare sañcalanasya āyojanaṃ kṛtam asti।

garam

sāṅgalī-nagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

sāṅgalī-nagarasya gaṇeśamandiram atīva prasiddham।

garam

kuḍālanagaram   

mahārāṣṭre vartamānam ekaṃ nagaram।

sindhudurgasya mukhyālayaḥ kuḍālanagare asti।

garam

ambeḍakaranagaram   

uttarapradeṣe vartamānam ekaṃ nagaram।

te ambeḍakaranagarasya nivāsinaḥ santi।

garam

alīgaḍhanagaram   

uttarapradeṣe vartamānam ekaṃ nagaram।

alīgaḍhanagarasya muslimaviśvavidyālayaḥ atīva prasiddhaḥ।

garam

ājamagaḍhanagaram   

uttarapradeṣe vartamānam ekaṃ nagaram।

asmākaṃ prativeśī ājamagaḍhanagarasya nivāsī asti।

garam

iṭāvānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

iṭāvā iti prācīne pāñcāladeśe āsīt yasya prācīnaṃ nāma iṣṭikāpurī āsīt।

garam

gājīpūranagaram   

uttarapradeśasya nagaraviśeṣaḥ।

gaṅgā gājīpūranagarasya kāśīnagarasya ca sīmānaṃ vibhajati।

garam

goṇḍānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

goṇḍānagarasya grāmasaṅghasya nirvācanaṃ nirastaṃ kṛtam।

garam

gautamabuddhanagaram   

uttarapradaśe vartamānam ekaṃ nagaram।

gautamabuddhanagarasya pratīcī sīmā dehalyā lagnā asti।

garam

citrakūṭanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

tulasīdāsenarāmacaritamānasam iti granthasya nirmāṇaṃ citrakūṭe kṛtam iti kathyate।

garam

jālaunanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

jālaunanagaraṃ jhāsī-nagarasya nikaṭe asti।

garam

jaunapūranagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

hyaḥ jaunapūranagarasya nikaṭe ekā relayānasya durghaṭanā abhavat।

garam

jyotibāphulenagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

jyotibāphulenagaraṃ gājiyābāda-nagareṇa lagnam asti।

garam

devariyānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

itaḥ bhavatā devariyānagaraṃ gantuṃ lokayānaṃ prāpsyate।

garam

pīlībhītanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

pīlībhītanagaraṃ bhāratasya nepālasya ca sīmāyām asti।

garam

phatehapūrasīkarīnagaram   

uttarapradeśasasya āgrā-maṇḍalasya ekaṃ nagaram।

phatehapūrasīkarīnagaram akabareṇa sthāpitam।

garam

phatepūranagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

phatehapūranagaraṃ hamīdapūranagarasya nikaṭe vartate।

garam

pharukhābādanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

ayaṃ kaviḥ pharukhābādanagarasya nivāsī।

garam

phaijābādanagaram   

uttarapradeśasya nagaraviśeṣaḥ।

yaṣṭikrīḍāyāḥ pratiyogitāṃ phaijābādanagarasya mahilānāṃ mahāvidyālayam ajayat।

garam

badāyūnagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

badāyūnagare purātanāni smārakāṇi avaśeṣāḥ ca santi।

garam

barelinagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

barelinagarasya udīcī sīmā himālayapradeśena lagnā asti।

garam

balarāmapūranagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

balarāmapūranagaram ekaṃ nirmalaṃ nagaram asti।

garam

baliyānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

baliyānagaram uttarapradeśasya bihārarājyasya ca sīmni asti।

garam

baharaicanagaram   

uttarapradeśasya nagaraviśeṣaḥ।

baharaicanagare teṣāṃ vastrāṇām āpaṇam asti।

garam

bāndānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

eṣaḥ mārgaḥ bāndānagaraṃ prāpayati।

garam

jyotibāphulenagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

jyotibāphulenagaramaṇḍalasya mukhyālayaḥjyotibāphulenagare asti।

garam

jālaunanagaram   

uttarapradeśasya maṇḍalaviśeṣaḥ।

jālaunamaṇḍalasya mukhyālayaḥ jālaunanagare asti।

garam

gautamabuddhanagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

gautamabuddhanagaramaṇḍalasya mukhyālayaḥ gautamabuddhanagare asti।

garam

ambeḍakaranagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

ambeḍakaranagaramaṇḍalasya mukhyālayaḥ ambeḍakaranagare asti।

garam

ahamadanagaramaṇḍalam   

mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam।

ahamadanagaramaṇḍalasya mukhyālayaḥ ahamadanagare asti।

garam

hiṅgolinagaram   

mahārāṣṭrarājye vartamānam ekaṃ maṇḍalam।

hiṅgolimaṇḍalasya mukhyālayaḥhiṅgolinagare asti।

garam

hiṅgolinagaram   

mahārāṣṭrarājye vartamānam ekaṃ nagaram।

śrīrāmaḥ hiṅgolinagare nivasati।

garam

anupapūranagaram   

bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram।

mama mātāmahaḥ anūpapūranagare śikṣakaḥ asti।

garam

aśokanagaram   

bhāratasya madhyapradeśarājye vartamānam ekaṃ nagaram।

aśokanagaraṃ pūrvaṃ gunā iti maṇḍale āsīt।

garam

aśokanagaramaṇḍalam   

madhyapradeśarājye vartamānam ekaṃ maṇḍalam।

aśokanagaramaṇḍalasya mukhyālayaḥ aśokanagare asti।

garam

umariyānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

umariyānagaraṃ kaṭanī-nagarasya samīpe asti।

garam

kaṭanīnagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

kaṭanīnagare ahaṃ pañcavarṣeṣu yāvat upacaritavyā akaravam।

garam

chattarapūranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

pitṛvyasya chattarapūranagarāt sthānāntaraṇam abhavat।

garam

chindavāḍānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

chindavāḍānagare mama mātṛṣvasā nivasati।

garam

jhābuānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

vayaṃ svamitrasya vivāhe upasthātuṃ jhābuā nagaram agacchāma।

garam

ṭīkamagaḍhanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

netājīmahodayaḥ ṭīkamagaḍhanagarasya nivāsī āsīt।

garam

datiyānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

vayaṃ datiyānagarāt uttarapradeśaṃ prāviśat।

garam

damohanagaram   

madhyapradeśasya nagaraviśeṣaḥ।

mama paitṛśvaseyaḥ damohanagare cikitsakaḥ asti।

garam

devāsanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

indauranagarataḥdevāsanagaraparyantasya yātrā atīva kaṣṭapradā āsīt।

garam

dhāranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

bālyakālasya smaraṇena dhāranagarasya smaraṇaṃ jātam।

garam

narasiṃhapūranagaram   

madhyapradeśe vartamānam ekaṃ nagaram।

mama grāmaḥ narasiṃhapūrāt viṃśati kilomīṭara dūre asti।

garam

nīmucanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

ayaṃ mārgaḥ nīmucanagaraṃ prati gacchati।

garam

pannānagaram, pannānagarī   

bhāratadeśe madhyapradeśaprānte vartamānam ekaṃ nagaram।

pannānagare akhilabhāratīyachātrasaṅghaṭanāyāḥ sammelanam āsīt।

garam

bāravāninagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

bāravānimaṇḍalasya mukhyālayaḥbāravāninagare asti।

garam

bālāghāṭanagaram   

madhyapradeśasya nagaraviśeṣaḥ।

mama āvuttaḥ bālāghāṭanagare abhiyantā asti।

garam

baitulanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mama agrajā hākī krīḍāprakāraṃ krīḍituṃ baitulanagaram agacchat।

garam

bhiṇḍanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

hyaḥ rātrau bhiṇḍanagarasya uttamarṇasya gṛhe coraiḥ cauryaṃ kṛtam।

garam

maṇḍalānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

maṇḍalānagarasya nirmalaḥ ṛtuḥ adyāpi smaryate।

garam

maṇḍasauranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

vayaṃ maṇḍasauranagarāt ujjainanagaram agacchāma।

garam

murainānagaram   

madhyapradeśasya nagaraviśeṣaḥ।

murainānagarasya janāḥ luṇṭākānāṃ dvārasya tāḍanena saṃtrastāḥ।

garam

ratalāmanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

ratalāmamaṇḍalasya mukhyālayaḥ ratalāmanagare asti।

garam

rājagaḍhanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

durghaṭanayāpīḍitaḥ vyaktiḥ rājagaḍhanagarasya asti।

garam

rāyasenanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mukhyamantriṇā rāyasenanagareekaḥ abhinandanasamārohaḥ āyojitaḥ kṛtaḥ।

garam

rīvānagaram   

madhyapradeśasya nagaraviśeṣaḥ।

saḥ rīvānagarasya kendrīye kārāgāre daṇḍaṃ ājīvam sahate।

garam

vidiśānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

adya vidiśānagarasya mahāvidyālaye dīkṣāntasamārohaḥ asti।

garam

śājāpūranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

aham idānīṃ śājāpūranagarāt āgacchan asmi।

garam

śahaḍolanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

śahaḍolanagarāt rāyagaḍhanagaraṃ prāptuṃ sandhyāsamayaḥ jātaḥ।

garam

śivapūranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

bhopālanagarataḥ śivapūranagaraparyantasya yātrā atīva sukhadāyikā āsīt।

garam

śivapurinagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

yātrāsamaye śivapurinagare ekarātraṃ yāvat virāmaḥ āsīt।

garam

sāgaranagaram   

madhyapradeśe vartamānam ekaṃ nagaram।

sāgaranagarasya mahāvidyālayaḥ uttamaḥ asti।

garam

garamaṇḍalam   

madhyapradeśe vartamānam ekaṃ maṇḍalam।

sāgaramaṇḍalasya mukhyālayaḥ sāgaranagare asti।

garam

sidhinagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

sidhinagare teṣām ekaṃ laghu gṛham asti।

garam

sivaninagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

rāyapūrataḥ sivaninagaraṃ gantuṃ pañca horāḥ āvaśyakāḥ।

garam

sivaninagaram   

madhyapradeśarājye vartamānam ekaṃ maṇḍalam।

sivanimaṇḍalasya mukhyālayaḥ sivaninagare asti।

garam

sīhoranagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

ahaṃ bāskeṭabaॉla iti krīḍāprakārasya spardhāyāṃ bhāgaṃ grahituṃ sīhoranagaram agaccham।

garam

haradānagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mama grāmaḥ haradānagarasya samīpe asti।

garam

hośaṅgābādanagaram   

madhyapradeśarājye vartamānam ekaṃ nagaram।

mama nanānduḥ śvaśuragṛhaṃ hośaṅgābādanagare asti।

garam

uḍupīnagaram   

karṇāṭakasya nagaraviśeṣaḥ।

yadi ḍosāṃ khāditum icchasi tarhi uḍupīnagaraṃ gantavyam।

garam

karavāranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

uttarakannaḍamaṇḍalasya mukhyālayaḥ karavāranagare asti।

garam

maḍikerinagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

koḍagumaṇḍalasya mukhyālayaḥ maḍikerinagare asti।

garam

koppalanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

koppalanagare vṛṣṭiḥ asti।

garam

kolāranagaram   

karnāṭakarājye vartamānam ekaṃ nagarakolāranagaramm।

kolāranagarasya samīpe naikāḥ suvarṇasya ākarāḥ santi।

garam

gaḍaganagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

hindusthānīyagāyakasya bhīmasenajośīmahodayasya janma gaḍaganagare abhavat।

garam

gulabarganagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

gulabarganagarasya samīpe asmākaṃ yānam aparūpaṃ jātam।

garam

cāmarājanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

cāmarājanagare krīḍāpratispardhā āyojitā asti।

garam

cāmarājanagaramaṇḍalam   

karnāṭakarājye vartamānam ekaṃ maṇḍalam।

cāmarājanagaramaṇḍalasya mukhyālayaḥ cāmarājanagare asti।

garam

cikamaṅgalūranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

maheśaḥ cikamaṅgalūranagare nivasati।

garam

citradurganagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

asmākaṃ prativeśī citradurganagarasya nivāsī asti।

garam

tumakuranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

bhavatī kimarthaṃ tumakuranagaraṃ gantum icchati।

garam

dhāravāḍanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

dhāravāḍanagare ekam avasatham agnisāt abhūt iti vārtā asti।

garam

maṅgalauranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

maṅgalauranagaraṃ samudrataṭe sthitaḥ asti।

garam

bagalakoṭanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

tasmāt bagalakoṭanagaraṃ triṃśat sahastramānaṃ dūre asti।

garam

bījāpūranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

teṣāṃ janma bījāpūranagare abhavat।

garam

bidāranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

bidāranagaramaṃ haidarābādanagarāt viṃśatyādhikaikaśataṃ sahastramānaṃ dūre asti।

garam

bidāranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

bidāramaṇḍalasya mukhyālayaḥ bidāranagare asti।

garam

belagāmanagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

yānaṃ belagāmanagaraṃ kadā āyāti।

garam

bellārinagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

ahaṃ prativarṣam utsavācaraṇaṃ kartuṃ bellārinagaraṃ gacchāmi।

garam

maṇḍyānagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

tasyāḥ mātṛgṛhaṃ maṇḍyānagare asti।

garam

rāyacuranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

mama grāmaḥ gulabargānagarasya rāyacūranagarasya ca madhye asti।

garam

śimogānagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

śimogānagaraṃ karnāṭakarājyasya ekaṃ mahatvapūrṇam audyogikaṃ vyāpārikañca kendraṃ vartate।

garam

hasananagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

hasananagarāt vayaṃ belūra-maṭhaṃ draṣṭum agacchan।

garam

belūranagaram   

karnāṭakarājye vartamānam ekaṃ nagaram।

belūranagarasya maṭhaḥ atīva prasiddhaḥ।

garam

bīkāneranagaram   

rājasthānarājye vartamānam ekaṃ nagaram।

rājasthānarājyasya darśanīyeṣu nagareṣu bīkāneranagaram ekam।

garam

hāverīnagaram   

karṇāṭakasya nagaraviśeṣaḥ।

kim eṣaḥ hāverīnagarasya mārgaḥ asti।

garam

dāvaṇagerenagaram   

karṇāṭakasya nagaraviśeṣaḥ।

dāvaṇagerenagaraṃ gantuṃ vāhanaṃ na prāptam।

garam

guṇṭuranagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

yadā tava dūravāṇī āgatā tadā vayaṃ sikandarābādanagarāt ārabhya guṇṭuranagarasya mārge āsam।

garam

lāhauranagaram   

pākistānasya nagaraviśeṣaḥ।

svatantratāyāḥ yodhakaiḥ lāhauranagarasya nāma itihāse prasiddhaṃ kṛtam।

garam

ādilābādanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

mayā mama ādilābādanagarasya yātrā pratiruddhā।

garam

cittūranagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

cittūranagare mama sadyakālīnaḥ nivāsaḥ asti।

garam

bhusāvaळnagaram   

mahārāṣṭrarājyasya nagaraviśeṣaḥ yaḥ jalagāvamaṇḍale vartate।

bhusāvaḻanagaraṃ tāpīnadyāḥ taṭe sthitam।

garam

kaḍapānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

kaḍapānagarasya nirjane mārge vāhanaṃ atīva vegena calati sma।

garam

kākīnāḍānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

pūrvagodāvarīmaṇḍalasya mukhyālayaḥ kākīnāḍānagare asti।

garam

rāñcīnagaram   

bhāratasya nagaraviśeṣaḥ yaḥ jhārakhaṇḍarājyasya rājadhānī asti।x;

rāñcīnagarasya samantataḥ bahavaḥ kāryaśālāḥ santi।

garam

karīmanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

mayā namājaṃ kartuṃ karīmanagarasya bṛhantaṃ yavanadevālayaṃ gantavyam।

garam

khammamanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

tasmin dine āplāvasya kāraṇāt vayaṃ khammamanagaraṃ na prāptāḥ।

garam

macilīpaṭananagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

kṛṣṇāmaṇḍalasya mukhyālayaḥ macilīpaṭananagare asti।

garam

kurnūlanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

relayānasya apaghātasya kāraṇāt kurnūlanagarāt gamanāgamanaṃ ruddham।

garam

mahabūbanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

mahabūbanagarasya purātanaṃ nāma rūkmammāreṭā iti tadanantaraṃ pālāmarū iti ca āsīt।

garam

mahabūbanagaramaṇḍalam   

āndhrapradeśasya maṇḍalaviśeṣaḥ।

mahabūbanagaramaṇḍalasya mukhyālayaḥ mahabūbanagare asti।

garam

saṅgareḍḍīnagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

meḍakamaṇḍalasya mukhyālayaḥ saṅgareḍḍīnagare asti।

garam

nijāmābādanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

durghaṭanayā pīḍite vāhane nijāmābādanagarasya janāḥ āsan।

garam

nālagoṇḍānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

nālagoṇḍānagarasya samantāt yūreniyamam prāptam।

garam

nellūranagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

asmākam ekaḥ sahakārī nellūranagarasya nivāsī asti।

garam

oṅgolanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

prakāśamamaṇḍalasya mukhyālayaḥ oṅgolanagare vartate।

garam

śrīkākulanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

ahaṃ śrīkākulanagare kāryaṃ karomi।

garam

viśākhāpaṭṭaṇanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

viśākhāpaṭṭaṇanagarasya naukāsthānaṃ darśanīyam।

garam

vijiyānagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

vijiyānagaraṃ vīṇānāṃ kṛte prasiddham।

garam

vāraṅgalanagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

vāgaṅgalanagaraṃ ṭrāi-siṭī iti nāmnā api sambodhyate।

garam

īrlurunagaram   

āndhrapradeśasya nagaraviśeṣaḥ।

paścimagodāvarīmaṇḍalasya mukhyālayaḥ īrlurunagare asti।

garam

erṇākulanagaram   

keralasya nagaraviśeṣaḥ।

bhāratasya erṇākulanagare sarve sākṣarāḥ santi।

garam

alappujhānagaram   

keralasya nagaraviśeṣaḥ।

alappujhānagaraṃ tasya saundaryasya kṛte tathā ca tasya śāntasya jalasya kṛte prasiddham।

garam

pināvunagaram   

keralarājye vartamānam ekaṃ nagaram।

idukkīmaṇḍalasya mukhyālayaḥ pināvunagare asti।

garam

kunnūranagaram   

keralarājye vartamānam ekaṃ nagaram।

kunnuranagarasya yātrā atīva sukhadāyikā āsīt।

garam

kasārāgoḍanagaram   

keralarājye vartamānam ekaṃ nagaram।

kasārāgoḍanagare naukāsthānam asti।

garam

kojhīkoḍanagaram   

keralarājye vartamānam ekaṃ nagaram।

kojhīkoḍanagarasya purātanaṃ nāma kālīkaṭanagaram iti āsīt।

garam

koṭṭāyam-nagaram   

keralarājye vartamānam ekaṃ nagaram।

koṭṭāyam-nagarasya samīpe naike jalāśayāḥ santi।

garam

kollamanagaram   

keralasya nagaraviśeṣaḥ।

kollamanagare atīva purātanāt kālāt naukāsthānam asti।

garam

trisūranagaram   

keralarājye vartamānam ekaṃ nagaram।

trisūranagare prasiddhaḥ trisūrapūram iti utsavaḥ ācaryate।

garam

patanamatiṭṭānagaram   

keralarājye vartamānam ekaṃ nagaram।

patanamatiṭṭānagarasya samīpe sabarīmāla iti nāmnā prasiddhaṃ tīrthasthānam asti।

garam

patanamatiṭṭānagaram   

keralarājye vartamānam ekaṃ maṇḍalam।

patanamatiṭṭāmaṇḍalasya mukhyālayaḥ patanamatiṭṭānagare asti।

garam

palakkaḍunagaram   

keralarājye vartamānam ekaṃ nagaram।

palakkaḍunagaram keralarājyasya sāṃskṛtikaṃ kendraṃ vartate।

garam

mālappuram-nagaram   

keralarājye vartamānam ekaṃ nagaram।

mālappuram-nagare mama pitā nivasati।

garam

kalapeṭṭānagaram   

keralarājye vartamānam ekaṃ nagaram।

vāyānadamaṇḍalasya mukhyālayaḥ kalapeṭṭānagare asti।

garam

īruḍanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

īruḍanagarasya samīpe kutrāpi samudrataṭaḥ nāsti।

garam

nāgarakoīlanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

kanyākumārīmaṇḍalasya mukhyālayaḥ nāgarakoīlanagare asti।

garam

kaḍalūranagaram   

tamilanāḍoḥ nagaraviśeṣaḥ।

kaḍalūranagare api sunāmyāḥ prabhāvaḥ abhavat।

garam

karuranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

karuranagarasya samīpe kāverīnadī pravahati।

garam

kṛṣṇagirinagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

kṛṣṇagirinagarasya nāma purvam ariyālura iti āsīt।

garam

koyambatūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

cennaīnagarāt anantaraṃ koyambatūranagaraṃ tamilanāḍurājyasya dvitīyaṃ bṛhad nagaram asti।

garam

diṇḍakalanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

diṇḍakalanagaram ekaṃ audyogikaṃ nagaraṃ vartate।

garam

tanjāvuranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

prasiddhaḥ gaṇitajñaḥ rāmānujam-mahodayaḥ tanjāvuranagare jātaḥ।

garam

tricirāpallīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

mama mitrasya putrī tricirāpallīnagarasya rāṣṭrīya- praudyogika-saṃsthāne paṭhati।

garam

tirunellavelīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

dakṣiṇī-tamilanāḍurājyasya tirunellavelīnagarāt ī-patraṃ preṣitam āsīt।

garam

tiruvannāmalaīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvannāmalaīnagare aruṇācaleśvaramandiram asti।

garam

tiruvaruranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvaruranagare tyāgarājasya mandiram asti।

garam

tiruvallūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tiruvallūranagaraṃ śrīvaidyavīrarāghavasvāmīmandirasya kāraṇāt prasiddham asti।

garam

tūtukuḍīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tūtukuḍīnagare naukāsthānasya vartamānatvāt udyogānāṃ kṛte protsāhanaṃ prāpyate।

garam

tenīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tenīnagaraṃ gantuṃ tena lokayānam svīkṛtam।

garam

dharmapurīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tasya pitṛvyaḥ dharmapurīnagare nivasati।

garam

nāmakkalanagaram   

tamilanāḍoḥ nagaraviśeṣaḥ।

nāmakkalanagarāt dugdhasya utpādanāni tathā ca kukkuṭāḥ ityādi anyebhyaḥ rājyebhyaḥ preṣyante।

garam

nāgāpaṭṭinam-nagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

nāgāpaṭṭinam-nagaraṃ samudrataṭe sthitaḥ asti।

garam

nīlagirinagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

tasya mātulaḥ nīlagirinagare nivasati।

garam

pudukoṭṭenagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

teṣāṃ pudukoṭṭenagarasya gṛhe api āpātaḥ kṛtaḥ।

garam

perambalūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

asmākaṃ perambalūranagarasya yātrā asmābhiḥ avaruddhā।

garam

maduraīnagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

maduraīnagaraṃ tatra vartamānānāṃ prācīnānāṃ hindumandirāṇāṃ kṛte viśve prasiddham asti।

garam

rāmanāthapuram-nagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

rāṣṭrapatiabdulakalāmamahodayena rāmanāthapuram-nagarasya śavārṭajavidyālaye uccaśikṣaṇaṃ prāptam।

garam

virudhunagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

virudhunagaraṃ tailasya tathā ca kārpāsavastrāṇāṃ kāryaśālānāṃ kṛte prasiddhaḥ vartate।

garam

virudhunagaramaṇḍalam   

tamilanāḍurājye vartamānam ekaṃ maṇḍalam।

virudhunagaramaṇḍalasya mukhyālayaḥ virudhunagare asti।

garam

vilupuram-nagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

śyāmena vilupuram-nagare ekaṃ nūtanaṃ gṛhaṃ krītam।

garam

vellūranagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

te vellūranagarasya kārāgṛhe sthāpitāḥ āsan।

garam

śivagaṅgānagaram   

tamilanāḍoḥ nagaraviśeṣaḥ।

śivagaṅgānagare mama pitṛvyasya gṛhe asmābhiḥ ānandānubhavaḥ kṛtaḥ।

garam

selamanagaram   

tamilanāḍurājye vartamānam ekaṃ nagaram।

selamanagarasya āyasasya pātrāṇi atīva prasiddhāni santi।

garam

āṅgulanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

āṅgulanagaraṃ uḍīsārājyasya audyogikī rājadhānī kathyate।

garam

kaṭakanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

adya kaṭakanagare krikeṭa iti krīḍāprakārasya spardhā asti।

garam

kāndhāmalanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kāndhāmalanagaraṃ bhuvaneśvaranagarāt ekādaśādhika-dviśataṃ kilomīṭaraṃ parimāṇaṃ yāvat dūre asti।

garam

kāndhāmalanagaram   

uḍīsārājye vartamānam ekaṃ maṇḍalam।

kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।

garam

phūlabānīnagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kāndhāmalamaṇḍalasya mukhyālayaḥ phūlabānīnagare asti।

garam

bhavānīpaṭanānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kālāhaṇḍīmaṇḍalasya mukhyālayaḥ bhavānīpaṭanānagare asti।

garam

kendujharanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

teṣāṃ grāmaḥ kendujharanagarasya samīpe eva asti।

garam

kendrapāḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

kendrapāḍānagaram uḍīsārājyasya pūrvasyāṃ diśi asti।

garam

khurdānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

asmābhiḥ rātrau daśavādane khurdānagarāt yānaṃ svīkṛtam।

garam

chatrapūranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

gañjāmamaṇḍalasya mukhyālayaḥ chatrapūranagare asti।

garam

jagatasiṃhapūranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jagatasiṃhapūranagarasya saralāmandiram atīva prasiddham asti।

garam

jājapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jājapuranagaraṃ kaṭakanagarāt dvinavati-kilomīṭaraṃ yāvat dūre asti।

garam

jhārasuguḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

jhārasuguḍānagaraṃ uḍīsārājyasya pratīcyāṃ diśi asti।

garam

devagaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

vayaṃ devagaḍhanagarāt sambalapuranagaram aprāpnuvan।

garam

dhekanālanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

dhekanālanagaram uḍīsārājyasya madhyabhāge asti।

garam

malkānagirinagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

malkānagirinagaram uḍisārājyasya dakṣiṇataṭaḥ asti।

garam

navaraṅgapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

navagaṅgapuranagaram uḍīsārājyasya naiṛtyadiśi asti।

garam

nayāgaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

nayāgaḍhanagaram itaḥ kiyat dūre asti।

garam

nuāpaḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

nuāpaḍāmaṇḍalasya mukhyālayaḥ nuāpaḍānagare asti।

garam

bīrapāḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

mayūrabhañjamaṇḍalasya mukhyālayaḥ bīrapāḍānagare asti।

garam

bāragaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

baragaḍhanagarasya purātanaṃ nāma bāgharakoṭā iti āsīt।

garam

bāleśvaranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

bāleśvaranagaram api jalaplāvanena trastam asti।

garam

balāṅgiranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

balāṅgiranagaraṃ pūrvaṃ paṭanārājyasya rājadhānīnagaram āsīt।

garam

bauḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

bauḍhanagaraṃ sonapuranagarasya samīpe syāt।

garam

bhadrakanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

bhadrakanagaraṃ prāptum vilambaḥ jātaḥ।

garam

rāyagaḍhānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

rāyagaḍhānagarasya upamahānirīkṣakaḥ gulikayā āhataḥ।

garam

sambalapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

sambalapuranagaraṃ bāragaḍhadevagaḍhanagarayoḥ madhye asti।

garam

sundaragaḍhanagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

sundaragaḍhanagarāt teṣāṃ sthānāntaraṇam abhavat।

garam

sonapuranagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

sonapuranagarāt bhāṭakayānaṃ kṛtvā vayaṃ baṃlāgiranagaraṃ aprāpnuvan।

garam

bārāsātanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

uttaracaubīsaparaganā maṇḍalasya mukhyālayaḥ bārāsātanagare asti।

garam

rāyagañjanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

dinājapuramaṇḍalasya mukhyālayaḥ rāyagañjanagare asti।

garam

bāluraghāṭanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

dakṣiṇadinājapuramaṇḍalasya mukhyālayaḥ bāluraghāṭanagare asti।

garam

bārīpāḍānagaram   

uḍīsārājye vartamānam ekaṃ nagaram।

mayūrabhañjamaṇḍalasya mukhyālayaḥ bārīpāḍānagare asti।

garam

kūcabihāranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

adya prabhāte kūcabihāranagare dvayoḥ lokayānayoḥ saṃpātaḥ jātaḥ।

garam

jalapāīguḍīnagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

nirdhāritakālāt triṃśat nimeṣāt pūrvameva relayānaṃ jalapāīguḍūnagaraṃ prāptam।

garam

alipuranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

dakṣiṇacaubīsaparaganāmaṇḍalasya mukhyālayaḥ alipuranagare asti।

garam

kṛṣṇanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

nādiyāmaṇḍalasya mukhyālayaḥ kṛṣṇanagare asti।

garam

puruliyānagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

puruliyānagaraṃ jhārakhaṇḍapaścimabaṅgālarājyayoḥ sīmni asti।

garam

medinīpuranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

medinīpuranagaraṃ pūrvapaścimabhāgayoḥ vibhaktam asti।

garam

bākurānagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

saḥ bākurānagarasya maṇḍalamukhyālayasya saṅketaḥ pṛcchan āsīt।

garam

sūrīnagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

bīrabhūmamaṇḍalasya mukhyālayaḥ sūrīnagare asti।

garam

iṅgaliśabājāranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

māladāmaṇḍalasya mukhyālayaḥ iṅgaliśabājāranagare asti।

garam

murśidābādanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

murśidābādanagaraṃ kauśeyasya kṛte prasiddham asti।

garam

beharāmapuranagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

murśidābādamaṇḍalasya mukhyālayaḥ beharāmapuranagare asti।

garam

hāvaḍānagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

hāvaḍānagaraṃ gacchantaṃ relayānaṃ rāyapuranagaram avaśyameva avatiṣṭhate।

garam

cinsurāhanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

hugalīmaṇḍalasya mukhyālayaḥ cinsurāhanagare asti।

garam

vardhamānanagaram   

paścimabaṅgālarājye vartamānam ekaṃ nagaram।

te viṃśativarṣaṃ yāvat vardhamānanagare nivasanti।

garam

silacaranagaram   

asamarājye vartamānam ekaṃ nagaram।

kacaramaṇḍalasya mukhyālayaḥ silacaranagare asti।

garam

diphūnagaram   

asamarājye vartamānam ekaṃ nagaram।

karbī-āṅgalāṅgamaṇḍalasya mukhyālayaḥ diphūnagare asti।

garam

gvālapāḍānagaram   

asamarājye vartamānam ekaṃ nagaram।

gvālapāḍānagarasya sevikānāṃ praśikṣaṇaṃ pracalati।

garam

karīmagañjanagaram   

asamarājye vartamānam ekaṃ nagaram।

karīmagañjanagaraṃ meghālayarājyasya samīpe asti।

garam

jorahaṭanagaram   

asamarājye vartamānam ekaṃ nagaram।

jorahaṭa nagarāt kājīraṅgāaraṇyaṃ gantuṃ lokayānam asti।

garam

ḍibrūgaḍhanagaram   

asamarājye vartamānam ekaṃ nagaram।

ḍibrūgaḍhanagare ulphā iti nāmnyāḥ ātaṅkavādīsaṅghaṭanāyāḥ ātaṅkaḥ asti।

garam

tinasukiyānagaram   

asamarājye vartamānam ekaṃ nagaram।

tinasukiyānagare soniyāgāndhīmahodayayā ekā sabhā sambodhitā।

garam

maṅgaladāīnagaram   

asamarājye vartamānam ekaṃ nagaram।

darāṅgamaṇḍalasya mukhyālayaḥ maṅgaladāīnagare asti।

garam

dhubarīnagaram   

asamarājye vartamānam ekaṃ nagaram।

dhubarīnagarasya saḥ prāṇātipātaḥ mayā na vismaryate।

garam

dhemājīnagaram   

asamarājye vartamānam ekaṃ nagaram।

dhemājīnagare jalaplāvanasya prakopaḥ sarvādhikaḥ asti।

garam

nalabāḍīnagaram   

asamarājye vartamānam ekaṃ nagaram।

hindībhāṣakāṇāṃ viruddhaṃ kṛtāyāḥ hiṃsāyāḥ vārtā nalabāḍīnagarāt āgatā।

garam

nāgāvanagaram   

asamarājye vartamānam ekaṃ nagaram।

nāgāvanagaraṃ prati gamanāt pūrvam ahaṃ taṃ militum icchāmi।

garam

bārapeṭānagaram   

asamaprāntasya ekaṃ nagaram।

bārapeṭānagare asvīkāravādin apākartuṃ ārakṣikaiḥ daṇḍaprayogaḥ avalambitaḥ।

garam

boṅgāīgāvanagaram   

asamarājye vartamānam ekaṃ nagaram।

kiṃ bhavānapi boṅgāīgāvanagaraṃ gamiṣyati।

garam

hāphalāँganagaram   

asamarājye vartamānam ekaṃ nagaram।

uttarakacarahilsamaṇḍalasya mukhyālayaḥ hāphalām̐ganagare asti।

garam

lakhimapuranagaram   

asamarājye vartamānam ekaṃ nagaram।

itaḥ lakhimapuranagaraṃ gantum kiyān samayaḥ apekṣyate।

garam

sibasāgaranagaram   

asamarājye vartamānam ekaṃ nagaram।

sibasāgaranagaraṃ nāgālam̐ḍarājyasya sīmni asti।

garam

sibasāgaramaṇḍalam   

asamarājye vartamānam ekaṃ maṇḍalam।

sibasāgaramaṇḍalasya mukhyālayaḥ sibasāgaranagare asti।

garam

hailākāṇḍīnagaram   

asamarājye vartamānam ekaṃ nagaram।

te svasya hailākāṇḍīnagare vartamāne nivāsasthāne na militāḥ।

garam

golāghāṭanagaram   

asamarājye vartamānam ekaṃ nagaram।

golāghāṭanagare boḍo iti nāmnyāḥ ekasyāḥ ātaṅkavādī-saṅghaṭanāyāḥ ātaṅkaḥ bhavati।

garam

bāgapatanagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

saḥ bāgapatanagarasya mahānagarādhyakṣaḥ asti।

garam

bārābaṅkīnagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

bārābaṅkīnagare mama mātṛśvasā nivasati।

garam

bijanauranagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

parīkṣāṃ likhituṃ mayā bijanauranagaraṃ gantavyam।

garam

bulandaśaharanagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

bulandaśaharanagaram dehalyāḥ catuṣṣaṣṭi-sahastramānaṃ yāvat dūre uttarapradeśarājyasya pratīcyāṃ diśi asti।

garam

gautamabuddhanagaramaṇḍalam   

uttarapradeśarājye vartamānam ekaṃ maṇḍalam।

gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।

garam

noeḍānagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

gautamabuddhanagaramaṇḍalasya mukhyālayaḥ noeḍānagare asti।

garam

hamīrapuranagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

gāyakamahodayaḥ hamīrapuranagarasya nivāsī asti।

garam

haradoīnagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

asmākaṃ gṛhe hyaḥ eva pitṛvyaḥ pitṛvyapatnī ca āgatau।

garam

mahāmāyānagaramaṇḍalam   

uttarapradeśe vartamānaṃ nagaram।

mahāmāyānagaramaṇḍalasya mukhyālayaḥ mahāmāyānagare vartate।

garam

mahāmāyānagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

mahāmāyānagare kākāhātharasīmahodayaḥ ajāyata।

garam

kuśīnagaramaṇḍalam   

uttarapradeśe vartamānaṃ ekaṃ maṇḍalam।

kuśīnagaramaṇḍalaṃ pūrvaṃ devariyāmaṇḍalasya bhāgaḥ āsīt।

garam

lalitapuranagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

rameśasya pitṛvyaḥ lalitapuranagare nivasati।

garam

mahārājagañjanagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

saḥ daśavarṣaṃ yāvat mahārājagañjanagare eva nivasati।

garam

mahobānagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

mahobānagare mohanena ekaṃ bhavyaṃ gṛhaṃ nirmitam।

garam

mainapurīnagaram   

uttarapradeśarājye vartamānam ekaṃ nagaram।

mama nagaraṃ mainapurīnagareṇa lagnam asti।

garam

mujaphpharanagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

mujaphpharanagaramaṇḍalasya mukhyālayaḥ mujaphpharanagare vartate।

garam

mujaphpharanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

mujaphpharanagare guḍasya bṛhad hāṭaḥ vartate।

garam

maūnagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

maūnagaraṃ ghāgharānadyaḥ taṭe vartate।

garam

rāyabarelīnagaram   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

rāyabarelīmaṇḍalasya mukhyālayaḥ rāyabarelīnagare vartate।

garam

rāyabarelīnagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

soniyāgāndhīmahodayā nirvācanārthe rāyabarelīnagaram avṛṇot।

garam

śrāvastīnagaram   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

śrāvastīmaṇḍalasya mukhyālayaḥ śrāvastīnagare vartate।

garam

śrāvastīnagaram   

uttarapradeśe gaṅgātaṭe vartamānam ekaṃ nagaram।

buddhayugasya pramukheṣu kendreṣu ekaṃ śrāvastīnagaram asti।

garam

santakabīranagaram   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

santakabīranagaramaṇḍalasya mukhyālayaḥ santakabīranagare vartate।

garam

santaravidāsanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

saḥ santaravidāsanagarasya nivāsī asti।

garam

siddhārthanagaramaṇḍalam   

uttarapradeśe vartamānam ekaṃ maṇḍalam।

siddhārthanagaramaṇḍalasya mukhyālayaḥ navagaḍhe vartate।

garam

siddhārthanagaram   

uttarapradeśe vartamānam ekaṃ nagaram।

siddhārthanagarasya nagarapālikāyāḥ nirvācanaṃ ḍisembaramāsasya ekādaśadināṅke bhavati।

garam

ahamadābādanagaram   

gujarātaprānte vartamānam ekaṃ nagaram। ahamadābādanagaraṃ gujarātaprāntasya bṛhat nagaram asti।

garam

bhāvanagaram   

gujarātaprānte vartamānam ekaṃ nagaram। bhāvanagaraṃ āplāvanena pīḍitam asti ।

garam

āhavānagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

ḍāṅgamaṇḍalasya mukhyālayaḥ āhavānagare vartate।

garam

kheḍānagaram   

gujarātaprānte vartamānam ekaṃ nagaram। kheḍānagare aniścatakālaṃ yāvat janāvarodhaḥ ghoṣitaḥ।

garam

mehasānānagaram   

gujarātaprānte vartamānam ekaṃ nagaram। adhunā mukhyamantrī mehasānānagare vartate।

garam

bhujanagaram   

gujarātaprānte vartamānam ekaṃ nagaram। kacchamaṇḍalasya mukhyālayaḥ bhujanagare vartate।

garam

rājapipalānagaram   

gujarātaprānte vartamānam ekaṃ nagaram। narmadāmaṇḍalasya mukhyālayaḥ rājapipalānagare vartate।

garam

navasārīnagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

navasārīlagarasya samīpe naikāḥ buddhamūrtayaḥ prāptāḥ।

garam

godharānagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

pañcamahalamaṇḍalasya mukhyālayaḥ godharānagare vartate।

garam

pāṭananagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

saḥ pāṭananagare kāryaṃ karoti।

garam

porabandaranagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

gāndhīmahodayaḥ porabandaranagare jātaḥ।

garam

rājakoṭanagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

rājakoṭanagare bhārataśrīlaṅkayoḥ madhye jāte daivasikāyāṃ spardhāyāṃ bhārataḥ ajayat।

garam

himmatanagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

sābarakāṇṭhāmaṇḍalasya mukhyālayaḥ himmatanagare vartate।

garam

surendranagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

ahaṃ surendranagare vasāmi।

garam

surendranagaramaṇḍalam   

gujarātaprānte vartamānam ekaṃ maṇḍalam।

surendranagaramaṇḍalasya mukhyālayaḥ surendranagare vartate।

garam

vaḍodarānagaram   

gujarātaprānte vartamānam ekaṃ nagaram।

vaḍodarānagare utpātena bahavaḥ janāḥ hatāḥ ।

garam

alavaranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram।

alavaranagaram arāvalīparvate vartate।

garam

jāloranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram।

jālonagare vartamānaṃ bhavanaṃ sāmānyam āsīt।

garam

jaisalameranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram। jaisalameranagare vartamānaṃ durgam adhunā pihitam।

garam

jhālāvāranagaram   

rājasthānaprānte vartamānam ekaṃ nagaram। jhālāvāranagaraṃ candrabhāgāyāḥ taṭe vartate।

garam

karācīnagaram   

pākistānadeśe vartamānam ekaṃ nagaram।

bhāratapākistānayoḥ ekadivasīyā spardhā karācīnagare bhaviṣyati।

garam

māunṭaābūnagaram, arbudanagaram   

rājasthānaprānte vartamānam ekaṃ parvatīyasthalam।

māunṭaābūnagaram rājasthānaprānte vartamānam ekameva parvatīyasthalam asti।

garam

nāgauranagaram   

rājasthānarājye vartamānaṃ nagaram।

nāgauranagarasya ullekhaḥ mahābhārate asti।

garam

bāḍameranagaram   

rājasthānarājye vartamānaṃ nagaram।

bāḍameranagarasya nivāsī bholāmahodayaḥ hinduḥ san api yavanadharme uktānāṃ niyamānāṃ pālanaṃ karoti।

garam

bharatapuranagaram   

rājasthānarājye vartamānaṃ nagaram।

śītakāle bharatapuranagarasya abhayāraṇye sāiberiyātaḥ bhinnāḥ pakṣiṇaḥ āgacchanti।

garam

bhīlavāḍānagaram   

rājasthānarājye vartamānaṃ nagaram।

bhīlavāḍānagaraṃ vastrodyogasya kṛte khyātaḥ asti।

garam

rājasamandanagaram   

rājasthānaprānte vartamānam ekaṃ nagaram।

rājasamandanagaram āśiyāprānte mahiṣṭhasya śvetaśailahaṭṭasya kṛte khyātam asti।

garam

savāīmodhāpuranagaram, savāīmodhāpuram   

rājasthānarājye vartamānaṃ nagaram।

cambalanadī savāīmādhopuranagarāt vahati।

garam

hanumānagaḍhanagaram   

rājasthānarājye vartamānaṃ nagaram।

hanumānagaḍhanagaraṃ bīkāneranagarāt catuścatvāriṃśatyādhikaikaśatam ardhakrośaḥ prāguttarasyāṃ diśi sthitaḥ asti।

garam

kumbhalagaḍhanagaram   

rājasthānarājye vartamānaṃ nagaram।

kumbhalagaḍhanagaraṃ rāṇākumbhā sthāpitam।

garam

karnālanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

kalpanācāvalāmahodayāyāḥ pālanaṃ karnālanagare jātam।

garam

kurukṣetram, kurukṣetranagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

mahābhāratasya yuddhaṃ kurukṣetre jātam iti manyate।

garam

kaithalanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

mama sakhī kaithalanagare nivasati।

garam

guḍagāvanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

guḍagāvanagaraṃ dehalyāḥ samīpe asti।

garam

jīndanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

jīndanagare vidyutaḥ aghoṣitāt paricchedāt bālakānām adhyayanaṃ prabhāvitam।

garam

jhajjaranagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

navābapaṭaudīḥ jhajjaranagarasya kārāgṛhe ātmasamarpaṇam akarot।

garam

pañcakulānagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

maṇḍalastarīyā krīḍāpratiyogitā pañcakulānagare bhaviṣyati।

garam

pānīpatanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

durghaṭanāgrastaḥ manuṣyaḥ pānīpatanagarasya nivāsī āsīt।

garam

phatehābādanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

mukhyamantriṇaḥ omaprakāśacauṭālāmahodayasya phatehābādanagare vyākhyānam asti।

garam

bhivānīnagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

bhivānīnagarasya relasthānakaṃ sarvābhiḥ ādhunikābhiḥ suvidhābhiḥ yuktaṃ bhaviṣyati।

garam

mahendragaḍhanagaram   

bhāratadeśasya hariyāṇārājye vartamānaṃ nagaram।

mātulaḥ mahendragaḍhanagarasya maṇḍalādhikārī asti।

garam

naranaulanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

mahendragaḍhamaṇḍalasya mukhyālayaḥ nagaranaulanagare asti।

garam

yamunānagaramaṇḍalam   

bhāratasya hariyāṇārājye vartamānaṃ maṇḍalam।

yamunānagaramaṇḍalasya mukhyālayaḥ yamunānagare asti।

garam

yamunānagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

yogarājamahodayaḥ yamunānagarasya nivāsī asti।

garam

revāḍīnagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

revāḍīnagarasya lokayānasthānake dvau mahāprabandhakau staḥ।

garam

rohatakanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

rohatakanagare upabhoktāsaṃrakṣaṇakendrasya nirmāṇaṃ bhaviṣyati।

garam

sirasānagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

sirasānagare samāgamasya āyojanaṃ kṛtam asti।

garam

sonīpatanagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

sonīpatanagare vidyālayīyānāṃ chātrāṇāṃ lokayānaṃ kulyām apatat।

garam

hisāranagaram   

bhāratasya hariyāṇārājye vartamānaṃ nagaram।

hisāranagarasya kārāgṛhe sañjīvāya soniyāyai dehadaṇḍaḥ dāsyate।

garam

bilāsapuranagaram   

bhāratasya himācalapradeśe vartamānaṃ nagaram।

tena bālyakālaḥ bilāsapuranagare yāpitaḥ।

garam

cambānagaram   

bhāratasya himācalapradeśe vartamānaṃ nagaram।

maṅgalā cambānagare nivasati।

garam

hamīrapuranagaram   

bhāratasya himācalapradeśe vartamānaṃ nagaram।

hamīrapuranagare janāvarodhaḥ pracalati।

garam

kāṅgarānagaram   

himācalaprānte vartamānam ekaṃ nagaram।

kāṅgarānagarasya gurukulaṃ khyātam asti।

garam

kelāganagaram   

himācalapradeśe vartamānam ekaṃ nagaram।

lāhaulanagarasya tathā spītīmaṇḍalasya mukhyālayaḥ kelāganagare vartate।

garam

lāhaulanagaram   

himācalapradeśe vartamānam ekaṃ nagaram।

lāhaulanagare atīva himavṛṣṭiḥ bhavati।

garam

spītīnagaram   

himācalapradeśevartamānam ekaṃ nagaram।

spītīnagaraṃ parvate vartate।

garam

rekāgapeonagaram   

himācalapradeśe vartamānam ekaṃ nagaram।

kinnauramaṇḍalasya mukhyālayaḥ rekāgapeonagare vartate।

garam

maṇḍīnagaram   

himācalapradeśe vartamānaṃ nagaram।

maṇḍīnagare adhikāḥ janāḥ hindudharmāvalambinaḥ santi ca tatrasthāni bahūni mandirāṇi khyātāni santi।

garam

siramauranagaram   

himācalapradeśe vartamānaṃ nagaram।

siramauranagare ārdrakam alpamūlyena prāpyate।

garam

sonalanagaram   

himācalapradeśe vartamānaṃ nagaram।

sonalanagare śreṣṭhinaḥ gṛhe āpātaḥ abhavat।

garam

bhaṭiṇḍānagaram   

pañjābaprānte vartamānam ekaṃ nagaram।

ahaṃ sākṣātkārārthe bhaṭiṇḍānagaraṃ gacchāmi।

garam

pharīdakoṭanagaram   

pañjābaprānte vartamānam ekaṃ nagaram।

saḥ sainikaḥ pharīdakoṭānagarāt āgataḥ।

garam

phategaḍhasāhibanagaram   

pañjābaprānte vartamānam ekaṃ maṇḍalam।

phategaḍhasāhibamaṇḍalasya mukhyālayaḥ phategaḍhasāhibanagare vartate।

garam

phategaḍhasāhibanagaram   

pañjābaprānte vartamānam ekaṃ nagaram।

phategaḍhasāhibanagarasya ekasmin mandire umāmaheśvarayoḥ tathā ca gaṇeśasya pratimāḥ santi।

garam

gurudāsapuranagaram   

pañjābarājye vartamānaṃ nagaram।

ahaṃ gurudāsupuranagare ekasmin vidyālaye pāṭhayāmi।

garam

hośiyārapuranagaram   

pañjābarājye vartamānaṃ nagaram।

ārakṣakāḥ hośiyārapuranagarāt āgacchantaṃ kārayānam arundhan।

garam

jālandharanagaram   

pañjābarājye vartamānaṃ nagaram।

jalandharanagare navativarṣīyāyāḥ mahilāyāḥ hatyā jātā।

garam

kapūrathalānagaram   

pañjābarājye vartamānaṃ nagaram।

saḥ kapūrathalānagarasya rājakulena sambaddhaḥ asti।

garam

ludhiyānānagaram   

pañjābarājye vartamānaṃ nagaram।

mama grāmaṃ ludhiyānānagarasya samīpe asti।

garam

mānasānagaram   

pañjābarājye vartamānaṃ nagaram।

mānasānagare āyojitāyāṃ melāyām atīva saṃnayaḥ āsīt।

garam

mogānagaram   

pañjābarājye vartamānaṃ nagaram।

mogānagare kavisammelanam āyojitam।

garam

muktasaranagaram   

pañjābarājye vartamānaṃ nagaram।

muktasaranagarasya janasaṅkhyā kati।

garam

navānagaram   

pañjābarājye vartamānaṃ nagaram।

sīmā navānagare nivasati।

garam

paṭiyālānagaram   

pañjābarājye vartamānaṃ nagaram।

paṭiyālānagaram siddhoḥ paitṛkaṃ nagaram asti।

garam

rūpanagaramaṇḍalam   

pañjābarājye vartamānaṃ maṇḍalam।

rūpanagaramaṇḍalasya mukhyālayaḥ rūpanagare asti।

garam

rūpanagaram   

pañjābarājye vartamānaṃ nagaram।

rūpanagarasya pratiśataṃ pañcāśataḥ matadātṛbhyaḥ ātmatāpatrāṇi dattāni।

garam

saṅgaruranagaram   

pañjābarājye vartamānaṃ nagaram।

asvīkāravādināṃ kṛṣakāṇāṃ netāraḥ saṅgaruranagarasya kārāgṛhe sthāpitāḥ।

garam

nahānanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

siramauramaṇḍalasya mukhyālayaḥ nahānanagare asti।

garam

anantanāganagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

anantanāganagare ātaṅkavādināṃ bhayam asti।

garam

baḍagāmanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

baḍagāmanagare ātaṅkavādibhiḥ visphoṭaḥ kṛtaḥ।

garam

varāhamūlanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

varāhamūlanagaraṃ idānīṃ bārāmulā iti nāmnā ucyate।

garam

ḍoḍānagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

ḍoḍānagare jātasya ghātasya sarvaiḥ nindā kṛtā।

garam

kāragilanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

kāragilanagare asyāḥ udyogasaṃsthāyāḥ kāryesya hāniḥ jātā।

garam

kaṭhuānagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

saḥ kaṭhuānagarasya paṇḍitaḥ asti।

garam

kupavāḍānagaram   

bhārate kaśmīre vartamānaṃ maṇḍalam।

nirvāsitānāṃ kaścana samūhaḥ kupavāḍānagare sthitaḥ asti।

garam

lehanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

jagati prāgre aunnatye sthitam asti lehanagaram।

garam

puñchanagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

puñchanagaram pākistānasya sīmni vartate।

garam

pulavāmānagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

pulavāmānagaraṃ paryaṭakān ākarṣayati।

garam

rajaurīnagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

tasya sthānāntaraṇaṃ rajaurīnagare jātam।

garam

śrīnagaramaṇḍalam   

bhāratasya kaśmīre vartamānaṃ maṇḍalam।

śrīnagaramaṇḍalasya mukhyālayaḥ śrīnagaranagare asti।

garam

udhamapuranagaram   

bhāratasya kaśmīre vartamānaṃ nagaram।

asmākam udhamapuranagarasya yātrā sukhadāyikā manohāriṇī ca jātā।

garam

almoḍānagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

almoḍānagarasya saundaryaṃ manoharam asti।

garam

camolīnagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

saḥ camolīnagare mahāvidyālaye prādhyāpakaḥ asti।

garam

gopeśvaranagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

camolīmaṇḍalasya mukhyālayaḥ gopeśvaranagare asti।

garam

campāvatanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

mama mātulaḥ campāvatanagare nivasati।

garam

nainītālanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

grīṣmakāle nainītālanagare bahavaḥ paryaṭakāḥ āgacchanti।

garam

pauḍīnagaram   

uttarāñcalaprānte vartamānaṃ nagaram।

pauḍīnagarasya nāgarikāṇāṃ matena teṣāṃ nagarasya upekṣā bhavati।

garam

naīṭiharīnagaram   

uttarāñcalaprānte vartamānaṃ nagaram।

ṭiharīgaḍhavālamaṇḍalasya mukhyālayaḥ ṭiharīnagare vartate।

garam

pithauragaḍanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

dīnānāthamahodayaḥ pithauragaḍanagarasya nivāsī asti।

garam

udhamasiṃhanagaramaṇḍalam   

bhāratasya uttarāñcale vartamānaṃ maṇḍalam।

udhamasiṃhanagaramaṇḍalasya mukhyālayaḥ udhamasiṃhanagare asti।

garam

udhamasiṃhanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

saḥ udhamasiṃhanagarāt āgacchat।

garam

uttarakāśīnagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

gateṣu bahuṣu dineṣu uttarakāśīnagare pāṣāṇānām avaskhalanāt bhavaneṣu hāniḥ jātā।

garam

kāranikobāranagaram   

bhāratasya andamāna-nikobārarājye vartamānaṃ nagaram।

nikobāramaṇḍalasya mukhyālayaḥ kāranikobāranagare asti।

garam

havāīnagaram   

aruṇācalaprānte vartamānaṃ nagaram।

añjāmaṇḍalasya mukhyālayaḥ havāīnagare vartate।

garam

cāṅgalāṅganagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

cāṅgalāṅganagare sākṣarāṇāṃ saṅkhyā adhikā vartate।

garam

khonsānagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

tirapamaṇḍalasya mukhyālayaḥ khonsānagare asti।

garam

tejūnagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

lohitamaṇḍalasya mukhyālayaḥ tejūnagare asti।

garam

anīnīnagaram   

aruṇācalaprānte vartamānaṃ nagaram।

ūparīdibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ anīnīnagare vartate।

garam

roiṅganagaram   

aruṇācalaprānte vartamānaṃ nagaram।

nicalī dibāṅgaghāṭīmaṇḍalasya mukhyālayaḥ roiṅganagare vartate।

garam

sepānagaram   

aruṇācalaprānte vartamānaṃ nagaram।

pūrvakāmeṅgamaṇḍalasya mukhyālayaḥ sepānagare vartate।

garam

bomaḍilānagaram   

aruṇācalaprānte vartamānaṃ nagaram।

paścimakāmeṅgamaṇḍalasya mukhyālayaḥ bomaḍilānagare vartate।

garam

tavāṅganagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

tavāṃganagare tibbatadeśīyānām āśramaḥ asti।

garam

yupiānagaram   

bhāratadeśasya aruṇācalapradeśe vartamānaṃ nagaram।

papumapāremaṇḍalasya mukhyālayaḥ yupiānagare asti।

garam

ḍaporijonagaram   

aruṇācalaprānte vartamānaṃ nagaram।

ūparisubanasirīmaṇḍalasya mukhyālayaḥ ḍaporijonagare vartate।

garam

jīronagaram   

aruṇācalaprānte vartamānaṃ nagaram।

nicalīsubanasirīmaṇḍalasya mukhyālayaḥ jīronagare vartate।

garam

arariyānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasya ārambhikī śikṣā arariyānagare abhavat।

garam

bāṃkānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bāṃkebihārīmahodayaḥ bāṃkānagarasya nivāsī asti।

garam

begusarāyanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

begusarāyanagare dvayoḥ bālakayoḥ apaharaṇaṃ jātam।

garam

baksaranagaram   

bhāratadeśasya bihārarājye vartamānaṃ maṇḍalam।

baksaramaṇḍalasya mukhyālayaḥ baksaranagare asti।

garam

baksaranagaram.   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

baksarayuddham ākṭobaramāsasya 1764 tame varṣe baksaranagarasya samīpe isṭa- iṃḍiyā-kaṃpanī iti tathā mughalanavābāḥ ityetayoḥ madhye jātam।

garam

ārānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bhojapuramaṇḍalasya mukhyālayaḥ ārānagare asti।

garam

auraṅgābādanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bihārarājye vartamānam auraṅgābādanagaraṃ mahārāṣṭrarājyastham auraṅgābādanagaram iva prasiddhaṃ nāsti।

garam

darabhaṅgānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

bāgamatīnadyāḥ taṭe darabhaṅgānagaraṃ sthitam asti।

garam

gopālagañjanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

gopālagañjanagare mahilānāṃ saṅkhyā puruṣāṇām apekṣayā adhikā vartate।

garam

jumaīnagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

sā viṃśateḥ varṣebhyaḥ jumaīnagare nivasati।

garam

jahānābādanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

jahānābādanagare sthitiḥ ātatiyuktā asti ataḥ bhavān tatra mā gacchatu।

garam

khagaḍiyānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

itaḥ khagaḍiyānagaraṃ gantuṃ kaḥ mārgaḥ asti।

garam

kiśanagañjanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

kiśanagañjanagare rāṣṭrarakṣāyajñaḥ kṛtaḥ।

garam

bhabhuānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

kaimuramaṇḍalasya mukhyālayaḥ bhabhuānagare asti।

garam

kaṭiharanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

ahaṃ bhavantaṃ kaṭiharanagarasya sthānake meliṣyāmi।

garam

lakhīsarāyanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

sīmāyāḥ śvaśuragṛham lakhīsarāyanagare asti।

garam

madhubanīnagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

madhubanīnagare citrakalāyāḥ pradarśanam asti।

garam

muṅgeranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

muṅgeranagaram gaṅgātaṭe sthitam asti।

garam

madhepurānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasya bhrātā madhepurānagare kasmiñcit mahāvidyālaye prādhyāpakaḥ asti।

garam

mujaphpharapuranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

idaṃ relayānaṃ begusarāyanagarāt mujaphpharapuranagarāt ca gacchati।

garam

bihāraśarīphanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

nālandāmaṇḍalasya mukhyālayaḥ bihāraśarīphanagare asti।

garam

navādānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

navādānagare paṭasūtrasya utpādanaṃ bhavati।

garam

pūrṇiyānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

pūrṇiyānagare śīghrameva vimānasevāyāḥ ārambhaḥ bhaviṣyati।

garam

sāsārāmanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

rohatāsamaṇḍalasya mukhyālayaḥ sāsārāmanagare asti।

garam

saharasānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

saharasānagarāt rājadhānīṃ gantuṃ relayānam ārabdham।

garam

samastīpuranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

samastīpuranagare kṛṣakāṇāṃ sammelanasya āyojanaṃ kṛtam asti।

garam

śivaharanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

salamāyāḥ mātṛgṛhaṃ śivaharanagare asti।

garam

śekhapurānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasya mātulaḥ śekhapurānagare nivasati।

garam

chaparānagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

saranamaṇḍalasya mukhyālayaḥ chaparānagare asti।

garam

sītāmaḍhīnagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

sītāmaḍhīnagare sītā pṛthivyāṃ samāhitā iti kathyate।

garam

supaulanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

asmin varṣe grīṣmakāle vayaṃ supaulanagare āsma।

garam

sīvānanagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

tasmai sīvānanagaraṃ na rocate।

garam

hājīpuranagaram   

bhāratadeśasya bihārarājye vartamānaṃ nagaram।

vaiśālīmaṇḍalasya mukhyālayaḥ hājīpuranagare asti।

garam

biṣṇupuranagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

śvaḥ biṣṇupuranagare asmākam adhiṣṭhānaṃ bhaviṣyati।

garam

curācāndapuranagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

kathañcit saḥ curācāndapuranagaram prāpnot।

garam

senāpatinagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

sabhāyāḥ vaktā senāpatinagarāt āgacchat।

garam

thaubalanagaram   

bhāratadeśasya maṇipurarājye vartamānaṃ nagaram।

thaubalanagare matadānaṃ pracalati।

garam

catarānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

saḥ grāmaṃ tyaktvā catarānagare nivasati।

garam

devagharanagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

devagharanagaraṃ bābādhāma iti nāmnā api ucyate।

garam

dumakānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

dumakānagaraṃ jhārakhaṇḍarājyasya uparājadhānī vartate।

garam

gaḍhavānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

gaḍhavānagarasya kaścit ārakṣakaḥ ātmānaṃ gulikayā ahan।

garam

girīḍīhanagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

vṛttihīnatayā girīḍīhanagare aparādhānāṃ saṅkhyā vardhate।

garam

goḍḍānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

tasya pitṛvyaḥ goḍḍānagare śikṣakaḥ asti।

garam

gumalānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

gumalānagare sāmūhikaḥ vivāhaḥ āyojitaḥ।

garam

hajārībāganagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

upadraveṇa hajārībāganagarasya holikotsavaḥ prabhāvitaḥ।

garam

koḍaramānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

koḍaramānagaraṃ gantuṃ kimapi yānaṃ na dṛśyate।

garam

loharadaggānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

loharadaggānagare ugravādinām ātaṅkaḥ asti।

garam

pākuranagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

pākuranagarasya āśrame gāyatrīyajñasya āyojanam asti।

garam

palāmunagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

saḥ palāmunagare nivasituṃ na icchati।

garam

sāhibagañjanagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

sāhibagañjanagarasya samīpe relayānasya durghaṭanā jātā।

garam

jāmatāḍānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

asya abhiyogaḥ jāmatāḍānagarasya nyāyālaye bhaviṣyati।

garam

lātehāranagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

lātehāranagare aviratā varṣā bhavati।

garam

simaḍegānagaram   

bhāratadeśasya jhārakhaṇḍarājye vartamānaṃ nagaram।

mantrimahodayaḥ simaḍegānagare āyojitasya samārohasya udghāṭanaṃ kariṣyati।

garam

khaṇḍavānagaram   

bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram।

sā khaṇḍavānagare nivasati।

garam

gunānagaram   

bhāratadeśasya madhyapradeśarājye vartamanaṃ nagaram।

vijayārājemahodayayā gunānagare sabhā sambodhitā।

garam

kharagonanagaram   

bhāratadeśasya madhyapradeśarājye vartamānaṃ nagaram।

asmākaṃ pakṣasya samāgamaḥ kharagonanagare jātaḥ।

garam

noṅgapohanagaram   

bhāratasya meghālayarājye vartamānaṃ nagaram।

rībhoīmaṇḍalasya mukhyālayaḥ noṅgapohanagare asti।

garam

camphāīnagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

saḥ prāyaḥ camphāīnagaraṃ gacchati।

garam

kolāsibanagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

kolāsibanagare tasya vastrāpaṇāḥ santi।

garam

mamitanagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

asmākaṃ prādhyāpakaḥ mamitanagaram agacchat।

garam

saihānagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

saihānagare mama mātāmahasya gṛham asti।

garam

serachipanagaram   

bhāratadeśasya mijorāmarājye vartamānaṃ nagaram।

asmākam agrīmam adhiṣṭhānaṃ serachipanagare asti।

garam

phekanagaram   

bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram।

phekanagare adhyetuṃ saḥ vyamanyata।

garam

vokhānagaram   

bhāratadeśasya nāgālaॅṇḍarājye vartamānaṃ nagaram।

idānīṃ vokhānagare nivāsaḥ mahyaṃ na rocate।

garam

karāīkalanagaram   

bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram।

cennaīnagarāt karāīkalanagaraṃ gantuṃ kimapi kaṣṭaṃ na anubhūtam।

garam

mahenagaram   

bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram।

mahenagare ṭeresāyāḥ girajāgṛham asti।

garam

paṇḍicerīnagaram   

bhāratadeśasya paṇḍicerīrājye vartamānaṃ nagaram।

paṇḍicerīnagare sthitaḥ aravindāśramaḥ prasiddhaḥ vartate।

garam

yamananagaram   

bhāratasya paṇḍicerīrājye vartamānaṃ nagaram।

yamananagaram baṅgālasya samudrakakukṣyāṃ sthitam asti।

garam

nāmacīnagaram   

bhāratasya sikkimarājye vartamānaṃ maṇḍalam।

dakṣiṇasikkimamaṇḍalasya mukhyālayaḥ nāmacīnagare asti।

garam

gejiṅganagaram   

bhāratadeśasya sikkimarājye vartamānaṃ nagaram।

paścimasikkimamaṇḍalasya mukhyālayaḥ gejiṅganagare asti।

garam

ambāsānagaram   

bhāratasya tripurārājye vartamānaṃ nagaram।

dhalāīmaṇḍalasya mukhyālayaḥ ambāsānagare asti।

garam

kailānagaram   

bhāratasya tripurārājye vartamānaṃ nagaram।

uttaratripurāmaṇḍalasya mukhyālayaḥ kailānagare asti।

garam

maṃgananagaram   

bhāratasya sikkimarājye vartamānaṃ nagaram।

uttarasikkimamaṇḍalasya mukhyālayaḥ maṃgananagare asti।

garam

cittauḍanagaram   

bhāratasya rājasthānarājye vartamānaṃ nagaram।

cittauḍanagarasya durgasya darśanena vinā rājasthānarājyasya yātrā apūrṇā eva।

garam

jāpharābādanagaram   

mahārāṣṭrarājye jālanāmaṇḍale vartamānaṃ nagaraṃ yad upamaṇḍalam api asti।

mahamūdena jāpharābādanagare vastrāpaṇaḥ udghāṭitaḥ।

garam

kinnauranagaram   

bhāratadeśasya himācalapradeśe vartamānaṃ nagaram।

abdulena kinnauranagare āpaṇaḥ udghāṭitaḥ।

garam

khajurāhonagaram   

madhyapradeśarājye vartamānaṃ pramukhaṃ nagaram।

khajurāhonagarasya prācīnāni madhyakālīnāni ca mandirāṇi jagati prasiddhāni।

garam

sirohīnagaram   

rājasthānarājye vartamānaṃ nagaram।

vayaṃ sirohīnagarāt jayapūram agacchan।

garam

nagaraṃ, nagarī, puram, purī, nagaram, nagarī, paṭṭanam, paṭṭam, puriḥ   

nagaravāsinaḥ।

puravāsinaḥ netāyāḥ hatyāyāḥ virodhaṃ kurvanti।

garam

haidarābādanagaram   

pākistānadeśasya dakṣiṇadiśi vartamānaṃ nagaram।

haidarābādanagaraṃ sindhunadyāḥ taṭe sthitam asti।

garam

uranagaram, ūranagaram   

dakṣiṇamesopoṭāmiyā ityatra vartamānaṃ nagaram।

uranagare itihāse jñātāyāḥ saṃskṛteḥ vikāsaḥ jātaḥ।

garam

kulābānagaram   

mumbayyāṃ vartamānam ekam upanagaram।

mama mitraṃ kulābānagare nivasati।

garam

tāśakandaḥ, tāśakandanagaram   

ujabekistānadeśe vartamānaṃ nagaram।

tāśakande bhāratapākistānadeśayoḥ madhye śāntatāviṣayakaṃ pratijñānaṃ jātam।

garam

istāmbulaḥ, istāmbulanagaram   

turkistānasya bṛhat nagaram।

istāmbulaḥ tarkistānasya ārthikī rājadhānī asti।

garam

orachānagaram   

jhām̐sīnagarāt 16 kilomīṭaraṃ yāvat dūre madhyapradeśarājye sthitam aitihāsikaṃ nagaram।

prācīne kāle orachānagaraṃ bundelakhaṇḍasya rājadhānī āsīt।

garam

oralaiṇḍonagaram   

madhyaphloriḍādeśe vartamānaṃ nagaram।

saḥ oralaiṇḍonagare nivasati।

garam

thimpūnagaram, thimpū   

bhūtānarājyasya rājadhānī।

thimpūnagaram ekaṃ prekṣaṇīyaṃ sthalam asti।

garam

raṇathambhauranagaram, raṇathambhauraḥ   

rājasthānarājye vartamānam aitihāsikaṃ nagaram।

raṇathambhauranagaraṃ paryaṭanadṛṣṭyā api mahatvapūrṇam asti।

garam

bāṃsavāḍānagaram   

rājasthānarājye vartamānaṃ nagaram।

manoharaḥ bāṃsavāḍānagare nivasati।

garam

sagaramāthā-parvataḥ, sagaramāthā, evaresṭaḥ, evaresṭaparvataḥ   

himācalasya mūrdhanyaḥ parvataśikharaḥ athavā bhūmeḥ uccatamā avasānabhūmiḥ।

juṅko topaī sagaramāthā-parvatam āruhyamāṇā prathamā strī।

garam

sīkaranagaram, sīkaraḥ   

bhāratadeśasya rājasthānarājye vartamānaṃ pramukhaṃ nagaram।

saḥ sīkaranagare paṭhati।

garam

jhuñjhununagaram   

bhāratadeśasya rājasthānarājye vartamānaṃ nagaram।

asmākaṃ lokayānam ekavādane jhuñjhununagare prāptam।

garam

gaṅgānagaramaṇḍalam, gaṅgānagaram   

bhāratadeśasya rājasthānarājye vartamānaṃ maṇḍalam।

gaṅgānagaramaṇḍalasya dakṣiṇadiśi bīkāneramaṇḍalam vartate।

garam

gaṅgānagaram   

rājasthānarājye vartamānaṃ nagaram।

gaṅgānagaraṃ darśanīyam asti।

garam

bahāvalapuranagaram, bahāvalapuram   

pākistānadeśe vartamānaṃ nagaram।

bahāvalapuranagare mama mitraṃ nivasati।

garam

kāṇḍalānagaram   

gujarātarājye vartamānaṃ nagaram।

saḥ kāṇḍalānagare sthite vidyālaye paṭhati।

garam

māṇḍūnagaram   

madhyapradeśarājye vartamānaṃ nagaram।

māṇḍūnagaraṃ paryaṭanasthānam asti।

garam

bhīnamālanagaram, bhīnamālam   

rājasthānarājyasya jālauramaṇḍale vartamānaṃ nagaram।

bhīnamālanagaram aitihāsikaṃ nagaram asti।

garam

jammūtavīnagaram   

kaśmīre vartamānaṃ nagaram।

jammūtavīnagaram bhāratasya naikaiḥ nagaraiḥ relamārgeṇa yojitam asti।

garam

paṭhāṇakoṭanagaram, paṭhāṇakoṭaḥ   

pañjābarājye vartamānaṃ nagaram।

maheśaḥ paṭhāṇakoṭanagare nivasati।

garam

kāṭhagodāmaḥ, kāṭhagodāmanagaram   

bhāratasya uttarāñcale vartamānaṃ nagaram।

dehalyāḥ kāṭhagodāmaḥ relamārgeṇa saṃyujyate।

garam

kālakānagaram   

hariyāṇārājye vartamānaṃ rājyam।

kālakānagaraṃ bhāratadeśasya naikaiḥ nagaraiḥ yojitam asti।

garam

siliguḍīnagaram   

bhāratadeśasya baṅgālarājye vartamānaṃ nagaram।

saḥ siliguḍīnagare nivasati।

garam

annāmalāīnagaram   

tamilanāḍurājye vartamānaṃ nagaram।

annāmalāīnagaraṃ prekṣaṇīyam asti।

garam

venisanagaram   

veneṭorājye vartamānam ekaṃ nagaram।

venisanagaraṃ sundaram asti।

garam

koṇārkanagaram   

uḍīsārājye vartamānaṃ nagaram।

koṇārkanagare prasiddhaṃ sūryamandiram asti।

garam

bokākhāṭanagaram   

asamarājye vartamānaṃ nagaram।

prasiddhaṃ kājīraṅgārāṣṭriyodyānaṃ bokākhāṭanagarāt kiñcideva dūre asti।

garam

ahikṣetranagaram   

dakṣiṇapāñcālasya rājadhānī।

ahikṣetranagare pāñcālībhāṣām ityukte kannaujībhāṣāṃ vadanti।

garam

mohenajodaḍonagaram   

2600 varṣapūrvaṃ sindhutaṭasthaṃ bṛhat nagaraṃ yad idānīṃ pākistānadeśasya sindhapradeśe asti।

prācīneṣu nagareṣu mohenajodaḍonagaram ekam।

garam

āmeranagaram   

rājasthānarājyasya jayapuranagarasya upanagaraṃ yad pūrvaṃ jayapurarājyasya rājadhānī āsīt।

āmeranagarasya sthāpanā mīṇā-rājā-ālana-siṃhena kṛtā।

garam

nagarahāranagaram   

bhāratadeśasya vāyavyadiśi vartamānaṃ prācīnaṃ nagaraṃ yasya varṇanaṃ cīnadeśīyena yātrikeṇa hvenasāṅgamahodayena kṛtam।

nagarahāranagaraṃ rājñaḥ kapiśasya adhīne āsīt।

garam

ऑksaphorḍanagaram, ākspharḍanagaram   

iṅglaṇḍadeśasya landananagarasya vāyavyāṃ diśi vartamānaṃ nagaram।

ऑksaphorḍanagarasya viśvavidyālayaḥ prasiddhaḥ asti।

garam

hāṅgakāṅganagaram   

cīnadeśasya khyātaṃ nagaram।

hāṅgakāṅganagaraṃ viśvasya prasiddhaṃ paṇyaṃ kendram asti।

garam

philāḍelphiyānagaram   

amerikādeśe vartamānaṃ bṛhat nagaram।

philāḍelphiyānagaraṃ ḍelāveyaranadyāḥ taṭe sthitam asti।

garam

rāvalapiṇḍīnagaram   

pākistānadeśe vartamānaṃ nagaram।

rahīmaḥ rāvalapiṇḍīnagare nivasati।

garam

siḍanīnagaram   

āsṭreliyādeśasya bṛhat nagaram।

pramukheṣu darśanīyeṣu nagareṣu siḍanīnagaram ekam।

garam

honolūlūnagaram   

havāīrājyasya rājadhānī।

saḥ aṭanārthaṃ honolūlūnagaram agacchat।

garam

melabarnanagaram   

āsṭreliyādeśasya vikṭorikārājyasya rājadhānīnagaraṃ yat āsṭreliyādeśasya dvitīyakramāṅkasya bṛhat nagaram asti।

mumbaīnagaram iva melabarnanagaram api āsṭreliyādeśasya vittīyaṃ vyāpārikaṃ ca kendram asti।

garam

kepaṭāunanagaram   

dakṣiṇa-āphrikādeśasya vaidhānikā rājadhānī।

janasaṅkhyāyāḥ anusāreṇa kepaṭāunanagaraṃ dakṣiṇa-āphrikādeśasya dvitīyakramāṅkasya bṛhad nagaram।

garam

lāsavegasanagaram   

amerikādeśe vartamānaṃ nagaram।

manojasya anujaḥ lāsavegasanagare nivasati।

garam

kveṭānagaram   

balūcistānadeśasya rājadhānī।

rahīmaḥ kveṭānagare nivasati।

garam

śaṅghāīnagaram   

cīnadeśasya bṛhad nagaram।

bālakāḥ grīṣmakālasya avakāśe śaṅghāīnagaraṃ gatavantaḥ।

garam

hirośimānagaram   

jāpānadeśe vartamānam ekaṃ nagaraṃ yatra dvitīye viśvayuddhe amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ।

hirośimānagare paramāṇu-prasphoṭena anumānataḥ ekalakṣapañcaśatsahastrajanāḥ mṛtāḥ।

garam

nāgāsākīnagaram   

jāpānadeśe vartamānam ekaṃ nagaram yasya arthaḥ dīrghaḥ dvīpakalpaḥ iti asti tathā ca yatra dvitīye viśvayuddhasya samaye amerikādeśena paramāṇu-prasphoṭaḥ pātitaḥ।

nāgāsākīnagare 1945tame khristābde agastamāsasya navame dināṅke paramāṇu-prasphoṭaḥ pātitaḥ yena pañcāśatsahastrajanāḥ mṛtāḥ।

garam

alekjenḍriyānagaram   

ījiptadeśasya dvitīyakramāṅkasya bṛhat nagaraṃ yad deśasya bṛhat naukāsthānakam asti।

alekjenḍriyānagarasya janasaṅkhyā ekacatvāriṃśat lakṣaṃ yāvat asti।

garam

asavānanagaram   

nāilanadyāḥ taṭe sthitam ījiptadeśasya ekaṃ prācīnaṃ nagaram।

asavānanagarasya setuḥ prasiddhaḥ asti।

garam

jubānagaram   

dakṣiṇasuḍānadeśasya rājadhānī।

jubānagaraṃ nīlanadyāḥ taṭe sthitam asti।

garam

mūndaḍānagaram   

gujarātarājyasya kacchamaṇḍale vartamānaṃ sthānam।

saḥ mūndaḍānagare nivasati।

garam

ākalaiṇḍanagaram, ऑkalaiṇḍanagaram   

nyūjīlaiṇḍadeśe sthiteṣu nagareṣu bṛhat nagaram।

paryaṭanārtham ākalaiṇḍanagaram uttamam asti।

garam

myūnikhanagaram   

jarmanīdeśe vartamānam ekaṃ bṛhad nagaram।

myūnikhanagaraṃ baveriyārājyasya rājadhānī api asti।

garam

śikāgonagaram   

amerikādeśasya iliyānarājyasya bṛhad nagaraṃ yasya janasaṅkhyā trīṇidaśalakṣaṃ yāvat asti।

śikāgonagaram amerikādeśasya tṛtīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।

garam

laॉsaenjelesanagaram   

amerikādeśasya kailiphorniyārājyasya ekaṃ nagaram।

laॉsaenjelesanagaram amerikādeśasya dvitīyakramāṅkasya adhikajanasaṅkhyāyuktaṃ nagaram asti।

garam

haimabarganagaram, hamabarganagaram   

jarmanīdeśasya dvitīyakramāṅkasya bṛhad nagaram।

rameśaḥ haimabarganagare aṭanārthaṃ gataḥ।

garam

misarātānagaram   

libiyādeśasya ekam ādhunikaṃ nagaram।

misarātānagarasya adhikārāḥ sarvakārasya virodhikaiḥ gṛhītāḥ।

garam

sainaḍiegonagaram   

dakṣiṇakailiphorniyādeśe vartamānam ekaṃ ramyaṃ nagaram।

sainaḍiegonagarasya prākṛtikī śobhā manohāriṇī।

garam

kāndhāranagaram, kandhāranagaram   

aphagāṇisthānadeśasya ekam aitihāsikaṃ nagaram।

kāndhāranagaram aphagāṇisthānadeśasya ekaṃ pramukhaṃ vaṇik kendam asti।

garam

tobarūkanagaram   

ījiptadeśasya sīmni sthitaṃ lībiyādeśasya ekaṃ nagaram।

tobarūkanagare gaddāphyaḥ ekaṃ smārakam asti।

garam

benagājīnagaram   

lībiyādeśasya dvitīyakramāṅkasya bṛhat nagaram।

benagājīnagare vipakṣasya sattā vartate।

garam

bīīdānagaram   

lībiyādeśasya tṛtīyakramāṅkasya bṛhat nagaram।

bīīdānagaraṃ yavanavidrohiṇaiḥ yavanarājyaṃ ghoṣitam।

garam

mosulanagaram, mosūlanagaram   

irākadeśe vartamānam ekaṃ nagaram।

rameśaḥ mosulanagare nivasati।

garam

kirakukanagaram   

irākarājyasya uttaradiśi vartamānam ekaṃ nagaram।

amerikādeśīyaiḥ sainikaiḥ kirakukanagare vimānākramaṇaṃ kṛtam।

garam

lubaॉkanagaram   

amerikādeśasya ṭeksāsarājye vartamānam ekaṃ nagaram।

lubaॉkanagarāt aldāvasārī baddhaḥ।

garam

hamabanṭoṭānagaram   

śrīlaṅkādeśe vartamānam ekaṃ nagaram।

adyatanīyā krikeṭakrīḍā hamabanṭoṭānagarasthe krīḍāṅgaṇe bhaviṣyati।

garam

jenevānagaram   

svijaralaiṇḍadeśe vartamānam ekaṃ nagaram।

asmākaṃ pitā jenevānagaram agacchat।

garam

phaisalābādanagaram   

pākistānadeśasya pañjābarājyasya ekaṃ nagaram।

phaisalābādanagare ekasmin kārayāne visphoṭaḥ jātaḥ।

garam

sikandariyānagaram   

ijiptadeśasya dvitīyatamaṃ bṛhad nagaram।

sikandariyānagarasya janasaṅkhyā pañcatriṃśat lakṣam iti asti।

garam

mināmisomānagaram   

jāpānadeśe vartamānam ekaṃ nagaram।

sunāmī iti naisargikena saṅkaṭena mināmisomānagaraṃ dhvastaṃ jātam।

garam

anagaram   

tad kṣetraṃ yasya vikāsaḥ pūrṇatayā nagaram iva na jātaḥ tathāpi grāmāpekṣayā adhikaṃ vikasitam asti।

mārgaṃ paritaḥ anagarasya nirmāṇaṃ kadā bhavati iti na jñāyate।

garam

ṭoronṭonagaram, ṭoranṭonagaram   

kanāḍādeśasya ekaṃ bṛhad nagaram।

ṭoronṭonagaram onṭāriyoprāntasya rājadhānī asti।

garam

soharanagaram   

omānarāṣṭrasya ekaṃ vikasitaṃ nagaraṃ yad prācīne kāle tasya rājadhānī āsīt।

soharanagaraṃ sindabādasya janmasthānam asti।

garam

saina-phrāṃsiskonagaram   

amerikādeśasya kailiphorniyārājye vartamānam naukāśrayayuktam ekaṃ nagaram।

amerikādeśasya audyogikakendreṣu parivahanakendreṣu ca ekaṃ pramukhaṃ saina-phrāṃsiskonagaram।

garam

śarmaalaśekhanagaram   

ījiptadeśe vartamānam ekaṃ nagaram।

mubārakaḥ śarmaalaśekhanagare baddhaḥ āsīt।

garam

alekjāṇḍriyānagaram   

ījiptadeśe vartamānam ekaṃ nagaram।

asmākam ekaṃ mitram alekjāṇḍriyānagare nivasati।

garam

jāviyānagaram   

lībiyādeśasya ekaṃ pramukhaṃ nagaram।

jāviyānagare vidrohinyaḥ ghaṭanāḥ jāyamānāḥ santi।

garam

herātanagaram   

aphagaṇistānadeśe vartamānam ekaṃ nagaram।

herātanagaram aphagaṇistānadeśasya vāyavye sthitam asti।

garam

rāsalānuphanagaram   

libiyādeśasya ekaṃ nagaram।

gaddāphīsamarthitayā senayā rāsalānuphanagaraṃ svādhikāre kṛtam।

garam

viśālanagaram   

nagaraviśeṣaḥ ।

vivaraṇapustikāyāḥ viśālanagarasya ullekhaḥ asti

garam

bhujanagaram   

ekaṃ nagaram ।

bhujanagarasya ullekhaḥ kośe vartate

garam

balanagaram   

ekaṃ nagaram ।

bauddhasāhitye balanagaraṃ varṇitaṃ dṛśyate

garam

śaivanagaram   

ekaṃ nagaram ।

śaivanagarasya ullekhaḥ vivaraṇapustikāyām asti

garam

śauryanagaram   

ekaṃ nagaram ।

śauryanagarasya ullekhaḥ hemacandrasya pariśiṣṭaparvan ityasmin granthe asti

garam

śrīdākṣinagaram   

ekaṃ nagaram ।

śrīdākṣinagarasya ullekhaḥ bauddhasāhitye asti

garam

śrīdharolanagaram   

ekaṃ nagaram ।

śrīdharolanagarasya ullekhaḥ vivaraṇapustikāyām asti

garam

brahmāvādanagaram   

ekā nagarī ।

siṃhāsana-dvātriṃśikāyāṃ vikramāditya-caritre vā brahmāvādanagaram samullikhitam

garam

bhadrānagaram   

ekaṃ nagaram ।

kośakāraiḥ bhadrānagaraṃ varṇitam

garam

garameghaḥ   

ekaḥ puruṣaḥ ।

sāgarameghasya ullekhaḥ bauddhasāhitye asti

garam

gopanagaram   

ekaṃ nagaram ।

gopanagarasya ullekhaḥ kośe vartate

garam

puṇyānagaram   

ekaṃ nagaram ।

puṇyānagarasya ullekhaḥ vivaraṇapustikāyām asti

garam

palāśanagaram   

ekaṃ nagaram ।

palāśanagarasya ullekhaḥ vikramādityasya caritre asti

garam

kaṭanagaram   

bhāratasya pūrvasyāṃ diśi vartamānam ekaṃ sthānam ।

kaṭanagarasya ullekhaḥ kāśikā-vṛttau asti

garam

padmakhaṇḍanagaram   

ekaṃ nagaram ।

padmakhaṇḍanagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti

garam

candrasthalanagaram   

ekaṃ nagaram ।

candrasthalanagarasya varṇanaṃ campaka-śreṣṭhi-kathānake vartate

garam

camatkāranagaram   

ekaṃ nagaram ।

camatkāranagarasya varṇanaṃ kośe vartate

garam

vṛddhanagaram   

ekaṃ nagaram ।

vṛddhanagarasya ullekhaḥ vivaraṇapustikāyām asti

garam

vṛndāvananagaram   

ekaṃ nagaram ।

vṛndāvananagarasya ullekhaḥ koṣe asti

garam

jambīranagaram   

ekaṃ nagaram ।

jambīranagarasya ullekhaḥ siṃhāsanadvātriṃśikāyām asti

garam

dākṣinagaram   

ekaṃ sthānam ।

dākṣinagarasya ullekhaḥ kośe vartate

garam

naranagaram   

ekaṃ nagaram ।

naranagarasya ullekhaḥ koṣe asti

garam

tālitanagaram   

ekaṃ nagaram ।

tālitanagarasya ullekhaḥ koṣe asti

Parse Time: 1.865s Search Word: garam Input Encoding: IAST: garam